Occurrences

Avadānaśataka
Lalitavistara
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Matsyapurāṇa
Suśrutasaṃhitā
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara

Avadānaśataka
AvŚat, 21, 4.1 atha tasya śuddhasattvasya kalyāṇāśayasya pūrvabuddhāvaropitakuśalamūlasya taddarśanād yoniśo manasikāra utpannaḥ yathemāni padmāni utpannamātrāṇi śobhante arkaraśmiparitāpitāni mlāyanti śuṣyanti evam etad api śarīram iti /
Lalitavistara
LalVis, 10, 10.1 āścaryaṃ śuddhasattvasya loke lokānuvartino /
Mahābhārata
MBh, 3, 246, 22.2 śuddhasattvasya śuddhaṃ sa dadṛśe nirmalaṃ manaḥ //
MBh, 4, 8, 28.1 putrā gandharvarājasya mahāsattvasya kasyacit /
MBh, 5, 131, 34.1 śūrasyorjitasattvasya siṃhavikrāntagāminaḥ /
MBh, 6, 41, 24.2 yathāsya hṛdayaṃ bhītam alpasattvasya saṃyuge //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 6, 3.1 viṣaṇṇasyālpasattvasya vyādhivegasamudgamāt /
AHS, Utt., 6, 4.2 ebhir hi hīnasattvasya hṛdi doṣāḥ pradūṣitāḥ //
AHS, Utt., 12, 30.2 sahasaivālpasattvasya paśyato rūpam adbhutam //
AHS, Utt., 40, 5.1 alpasattvasya tu kleśair bādhyamānasya rāgiṇaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 530.1 tvādṛśaḥ sthirasattvasya mādṛśādeśakāriṇaḥ /
Matsyapurāṇa
MPur, 150, 81.2 vittehā svalpasattvasya puruṣasyeva bhāvitā //
Suśrutasaṃhitā
Su, Śār., 4, 96.2 parasparābhimardaś ca matsyasattvasya lakṣaṇam //
Su, Cik., 38, 90.1 narasyottamasattvasya tīkṣṇaṃ bastiṃ nidhāpayet /
Su, Cik., 38, 90.2 madhyamaṃ madhyasattvasya viparītasya vai mṛdum //
Su, Utt., 46, 3.2 vegāghātādabhīghātāddhīnasattvasya vā punaḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 3, 43.1, 5.1 tataśca dhāraṇātaḥ prakāśātmano buddhisattvasya yad āvaraṇaṃ kleśakarmavipākatrayarajastamomūlaṃ tasya ca kṣayo bhavati //
YSBhā zu YS, 3, 49.1, 1.1 nirdhūtarajastamomalasya buddhisattvasya pare vaiśāradye parasyāṃ vaśīkārasaṃjñāyāṃ vartamānasya sattvapuruṣānyatākhyātimātrarūpapratiṣṭhasya sarvabhāvādhiṣṭhātṛtvam //
Bhāgavatapurāṇa
BhāgPur, 11, 15, 28.1 madbhaktyā śuddhasattvasya yogino dhāraṇāvidaḥ /
Garuḍapurāṇa
GarPur, 1, 115, 15.2 nityamūrjitasattvasya svayameva mṛgendratā //
Kathāsaritsāgara
KSS, 5, 3, 19.1 iti satyavratasyāsya dhīrasattvasya jalpataḥ /