Occurrences

Nirukta
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Daśakumāracarita
Kūrmapurāṇa
Laṅkāvatārasūtra
Bhāgavatapurāṇa
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Ānandakanda
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī

Nirukta
N, 1, 1, 14.0 ada iti sattvānām upadeśo gaur aśvaḥ puruṣo hastīti //
Aṣṭasāhasrikā
ASāh, 2, 5.1 atha khalvāyuṣmataḥ śāriputrasyaitadabhavat yadi buddho 'tikramya pṛthagjanabhūmimatikramya śrāvakabhūmimatikramya pratyekabuddhabhūmimaprameyāṇāmasaṃkhyeyānāṃ sattvānāmarthaṃ kṛtvā aprameyāṇyasaṃkhyeyāni sattvakoṭīniyutaśatasahasrāṇi parinirvāpya aprameyānasaṃkhyeyān sattvān śrāvakapratyekabuddhasamyaksaṃbuddhatvaniyatān kṛtvā buddhabhūmau sthitvā buddhakṛtyaṃ kṛtvā anupadhiśeṣe nirvāṇadhātau buddhaparinirvāṇena parinirvāsyati ityevamapyanena na sthātavyam tatkathaṃ punaranena sthātavyaṃ kathaṃ śikṣitavyamiti atha khalvāyuṣmān subhūtirbuddhānubhāvena āyuṣmataḥ śāriputrasya cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat tatkiṃ manyase āyuṣman śāriputra kva tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ āyuṣmān śāriputra āha na kvacidāyuṣman subhūte tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ /
Carakasaṃhitā
Ca, Śār., 4, 36.3 teṣāṃ tu trayāṇāmapi sattvānāmekaikasya bhedāgram aparisaṃkhyeyaṃ taratamayogāccharīrayoniviśeṣebhyaś cānyonyānuvidhānatvācca /
Ca, Śār., 4, 40.1 ityaparisaṃkhyeyabhedānāṃ trayāṇāmapi sattvānāṃ bhedaikadeśo vyākhyātaḥ śuddhasya sattvasya saptavidho brahmarṣiśakrayamavaruṇakuberagandharvasattvānukāreṇa rājasasya ṣaḍvidho daityapiśācarākṣasasarpapretaśakunisattvānukāreṇa tāmasasya trividhaḥ paśumatsyavanaspatisattvānukāreṇa kathaṃca yathāsattvamupacāraḥ syāditi //
Mahābhārata
MBh, 12, 173, 18.2 kiṃ punar yo 'si sattvānāṃ sarveṣāṃ brāhmaṇottamaḥ //
Rāmāyaṇa
Rām, Ār, 3, 24.1 rakṣasāṃ gatasattvānām eṣa dharmaḥ sanātanaḥ /
Bodhicaryāvatāra
BoCA, 1, 21.1 śiraḥśūlāni sattvānāṃ nāśayāmīti cintayan /
Daśakumāracarita
DKCar, 2, 8, 115.0 atra hi vyāyāmotkarṣādāpatsūpakartā dīrghādhvalaṅghanakṣamo jaṅghājavaḥ kaphāpacayādārogyaikamūlam āśayāgnidīptiḥ medo'pakarṣād aṅgānāṃ sthairyakārkaśyātilāghavādīni śītoṣṇavātavarṣakṣutpipāsāsahatvam sattvānāmavasthāntareṣu cittaceṣṭitajñānam hariṇagavalagavayādivadhena sasyalopapratikriyā vṛkavyāghrādighātena sthalapathaśalyaśodhanam śailāṭavīpradeśānāṃ vividhakarmakṣamāṇāmālocanam āṭavikavargaviśrambhaṇam utsāhaśaktisaṃdhukṣaṇena pratyanīkavitrāsanamiti bahutamā guṇāḥ //
Kūrmapurāṇa
KūPur, 2, 7, 15.2 bhūtānāmasmyahaṃ vyoma sattvānāṃ mṛtyureva ca //
Laṅkāvatārasūtra
LAS, 1, 44.32 atha khalu mahāmatirbodhisattvo mahāsattvaḥ pūrvamevādhyeṣito rāvaṇasyānukampāmupādāya tasyā bodhisattvaparṣadaścittāśayavicāramājñāya anāgatāṃ janatāṃ cāvalokya deśanāpāṭhābhiratānāṃ sattvānāṃ cittavibhramo bhaviṣyatīti yathārutārthābhiniviṣṭānāṃ sarvaśrāvakapratyekabuddhatīrthyayogabalābhiniviṣṭānāṃ tathāgatā api bhagavanto vinivṛttavijñānaviṣayā mahāhāsaṃ hasanti /
LAS, 2, 120.2 sattvānāṃ karṣaṇārthāya raṅgaiścitraṃ vikalpyate /
LAS, 2, 132.2 tadyathā mahāmate āmraphalāni kramaśaḥ pacyante na yugapat evameva mahāmate svacittadṛśyadhārā sattvānāṃ kramaśo viśudhyati na yugapat /
LAS, 2, 132.3 tadyathā mahāmate kumbhakāraḥ kramaśo bhāṇḍāni kurute na yugapat evameva mahāmate tathāgataḥ sattvānāṃ svacittadṛśyadhārāṃ kramaśo viśodhayati na yugapat /
Bhāgavatapurāṇa
BhāgPur, 3, 6, 8.1 eṣa hy aśeṣasattvānām ātmāṃśaḥ paramātmanaḥ /
Rasahṛdayatantra
RHT, 1, 13.1 paramātmanīva niyataṃ layo yatra sarvasattvānām /
RHT, 12, 12.1 kāntamukhaṃ sarveṣāṃ sattvānāṃ melakaṃ prathamam /
Rasaprakāśasudhākara
RPSudh, 6, 9.1 pāṣāṇadhātusattvānāṃ prakārāḥ santyanekaśaḥ /
RPSudh, 10, 23.2 satvānāṃ drāvaṇe śuddhau mūṣā sā gostanī bhavet //
Rasaratnasamuccaya
RRS, 1, 43.1 paramātmanīva satataṃ bhavati layo yatra sarvasattvānām /
RRS, 3, 83.1 sarvapāṣāṇasattvānāṃ prakārāḥ santi koṭiśaḥ /
RRS, 10, 25.2 sattvānāṃ drāvaṇe śuddhau mūṣā sā gostanī bhavet //
RRS, 10, 32.1 sattvānāṃ pātanārthāya pātitānāṃ viśuddhaye /
RRS, 10, 94.1 sattvānāṃ baddhasūtasya lohānāṃ malanāśanaḥ /
Rasaratnākara
RRĀ, V.kh., 14, 17.2 ityevaṃ dvaṃdvayogānāṃ sattvānāṃ ca viśeṣataḥ //
Rasendracūḍāmaṇi
RCūM, 5, 120.2 sattvānāṃ drāvaṇe śuddhau sā mūṣā gostanī bhavet //
RCūM, 5, 127.1 sattvānāṃ pātanārthāya pātitānāṃ viśuddhaye /
RCūM, 9, 28.2 sattvānāṃ baddhasūtasya lohānāṃ malanāśanaḥ /
RCūM, 11, 39.1 sarvapāṣāṇasattvānāṃ prakārāḥ santi koṭiśaḥ /
Rasārṇava
RArṇ, 17, 114.2 jāyate kharasattvānāṃ dalānāmapi mārdavam //
Ānandakanda
ĀK, 1, 26, 171.2 sattvānāṃ drāvaṇe śuddhau mūṣā sā gostanī bhavet //
ĀK, 1, 26, 201.2 sattvānāṃ pātanārthāya patitānāṃ viśuddhaye //
Rasakāmadhenu
RKDh, 1, 5, 31.1 evamanyasattvapiṣṭiśca dhātuvargoktasattvānāṃ kāryā /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 41.2, 8.0 asyopayogaṃ tvasthirāṇāṃ kharparādisattvānāṃ sthirīkaraṇārthaṃ pūjyapādā udājahrū rasasāre //
RRSṬīkā zu RRS, 8, 41.2, 11.0 sattvānāṃ hi sthirīkaraṇe nāgasyānupayogāditi bodhyam //
RRSṬīkā zu RRS, 10, 32.2, 2.0 saṃprati prabhūtāgnisādhyasya dravyapākasya sādhanārthaṃ vividhāḥ koṣṭhīr vaktukāmaḥ prathamaṃ tāsāṃ prayojanamāha sattvānāmiti //
RRSṬīkā zu RRS, 10, 46.3, 1.0 atha siddharasānāṃ khoṭabaddhādīnām abhrakādisattvānāṃ ca kācaṭaṅkaṇasauvīrādinā śodhayituṃ sādhanabhūtāṃ koṣṭhīmāha dvādaśāṅguleti //
Rasataraṅgiṇī
RTar, 3, 28.2 sattvānāṃ pātane ceyaṃ viśeṣādviniyujyate //