Occurrences

Cakra (?) on Suśr
Chāndogyopaniṣad
Nirukta
Arthaśāstra
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Yogasūtra
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Śivasūtra
Abhidhānacintāmaṇi
Acintyastava
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara

Cakra (?) on Suśr
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 10.0 viśvarūpeṇeti sthāvarādiviśvarūpatayā sattvarajastamasāmeva hi prakṛtirūpāṇāṃ mahadādi sarvaṃ pariṇāma iti sāṃkhyanayaḥ //
Chāndogyopaniṣad
ChU, 7, 26, 2.8 āhāraśuddhau sattvaśuddhiḥ /
ChU, 7, 26, 2.9 sattvaśuddhau dhruvā smṛtiḥ /
Nirukta
N, 1, 1, 10.0 bhāvapradhānam ākhyātaṃ sattvapradhānāni nāmāni //
N, 1, 1, 13.0 upakramaprabhṛtyapavargaparyantaṃ mūrtaṃ sattvabhūtaṃ sattvanāmabhir vrajyāpaktir iti //
N, 1, 1, 13.0 upakramaprabhṛtyapavargaparyantaṃ mūrtaṃ sattvabhūtaṃ sattvanāmabhir vrajyāpaktir iti //
Arthaśāstra
ArthaŚ, 1, 9, 1.1 jānapado 'bhijātaḥ svavagrahaḥ kṛtaśilpaścakṣuṣmān prājño dhārayiṣṇur dakṣo vāgmī pragalbhaḥ pratipattimān utsāhaprabhāvayuktaḥ kleśasahaḥ śucir maitro dṛḍhabhaktiḥ śīlabalārogyasattvayuktaḥ stambhacāpalahīnaḥ sampriyo vairāṇām akartetyamātyasampat //
ArthaŚ, 1, 9, 3.1 teṣāṃ janapadabhijanam avagrahaṃ cāptataḥ parīkṣeta samānavidyebhyaḥ śilpaṃ śāstracakṣuṣmattāṃ ca karmārambheṣu prajñāṃ dhārayiṣṇutāṃ dākṣyaṃ ca kathāyogeṣu vāgmitvaṃ prāgalbhyaṃ pratibhānavattvaṃ ca saṃvāsibhyaḥ śīlabalārogyasattvayogam astambham acāpalaṃ ca pratyakṣataḥ sampriyatvam avairatvaṃ ca //
ArthaŚ, 1, 11, 19.1 sattvaprajñāvākyaśaktisampannānāṃ rājabhāgyam anuvyāharenmantrisaṃyogaṃ ca brūyāt //
ArthaŚ, 1, 14, 9.1 yathā śvagaṇināṃ dhenuḥ śvabhyo duhyate na brāhmaṇebhyaḥ evam ayaṃ rājā sattvaprajñāvākyaśaktihīnebhyo duhyate nātmaguṇasampannebhyaḥ asau rājā puruṣaviśeṣajñaḥ tatra gamyatām iti lubdhavargam upajāpayet //
ArthaŚ, 2, 10, 16.1 tatra nāma sattvābhidhāyi //
ArthaŚ, 2, 12, 7.1 sarvadhātūnāṃ gauravavṛddhau sattvavṛddhiḥ //
Aṣṭasāhasrikā
ASāh, 1, 12.5 yathā yathā sarvajñatā āsannībhavati tathā tathā sattvaparipācanāya kāyacittapariśuddhirlakṣaṇapariśuddhiḥ buddhakṣetraśuddhiḥ /
ASāh, 1, 22.12 subhūtirāha yatpunarbhagavānevamāha bodhisattvo mahāsattva iti kena kāraṇena bhagavan bodhisattvo mahāsattva ityucyate bhagavānāha mahataḥ sattvarāśermahataḥ sattvanikāyasya agratāṃ kārayiṣyati tenārthena bodhisattvo mahāsattva ityucyate //
ASāh, 1, 22.12 subhūtirāha yatpunarbhagavānevamāha bodhisattvo mahāsattva iti kena kāraṇena bhagavan bodhisattvo mahāsattva ityucyate bhagavānāha mahataḥ sattvarāśermahataḥ sattvanikāyasya agratāṃ kārayiṣyati tenārthena bodhisattvo mahāsattva ityucyate //
ASāh, 1, 23.3 āyuṣmān śāriputra āha mahatyā ātmadṛṣṭyāḥ sattvadṛṣṭyāḥ jīvadṛṣṭyāḥ pudgaladṛṣṭyāḥ bhavadṛṣṭyāḥ vibhavadṛṣṭyāḥ ucchedadṛṣṭyāḥ śāśvatadṛṣṭyāḥ svakāyadṛṣṭyāḥ etāsāmevamādyānāṃ dṛṣṭīnāṃ prahāṇāya dharmaṃ deśayiṣyatīti tenārthena bodhisattvo mahāsattva ityucyate /
ASāh, 1, 38.5 sattvāsadbhāvatayā āyuṣman śāriputra manasikārāsadbhāvatā veditavyā /
ASāh, 1, 38.6 sattvaviviktatayā āyuṣman śāriputra manasikāraviviktatā veditavyā /
ASāh, 1, 38.7 sattvācintyatayā āyuṣman śāriputra manasikārācintyatā veditavyā /
ASāh, 1, 38.8 sattvānabhisaṃbodhanatayā āyuṣman śāriputra manasikārānabhisaṃbodhanatā veditavyā /
ASāh, 1, 38.9 sattvāyathābhūtārthābhisaṃbodhanatayā āyuṣman śāriputra manasikārāyathābhūtārthābhisaṃbodhanatā veditavyā /
ASāh, 2, 20.7 subhūtirāha yatra kauśika na kācitsattvaparidīpanā kṛtā tatra kā sattvānantatā sacetkauśika tathāgato 'rhan samyaksaṃbuddho 'nantavijñaptighoṣeṇa gambhīranirghoṣeṇa svareṇa gaṅgānadīvālukopamān kalpān api vitiṣṭhamānaḥ sattvaḥ sattva iti vācaṃ bhāṣeta api nu tatra kaścitsattva utpanno va utpatsyate vā utpadyate vā niruddho vā nirotsyate vā nirudhyate vā śakra āha no hīdamārya subhūte /
ASāh, 3, 3.1 atha khalu catvāro mahārājāno bhagavantametadavocan āścaryaṃ bhagavan yadimāṃ prajñāpāramitāmudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan sa kulaputro vā kuladuhitā vā yānatraye sattvān vinayati na ca sattvasaṃjñāmutpādayati /
ASāh, 7, 7.12 tatkasya hetoḥ sattvāsvabhāvajātikā hi prajñāpāramitā veditavyā /
ASāh, 7, 7.13 sattvāsvabhāvatayā prajñāpāramitāsvabhāvatā veditavyā /
ASāh, 7, 7.14 sattvaviviktatayā prajñāpāramitāviviktatā veditavyā /
ASāh, 7, 7.15 sattvācintyatayā prajñāpāramitācintyatā veditavyā /
ASāh, 7, 7.16 sattvāvināśadharmatayā prajñāpāramitāvināśadharmatā veditavyā /
ASāh, 7, 7.17 sattvānabhisaṃbodhanatayā prajñāpāramitānabhisaṃbodhanatā veditavyā /
ASāh, 7, 7.18 sattvayathābhūtārthānabhisaṃbodhanatayā prajñāpāramitāyathābhūtārthānabhisaṃbodhanatā veditavyā /
ASāh, 7, 7.19 sattvabalasamudāgamanatayā tathāgatabalasamudāgamanatā veditavyā /
ASāh, 12, 4.4 yāny api tāni subhūte aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ cittacaritāni tāny api subhūte tathāgataḥ sattvāsadbhāvatayaiva prajānāti /
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 3, 33.0 karaṇe ca stokālpakṛcchrakatipayasya asattvavacanasya //
Buddhacarita
BCar, 1, 55.2 sattvānvayajñānavayo'nurūpā snigdhā yadevaṃ mayi te matiḥ syāt //
BCar, 5, 62.1 iti sattvakulānvayānurūpaṃ vividhaṃ sa pramadājanaḥ śayānaḥ /
BCar, 5, 72.2 balasattvajavānvayopapannaṃ sa varāśvaṃ tamupānināya bhartre //
BCar, 13, 4.1 asau munirniścayavarma bibhratsattvāyudhaṃ buddhiśaraṃ vikṛṣya /
Carakasaṃhitā
Ca, Sū., 1, 42.1 śarīrendriyasattvātmasaṃyogo dhāri jīvitam /
Ca, Sū., 1, 55.1 śarīraṃ sattvasaṃjñaṃ ca vyādhīnāmāśrayo mataḥ /
Ca, Sū., 1, 56.1 nirvikāraḥ parastvātmā sattvabhūtaguṇendriyaiḥ /
Ca, Sū., 8, 4.1 atīndriyaṃ punarmanaḥ sattvasaṃjñakaṃ cetaḥ ityāhureke tadarthātmasaṃpadāyattaceṣṭaṃ ceṣṭāpratyayabhūtamindriyāṇām //
Ca, Sū., 8, 5.1 svārthendriyārthasaṅkalpavyabhicaraṇāccānekamekasmin puruṣe sattvaṃ rajastamaḥsattvaguṇayogācca na cānekatvaṃ nahyekaṃ hyekakālamanekeṣu pravartate tasmānnaikakālā sarvendriyapravṛttiḥ //
Ca, Sū., 8, 12.1 pañcendriyabuddhayaḥ cakṣurbuddhyādikāḥ tāḥ punar indriyendriyārthasattvātmasannikarṣajāḥ kṣaṇikā niścayātmikāśca ityetat pañcapañcakam //
Ca, Sū., 11, 3.1 iha khalu puruṣeṇānupahatasattvabuddhipauruṣaparākrameṇa hitamiha cāmuṣmiṃśca loke samanupaśyatā tisra eṣaṇāḥ paryeṣṭavyā bhavanti /
Ca, Sū., 11, 28.0 na cānativṛttasattvadoṣāṇām adoṣair apunarbhavo dharmadvāreṣūpadiśyate //
Ca, Sū., 11, 29.0 dharmadvārāvahitaiśca vyapagatabhayarāgadveṣalobhamohamānair brahmāgrairāptaiḥ karmavidbhiranupahatasattvabuddhipracāraiḥ pūrvaiḥ pūrvatarair maharṣibhir divyacakṣurbhir dṛṣṭopadiṣṭaḥ punarbhava iti vyavasyedevam //
Ca, Sū., 11, 30.0 pratyakṣamapi copalabhyate mātāpitror visadṛśānyapatyāni tulyasaṃbhavānāṃ varṇasvarākṛtisattvabuddhibhāgyaviśeṣāḥ pravarāvarakulajanma dāsyaiśvaryaṃ sukhāsukhamāyuḥ āyuṣo vaiṣamyam iha kṛtasyāvāptiḥ aśikṣitānāṃ ca ruditastanapānahāsatrāsādīnāṃ pravṛttiḥ lakṣaṇotpattiḥ karmasādṛśye phalaviśeṣaḥ medhā kvacit kvacit karmaṇyamedhā jātismaraṇamihāgamanam itaścyutānāmiti samadarśane priyāpriyatvam //
Ca, Sū., 11, 54.1 trividhamauṣadhamiti daivavyapāśrayaṃ yuktivyapāśrayaṃ sattvāvajayaśca /
Ca, Sū., 11, 54.2 tatra daivavyapāśrayaṃ mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādi yuktivyapāśrayaṃ punarāhārauṣadhadravyāṇāṃ yojanā sattvāvajayaḥ punarahitebhyo'rthebhyo manonigrahaḥ //
Ca, Sū., 15, 17.1 athainaṃ punareva snehasvedābhyām upapādyānupahatamanasam abhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ kṛtahomabalimaṅgalajapaprāyaścittamiṣṭe tithinakṣatrakaraṇamuhūrte brāhmaṇān svasti vācayitvā trivṛtkalkamakṣamātraṃ yathārhāloḍanaprativinītaṃ pāyayet prasamīkṣya doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi vikārāṃśca samyak viriktaṃ cainaṃ vamanoktena dhūmavarjena vidhinopapādayed ā balavarṇaprakṛtilābhāt balavarṇopapannaṃ cainamanupahatamanasamabhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ śiraḥsnātamanuliptagātraṃ sragviṇam anupahatavastrasaṃvītam anurūpālaṅkārālaṃkṛtaṃ suhṛdāṃ darśayitvā jñātīnāṃ darśayet athainaṃ kāmeṣvavasṛjet //
Ca, Sū., 21, 56.1 upavāso 'sukhā śayyā sattvaudāryaṃ tamojayaḥ /
Ca, Sū., 25, 11.1 rajastamobhyāṃ tu manaḥ parītaṃ sattvasaṃjñakam /
Ca, Nid., 1, 13.0 tasmād vyādhīn bhiṣaganupahatasattvabuddhir hetvādibhir bhāvair yathāvad anubudhyeta //
Ca, Nid., 8, 5.1 apasmāraṃ punaḥ smṛtibuddhisattvasaṃplavād bībhatsaceṣṭam āvasthikaṃ tamaḥpraveśamācakṣate //
Ca, Vim., 1, 3.1 iha khalu vyādhīnāṃ nimittapūrvarūparūpopaśayasaṃkhyāprādhānyavidhivikalpabalakālaviśeṣān anupraviśyānantaraṃ doṣabheṣajadeśakālabalaśarīrasārāhārasātmyasattvaprakṛtivayasāṃ mānam avahitamanasā yathāvaj jñeyaṃ bhavati bhiṣajā doṣādimānajñānāyattatvāt kriyāyāḥ /
Ca, Vim., 2, 13.7 vimuktāmapradoṣasya punaḥ paripakvadoṣasya dīpte cāgnāvabhyaṅgāsthāpanānuvāsanaṃ vidhivat snehapānaṃ ca yuktyā prayojyaṃ prasamīkṣya doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi vikārāṃśca samyagiti //
Ca, Vim., 3, 5.0 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca uddhṛtāni khalu bhagavan bhaiṣajyāni samyagvihitāni samyagavacāritāni ca api tu khalu janapadoddhvaṃsanam ekenaiva vyādhinā yugapad asamānaprakṛtyāhāradehabalasātmyasattvavayasāṃ manuṣyāṇāṃ kasmādbhavatīti //
Ca, Vim., 3, 24.3 teṣām udārasattvaguṇakarmaṇām acintyarasavīryavipākaprabhāvaguṇasamuditāni prādurbabhūvuḥ śasyāni sarvaguṇasamuditatvāt pṛthivyādīnāṃ kṛtayugasyādau /
Ca, Vim., 5, 5.2 tadyathā prāṇodakānnarasarudhiramāṃsamedosthimajjaśukramūtrapurīṣasvedavahānīti vātapittaśleṣmaṇāṃ punaḥ sarvaśarīracarāṇāṃ sarvāṇi srotāṃsyayanabhūtāni tadvadatīndriyāṇāṃ punaḥ sattvādīnāṃ kevalaṃ cetanāvaccharīram ayanabhūtam adhiṣṭhānabhūtaṃ ca /
Ca, Vim., 7, 3.2 tatraguruvyādhita ekaḥ sattvabalaśarīrasampadupetatvāllaghuvyādhita iva dṛśyate laghuvyādhito 'paraḥ sattvādīnāmadhamatvādguruvyādhita iva dṛśyate /
Ca, Vim., 7, 3.2 tatraguruvyādhita ekaḥ sattvabalaśarīrasampadupetatvāllaghuvyādhita iva dṛśyate laghuvyādhito 'paraḥ sattvādīnāmadhamatvādguruvyādhita iva dṛśyate /
Ca, Vim., 7, 5.2 sattvādīnāṃ vikalpena vyādhirūpamathāture /
Ca, Vim., 8, 110.1 smṛtimanto bhaktimantaḥ kṛtajñāḥ prājñāḥ śucayo mahotsāhā dakṣā dhīrāḥ samaravikrāntayodhinastyaktaviṣādāḥ suvyavasthitagatigambhīrabuddhiceṣṭāḥ kalyāṇābhiniveśinaśca sattvasārāḥ /
Ca, Vim., 8, 119.4 tatra pravarasattvāḥ sattvasārāste sāreṣūpadiṣṭāḥ svalpaśarīrā hyapi te nijāgantunimittāsu mahatīṣvapi pīḍāsvavyathā dṛśyante sattvaguṇavaiśeṣyāt madhyasattvāstvaparānātmanyupanidhāya saṃstambhayantyātmanātmānaṃ parairvāpi saṃstabhyante hīnasattvāstu nātmanā nāpi paraiḥ sattvabalaṃ prati śakyante upastambhayituṃ mahāśarīrā hyapi te svalpānāmapi vedanānāmasahā dṛśyante saṃnihitabhayaśokalobhamohamānā raudrabhairavadviṣṭabībhatsavikṛtasaṃkathāsvapi ca paśupuruṣamāṃsaśoṇitāni cāvekṣya viṣādavaivarṇyamūrcchonmādabhramaprapatanānām anyatamam āpnuvantyathavā maraṇamiti //
Ca, Vim., 8, 119.4 tatra pravarasattvāḥ sattvasārāste sāreṣūpadiṣṭāḥ svalpaśarīrā hyapi te nijāgantunimittāsu mahatīṣvapi pīḍāsvavyathā dṛśyante sattvaguṇavaiśeṣyāt madhyasattvāstvaparānātmanyupanidhāya saṃstambhayantyātmanātmānaṃ parairvāpi saṃstabhyante hīnasattvāstu nātmanā nāpi paraiḥ sattvabalaṃ prati śakyante upastambhayituṃ mahāśarīrā hyapi te svalpānāmapi vedanānāmasahā dṛśyante saṃnihitabhayaśokalobhamohamānā raudrabhairavadviṣṭabībhatsavikṛtasaṃkathāsvapi ca paśupuruṣamāṃsaśoṇitāni cāvekṣya viṣādavaivarṇyamūrcchonmādabhramaprapatanānām anyatamam āpnuvantyathavā maraṇamiti //
Ca, Vim., 8, 119.4 tatra pravarasattvāḥ sattvasārāste sāreṣūpadiṣṭāḥ svalpaśarīrā hyapi te nijāgantunimittāsu mahatīṣvapi pīḍāsvavyathā dṛśyante sattvaguṇavaiśeṣyāt madhyasattvāstvaparānātmanyupanidhāya saṃstambhayantyātmanātmānaṃ parairvāpi saṃstabhyante hīnasattvāstu nātmanā nāpi paraiḥ sattvabalaṃ prati śakyante upastambhayituṃ mahāśarīrā hyapi te svalpānāmapi vedanānāmasahā dṛśyante saṃnihitabhayaśokalobhamohamānā raudrabhairavadviṣṭabībhatsavikṛtasaṃkathāsvapi ca paśupuruṣamāṃsaśoṇitāni cāvekṣya viṣādavaivarṇyamūrcchonmādabhramaprapatanānām anyatamam āpnuvantyathavā maraṇamiti //
Ca, Śār., 1, 36.2 tābhyāṃ nirākṛtābhyāṃ tu sattvavṛddhyā nivartate //
Ca, Śār., 1, 141.2 śuddhasattvasamādhānāt tatsarvam upajāyate //
Ca, Śār., 1, 149.1 sattvānubandhād abhyāsājjñānayogāt punaḥ śrutāt /
Ca, Śār., 2, 39.2 śarīrasattvaprabhavā vikārāḥ kathaṃ na śāntāḥ punarāpateyuḥ //
Ca, Śār., 2, 41.2 śarīrasattvaprabhavāstu rogāstayoravṛttyā na bhavanti bhūyaḥ //
Ca, Śār., 3, 3.1 puruṣasyānupahataretasaḥ striyāś cāpraduṣṭayoniśoṇitagarbhāśayāyā yadā bhavati saṃsargaḥ ṛtukāle yadā cānayostathāyukte saṃsarge śukraśoṇitasaṃsargamantargarbhāśayagataṃ jīvo 'vakrāmati sattvasaṃprayogāttadā garbho 'bhinirvartate sa sātmyarasopayogādarogo 'bhivardhate samyagupacāraiścopacaryamāṇaḥ tataḥ prāptakālaḥ sarvendriyopapannaḥ paripūrṇaśarīro balavarṇasattvasaṃhananasaṃpadupetaḥ sukhena jāyate samudayādeṣāṃ bhāvānāṃ mātṛjaścāyaṃ garbhaḥ pitṛjaścātmajaśca sātmyajaśca rasajaśca asti ca khalu sattvamaupapādukamiti hovāca bhagavānātreyaḥ //
Ca, Śār., 3, 3.1 puruṣasyānupahataretasaḥ striyāś cāpraduṣṭayoniśoṇitagarbhāśayāyā yadā bhavati saṃsargaḥ ṛtukāle yadā cānayostathāyukte saṃsarge śukraśoṇitasaṃsargamantargarbhāśayagataṃ jīvo 'vakrāmati sattvasaṃprayogāttadā garbho 'bhinirvartate sa sātmyarasopayogādarogo 'bhivardhate samyagupacāraiścopacaryamāṇaḥ tataḥ prāptakālaḥ sarvendriyopapannaḥ paripūrṇaśarīro balavarṇasattvasaṃhananasaṃpadupetaḥ sukhena jāyate samudayādeṣāṃ bhāvānāṃ mātṛjaścāyaṃ garbhaḥ pitṛjaścātmajaśca sātmyajaśca rasajaśca asti ca khalu sattvamaupapādukamiti hovāca bhagavānātreyaḥ //
Ca, Śār., 3, 4.7 yadyayam ātmātmānaṃ śakto janayituṃ syāt na tvenamiṣṭāsveva kathaṃ yoniṣu janayedvaśinamapratihatagatiṃ kāmarūpiṇaṃ tejobalajavavarṇasattvasaṃhananasamuditam ajaram arujam amaram evaṃvidhaṃ hyātmātmānam icchatyato vā bhūyaḥ /
Ca, Śār., 3, 9.2 yatra sattvādikaraṇasaṃpattatra yathābalameva yatheṣṭakāritvam ato 'nyathā viparyayaḥ /
Ca, Śār., 3, 13.4 yāni khalvasya garbhasya sattvajāni yānyasya sattvataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathā bhaktiḥ śīlaṃ śaucaṃ dveṣaḥ smṛtirmohastyāgo mātsaryaṃ śauryaṃ bhayaṃ krodhastandrotsāhastaikṣṇyaṃ mārdavaṃ gāmbhīryamanavasthitatvamityevamādayaścānye te sattvavikārā yānuttarakālaṃ sattvabhedamadhikṛtyopadekṣyāmaḥ /
Ca, Śār., 3, 13.4 yāni khalvasya garbhasya sattvajāni yānyasya sattvataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathā bhaktiḥ śīlaṃ śaucaṃ dveṣaḥ smṛtirmohastyāgo mātsaryaṃ śauryaṃ bhayaṃ krodhastandrotsāhastaikṣṇyaṃ mārdavaṃ gāmbhīryamanavasthitatvamityevamādayaścānye te sattvavikārā yānuttarakālaṃ sattvabhedamadhikṛtyopadekṣyāmaḥ /
Ca, Śār., 3, 13.4 yāni khalvasya garbhasya sattvajāni yānyasya sattvataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathā bhaktiḥ śīlaṃ śaucaṃ dveṣaḥ smṛtirmohastyāgo mātsaryaṃ śauryaṃ bhayaṃ krodhastandrotsāhastaikṣṇyaṃ mārdavaṃ gāmbhīryamanavasthitatvamityevamādayaścānye te sattvavikārā yānuttarakālaṃ sattvabhedamadhikṛtyopadekṣyāmaḥ /
Ca, Śār., 3, 18.1 na cātmā satsvindriyeṣu jñaḥ asatsu vā bhavatyajñaḥ na hyasattvaḥ kadācidātmā sattvaviśeṣāccopalabhyate jñānaviśeṣa iti //
Ca, Śār., 4, 8.1 tatra pūrvaṃ cetanādhātuḥ sattvakaraṇo guṇagrahaṇāya pravartate sa hi hetuḥ kāraṇaṃ nimittamakṣaraṃ kartā mantā veditā boddhā draṣṭā dhātā brahmā viśvakarmā viśvarūpaḥ puruṣaḥ prabhavo 'vyayo nityo guṇī grahaṇaṃ pradhānamavyaktaṃ jīvo jñaḥ pudgalaścetanāvān vibhurbhūtātmā cendriyātmā cāntarātmā ceti /
Ca, Śār., 4, 8.2 sa guṇopādānakāle 'ntarikṣaṃ pūrvamanyebhyo guṇebhya upādatte yathā pralayātyaye sisṛkṣurbhūtānyakṣarabhūta ātmā sattvopādānaḥ pūrvataramākāśaṃ sṛjati tataḥ krameṇa vyaktataraguṇān dhātūn vāyvādikāṃścaturaḥ tathā dehagrahaṇe 'pi pravartamānaḥ pūrvataramākāśamevopādatte tataḥ krameṇa vyaktataraguṇān dhātūn vāyvādikāṃścaturaḥ /
Ca, Śār., 4, 32.1 etena mātṛjānāṃ pitṛjānāṃ cāvayavānāṃ vikṛtivyākhyānena sātmyajānāṃ rasajānāṃ sattvajānāṃ cāvayavānāṃ vikṛtirvyākhyātā bhavati //
Ca, Śār., 4, 34.1 tatra trayaḥ śarīradoṣā vātapittaśleṣmāṇaḥ te śarīraṃ dūṣayanti dvau punaḥ sattvadoṣau rajastamaśca tau sattvaṃ dūṣayataḥ /
Ca, Śār., 4, 36.5 tasmāt katicitsattvabhedānanūkābhinirdeśena nidarśanārthamanuvyākhyāsyāmaḥ //
Ca, Śār., 4, 40.1 ityaparisaṃkhyeyabhedānāṃ trayāṇāmapi sattvānāṃ bhedaikadeśo vyākhyātaḥ śuddhasya sattvasya saptavidho brahmarṣiśakrayamavaruṇakuberagandharvasattvānukāreṇa rājasasya ṣaḍvidho daityapiśācarākṣasasarpapretaśakunisattvānukāreṇa tāmasasya trividhaḥ paśumatsyavanaspatisattvānukāreṇa kathaṃca yathāsattvamupacāraḥ syāditi //
Ca, Śār., 4, 40.1 ityaparisaṃkhyeyabhedānāṃ trayāṇāmapi sattvānāṃ bhedaikadeśo vyākhyātaḥ śuddhasya sattvasya saptavidho brahmarṣiśakrayamavaruṇakuberagandharvasattvānukāreṇa rājasasya ṣaḍvidho daityapiśācarākṣasasarpapretaśakunisattvānukāreṇa tāmasasya trividhaḥ paśumatsyavanaspatisattvānukāreṇa kathaṃca yathāsattvamupacāraḥ syāditi //
Ca, Śār., 4, 40.1 ityaparisaṃkhyeyabhedānāṃ trayāṇāmapi sattvānāṃ bhedaikadeśo vyākhyātaḥ śuddhasya sattvasya saptavidho brahmarṣiśakrayamavaruṇakuberagandharvasattvānukāreṇa rājasasya ṣaḍvidho daityapiśācarākṣasasarpapretaśakunisattvānukāreṇa tāmasasya trividhaḥ paśumatsyavanaspatisattvānukāreṇa kathaṃca yathāsattvamupacāraḥ syāditi //
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Śār., 5, 26.1 śuddhasattvasamādhānaṃ satyā buddhiśca naiṣṭhikī /
Ca, Śār., 6, 13.2 tadyathā balavatpuruṣe deśe janma balavatpuruṣe kāle ca sukhaśca kālayogaḥ bījakṣetraguṇasaṃpac ca āhārasaṃpac ca śarīrasaṃpac ca sātmyasaṃpac ca sattvasaṃpac ca svabhāvasaṃsiddhiśca yauvanaṃ ca karma ca saṃharṣaśceti //
Ca, Śār., 8, 9.1 sā ced evamāśāsīta bṛhantam avadātaṃ haryakṣam ojasvinaṃ śuciṃ sattvasampannaṃ putramiccheyamiti śuddhasnānāt prabhṛtyasyai manthamavadātayavānāṃ madhusarpirbhyāṃ saṃmṛjya śvetāyā goḥ sarūpavatsāyāḥ payasāloḍya rājate kāṃsye vā pātre kāle kāle saptāhaṃ satataṃ prayacchet pānāya /
Ca, Śār., 8, 16.0 sattvavaiśeṣyakarāṇi punasteṣāṃ teṣāṃ prāṇināṃ mātāpitṛsattvānyantarvatnyāḥ śrutayaścābhīkṣṇaṃ svocitaṃ ca karma sattvaviśeṣābhyāsaśceti //
Ca, Śār., 8, 16.0 sattvavaiśeṣyakarāṇi punasteṣāṃ teṣāṃ prāṇināṃ mātāpitṛsattvānyantarvatnyāḥ śrutayaścābhīkṣṇaṃ svocitaṃ ca karma sattvaviśeṣābhyāsaśceti //
Ca, Indr., 12, 87.1 sattvalakṣaṇasaṃyogo bhaktirvaidyadvijātiṣu /
Ca, Cik., 1, 4, 24.2 sattvasmṛtiśarīrāgnibuddhīndriyabalapradam //
Ca, Cik., 2, 4, 45.2 dehasattvabalāpekṣī harṣaḥ śaktiśca harṣajā //
Lalitavistara
LalVis, 4, 4.33 sattvajñatā dharmālokamukhaṃ parāpatsamānatāyai saṃvartate /
LalVis, 4, 4.95 upāyakauśalaṃ dharmālokamukhaṃ yathādhimuktasattveryāpathasaṃdarśanāya sarvabuddhadharmāvidhamanatāyai saṃvartate /
LalVis, 4, 4.96 catvāri saṃgrahavastūni dharmālokamukhaṃ sattvasaṃgrahāya saṃbodhiprāptasya ca dharmasaṃpratyavekṣaṇatāyai saṃvartate /
LalVis, 13, 144.6 sarvasattvāparityāgādhyāśayamahākaruṇāvatāratāṃ ca nāma dharmamukhamāmukhīkaroti sma /
Mahābhārata
MBh, 1, 16, 27.4 kālakūṭaṃ viṣaṃ ghoraṃ sarvasattvabhayaṃkaram /
MBh, 1, 20, 4.3 mahāsattvabalopetaḥ sarvā vidyotayan diśaḥ /
MBh, 1, 44, 19.1 caritavrato bāla eva buddhisattvaguṇānvitaḥ /
MBh, 1, 57, 54.3 rūpasattvasamāyuktā sarvaiḥ samuditā guṇaiḥ //
MBh, 1, 57, 85.2 puruṣaṃ viśvakarmāṇaṃ sattvayogaṃ dhruvākṣaram //
MBh, 1, 90, 5.1 guṇaprabhāvavīryaujaḥsattvotsāhavatām aham /
MBh, 1, 94, 14.5 gambhīraḥ sattvasampannaḥ pūrṇacandranibhānanaḥ //
MBh, 1, 96, 56.1 sa cāśvirūpasadṛśo devasattvaparākramaḥ /
MBh, 1, 105, 1.2 rūpasattvaguṇopetā dharmārāmā mahāvratā /
MBh, 1, 115, 18.1 rūpasattvaguṇopetāvetāvanyāñ janān ati /
MBh, 1, 151, 25.76 purodhāḥ satvasampannaḥ samyag vidyāviśeṣavān /
MBh, 1, 176, 24.1 tatropaviṣṭān dadṛśur mahāsattvaparākramān /
MBh, 1, 178, 15.6 anukramaṃ vikramasattvayuktā balena vīryeṇa ca nardamānāḥ /
MBh, 1, 182, 13.3 cakamuḥ sattvasampannā vidhātrā ca pracoditāḥ /
MBh, 2, 48, 27.1 javasattvopapannānāṃ vayaḥsthānāṃ narādhipa /
MBh, 2, 49, 19.1 sattvasthāḥ śauryasampannā anyonyapriyakāriṇaḥ /
MBh, 2, 70, 16.2 vīryasattvabalotsāhatejobhir akṛśāḥ kṛśāḥ //
MBh, 3, 34, 61.2 na pramāṇena notsāhāt sattvastho bhava pāṇḍava //
MBh, 3, 36, 8.1 yo na yātayate vairam alpasattvodyamaḥ pumān /
MBh, 3, 104, 6.3 rūpasattvabalopetaḥ sa cāputraḥ pratāpavān //
MBh, 3, 147, 11.2 bhrātā mama guṇaślāghyo buddhisattvabalānvitaḥ /
MBh, 3, 176, 22.2 sattvabhraṃśo 'dhikasyāpi sarvasyāśu bhaviṣyati //
MBh, 3, 187, 16.1 sattvasthā nirahaṃkārā nityam adhyātmakovidāḥ /
MBh, 3, 194, 24.2 dharme tapasi dāne ca śīlasattvadameṣu ca //
MBh, 3, 238, 45.2 sattvasthān pāṇḍavān paśya na te prāyam upāviśan /
MBh, 3, 259, 10.2 mahotsāho mahāvīryo mahāsattvaparākramaḥ //
MBh, 3, 291, 20.2 tvadvīryarūpasattvaujā dharmayukto bhavet sa ca //
MBh, 5, 44, 4.3 ta ātmānaṃ nirharantīha dehān muñjād iṣīkām iva sattvasaṃsthāḥ //
MBh, 5, 48, 8.2 ūrjitau svena tapasā mahāsattvaparākramau //
MBh, 5, 53, 2.2 yat putravaśam āgaccheḥ sattvajñaḥ savyasācinaḥ //
MBh, 5, 102, 5.2 sattvaśīlaguṇopetā guṇakeśīti viśrutā //
MBh, 6, BhaGī 2, 45.2 nirdvaṃdvo nityasattvastho niryogakṣema ātmavān //
MBh, 6, BhaGī 14, 18.1 ūrdhvaṃ gacchanti sattvasthā madhye tiṣṭhanti rājasāḥ /
MBh, 6, BhaGī 16, 1.2 abhayaṃ sattvasaṃśuddhirjñānayogavyavasthitiḥ /
MBh, 6, BhaGī 17, 3.1 sattvānurūpā sarvasya śraddhā bhavati bhārata /
MBh, 6, BhaGī 17, 8.1 āyuḥsattvabalārogyasukhaprītivivardhanāḥ /
MBh, 6, BhaGī 18, 10.2 tyāgī sattvasamāviṣṭo medhāvī chinnasaṃśayaḥ //
MBh, 6, 62, 34.1 rājan sattvamayo hyeṣa tamorāgavivarjitaḥ /
MBh, 6, 115, 40.2 kṣatradharmasya vettā ca buddhisattvaguṇānvitaḥ //
MBh, 7, 1, 1.2 tam apratimasattvaujobalavīryaparākramam /
MBh, 7, 30, 11.1 te tvamarṣavaśaṃ prāptā hrīmantaḥ sattvacoditāḥ /
MBh, 7, 33, 2.1 sattvakarmānvayair buddhyā prakṛtyā yaśasā śriyā /
MBh, 7, 33, 7.1 śrutagāmbhīryamādhuryasattvavīryaparākramaiḥ /
MBh, 7, 76, 2.1 sarve tu pratisaṃrabdhā hrīmantaḥ sattvacoditāḥ /
MBh, 7, 162, 19.3 kulasattvabalopetā vājino vāraṇopamāḥ //
MBh, 8, 9, 25.1 sa śaraiḥ kṣatasarvāṅgaḥ sātvataḥ sattvakovidaḥ /
MBh, 8, 35, 8.2 dhanurgrāho durmadaś ca tathā sattvasamaḥ sahaḥ //
MBh, 9, 63, 13.1 kā prītiḥ sattvayuktasya kṛtvopadhikṛtaṃ jayam /
MBh, 12, 47, 17.1 caturbhiścaturātmānaṃ sattvasthaṃ sātvatāṃ patim /
MBh, 12, 47, 35.1 yaṃ vinidrā jitaśvāsāḥ sattvasthāḥ saṃyatendriyāḥ /
MBh, 12, 52, 18.1 sattvasthaṃ ca mano nityaṃ tava bhīṣma bhaviṣyati /
MBh, 12, 64, 15.3 anantamāyāmitasattvavīryaṃ nārāyaṇaṃ hyādidevaṃ purāṇam //
MBh, 12, 66, 31.1 dharmotthitā sattvavīryā dharmasetuvaṭākarā /
MBh, 12, 66, 32.2 tadā bhavati sattvasthastato brahma samaśnute //
MBh, 12, 87, 17.2 kulīnāḥ sattvasampannā yuktāḥ sarveṣu karmasu //
MBh, 12, 92, 42.2 bhūtānāṃ sattvajijñāsāṃ sādhvasādhu ca sarvadā //
MBh, 12, 152, 30.2 nirmamā nirahaṃkārāḥ sattvasthāḥ samadarśinaḥ //
MBh, 12, 157, 12.1 sattvatyāgāt tu mātsaryam ahitāni ca sevate /
MBh, 12, 171, 46.2 tyajantu māṃ pratiṣṭhantaṃ sattvastho hyasmi sāṃpratam //
MBh, 12, 187, 29.1 sukhasparśaḥ sattvaguṇo duḥkhasparśo rajoguṇaḥ /
MBh, 12, 187, 37.1 sattvakṣetrajñayor etad antaraṃ paśya sūkṣmayoḥ /
MBh, 12, 187, 42.2 saṃprayogastayor eṣa sattvakṣetrajñayor dhruvaḥ //
MBh, 12, 188, 4.1 nirdvaṃdvā nityasattvasthā vimuktā nityam āśritāḥ /
MBh, 12, 203, 33.1 manaḥ sattvaguṇaṃ prāhuḥ sattvam avyaktajaṃ tathā /
MBh, 12, 205, 9.1 pañcabhūtātmake dehe sattvarājasatāmase /
MBh, 12, 205, 22.2 etān sattvaguṇān vidyād imān rājasatāmasān //
MBh, 12, 205, 33.1 sattvasthaḥ sāttvikān bhāvāñ śuddhān paśyati saṃśritaḥ /
MBh, 12, 210, 12.2 saṃvṛto 'yaṃ tathā dehī sattvarājasatāmasaiḥ //
MBh, 12, 211, 33.2 anyo 'nyājjāyate dehas tam āhuḥ sattvasaṃkṣayam //
MBh, 12, 211, 38.2 yathātītāni paśyanti tādṛśaḥ sattvasaṃkṣayaḥ //
MBh, 12, 212, 42.2 na ca svatāṃ niyacchanti tādṛśaḥ sattvasaṃkṣayaḥ //
MBh, 12, 215, 4.2 astambham anahaṃkāraṃ sattvasthaṃ samaye ratam //
MBh, 12, 217, 11.2 vipāpmā labhate sattvaṃ sattvasthaḥ samprasīdati //
MBh, 12, 224, 52.2 karmasthā viṣamaṃ brūyuḥ sattvasthāḥ samadarśinaḥ //
MBh, 12, 230, 6.2 karmasthā viṣamaṃ brūyuḥ sattvasthāḥ samadarśinaḥ //
MBh, 12, 230, 7.2 tapasvinaḥ praśāntāśca sattvasthāśca kṛte yuge //
MBh, 12, 232, 5.2 sattvasaṃsevanād dhīro nidrām ucchettum arhati //
MBh, 12, 238, 12.2 sattvāhāraviśuddhātmā paśyatyātmānam ātmani //
MBh, 12, 240, 19.2 sattvakṣetrajñayor etad antaraṃ viddhi sūkṣmayoḥ //
MBh, 12, 243, 14.1 ṣaḍbhiḥ sattvaguṇopetaiḥ prājñair adhikamantribhiḥ /
MBh, 12, 245, 4.1 tāni sūkṣmāṇi sattvasthā vimuktāni śarīrataḥ /
MBh, 12, 245, 6.2 vaśe tiṣṭhati sattvātmā satataṃ yogayoginām //
MBh, 12, 260, 7.1 tāṃ niyuktām adīnātmā sattvasthaḥ samaye rataḥ /
MBh, 12, 266, 5.2 sattvasaṃsevanād dhīro nidrām ucchettum arhati //
MBh, 12, 271, 39.1 sa vai yadā sattvaguṇena yuktas tamo vyapohan ghaṭate svabuddhyā /
MBh, 12, 287, 13.2 tathā narāṇāṃ bhuvi bhāvitātmanāṃ yathāśrayaṃ sattvaguṇaḥ pravartate //
MBh, 12, 290, 24.1 jñātvā sattvayutaṃ dehaṃ vṛtaṃ ṣoḍaśabhir guṇaiḥ /
MBh, 12, 290, 55.2 sattvasaṃśīlanānnidrām apramādād bhayaṃ tathā /
MBh, 12, 291, 42.1 tamaḥsattvarajoyuktastāsu tāsviha yoniṣu /
MBh, 12, 291, 44.2 rajasā rājasāṃścaiva sāttvikān sattvasaṃśrayāt //
MBh, 12, 302, 7.1 avyaktasattvasaṃyukto devalokam avāpnuyāt /
MBh, 12, 302, 7.2 rajaḥsattvasamāyukto manuṣyeṣūpapadyate //
MBh, 12, 312, 40.2 udārasattvaṃ sattvajñāḥ sarvāḥ paryacaraṃstadā //
MBh, 12, 313, 8.2 udārasattvābhijano bhūmau rājā kṛtāñjaliḥ //
MBh, 12, 335, 20.2 sattvasthaḥ parameṣṭhī sa tato bhūtagaṇān sṛjat //
MBh, 12, 336, 73.1 kāmaṃ devāśca ṛṣayaḥ sattvasthā nṛpasattama /
MBh, 12, 336, 75.2 susūkṣmasattvasaṃyuktaṃ saṃyuktaṃ tribhir akṣaraiḥ /
MBh, 13, 11, 7.1 ye cālpatejobalasattvasārā hṛṣyanti kupyanti ca yatra tatra /
MBh, 13, 11, 9.2 vṛddhaseviṣu dānteṣu sattvajñeṣu mahātmasu //
MBh, 13, 58, 13.2 arhanto nityasattvasthā yathālabdhopajīvinaḥ //
MBh, 13, 105, 51.1 tasmin virajasi sphīte prajñāsattvavyavasthite /
MBh, 13, 107, 59.2 rūpadraviṇahīnāṃśca sattvahīnāṃśca nākṣipet //
MBh, 13, 130, 56.2 sattvasthaḥ sarvam utsṛjya dīkṣito niyataḥ śuciḥ /
MBh, 13, 149, 12.2 svābhāṣī priyakṛcchuddhaḥ sarvasattvāvihiṃsakaḥ //
MBh, 14, 32, 25.2 sattvaneminiruddhasya cakrasyaikaḥ pravartakaḥ //
MBh, 14, 38, 10.1 evaṃvṛttāstu ye kecil loke 'smin sattvasaṃśrayāḥ /
MBh, 14, 38, 15.1 prakīrtitāḥ sattvaguṇā viśeṣato yathāvad uktaṃ guṇavṛttam eva ca /
MBh, 14, 39, 10.1 ūrdhvaṃ gacchanti sattvasthā madhye tiṣṭhanti rājasāḥ /
MBh, 14, 47, 16.1 acetanaḥ sattvasaṃghātayuktaḥ sattvāt paraṃ cetayate 'ntarātmā /
MBh, 14, 47, 16.2 sa kṣetrajñaḥ sattvasaṃghātabuddhir guṇātigo mucyate mṛtyupāśāt //
MBh, 14, 48, 6.2 anumānād vijānīmaḥ puruṣaṃ sattvasaṃśrayam /
MBh, 14, 48, 28.2 sattvakṣetrajñayoścaiva saṃbandhaḥ kena hetunā //
MBh, 14, 49, 7.1 ataḥ paraṃ pravakṣyāmi sattvakṣetrajñayor yathā /
MBh, 14, 49, 14.2 tathā sattvapradīpena gacchanti paramaiṣiṇaḥ //
MBh, 14, 49, 16.1 vyaktaḥ sattvaguṇastvevaṃ puruṣo 'vyakta iṣyate /
MBh, 15, 41, 23.1 tāḥ śīlasattvasampannā vitamaskā gataklamāḥ /
MBh, 17, 3, 36.1 yatra sā bṛhatī śyāmā buddhisattvaguṇānvitā /
Manusmṛti
ManuS, 3, 40.1 rūpasattvaguṇopetā dhanavanto yaśasvinaḥ /
ManuS, 4, 259.2 snātakavratakalpaś ca sattvavṛddhikaraḥ śubhaḥ //
ManuS, 12, 37.2 yena tuṣyati cātmāsya tat sattvaguṇalakṣaṇam //
Nyāyasūtra
NyāSū, 2, 2, 65.0 ākṛtiḥ tadapekṣatvāt sattvavyavasthānasiddheḥ //
Rāmāyaṇa
Rām, Ay, 72, 2.2 sa rāmaḥ sattvasampannaḥ striyā pravrājito vanam //
Rām, Ay, 97, 16.1 kulīnaḥ sattvasampannas tejasvī caritavrataḥ /
Rām, Ki, 7, 8.2 maryādāṃ sattvayuktānāṃ dhṛtiṃ notsraṣṭum arhasi //
Rām, Ki, 17, 14.1 kulīnaḥ sattvasampannas tejasvī caritavrataḥ /
Rām, Ki, 23, 7.1 viśuddhasattvābhijana priyayuddha mama priya /
Rām, Ki, 28, 27.2 sugrīvaḥ sattvasampannaś cakāra matim uttamām //
Rām, Ki, 33, 7.1 sattvābhijanasampannaḥ sānukrośo jitendriyaḥ /
Rām, Ki, 34, 11.1 sattvayuktā hi puruṣās tvadvidhāḥ puruṣarṣabha /
Rām, Ki, 43, 13.1 vyavasāyaś ca te vīra sattvayuktaś ca vikramaḥ /
Rām, Ki, 46, 14.1 udārasattvābhijano mahātmā sa maithilīṃ drakṣyati vānarendraḥ /
Rām, Su, 3, 20.1 praviṣṭaḥ sattvasampanno niśāyāṃ mārutātmajaḥ /
Rām, Su, 20, 24.2 siṃhasattvagatiḥ śrīmān dīptajihvogralocanaḥ //
Rām, Su, 37, 32.2 sugrīvaḥ sattvasampannastavārthe kṛtaniścayaḥ //
Rām, Su, 59, 17.2 samākulaṃ tat kapisainyam āsīn madhuprapānotkaṭasattvaceṣṭam /
Rām, Su, 66, 17.2 sugrīvaḥ sattvasampannas tavārthe kṛtaniścayaḥ //
Rām, Yu, 28, 21.1 parākrameṇa vīryeṇa tejasā sattvagauravāt /
Rām, Yu, 39, 3.2 sthiratvāt sattvayogācca śaraiḥ saṃdānito 'pi san //
Rām, Yu, 40, 15.1 imau tau sattvasampannau vikrāntau priyasaṃyugau /
Rām, Yu, 40, 20.2 sugrīvaḥ sattvasampanno harirājo 'bravīd idam //
Rām, Yu, 44, 35.2 hanūmān sattvasampanno yathārham anukūlataḥ //
Rām, Yu, 55, 41.1 tad vākyaṃ harirājasya sattvadhairyasamanvitam /
Rām, Yu, 71, 17.1 iha tvaṃ svasthahṛdayastiṣṭha sattvasamucchritaḥ /
Rām, Yu, 81, 26.1 śarīranābhi sattvārciḥ śarāraṃ nemikārmukam /
Rām, Yu, 83, 27.2 rāvaṇaḥ sattvagāmbhīryād dārayann iva medinīm //
Rām, Yu, 100, 8.2 saumitriṃ sattvasampannaṃ lakṣmaṇaṃ dīptatejasaṃ //
Rām, Yu, 116, 49.2 suṣeṇaḥ sattvasampannaḥ sarvaratnavibhūṣitam //
Rām, Utt, 22, 8.1 laghusattvatayā sarve naṣṭasaṃjñā bhayārditāḥ /
Saundarānanda
SaundĀ, 2, 3.1 balīyān sattvasampannaḥ śrutavān buddhimānapi /
SaundĀ, 6, 45.2 tvayā vinā sthāsyati tatra nāsau sattvāśrayaścetanayeva hīnaḥ //
SaundĀ, 6, 48.1 syādatra nāsau kulasattvayogāt kāṣāyamādāya vihāsyatīti /
SaundĀ, 9, 51.2 sattvāśayānuśayabhāvaparīkṣakāya buddhāya tattvaviduṣe kathayāṃcakāra //
Saṅghabhedavastu
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
Yogasūtra
YS, 2, 41.1 sattvaśuddhisaumanasyaikāgratendriyajayātmadarśanayogyatvāni ca //
YS, 3, 35.1 sattvapuruṣayor atyantāsaṃkīrṇayoḥ pratyayāviśeṣaḥ bhogaḥ parārthatvāt svārthasaṃyamāt puruṣajñānam //
YS, 3, 49.1 sattvapuruṣānyatākhyātimātrasya sarvabhāvādhiṣṭhātṛtvaṃ sarvajñātṛtvaṃ ca //
YS, 3, 55.1 sattvapuruṣayoḥ śuddhisāmye kaivalyam //
Amarakośa
AKośa, 1, 78.2 klībe śīghrādyasattve syāt triṣveṣāṃ sattvagāmi yat //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 69.1 gurvalpavyādhisaṃsthānaṃ sattvadehabalābalāt /
AHS, Śār., 3, 77.2 tatra sattvaśarīrotthaṃ prākṛtaṃ sahajaṃ balam //
AHS, Śār., 3, 117.1 tvagraktādīni sattvāntāny agryāṇy aṣṭau yathottaram /
AHS, Śār., 4, 13.2 sattvādidhāma hṛdayaṃ stanoraḥkoṣṭhamadhyagam //
AHS, Śār., 6, 72.2 sattvalakṣaṇasaṃyogo bhaktir vaidyadvijātiṣu //
AHS, Nidānasthāna, 6, 12.1 snigdhāḥ sattvavayoyuktā madyanityās tadanvayāḥ /
AHS, Utt., 7, 1.3 smṛtyapāyo hyapasmāraḥ sa dhīsattvābhisamplavāt /
AHS, Utt., 25, 13.2 susādhyaḥ sattvamāṃsāgnivayobalavati vraṇaḥ //
AHS, Utt., 39, 78.2 smṛtimatibalamedhāsattvasārair upetaḥ kanakanicayagauraḥ so 'śnute dīrgham āyuḥ //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 4.1 punarapi ca trividhamauṣadhaṃ daivavyapāśrayaṃ yuktivyapāśrayaṃ sattvāvajayaśceti /
ASaṃ, 1, 12, 4.4 sattvāvajayaḥ punarahitānmanonigrahaḥ //
ASaṃ, 1, 22, 13.7 prakṛtisattvasārasātmyabalāny anuśīlaneneti //
ASaṃ, 1, 22, 15.2 tadyathaiko guruvyādhiḥ sattvadehabalāśrayāt //
Bhallaṭaśataka
BhallŚ, 1, 16.1 sattvāntaḥsphuritāya vā kṛtaguṇādhyāropatucchāya vā tasmai kātaramohanāya mahaso leśāya mā svasti bhūt /
BhallŚ, 1, 46.1 sarvāsāṃ trijagaty apām iyam asāv ādhāratā tāvakī prollāso 'yam athāmbudhe 'mbunilaye seyaṃ mahāsattvatā /
Bodhicaryāvatāra
BoCA, 1, 8.1 bhavaduḥkhaśatāni tartukāmairapi sattvavyasanāni hartukāmaiḥ /
BoCA, 1, 20.2 hīnādhimuktisattvārthaṃ svayameva tathāgataḥ //
BoCA, 5, 57.1 ātmasattvavaśaṃ nityamanavadyeṣu vastuṣu /
BoCA, 5, 70.2 yathākāmaṃgamaṃ kāyaṃ kuru sattvārthasiddhaye //
BoCA, 6, 133.1 āstāṃ bhaviṣyadbuddhatvaṃ sattvārādhanasambhavam /
BoCA, 8, 94.2 anugrāhyā mayānye'pi sattvatvādātmasattvavat //
BoCA, 8, 94.2 anugrāhyā mayānye'pi sattvatvādātmasattvavat //
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 28.2 gurusattvarajastamaḥkalaṅkāṃ prakṛtiṃ hātum agād vanaṃ narendraḥ //
BKŚS, 18, 199.2 bahusattvopakāriṇyaḥ śākhā iva vanaspateḥ //
BKŚS, 22, 312.2 saṃtoṣakṣatasattvasattvadayitaḥ saṃsevitaḥ kātarais tasmāt pauruṣamārutena balinā daivādrir unmūlitaḥ //
Daśakumāracarita
DKCar, 1, 1, 72.1 bālakena sattvasampannatayā sakalakleśasahenābhāvi /
DKCar, 2, 3, 69.1 eṣa cedartho niścitas tasyāmuṣyātimānuṣaprāṇasattvaprajñāprakarṣasya na kiṃcid duṣkaraṃ nāma //
DKCar, 2, 8, 117.0 uttamāṅganopabhoge 'pyarthadharmayoḥ saphalīkaraṇam puṣkalaḥ puruṣābhimānaḥ bhāvajñānakauśalam alobhakliṣṭam āceṣṭitam akhilāsu kalāsu vaicakṣaṇyam alabdhopalabdhilabdhānurakṣaṇarakṣitopabhogabhuktānusaṃdhānaruṣṭānunayādiṣv ajasram abhyupāyaracanayā buddhivācoḥ pāṭavam utkṛṣṭaśarīrasaṃskārātsubhagaveṣatayā lokasaṃbhāvanīyatā paraṃ suhṛtpriyatvam garīyasī parijanavyapekṣā smitapūrvābhibhāṣitvam udriktasattvatā dākṣiṇyānuvartanam //
Divyāvadāna
Divyāv, 10, 8.1 tatra cañcu ucyate samudgake tasmin manuṣyā bījāni prakṣipya anāgate sattvāpekṣayā sthāpayanti mṛtānām anena te bījakāyaṃ kariṣyantīti //
Divyāv, 20, 16.1 prabhūtasattvasvāpateyaḥ prabhūtavittopakaraṇaḥ prabhūtadhanadhānyahiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālarajatajātarūpaḥ prabhūtahastyaśvagaveḍakaḥ paripūrṇakośakoṣṭhāgāraḥ //
Harivaṃśa
HV, 18, 5.2 sattvaśīlaguṇopetāṃ yogadharmaratāṃ sadā //
HV, 26, 27.2 sarvasattvaguṇopetaḥ sātvatāṃ kīrtivardhanaḥ //
HV, 27, 1.2 satvataḥ sattvasampannān kausalyā suṣuve sutān /
Kirātārjunīya
Kir, 12, 39.2 sattvavihitam atulaṃ bhujayor balam asya paśyata mṛdhe 'dhikupyataḥ //
Kir, 12, 51.2 klāntajalaruhalatāḥ sarasīr vidadhe nidāgha iva sattvasamplavaḥ //
Kir, 14, 16.1 anāyudhe sattvajighāṃsite munau kṛpeti vṛttir mahatām akṛtrimā /
Kir, 15, 27.1 sasattvaratide nityaṃ sadarāmarṣanāśini /
Kir, 17, 15.1 pratyāhataujāḥ kṛtasattvavegaḥ parākramaṃ jyāyasi yas tanoti /
Kir, 18, 14.1 tapasā tathā na mudam asya yayau bhagavān yathā vipulasattvatayā /
Kumārasaṃbhava
KumSaṃ, 5, 17.1 virodhisattvojjhitapūrvamatsaraṃ drumair abhīṣṭaprasavārcitātithi /
Kāvyālaṃkāra
KāvyAl, 5, 5.1 sattvādayaḥ pramāṇābhyāṃ pratyakṣamanumā ca te /
Kūrmapurāṇa
KūPur, 1, 2, 54.1 ūrdhvaṃ gacchanti sattvasthā madhye tiṣṭhanti rājasāḥ /
KūPur, 1, 2, 89.2 rajaḥsattvatamoyogāt parasya paramātmanaḥ //
KūPur, 1, 7, 10.2 duḥkhotkaṭāḥ sattvayutā manuṣyāḥ parikīrtitāḥ //
KūPur, 1, 7, 41.1 sattvamātrātmikāṃ devastanumanyāmagṛhṇata /
KūPur, 1, 7, 42.1 tyaktā sāpi tanustena sattvaprāyamabhūd dinam /
KūPur, 1, 7, 43.1 sattvamātrātmikāmeva tato 'nyāṃ jagṛhe tanum /
KūPur, 1, 11, 111.1 mahānubhāvā sattvasthā mahāmahiṣamardanī /
KūPur, 1, 11, 134.2 sattvaśuddhikarī śuddhirmalatrayavināśinī //
KūPur, 1, 11, 138.1 sahasraraśmiḥ sattvasthā maheśvarapadāśrayā /
KūPur, 1, 14, 12.2 sattvātmako 'sau bhagavānijyate sarvakarmasu //
KūPur, 1, 15, 58.1 saṃtyajya sarvaśastrāṇi sattvayuktena cetasā /
KūPur, 1, 15, 234.2 sattvodriktā jagat kṛtsnaṃ saṃsthāpayati nityadā //
KūPur, 1, 16, 38.2 brahmā saṃjāyate viṣṇuraṃśenaikena sattvabhṛt //
KūPur, 1, 21, 27.1 sattvātmā bhagavān viṣṇuḥ saṃsthāpayati sarvadā /
KūPur, 1, 21, 32.2 sattvena mucyate jantuḥ sattvātmā bhagavān hariḥ //
KūPur, 1, 21, 33.2 mocayet sattvasaṃyuktaḥ pūjayeśaṃ tato haram //
KūPur, 1, 23, 35.1 sātvataḥ sattvasampannaḥ kauśalyāṃ suṣuve sutān /
KūPur, 1, 27, 23.1 viśokāḥ sattvabahulā ekāntabahulāstathā /
KūPur, 1, 35, 15.1 yā gatiryogayuktasya sattvasthasya manīṣiṇaḥ /
KūPur, 1, 45, 3.3 jīvanti caiva sattvasthā nyagrodhaphalabhojanāḥ //
KūPur, 1, 49, 26.1 viṣṇuśaktiranaupamyā sattvodriktā sthitā sthitau /
KūPur, 1, 49, 41.1 sattvodriktā tathaivānyā pradyumneti ca saṃjñitā /
KūPur, 2, 11, 22.2 sattvaśuddhikaraṃ puṃsāṃ svādhyāyaṃ paricakṣate //
Laṅkāvatārasūtra
LAS, 1, 44.100 api ca laṅkādhipate bhittikhacitavigrahasamaḥ sattvapracāraḥ /
LAS, 2, 30.1 jñānaṃ katividhaṃ nātha śīlaṃ sattvākarāṇi ca /
LAS, 2, 31.1 abhilāpo jānikaḥ kena vaicitrasattvabhāvayoḥ /
LAS, 2, 99.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantametadavocatkatamadbhagavan aṣṭottarapadaśatam bhagavānāha utpādapadam anutpādapadam nityapadamanityapadam lakṣaṇapadam alakṣaṇapadam sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadam akṣaṇikapadaṃ svabhāvapadam asvabhāvapadam śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadam madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadam pratyayapadam apratyayapadam hetupadamahetupadam kleśapadam akleśapadam tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadam kauśalyapadam akauśalyapadam śuddhipadam aśuddhipadam yuktipadam ayuktipadam dṛṣṭāntapadam adṛṣṭāntapadam śiṣyapadam aśiṣyapadam gurupadam agurupadam gotrapadam agotrapadam yānatrayapadam ayānatrayapadam nirābhāsapadam anirābhāsapadam praṇidhānapadam apraṇidhānapadam trimaṇḍalapadam atrimaṇḍalapadam nimittapadam animittapadam sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadam svapratyātmāryajñānapadam asvapratyātmāryajñānapadam dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam kṣetrapadam akṣetrapadam aṇupadam anaṇupadam jalapadam ajalapadam dhanvapadam adhanvapadam bhūtapadam abhūtapadam saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadam khedapadam akhedapadam ghanapadam aghanapadam śilpakalāvidyāpadam aśilpakalāvidyāpadam vāyupadam avāyupadam bhūmipadam abhūmipadam cintyapadam acintyapadam prajñaptipadam aprajñaptipadam svabhāvapadam asvabhāvapadam skandhapadam askandhapadam sattvapadam asattvapadam buddhipadam abuddhipadam nirvāṇapadam anirvāṇapadam jñeyapadamajñeyapadam tīrthyapadam atīrthyapadam ḍamarapadam aḍamarapadam māyāpadam amāyāpadam svapnapadamasvapnapadam marīcipadam amarīcipadam bimbapadam abimbapadam cakrapadam acakrapadam gandharvapadam agandharvapadam devapadamadevapadam annapānapadamanannapānapadam maithunapadam amaithunapadam dṛṣṭapadam adṛṣṭapadam pāramitāpadam apāramitāpadam śīlapadam aśīlapadam somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam satyapadamasatyapadam phalapadam aphalapadam nirodhapadam anirodhapadam nirodhavyutthānapadam anirodhavyutthānapadam cikitsāpadam acikitsāpadam lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadam kalāvidyāpadam akalāvidyāpadam dhyānapadamadhyānapadam bhrāntipadam abhrāntipadam dṛśyapadam adṛśyapadam rakṣyapadam arakṣyapadam vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadam rājyapadam arājyapadam grahaṇapadam agrahaṇapadam ratnapadam aratnapadam vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadam strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam rasapadamarasapadam kriyāpadam akriyāpadam dehapadamadehapadam tarkapadam atarkapadam calapadam acalapadam indriyapadam anindriyapadam saṃskṛtapadam asaṃskṛtapadam hetuphalapadamahetuphalapadam kaniṣṭhapadamakaniṣṭhapadam ṛtupadam anṛtupadam drumagulmalatāvitānapadam adrumagulmalatāvitānapadam vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadam vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anādhadhiṣṭhānapadam akṣarapadam anakṣarapadam /
LAS, 2, 141.3 eṣa hi mahāmate sūtrāntaḥ sarvasattvāśayadeśanārthavyabhicāriṇī na sā tattvapratyavasthānakathā /
Liṅgapurāṇa
LiPur, 1, 3, 36.1 sarge ca rajasā yuktaḥ sattvasthaḥ pratipālane /
LiPur, 1, 8, 90.2 tataḥ sattvasthito bhūtvā śivadhyānaṃ samabhyaset //
LiPur, 1, 8, 95.2 sattvasthaṃ cintayedrudraṃ svaśaktyā parimaṇḍitam //
LiPur, 1, 9, 65.1 prasādāmṛtapūrṇena sattvapātrasthitena tu /
LiPur, 1, 39, 17.2 viśokāḥ sattvabahulā ekāntabahulās tathā //
LiPur, 1, 51, 4.2 nitambapuṣpasālambe naikasattvagaṇānvite //
LiPur, 1, 70, 9.2 sattvodrikto mahānagre sattāmātraprakāśakaḥ //
LiPur, 1, 70, 38.2 vaikārikādahaṅkārātsattvodriktāttu sāttvikāt //
LiPur, 1, 70, 72.2 tamaḥsattvarajopetau samatvena vyavasthitau //
LiPur, 1, 70, 118.1 sattvodrekātprabuddhastu śūnyaṃ lokamudaikṣata /
LiPur, 1, 70, 149.1 te sattvasya ca yogena sṛṣṭāḥ sattvodbhavāḥ smṛtāḥ /
LiPur, 1, 70, 203.2 avyaktāṃ sattvabahulāṃ tatastāṃ so'bhyapūjayat //
LiPur, 1, 70, 208.1 sattvamātrātmikāmeva tato'nyāṃ so'bhyamanyata /
LiPur, 1, 70, 217.2 jyotsnā saṃdhyā ahaścaiva sattvamātrātmakaṃ trayam //
LiPur, 1, 70, 258.1 karmasthā viṣamaṃ brūyuḥ sattvasthāḥ samadarśanāḥ /
LiPur, 1, 77, 77.2 dakṣiṇe sattvamūrtiṃ ca vāmataś ca rajoguṇam //
LiPur, 1, 85, 140.1 annaśuddhau sattvaśuddhirna mṛdā na jalena vai /
LiPur, 1, 85, 140.2 sattvaśuddhau bhavetsiddhis tato'nnaṃ pariśodhayet //
LiPur, 1, 86, 145.2 yogasiddhyā vimuktiḥ syātsattvaniṣṭhasya nānyathā //
LiPur, 1, 86, 146.2 sattvaśaktiṃ samāsthāya śivamabhyarcayeddvijāḥ //
LiPur, 1, 86, 147.1 yaḥ sattvaniṣṭho madbhakto madarcanaparāyaṇaḥ /
LiPur, 1, 92, 64.1 ye punarnirmamā dhīrāḥ sattvasthā vijitendriyāḥ /
LiPur, 1, 98, 159.1 raso rasajñaḥ sarvajñaḥ sarvasattvāvalaṃbanaḥ /
LiPur, 1, 98, 162.1 jñātvā svanetramuddhṛtya sarvasattvāvalambanam /
Matsyapurāṇa
MPur, 2, 4.1 tato 'lpasattvakṣayadā raśmayaḥ sapta dāruṇāḥ /
MPur, 2, 10.2 vedanāvamimāṃ gṛhya sattvabījāni sarvaśaḥ //
MPur, 4, 17.3 rāmo nāma yadā martyo matsattvabalamāśritaḥ //
MPur, 23, 42.1 aśeṣasattvakṣayakṛtpravṛddhas tīkṣṇāyudhāstrajvalanaikarūpaḥ /
MPur, 44, 46.1 sātvataḥ sattvasaṃyuktaḥ sātvatāṃ kīrtivardhanaḥ /
MPur, 44, 47.1 sātvatān sattvasampannān kauśalyā suṣuve sutān /
MPur, 100, 23.1 na gṛhītaṃ tatastābhyāṃ bahusattvāvalambanāt /
MPur, 153, 168.2 sattvaujasāṃ tannikaraṃ babhūva surāsurāṇāṃ tapaso balena //
MPur, 154, 7.3 sambhūtasyānantaraṃ sattvamūrte saṃhārecchoste namo rudramūrte //
MPur, 154, 227.1 śāntasattvasamākīrṇamacalaprāṇisaṃkulam /
MPur, 154, 381.1 praśāntāśeṣasattvaughaṃ navastimitakānanam /
MPur, 166, 1.2 bhūtvā nārāyaṇo yogī sattvamūrtirvibhāvasuḥ /
MPur, 171, 50.2 garuḍaścātisattvaujā bhāskarapratimadyutiḥ //
Nāṭyaśāstra
NāṭŚ, 6, 16.2 punaśca bhāvānvakṣyāmi sthāyisaṃcārisattvajān //
NāṭŚ, 6, 71.1 etatsvabhāvajaṃ syātsattvasamutthaṃ tathaiva kartavyam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 40, 27.0 atra praśabdaḥ kāraṇāntareṣu sattvādyatvājātatvapratiṣedhārtho bhṛśārthaś ca //
PABh zu PāśupSūtra, 2, 21, 4.0 athāntarasṛṣṭyāṃ sukhaduḥkhakāraṇaṃ kiṃ bhavati dharmādharmasattvarajovad uta neti //
Saṃvitsiddhi
SaṃSi, 1, 40.1 sattvaprāptiṃ puraskṛtya nāstīti pratyayodayāt /
SaṃSi, 1, 41.2 virodhaparihārārthaṃ sattvāsattvāṃśabhaṅgataḥ /
SaṃSi, 1, 42.1 sattvāsattve vibhāgena deśakālādibhedataḥ /
Suśrutasaṃhitā
Su, Sū., 24, 8.2 yathā hi kṛtsnaṃ vikārajātaṃ viśvarūpeṇāvasthitaṃ sattvarajastamāṃsi na vyatiricyante evam eva kṛtsnaṃ vikārajātaṃ viśvarūpeṇāvasthitam avyatiricya vātapittaśleṣmāṇo vartante /
Su, Sū., 35, 3.1 āturam upakramamāṇena bhiṣajāyurādāveva parīkṣitavyaṃ satyāyuṣi vyādhyṛtvagnivayodehabalasattvasātmyaprakṛtibheṣajadeśān parīkṣeta //
Su, Sū., 35, 4.1 tatra mahāpāṇipādapārśvapṛṣṭhastanāgradaśanavadanaskandhalalāṭaṃ dīrghāṅguliparvocchvāsaprekṣaṇabāhuṃ vistīrṇabhrūstanāntaroraskaṃ hrasvajaṅghāmeḍhragrīvaṃ gambhīrasattvasvaranābhim anuccair baddhastanam upacitamahāromaśakarṇaṃ paścānmastiṣkaṃ snātānuliptaṃ mūrdhānupūrvyā viśuṣyamāṇaśarīraṃ paścācca viśuṣyamāṇahṛdayaṃ puruṣaṃ jānīyāddīrghāyuḥ khalvayam iti /
Su, Sū., 35, 16.1 atha sārān vakṣyāmaḥ smṛtibhaktiprajñāśauryaśaucopetaṃ kalyāṇābhiniveśaṃ sattvasāraṃ vidyāt snigdhasaṃhataśvetāsthidantanakhaṃ bahulakāmaprajaṃ śukreṇa akṛśamuttamabalaṃ snigdhagambhīrasvaraṃ saubhāgyopapannaṃ mahānetraṃ ca majjñā mahāśiraḥskandhaṃ dṛḍhadantahanvasthinakhamasthibhiḥ snigdhamūtrasvedasvaraṃ bṛhaccharīram āyāsāsahiṣṇuṃ medasā acchidragātraṃ gūḍhāsthisandhiṃ māṃsopacitaṃ ca māṃsena snigdhatāmranakhanayanatālujihvauṣṭhapāṇipādatalaṃ raktena suprasannamṛdutvagromāṇaṃ tvaksāraṃ vidyād iti /
Su, Sū., 35, 46.2 saṃpattau bhiṣagādīnāṃ balasattvāyuṣāṃ tathā //
Su, Śār., 1, 3.1 sarvabhūtānāṃ kāraṇam akāraṇaṃ sattvarajastamolakṣaṇamaṣṭarūpamakhilasya jagataḥ sambhavahetur avyaktaṃ nāma /
Su, Śār., 1, 10.1 tatra kāraṇānurūpaṃ kāryamiti kṛtvā sarva evaite viśeṣāḥ sattvarajastamomayā bhavanti tadañjanatvāttanmayatvācca tadguṇā eva puruṣā bhavantītyeke bhāṣante //
Su, Śār., 1, 20.1 tatra sattvabahulamākāśaṃ rajobahulo vāyuḥ sattvarajobahulo 'gniḥ sattvatamobahulā āpas tamobahulā pṛthivīti //
Su, Śār., 1, 20.1 tatra sattvabahulamākāśaṃ rajobahulo vāyuḥ sattvarajobahulo 'gniḥ sattvatamobahulā āpas tamobahulā pṛthivīti //
Su, Śār., 1, 20.1 tatra sattvabahulamākāśaṃ rajobahulo vāyuḥ sattvarajobahulo 'gniḥ sattvatamobahulā āpas tamobahulā pṛthivīti //
Su, Śār., 2, 57.2 bhavanti sattvabhūyiṣṭhāḥ pūrvajātismarā narāḥ //
Su, Śār., 3, 4.1 tatra strīpuṃsayoḥ saṃyoge tejaḥ śarīrādvāyurudīrayati tatas tejo'nilasaṃnipātācchukraṃ cyutaṃ yonim abhipratipadyate saṃsṛjyate cārtavena tato 'gnīṣomasaṃyogāt saṃsṛjyamāno garbhāśayamanupratipadyate kṣetrajño vedayitā spraṣṭā ghrātā draṣṭā śrotā rasayitā puruṣaḥ sraṣṭā gantā sākṣī dhātā vaktā yaḥ ko 'sāv ityevamādibhiḥ paryāyavācakair nāmabhir abhidhīyate daivasaṃyogādakṣayo 'cintyo bhūtātmanā sahānvakṣaṃ sattvarajastamobhir daivāsurair aparaiś ca bhāvair vāyunābhipreryamāṇo garbhāśayam anupraviśyāvatiṣṭhate //
Su, Śār., 3, 33.1 tatra garbhasya pitṛjamātṛjarasajātmajasattvajasātmyajāni śarīralakṣaṇāni vyākhyāsyāmaḥ /
Su, Śār., 3, 33.2 garbhasya keśaśmaśrulomāsthinakhadantasirāsnāyudhamanīretaḥprabhṛtīni sthirāṇi pitṛjāni māṃsaśoṇitamedomajjahṛnnābhiyakṛtplīhāntragudaprabhṛtīni mṛdūni mātṛjāni śarīropacayo balaṃ varṇaḥ sthitirhāniś ca rasajāni indriyāṇi jñānaṃ vijñānamāyuḥ sukhaduḥkhādikaṃ cātmajāni sattvajānyuttaratra vakṣyāmo vīryamārogyaṃ balavarṇau medhā ca sātmyajāni //
Su, Śār., 4, 33.2 tatra yadā saṃjñāvahāni srotāṃsi tamobhūyiṣṭhaḥ śleṣmā pratipadyate tadā tāmasī nāma nidrā bhavatyanavabodhinī sā pralayakāle tamobhūyiṣṭhānām ahaḥsu niśāsu ca bhavati rajobhūyiṣṭhānāmanimittaṃ sattvabhūyiṣṭhānāmardharātre kṣīṇaśleṣmaṇām anilabahulānāṃ manaḥśarīrābhitāpavatāṃ ca naiva sā vaikārikī bhavati //
Su, Śār., 4, 74.1 raktāntanetraḥ suvibhaktagātraḥ snigdhacchaviḥ sattvaguṇopapannaḥ /
Su, Śār., 4, 97.2 vānaspatyo naraḥ sattvadharmakāmārthavarjitaḥ //
Su, Śār., 4, 99.1 mahāprakṛtayastvetā rajaḥsattvatamaḥkṛtāḥ /
Su, Śār., 6, 25.1 ata ūrdhvam udarorasor marmāṇyanuvyākhyāsyāmas tatra vātavarconirasanaṃ sthūlāntrapratibaddhaṃ gudaṃ nāma marma tatra sadyomaraṇam alpamāṃsaśoṇito 'bhyantarataḥ kaṭyāṃ mūtrāśayo bastis tatrāpi sadyomaraṇam aśmarīvraṇād ṛte tatrāpyubhayato bhinne na jīvati ekato bhinne mūtrasrāvī vraṇo bhavati sa tu yatnenopakrānto rohati pakvāmāśayayor madhye sirāprabhāvā nābhir tatrāpi sadyomaraṇaṃ stanayor madhyamadhiṣṭhāyorasy āmāśayadvāraṃ sattvarajastamasāmadhiṣṭhānaṃ hṛdayaṃ tatrāpi sadya eva maraṇaṃ stanayor adhastād dvyaṅgulamubhayataḥ stanamūle tatra kaphapūrṇakoṣṭhatayā mriyate stanacūcukayor ūrdhvaṃ dvyaṅgulam ubhayataḥ stanarohitau tatra lohitapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca mriyate aṃsakūṭayor adhastāt pārśvoparibhāgayor apalāpau tatra raktena pūyabhāvaṃ gatena maraṇam ubhayatroraso nāḍyau vātavahe apastambhau tatra vātapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca maraṇam evam etānyudarorasor dvādaśa marmāṇi vyākhyātāni //
Su, Śār., 6, 35.1 chinnaiś ca sakthibhujapādakarair aśeṣair yeṣāṃ na marmapatitā vividhāḥ prahārāḥ somamārutatejāṃsi rajaḥsattvatamāṃsi ca /
Su, Śār., 10, 46.1 bālaṃ punargātrasukhaṃ gṛhṇīyāt na cainaṃ tarjayet sahasā na pratibodhayedvitrāsabhayāt sahasā nāpaharedutkṣipedvā vātādivighātabhayāt nopaveśayet kaubjyabhayāt nityaṃ cainamanuvarteta priyaśatair ajighāṃsuḥ evam anabhihatamanās tvabhivardhate nityam udagrasattvasampanno nīrogaḥ suprasannamanāśca bhavati /
Su, Cik., 24, 77.2 sattvotsāhabalasthairyadhairyavīryavivardhanam //
Sāṃkhyakārikā
SāṃKār, 1, 54.1 ūrdhvaṃ sattvaviśālas tamoviśālaśca mūlataḥ sargaḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 11.2, 1.2 sattvarajastamāṃsi trayo guṇā yasyeti /
SKBh zu SāṃKār, 12.2, 1.1 prītyātmakā aprītyātmakā viṣādātmakāśca guṇāḥ sattvarajastamāṃsītyarthaḥ /
SKBh zu SāṃKār, 12.2, 1.19 yadā rajas tadā sattvatamasī aprītipravṛttidharmeṇa /
SKBh zu SāṃKār, 12.2, 1.20 yadā tamas tadā sattvarajasī viṣādasthityātmakeneti /
SKBh zu SāṃKār, 12.2, 1.26 ubhayoḥ sattvarajasor mithunaṃ tama ucyate //
SKBh zu SāṃKār, 12.2, 2.5 yathā rājā sadodyuktaḥ prajāpālane duṣṭanigrahe śiṣṭānāṃ sukham utpādayati duṣṭānāṃ duḥkhaṃ mohaṃ caivaṃ rajaḥ sattvatamasor vṛttiṃ janayati /
SKBh zu SāṃKār, 12.2, 2.6 tathā tamaḥ svarūpeṇāvaraṇātmakena sattvarajasor vṛttiṃ janayati /
SKBh zu SāṃKār, 13.2, 1.14 yathā pradīpaḥ parasparaviruddhatailāgnivartisaṃyogād arthaprakāśaṃ janayatyevaṃ sattvarajastamāṃsi parasparaviruddhānyarthaṃ niṣpādayanti /
SKBh zu SāṃKār, 16.2, 1.3 sattvarajastamoguṇā yasmiṃstat triguṇam /
SKBh zu SāṃKār, 16.2, 1.4 tat kim uktaṃ bhavati sattvarajastamasāṃ sāmyāvasthā pradhānam /
SKBh zu SāṃKār, 16.2, 1.19 manuṣyeṣu raja utkaṭaṃ bhavati sattvatamasī udāsīne tena te 'tyantaduḥkhinaḥ /
SKBh zu SāṃKār, 16.2, 1.20 tiryakṣu tama utkaṭaṃ bhavati sattvarajasī udāsīne tena te 'tyantamūḍhāḥ /
SKBh zu SāṃKār, 19.2, 1.3 sattvarajastamaḥsu kartṛbhūteṣu sākṣitvaṃ siddhaṃ puruṣasyeti /
SKBh zu SāṃKār, 19.2, 1.15 sattvarajastamāṃsi trayo guṇāḥ karmakartṛbhāvena pravartante na puruṣaḥ /
SKBh zu SāṃKār, 23.2, 1.15 iyaṃ prakṛtiḥ sattvarajastamasāṃ sāmyāvasthāyaṃ puruṣaḥ siddho nirguṇo vyāpī cetana iti /
SKBh zu SāṃKār, 25.2, 1.7 tāmasābhibhūte sattvarajasī ahaṃkāre yadā bhavataḥ so 'haṃkāras tāmasa ucyate /
SKBh zu SāṃKār, 25.2, 1.13 yadā rajasābhibhūte sattvatamasī bhavatas tadā tasmāt so 'haṃkārastaijasam iti saṃjñāṃ labhate /
SKBh zu SāṃKār, 37.2, 1.5 iyaṃ prakṛtiḥ sattvarajastamasāṃ sāmyāvastheyaṃ buddhir ayam ahaṃkāra etāni pañca tanmātrāṇyekādaśendriyāṇi pañca mahābhūtānyayam anyaḥ puruṣa ebhyo vyatiriktaḥ /
SKBh zu SāṃKār, 46.2, 1.15 yo 'yaṃ sattvarajastamoguṇānāṃ vaiṣamyo vimardas tena tasya pratyayasargasya pañcāśadbhedā bhavanti /
SKBh zu SāṃKār, 54.2, 1.1 ūrdhvam ityaṣṭasu devasthāneṣu sattvaviśālaḥ sattvavistāraḥ /
SKBh zu SāṃKār, 54.2, 1.1 ūrdhvam ityaṣṭasu devasthāneṣu sattvaviśālaḥ sattvavistāraḥ /
SKBh zu SāṃKār, 54.2, 1.2 sattvotkaṭa ūrdhvasattva iti /
SKBh zu SāṃKār, 54.2, 1.5 tatrāpi sattvatamasī staḥ /
SKBh zu SāṃKār, 54.2, 1.7 tatrāpi sattvatamasī vidyete /
SKBh zu SāṃKār, 55.2, 1.8 yadā pañcaviṃśatitattvajñānaṃ syāt sattvapuruṣānyathākhyātilakṣaṇam idaṃ pradhānam iyaṃ buddhir ayam ahaṃkāra imāni pañca mahābhūtāni yebhyo 'nyaḥ puruṣo visadṛśa iti /
SKBh zu SāṃKār, 62.2, 1.5 sattvapuruṣāntarajñānāt tattvaṃ puruṣasyābhivyajyate /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 3.7 akṣarārthastu tasmād ānuśravikād duḥkhāpaghātakāddhetor viparītaḥ sattvapuruṣānyatāpratyayaḥ sākṣātkāro duḥkhāpaghātako hetuḥ /
STKau zu SāṃKār, 2.2, 3.10 sattvapuruṣānyatāpratyayo 'pi praśasyaḥ /
STKau zu SāṃKār, 2.2, 3.11 tad anayoḥ praśasyayor madhye sattvapuruṣānyatāpratyayaḥ śreyān /
STKau zu SāṃKār, 3.2, 1.5 prakarotīti prakṛtiḥ pradhānaṃ sattvarajastamasāṃ sāmyāvasthā /
STKau zu SāṃKār, 5.2, 1.9 upāttaviṣayāṇām indriyāṇāṃ vṛttau satyāṃ buddhes tamo'bhibhave sati yaḥ sattvasamudrekaḥ so 'dhyavasāya iti ca vṛttir iti ca jñānam iti cākhyāyate /
STKau zu SāṃKār, 5.2, 3.53 tathā hi caitrasya gṛhāsattvena sattvamātraṃ vā virudhyate gṛhasattvaṃ vā /
STKau zu SāṃKār, 5.2, 3.59 gṛhāvacchinnena caitrābhāvena gṛhasattvaṃ viruddhatvāt pratikṣipyate na tu sattvamātraṃ tasya tatraudāsīnyāt /
STKau zu SāṃKār, 8.2, 1.41 sukhaduḥkhamohabhedavacchabdādyātmakaṃ hi jagat kāraṇaṃ pradhānaṃ sattvarajastamaḥsvabhāvam /
STKau zu SāṃKār, 9.2, 1.28 asattve nāsti saṃbandhaḥ kāraṇaiḥ sattvasaṅgibhiḥ /
STKau zu SāṃKār, 10.2, 1.23 nāpi sattvarajastamasāṃ parasparaṃ saṃyogo 'prāpter abhāvāt /
STKau zu SāṃKār, 12.2, 1.2 sattvaṃ laghu prakāśakam ityatra ca sattvādayaḥ krameṇa nirdekṣyante /
STKau zu SāṃKār, 12.2, 1.5 prītiḥ sukhaṃ prītyātmakaḥ sattvaguṇaḥ /
STKau zu SāṃKār, 12.2, 1.25 evaṃ rajaḥ sattvatamasī abhibhūya ghorām /
STKau zu SāṃKār, 12.2, 1.26 evaṃ tamaḥ sattvarajasī abhibhūya mūḍhām iti /
STKau zu SāṃKār, 12.2, 1.43 tamasaś cāpi mithune te sattvarajasī ubhe /
STKau zu SāṃKār, 12.2, 1.44 ubhayoḥ sattvarajasor mithunaṃ tama ucyate /
STKau zu SāṃKār, 13.2, 1.5 sattvatamasī svayam akriyatayā svakārye pravṛttiṃ pratyavasīdantī rajasopaṣṭabhyete avasādāt pracyāvya svakārya utsāhaṃ prayatnaṃ kāryete /
STKau zu SāṃKār, 13.2, 1.15 evaṃ sattvarajastamāṃsi mithoviruddhānyapyanuvartsyanti ca kāryaṃ kariṣyanti ca /
STKau zu SāṃKār, 13.2, 1.37 ye punaḥ sattvādayo nānubhavapatham ārohanti teṣāṃ kutastyam avivekitvaṃ viṣayatvaṃ sāmānyatvam acetanatvaṃ prasavadharmitvaṃ ceti /
Tantrākhyāyikā
TAkhy, 1, 97.1 niṣpāpaṃ ca parivrāṭ śūlasthānaṃ nīyamānaṃ nāpitaṃ dṛṣṭvā sattvānukampayā copalabdhatattvārtho 'dhikaraṇam upagamya dharmasthānādhikṛtān abravīt //
TAkhy, 2, 365.1 paramasattvādhiṣṭhita iva mahad asvāsthyam āpede //
Vaikhānasadharmasūtra
VaikhDhS, 1, 11.7 bhrūmadhyagāḥ kṣetrajñaparamātmanor yoge sattvarūpāgnidvāreṇa bhrūmadhyaṃ nītvā pañcabhyo 'ṅguṣṭhādibhyaḥ sthānebhya ākarṣaṇaṃ punaḥ piṅgalādvāreṇa niṣkramaṇaṃ pralayāntaṃ kṣetrajñayogāntaṃ vā kurvanti /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 9, 12.1, 1.0 sattvāsattvayor yugapadviruddhatvānna sadasat kāryaṃ kāraṇe //
Viṣṇupurāṇa
ViPur, 1, 2, 61.2 sattvabhṛd bhagavān viṣṇur aprameyaparākramaḥ //
ViPur, 1, 4, 3.2 sattvodriktas tathā brahmā śūnyaṃ lokam avaikṣata //
ViPur, 1, 4, 43.1 sattvodrikto 'si bhagavan govinda pṛthivīm imām /
ViPur, 1, 5, 33.2 sattvodriktāḥ samudbhūtā mukhato brahmaṇo dvija //
ViPur, 1, 5, 34.1 tyaktā sāpi tanus tena sattvaprāyam abhūd dinam /
ViPur, 1, 5, 35.1 sattvamātrātmikām eva tato 'nyāṃ jagṛhe tanum /
ViPur, 1, 6, 3.3 ajāyanta dvijaśreṣṭha sattvodriktā mukhāt prajāḥ //
ViPur, 1, 9, 31.1 evam atyantaniḥśrīke trailokye sattvavarjite /
ViPur, 1, 9, 32.1 lobhābhibhūtā niḥśrīkā daityāḥ sattvavivarjitāḥ /
ViPur, 1, 9, 43.1 sattvādayo na santīśe yatra ca prākṛtā guṇāḥ /
ViPur, 1, 12, 74.1 sarvātman sarvabhūteśa sarvasattvasamudbhava /
ViPur, 1, 12, 74.2 sarvabhūto bhavān vetti sarvasattvamanoratham //
ViPur, 1, 22, 20.2 hanti caivāntakatve ca rajaḥsattvādisaṃśrayaḥ //
ViPur, 1, 22, 36.1 yat kiṃcit sṛjyate yena sattvajātena vai dvija /
ViPur, 2, 13, 66.1 karmavaśyā guṇā hyete sattvādyāḥ pṛthivīpate /
ViPur, 3, 1, 35.1 viṣṇuśaktiranaupamyā sattvodriktā sthitau sthitā /
ViPur, 3, 5, 21.2 sattvadhāmadharo devo namastasmai vivasvate //
ViPur, 3, 7, 24.1 vimalamatiramatsaraḥ praśāntaḥ śucicarito 'khilasattvamitrabhūtaḥ /
ViPur, 5, 17, 32.1 jñānātmakasyāmalasattvarāśer apetadoṣasya sadā sphuṭasya /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 2.1, 1.6 tad eva rajoleśamalāpetaṃ svarūpapratiṣṭhaṃ sattvapuruṣānyatākhyātimātraṃ dharmameghadhyānopagaṃ bhavati /
YSBhā zu YS, 1, 2.1, 1.9 sattvaguṇātmikā ceyam ato viparītā vivekakhyātir iti /
YSBhā zu YS, 1, 24.1, 1.10 yo 'sau prakṛṣṭasattvopādānād īśvarasya śāśvatika utkarṣaḥ sa kiṃ sanimitta āhosvin nirnimitta iti /
YSBhā zu YS, 1, 24.1, 1.13 prakṛṣṭasattvanimittam /
YSBhā zu YS, 2, 2.1, 3.1 pratanūkṛtān kleśān prasaṃkhyānāgninā dagdhabījakalpān aprasavadharmiṇaḥ kariṣyatīti teṣāṃ tanūkaraṇāt punaḥ kleśair aparāmṛṣṭā sattvapuruṣānyatāmātrakhyātiḥ sūkṣmā prajñā samāptādhikārā pratiprasavāya kalpayiṣyata iti //
YSBhā zu YS, 2, 17.1, 2.1 dṛśyā buddhisattvopārūḍhāḥ sarve dharmāḥ //
YSBhā zu YS, 2, 26.1, 1.1 sattvapuruṣānyatāpratyayo vivekakhyātiḥ //
YSBhā zu YS, 2, 41.1, 2.1 śuceḥ sattvaśuddhis tataḥ saumanasyaṃ tata aikāgryaṃ tata indriyajayas tataścātmadarśanayogyatvaṃ buddhisattvasya bhavatīty etac chaucasthairyād adhigamyata iti //
YSBhā zu YS, 3, 35.1, 1.1 buddhisattvaṃ prakhyāśīlaṃ samānasattvopanibandhane rajastamasī vaśīkṛtya sattvapuruṣānyatāpratyayena pariṇatam //
YSBhā zu YS, 3, 35.1, 1.1 buddhisattvaṃ prakhyāśīlaṃ samānasattvopanibandhane rajastamasī vaśīkṛtya sattvapuruṣānyatāpratyayena pariṇatam //
YSBhā zu YS, 3, 35.1, 6.1 na ca puruṣapratyayena buddhisattvātmanā puruṣo dṛśyate puruṣa eva taṃ pratyayaṃ svātmāvalambanaṃ paśyati //
YSBhā zu YS, 3, 49.1, 1.1 nirdhūtarajastamomalasya buddhisattvasya pare vaiśāradye parasyāṃ vaśīkārasaṃjñāyāṃ vartamānasya sattvapuruṣānyatākhyātimātrarūpapratiṣṭhasya sarvabhāvādhiṣṭhātṛtvam //
Yājñavalkyasmṛti
YāSmṛ, 1, 310.2 vinītaḥ sattvasampannaḥ kulīnaḥ satyavāk śuciḥ //
YāSmṛ, 3, 159.1 nīrajastamasā sattvaśuddhir niḥspṛhatā śamaḥ /
YāSmṛ, 3, 159.2 etair upāyaiḥ saṃśuddhaḥ sattvayogy amṛtībhavet //
YāSmṛ, 3, 160.1 tattvasmṛter upasthānāt sattvayogāt parikṣayāt /
YāSmṛ, 3, 161.1 śarīrasaṃkṣaye yasya manaḥ sattvastham īśvaram /
YāSmṛ, 3, 199.1 nimīlitākṣaḥ sattvastho dantair dantān asaṃspṛśan /
YāSmṛ, 3, 275.1 phalapuṣpānnarasajasattvaghāte ghṛtāśanam /
Śatakatraya
ŚTr, 1, 30.2 siṃho jambukam aṅkam āgatam api tyaktvā nihanti dvipaṃ sarvaḥ kṛcchragato 'pi vāñchati janaḥ sattvānurūpaṃ phalam //
Śikṣāsamuccaya
ŚiSam, 1, 13.3 iti tenātmanaḥ satvadhātoś ca //
Śivasūtra
ŚSūtra, 3, 12.1 dhīvaśāt sattvasiddhiḥ //
Abhidhānacintāmaṇi
AbhCint, 1, 71.1 sattvapradhānatā varṇapadavākyaviviktatā /
Acintyastava
Acintyastava, 1, 42.1 buddhānāṃ sattvadhātoś ca tenābhinnatvam arthataḥ /
Acintyastava, 1, 57.1 yā tūtpādanirodhādisattvajīvādideśanā /
Aṣṭāvakragīta
Aṣṭāvakragīta, 15, 1.2 yathātathopadeśena kṛtārthaḥ sattvabuddhimān /
Bhāgavatapurāṇa
BhāgPur, 1, 1, 22.2 kaliṃ sattvaharaṃ puṃsāṃ karṇadhāra ivārṇavam //
BhāgPur, 1, 2, 23.2 sthityādaye hariviriñcihareti saṃjñāḥ śreyāṃsi tatra khalu sattvatanor nṝṇāṃ syuḥ //
BhāgPur, 1, 3, 26.2 avatārā hy asaṃkhyeyā hareḥ sattvanidherdvijāḥ //
BhāgPur, 1, 15, 9.1 yattejasā nṛpaśiro'ṅghrim ahan makhārtham āryo 'nujastava gajāyutasattvavīryaḥ /
BhāgPur, 2, 4, 13.1 bhūyo namaḥ sadvṛjinacchide 'satām asambhavāyākhilasattvamūrtaye /
BhāgPur, 2, 5, 23.1 mahatastu vikurvāṇādrajaḥsattvopabṛṃhitāt /
BhāgPur, 3, 1, 34.2 yam āmananti sma hi śabdayoniṃ manomayaṃ sattvaturīyatattvam //
BhāgPur, 3, 5, 8.2 acīkᄆpad yatra hi sarvasattvanikāyabhedo 'dhikṛtaḥ pratītaḥ //
BhāgPur, 3, 6, 6.2 āṇḍakośa uvāsāpsu sarvasattvopabṛṃhitaḥ //
BhāgPur, 3, 12, 15.2 sattvākṛtisvabhāvena sasarjātmasamāḥ prajāḥ //
BhāgPur, 3, 16, 24.1 tat te 'nabhīṣṭam iva sattvanidher vidhitsoḥ kṣemaṃ janāya nijaśaktibhir uddhṛtāreḥ /
BhāgPur, 3, 19, 30.2 namo namas te 'khilayajñatantave sthitau gṛhītāmalasattvamūrtaye /
BhāgPur, 3, 21, 13.2 juṣṭaṃ batādyākhilasattvarāśeḥ sāṃsiddhyam akṣṇos tava darśanān naḥ /
BhāgPur, 3, 26, 21.1 yat tat sattvaguṇaṃ svacchaṃ śāntaṃ bhagavataḥ padam /
BhāgPur, 3, 26, 46.2 sarvasattvaguṇodbhedaḥ pṛthivīvṛttilakṣaṇam //
BhāgPur, 4, 8, 81.2 naivaṃ vidāmo bhagavan prāṇarodhaṃ carācarasyākhilasattvadhāmnaḥ /
BhāgPur, 4, 23, 11.1 tasyānayā bhagavataḥ parikarmaśuddhasattvātmanastadanusaṃsmaraṇānupūrtyā /
BhāgPur, 4, 24, 39.1 sarvasattvātmadehāya viśeṣāya sthavīyase /
BhāgPur, 4, 24, 58.2 bhūteṣvanukrośasusattvaśīlināṃ syātsaṅgamo 'nugraha eṣa nastava //
BhāgPur, 4, 24, 63.1 tvameka ādyaḥ puruṣaḥ suptaśaktistayā rajaḥsattvatamo vibhidyate /
BhāgPur, 8, 7, 30.1 chāyā tvadharmormiṣu yairvisargo netratrayaṃ sattvarajastamāṃsi /
BhāgPur, 10, 2, 29.2 sattvopapannāni sukhāvahāni satāmabhadrāṇi muhuḥ khalānām //
BhāgPur, 11, 4, 4.2 jñānaṃ svataḥ śvasanato balam oja īhā sattvādibhiḥ sthitilayodbhava ādikartā //
BhāgPur, 11, 6, 9.2 sattvātmanām ṛṣabha te yaśasi pravṛddhasacchraddhayā śravaṇasambhṛtayā yathā syāt //
BhāgPur, 11, 9, 17.2 sattvādiṣv ādipuruṣaḥ pradhānapuruṣeśvaraḥ //
BhāgPur, 11, 9, 25.1 deho gurur mama viraktivivekahetur bibhrat sma sattvanidhanaṃ satatārtyudarkam /
BhāgPur, 11, 12, 19.2 saṃkalpavijñānam athābhimānaḥ sūtraṃ rajaḥsattvatamovikāraḥ //
BhāgPur, 11, 13, 3.1 dharmo rajas tamo hanyāt sattvavṛddhir anuttamaḥ /
BhāgPur, 11, 13, 6.1 sāttvikāny eva seveta pumān sattvavivṛddhaye /
BhāgPur, 11, 14, 6.2 bahvyas teṣāṃ prakṛtayo rajaḥsattvatamobhuvaḥ //
BhāgPur, 11, 15, 25.2 vimānenopatiṣṭhanti sattvavṛttīḥ surastriyaḥ //
BhāgPur, 11, 19, 25.1 yadātmany arpitaṃ cittaṃ śāntaṃ sattvopabṛṃhitam /
BhāgPur, 11, 19, 42.2 utpathaś cittavikṣepaḥ svargaḥ sattvaguṇodayaḥ //
BhāgPur, 11, 20, 20.2 sattvasampannayā buddhyā mana ātmavaśaṃ nayet //
BhāgPur, 11, 21, 32.1 rajaḥsattvatamoniṣṭhā rajaḥsattvatamojuṣaḥ /
BhāgPur, 11, 21, 32.1 rajaḥsattvatamoniṣṭhā rajaḥsattvatamojuṣaḥ /
Bhāratamañjarī
BhāMañj, 1, 842.1 satvocitā matirmātastava harṣāya naḥ param /
BhāMañj, 1, 1107.2 bhavanti sattvasampannā na hīnābhijane jane //
BhāMañj, 5, 514.1 tato babhūva saṃrambhaḥ sattvotsāhasamuddhataḥ /
BhāMañj, 5, 639.1 tumbīti taṭinī khyātā ghorasattvaniṣevitā /
BhāMañj, 6, 157.1 sattvādayastadudbhūtā vibhāntyete guṇāstrayaḥ /
BhāMañj, 6, 170.1 sattvādibhirguṇairbaddho jñāyate ceṣṭitairjanaḥ /
BhāMañj, 6, 174.3 kurvatāmapyasaktānāṃ tyāgaḥ sattvocito mataḥ //
BhāMañj, 6, 196.2 utsāhasattvasampannāḥ sasainyāḥ yamupādravan //
BhāMañj, 7, 377.1 ukte yudhiṣṭhireṇeti sātyakiḥ satvasāgaraḥ /
BhāMañj, 12, 82.2 ye tvakhaṇḍitasattvasthāste brahmabhuvanaṃ śritāḥ //
BhāMañj, 13, 68.2 sattvaśīlāḥ svakarmasthā mucyante gṛhamedhinaḥ //
BhāMañj, 13, 339.2 satvasārā vahantyeva gaṇakāryaṃ mahāśayāḥ //
BhāMañj, 13, 756.2 na cintayāmi sattvastho lābhālābhau sukhāsukhe //
BhāMañj, 13, 879.1 na śocāmi svasatvastho nistaraṅga ivodadhiḥ /
BhāMañj, 13, 1199.1 tānpraṇamya sa sattvasthairmanasā taiśca vanditaḥ /
BhāMañj, 13, 1707.2 muniprāpyamanāyāsalīlayā sattvaśālinaḥ //
BhāMañj, 13, 1786.2 cāmare sattvadhavale bhīmasenārjunāvapi //
BhāMañj, 14, 5.2 pāhi sattvasudhāsindho prajāpatiriva prajāḥ //
BhāMañj, 14, 194.2 viśuddhasattvadraviṇaḥ kṛśo bahukuṭumbakaḥ //
BhāMañj, 14, 210.1 śreyānsattvaviśuddhasya pāṇḍavasyābhavatkratuḥ /
BhāMañj, 14, 215.1 iti sakalanarendrairvandyamānasya rājño dvijajanaparipuṣṭaḥ sattvapuṣpaprakāraḥ /
Garuḍapurāṇa
GarPur, 1, 1, 34.1 avatārā hyasaṃkhyeyā hareḥ sattvanidherdvijāḥ /
GarPur, 1, 4, 24.1 sattvodriktāstu mukhataḥ sambhūtā brahmaṇo hara /
GarPur, 1, 4, 24.2 sattvaprāyā tanustena saṃtyaktā sāpyabhūddinam //
GarPur, 1, 4, 25.2 sattvamātrāṃ tanuṃ gṛhya pitaraśca tato 'bhavan //
GarPur, 1, 51, 8.2 cetasā sattvayuktena dānaṃ tadvimalaṃ śivam //
GarPur, 1, 53, 11.1 nīlena cāṅkitaḥ sattvatejasā saṃyuto bhavet /
GarPur, 1, 68, 2.2 balo dadau sa paśutām atisattvasurair hataḥ //
GarPur, 1, 68, 4.1 tasya sattvaviśuddhasya viśuddhena ca karmaṇā /
GarPur, 1, 86, 17.2 kulīnaḥ sattvasampanno raṇe marditaśātravanaḥ //
GarPur, 1, 168, 25.2 dehasattvabalavyādhīnbuddhvā karma samācaret //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 22.1 tatrārūḍhair mahati manujaiḥ svargibhiś cāvatīrṇaiḥ sattvonmeṣād vyapagatamithastāratamyādibhedaiḥ /
Hitopadeśa
Hitop, 1, 118.2 tataḥ prabhṛti pratyahaṃ nijaśaktihīnaḥ sattvotsāharahitaḥ svāhāram apy utpādayitum akṣamaḥ sann āsaṃ mandaṃ mandam upasarpan cūḍākarṇenāvalokitaḥ /
Hitop, 2, 41.3 siṃho jambukam aṅkam āgatam api tyaktvā nihanti dvipaṃ sarvaḥ kṛcchragato 'pi vāñchati janaḥ sattvānurūpaṃ phalam //
Hitop, 3, 104.8 bhagavaty uvāca putra anena te sattvotkarṣeṇa bhṛtyavātsalyena ca sarvathā saṃtuṣṭāsmi /
Hitop, 3, 149.1 viṣṇuśarmovāca sa tāvat sattvakrītān akṣayalokān vidyādharīparivṛtto 'nubhavatu mahāsattvaḥ /
Kathāsaritsāgara
KSS, 3, 4, 196.1 vidūṣakasya sattvajñastacchrutvā sa mahīpatiḥ /
KSS, 3, 4, 283.2 bhūyo 'nāgamanāyaiva tatsattvotkarṣabhītitaḥ //
KSS, 3, 4, 309.2 nahi sattvāvasādena svalpā vyāpadvilaṅghyate //
KSS, 3, 4, 311.2 daivameva hi sāhāyyaṃ kurute sattvaśālinām //
KSS, 3, 4, 368.2 nijasattvataroḥ sākṣātpakvāmiva phalaśriyam //
KSS, 3, 4, 389.2 vilasatsattvasaṃrambhaṃ svapauruṣamivāmbudhim //
KSS, 5, 2, 295.2 sattvotsāhau svocitau te dadhānā duṣprāpām apyarthasiddhiṃ labhante //
KSS, 5, 2, 296.1 tat sattvasāgara bhavān api ko'pi jāne devāṃśa eva bhavitā ca yatheṣṭasiddhiḥ /
KSS, 5, 3, 112.2 tat kimarthaṃ viṣīdāmi sattvādhīnā hi siddhayaḥ //
KSS, 5, 3, 252.2 ananyasadṛśeneha sattvotkarṣeṇa saṃprati //
KSS, 6, 1, 134.1 kiṃca sattvādhikaṃ karma devī yannāma yādṛśam /
KSS, 6, 1, 208.1 itthaṃ kriyāsu nivasantyapi yāsu tāsu puṃsāṃ śriyaḥ prabalasattvabahiṣkṛtāsu /
KSS, 6, 2, 41.2 sattvopakārastvetasmād ekaḥ prājñasya śasyate //
Mṛgendratantra
MṛgT, Vidyāpāda, 11, 4.1 prakāśakatayā siddhir vyaktādeḥ sattvabhāvajā /
MṛgT, Vidyāpāda, 11, 7.2 sāmānyamātrakābhāsāt sattvātmeti viniścitaḥ //
MṛgT, Vidyāpāda, 12, 1.2 trīnniścakarṣa sattvādibhūyiṣṭhānīśaśaktigaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 4.0 sa eva hi sattvātmani śānta upādhau śānta iva rajobahule tu bhagavān ivājñānātmake ca tamasi mugdha ivāste na tu tato 'nyat pṛthak kiṃcid avatiṣṭhate tasyaiva tathā tathā vaicitryeṇāvasthiteḥ satyatvāt dvaitapratibhāsasya dvicandrādijñānavat bhrāntatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 13.2, 5.1 kim anyad yatraitad dvitayaṃ pramāṇaprameyalakṣaṇaṃ tatra pramātṛpramityātmakam anyad api dvayam anyonyasattvavyapekṣatvāt sthitam eva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 4.0 tad ayam arthaḥ yeyaṃ kāpilaiḥ paramakāraṇatayā parikalpitā sattvarajastamolakṣaṇaguṇatrayasāmyātmikā prakṛtiḥ tasyās tāvan na guṇebhyo 'nyatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 1.0 paśudṛgbhiḥ pāśavair jñānaistaduktena ca patañjaliprabhṛtipraṇītena yogena ye siddhāḥ sattvaguṇaprasādān mādhyasthyaṃ prāptāsteṣāṃ yatkarmabhyām upakārāpakārarūpābhyāṃ ceṣṭābhyāṃ prasādakrodhalakṣaṇaṃ vyaktidvayaṃ samamiti nāpakāriṇi krodhavyaktir nāpyupakāriṇi prītivyaktir mādhyasthyād evaitadbhavatu nāsmābhir niṣidhyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 20.2, 1.0 tata iti tasmāt prādhānikāt tattvād vakṣyamāṇabhāvapratyayasahitāyā buddher udbhavahetur gauṇaṃ tattvaṃ sattvarajastamorūpamajījanaditi pūrveṇa sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 20.2, 2.0 teṣāṃ ca sattvādīnāṃ prakāśapravṛttiniyamātmikās tisro vṛttayo bāhulyena prathitā itīha noktāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 21.2, 3.0 ityādau bhinnameṣāṃ sattvādīnāṃ kāryaṃ śrūyate na tv aviyogād ekam etat tattvam ityāha ekaikaśrutir ityādi eṣāṃ guṇānām idaṃ sāttvikam idaṃ rājasam idaṃ tāmasamityādikā ekaikaśrutir vṛttyādhikyahetukī //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 22.2, 1.0 asmin jagati tādṛg acetanaṃ vastu na kiṃcid apyasti yad guṇair na vyāptaṃ yatra vāmiśrako 'nyāsaṃpṛkta eka eva sattvādir guṇaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 22.2, 2.0 unmagnanimagnādivṛttisattvādiguṇatrayānvitaṃ sarvaṃ jagad iti tātparyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 7.2, 2.0 sa ca viparyayaḥ sādhāraṇyamātraprathanāt prakāśarūpaḥ sattvātmako'pi niścitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 1.2, 1.0 athānantaraṃ śeṣabhūtasyārthasya tanmātrendriyādeḥ siddhyarthamasyāhaṅkārasya ata eveti ahaṅkārādeva sa bhagavān anantaraprakaraṇānte patiśabdenokto yaḥ sa māyāgarbhādhikāriṇām anantādīnāmīśānāṃ śaktigastadabhivyaktaśaktiḥ sattvarajastamobahulān trīn skandhānniścakarṣa niṣkṛṣṭavān avibhinnamahaṅkāramāvirbhāvya tridhā vyabhajadityarthaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 33.2, 6.0 tasmāt āndhyam bhuktamātra anavagāḍham tena nityaḥ mātṛjā tacca idaṃ āśramasthaṃ videhādhipakīrtitā paramasūkṣma tadvarṣād vājīkaraṇya ārtavaśoṇitaṃ aruṇam śarīraṃ teṣāṃ yuktimāha praśastadeśe āgamācca daivabalapravṛttā rasadoṣajā ghanaḥ tatas ayugmeṣu sphuraṇaṃ kuta sattvetyādi //
NiSaṃ zu Su, Utt., 1, 8.1, 14.0 doṣatrayāt iti majjajānāha sattvarajastamobhiḥ vyāghrādayo punasta śalyatantropadeśakāmitād pramāṇopapannārthāḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 152.0 tasmātkāvye doṣābhāvaguṇālaṃkāramayatvalakṣaṇena nāṭye caturvidhābhinayarūpeṇa nibiḍanijamohasaṃkaṭakāriṇā vibhāvādisādhāraṇīkaraṇātmanābhidhāto dvitīyenāṃśena bhāvakatvavyāpāreṇa bhāvyamāno raso 'nubhavasmṛtyādivilakṣaṇena rajastamo'nuvedhavaicitryabalād drutivistāravikāsalakṣaṇena sattvodrekaprakāśānandamayanijasaṃvidviśrāntilakṣaṇena parabrahmāsvādasavidhena bhogena paraṃ bhujyata iti //
NŚVi zu NāṭŚ, 6, 72.2, 33.0 sattvasamutthamiti //
NŚVi zu NāṭŚ, 6, 72.2, 40.0 ye'pi ca sattvapradhānāsteṣāṃ sattvasamutthaṃ prayatnakṛtamebhirevānubhāvaiḥ kāryam //
NŚVi zu NāṭŚ, 6, 72.2, 40.0 ye'pi ca sattvapradhānāsteṣāṃ sattvasamutthaṃ prayatnakṛtamebhirevānubhāvaiḥ kāryam //
Rasahṛdayatantra
RHT, 2, 19.2 bhavati yadā rasarājaś cāryo satvādi tadā bījam //
RHT, 4, 21.1 ghanasatvaśulbamākṣikasamabhāganiyojitaṃ tathā militam /
RHT, 4, 23.2 tadbhasma ca puṭavidhinā nirvyūḍhaṃ satvarañjakaṃ bhavati //
RHT, 5, 4.1 samamākṣikakṛtavāpaṃ samamākṣikasatvasaṃyutaṃ hema /
RHT, 8, 14.2 mākṣikasatvarasakau dvāveva hi rañjane śastau //
RHT, 9, 6.1 tāmrāratīkṣṇakāntābhrasattvalohāni vaṅganāgau ca /
RHT, 10, 1.1 atha satvanirgamamabhidhāsyate /
RHT, 10, 14.2 chāgīkṣīreṇa kṛtā piṇḍī śastā hi satvavidhau //
RHT, 10, 15.1 cūrṇitasatvasambhāraṃ triṃśatpalamādareṇa saṃgṛhya /
RHT, 11, 5.1 mṛtanāgaṃ vaṅgaṃ vā śulvaṃ ghanasatvatārakanakaṃ vā /
RHT, 12, 11.1 saṅkarabījānāmapi vidhānamityādi gaganasatvayogena /
RHT, 14, 10.2 nirvyūḍhaṃ ghanasatvahemayutaṃ tadrasāyane yojyam //
RHT, 14, 17.2 rañjayati satvatālaṃ dhūmena vināpi sūtam //
RHT, 16, 28.1 mākṣīkasattvayogātphaṇiyogānnāgavad dravati śīghram /
RHT, 18, 28.1 śulbena tena hi samaṃ rasakapītābhrasatvavimalaṃ ca /
RHT, 19, 34.1 ghanasatvapādajīrṇaḥ kāntajīrṇo yattīkṣṇasamajīrṇaḥ /
RHT, 19, 35.1 ghanasatvakāntasūtaṃ mṛtahema śatāvarīrasopetam /
RHT, 19, 40.1 ghanasattvakāntakāñcībhāskaratīkṣṇaiś ca cīrṇajīrṇasya /
RHT, 19, 65.1 kāntābhrasattvahematāraṃ cārkaḥ samāṃśataḥ saṃkhyā /
RHT, 19, 68.2 abhrakasattvasametā guṭikā mṛtasaṃjīvanī nāma //
RHT, 19, 73.1 kāntaghanasattvakamalaṃ hema ca tāraṃ yathā kṛtadvandvam /
Rasamañjarī
RMañj, 2, 55.1 bījīkṛtair abhrakasattvahematārārkakāntaiḥ saha sādhito'yam /
RMañj, 3, 60.2 sattvasevī vayaḥstambhaṃ kṛtaśuddhirlabhetsudhīḥ //
RMañj, 3, 65.1 yadoparasabhāvo'sti rase tatsattvayojanam /
RMañj, 3, 67.2 āloḍya kṣīramadhvājyaṃ dhametsattvārthamādarāt //
RMañj, 9, 14.2 nikhātā maithunasthāne puṃsattvakhaṇḍakāriṇī //
Rasaprakāśasudhākara
RPSudh, 1, 94.1 tāpyasatvābhrasattvaṃ ca ghoṣākṛṣṭaṃ ca tāmrakam /
RPSudh, 5, 30.2 dhmāpitaṃ koṣṭhikāyantre sattvarūpaṃ prajāyate //
RPSudh, 5, 45.1 athābhrasattvaravakān amlavargeṇa pācayet /
RPSudh, 5, 53.2 abhrasatvaguṇānvaktuṃ śakyate na samāsataḥ //
RPSudh, 5, 65.1 sūryātape mardito'sau satvapātagaṇauṣadhaiḥ /
RPSudh, 5, 67.1 mṛtābhrasatvasaṃyuktaṃ marditaṃ samamātrakam /
RPSudh, 5, 77.1 bhūnāgasatvasaṃyuktaṃ satvametatsamīkṛtam /
RPSudh, 5, 103.1 tatrādyaṃ dvividhaṃ caiva satsatvaṃ satvahīnakam /
RPSudh, 5, 118.2 noditaṃ māraṇaṃ tasya satvapātanakaṃ budhaiḥ //
RPSudh, 5, 119.2 satvapāte paraḥ proktaḥ prathamaścauṣadhādiṣu //
RPSudh, 6, 21.2 satvādhikā viṣaghnī ca bhūtakaṇḍūkṣayāpahā /
RPSudh, 6, 29.3 śilāyāḥ satvavat sattvamañjanānāṃ ca pātayet //
RPSudh, 6, 60.1 sattvākṛṣṭirna ca proktā yasmātsatvamayaṃ hi tat /
RPSudh, 6, 60.1 sattvākṛṣṭirna ca proktā yasmātsatvamayaṃ hi tat /
RPSudh, 6, 66.2 saurāṣṭrīsatvavat sattvametasyāpi samāharet //
RPSudh, 6, 84.2 gairikaṃ satvarūpaṃ hi nandinā parikīrtitam //
RPSudh, 7, 39.1 abhrasatvabhasitaṃ samāṃśakaṃ turyabhāgamiha tāpyakaṃ bhavet /
RPSudh, 7, 66.2 tebhyaścaiva hi satvapātanamatho samyagdruteḥ pātanam //
RPSudh, 10, 35.0 eṣā cāṃgārakoṣṭhī ca kharāṇāṃ sattvapātanī //
RPSudh, 10, 39.2 gāragoṣṭhī samuddiṣṭā satvapātanahetave //
RPSudh, 11, 56.1 bhūnāgasattvamūṣāyāṃ drāvayetsvarṇamuttamam /
Rasaratnasamuccaya
RRS, 2, 15.1 sattvārthaṃ sevanārthaṃ ca yojayecchodhitābhrakam /
RRS, 2, 26.2 rundhyātkoṣṭhyāṃ dṛḍhaṃ dhmātaṃ sattvarūpaṃ bhaved ghanam //
RRS, 2, 34.1 atha sattvakaṇāṃstāṃstu kvāthayitvāmlakāñjikaiḥ /
RRS, 2, 41.2 sattvābhrātkiṃcidaparaṃ nirvikāraṃ guṇādhikam //
RRS, 2, 69.1 sattvapātanayogena marditaśca vaṭīkṛtaḥ /
RRS, 2, 82.2 mākṣīkasattvasaṃmiśraṃ nāgaṃ naśyati niścitam //
RRS, 2, 118.2 naitasya māraṇaṃ sattvapātanaṃ vihitaṃ budhaiḥ //
RRS, 2, 130.1 sattvametatsamādāya kharabhūnāgasattvabhuk /
RRS, 2, 143.1 sattvapāte śubhaḥ pūrvo dvitīyaścauṣadhādiṣu /
RRS, 3, 50.0 gairikaṃ sattvarūpaṃ hi nandinā parikīrtitam //
RRS, 3, 56.0 tuvarīsattvavatsattvametasyāpi samāharet //
RRS, 3, 94.2 sattvātmikā bhūtaviṣāgnimāndyakaṇḍūtikāsakṣayahāriṇī ca //
RRS, 3, 108.0 manohvāsattvavat sattvam añjanānāṃ samāharet //
RRS, 3, 122.0 sattvākarṣo 'sya na prokto yasmātsattvamayaṃ hi tat //
RRS, 3, 122.0 sattvākarṣo 'sya na prokto yasmātsattvamayaṃ hi tat //
RRS, 7, 5.2 sattvapātanakoṣṭhīṃ ca jharatkoṣṭhīṃ suśobhanām //
RRS, 8, 38.1 drāvaṇe sattvapāte ca mādhukāḥ khādirāḥ śubhāḥ /
RRS, 8, 58.2 śuddhāvartas tadā jñeyaḥ sa kālaḥ sattvanirgame //
RRS, 8, 82.1 bahireva drutiṃ kṛtvā ghanasattvādikaṃ khalu /
RRS, 9, 43.2 dhātusattvanipātārthaṃ koṣṭhīyantram iti smṛtam //
RRS, 10, 9.2 kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu sattvapāte //
RRS, 10, 29.3 sā cāyo'bhrakasattvādeḥ puṭāya drāvaṇāya ca //
RRS, 10, 38.1 sattvapātanagolāṃśca pañca pañca punaḥ punaḥ /
RRS, 10, 38.2 bhaved aṅgārakoṣṭhīyaṃ kharāṇāṃ sattvapātinī //
RRS, 10, 42.2 pātālakoṣṭhikā hy eṣā mṛdūnāṃ sattvapātinī /
RRS, 11, 78.1 piṣṭīkṛtair abhrakasattvahematārārkakāntaiḥ parijārito yaḥ /
RRS, 14, 1.2 sattvahāniśca daurbalyaṃ rājarogasya lakṣaṇam //
RRS, 14, 80.1 suvarṇaṃ rajataṃ tāmraṃ sattvābhraṃ kāntalohakam /
Rasaratnākara
RRĀ, R.kh., 5, 22.1 napuṃsakāstvalpavīryāḥ kāmukāḥ sattvavarjitāḥ /
RRĀ, Ras.kh., 2, 81.2 kṛṣṇābhrasattvamākṣīkaṃ pratyekaṃ svarṇatulyakam //
RRĀ, Ras.kh., 3, 92.1 sattvatulyaṃ kṣipettatra pūrvavad drutapāradam /
RRĀ, Ras.kh., 3, 134.2 vaikrāntasattvatulyāṃśaṃ śuddhasūtaṃ vimardayet //
RRĀ, V.kh., 5, 2.1 vaikrāntasattvabhāgaikaṃ śuddhavaikrāntameva vā /
RRĀ, V.kh., 7, 1.1 dhātusattvayutapiṣṭikākramastambhanaṃ ca nigaḍena lepanam /
RRĀ, V.kh., 7, 127.2 vajre mṛte gaganasattvayute narāṇāṃ tatraiva bhūriguṇitaṃ phalamasti satyam //
RRĀ, V.kh., 8, 79.2 etatsūtaṃ mṛtaṃ vaṅgaṃ śvetābhrasattvaṭaṅkaṇam //
RRĀ, V.kh., 8, 121.1 sābuṇīsattvapādāṃśaṃ dattvā piṣṭvā pacetpunaḥ /
RRĀ, V.kh., 10, 77.2 ekaviṃśativāraṃ tu biḍo'yaṃ sattvajāraṇe //
RRĀ, V.kh., 10, 90.1 samyak saṃskṛtagaṃdhakādyuparasaṃ sattvaṃ tato vyomajaṃ paścānmākṣikasattvahāṭakavaraṃ garbhadrutau drāvitam /
RRĀ, V.kh., 13, 1.2 sattvapātanam anekayogato dvaṃdvamelam abhiṣekam āryakam //
RRĀ, V.kh., 13, 15.2 muñcanti sattvasaṃghātaṃ grāhayettatpṛthak pṛthak //
RRĀ, V.kh., 13, 21.1 ajāpañcāṅgasaṃyuktaṃ pūrvavatsattvapātanam /
RRĀ, V.kh., 13, 105.1 svarṇādi lohamakhilaṃ kṛtaśuddhacūrṇaṃ yojyaṃ pṛthaggaganasattvavare samāṃśam /
RRĀ, V.kh., 14, 1.1 sūtena sattvaracitena ca jāritena pakvākhyabījaguṇasaṃkhyasusāritena /
RRĀ, V.kh., 14, 19.2 tīkṣṇapāṣāṇasattvaṃ vā dvaṃdvitaṃ vyomasattvavat //
RRĀ, V.kh., 14, 57.1 abhrasattvāyasaṃ tāmraṃ cūrṇaṃ kṛtvā samaṃ samam /
RRĀ, V.kh., 14, 61.1 svarṇabījaṃ samaṃ sūte jārayedabhrasattvavat /
RRĀ, V.kh., 14, 67.2 pūrvavatkramayogena sattvabījena sārayet //
RRĀ, V.kh., 14, 100.1 evaṃ sattvābhrasattvaṃ ca cūrṇaṃ dvaṃdvaṃ ca pūrvavat /
RRĀ, V.kh., 15, 17.1 tāpyasattvābhrayoḥ sattvaṃ dvaṃdvitaṃ drāvayetpunaḥ /
RRĀ, V.kh., 15, 36.2 jārayetsamukhe sūte samāṃśam abhrasattvavat //
RRĀ, V.kh., 15, 108.2 samukhe sūtarājendre jārayedabhrasatvavat //
RRĀ, V.kh., 15, 116.2 pakvabījaṃ samāṃśaṃ ca jārayedabhrasatvavat //
RRĀ, V.kh., 15, 123.1 samukhe sūtarājendre jārayedabhrasatvavat /
RRĀ, V.kh., 16, 37.1 bhūnāgasatvasaṃtulyaṃ guhyasūtaṃ tu mardayet /
RRĀ, V.kh., 16, 47.2 etatsvarṇaṃ sābhiṣiktaṃ satvavatsamukhe rase //
RRĀ, V.kh., 16, 60.2 vyomasatvakrameṇaiva yāvat śataguṇaṃ śanaiḥ //
RRĀ, V.kh., 16, 82.2 abhrasatvaprakāreṇa jārayetpāradaṃ samam //
RRĀ, V.kh., 17, 1.1 vajrābhrasatvavarahāṭakalohajālaṃ kuryād drutaṃ dravabhavaṃ kila baṃdhayogyam /
RRĀ, V.kh., 18, 104.1 evaṃ punaḥ punarjāryaṃ vyomasatvāyasaṃ phaṇī /
RRĀ, V.kh., 18, 108.1 tasmin jāryaṃ vajrabījaṃ vyomasattvakrameṇa vai /
RRĀ, V.kh., 18, 141.1 abhrasatvaprakāreṇa jārayettat krameṇa vai /
RRĀ, V.kh., 18, 143.2 jārayeccābhiṣiktaṃ tadabhrasattvakrameṇa vai //
RRĀ, V.kh., 18, 151.2 tadbījaṃ jārayettasya svedanaiścābhrasatvavat //
RRĀ, V.kh., 18, 153.2 abhrasatvaprakāreṇa samaṃ yāvacca jārayet //
Rasendracintāmaṇi
RCint, 2, 19.1 anena yantradvitayena bhūri hemābhrasattvādyapi jārayanti /
RCint, 3, 56.2 grasate gandhahemādi vajrasattvādikaṃ kṣaṇāt //
RCint, 3, 57.1 mūrchādhyāyoktaṣaḍguṇabalijīrṇaḥ piṣṭikotthitarasaḥ khalve'tyantaṃ bubhukṣito ghanahemavajrasattvādi tvaritameva grasatītyanyaḥ prakāraḥ /
RCint, 3, 77.2 ekaviṃśativāraṃ tu viḍo'yaṃ sattvajāraṇe //
RCint, 3, 96.1 truṭiśo dattvā mṛditaṃ soṣṇe khalve'bhrasattvahemādi /
RCint, 3, 101.1 bījānāṃ saṃskāraḥ kartavyastāpyasattvasaṃyogāt /
RCint, 3, 183.2 nīrujaṃ saṃvatsaramayanaṃ vā pariśodhitaiḥ śṛṅgārābhralakṣmīvilāsādyabhrasattvapradhānaprayogair iti //
RCint, 3, 191.1 ghanasattvapādajīrṇo 'rdhakāntajīrṇaśca tīkṣṇasamajīrṇaḥ /
RCint, 3, 193.1 ghanasattvakāntatāmrasaṅkaratīkṣṇādijīrṇasya /
RCint, 4, 10.2 sārdhaṃ tatsattvarajaḥ sapāradaṃ sakalakāryakaram //
RCint, 7, 79.1 jaipālasattvavātāribījamiśraṃ ca tālakam /
RCint, 7, 91.2 āloḍya kṣāramadhvājyair dhamet sattvārtham ādarāt //
RCint, 7, 94.1 yatroparasabhāgo'sti rase tatsattvayojanam /
RCint, 8, 41.1 śuṣkaṃ yantre sattvapātapradhāne kiṭṭaḥ sūto baddhatāmeti nūnam /
Rasendracūḍāmaṇi
RCūM, 3, 6.1 sattvapātanakoṣṭhīṃ ca gārakoṣṭhīṃ suśobhanām /
RCūM, 4, 41.1 drāvaṇe sattvapāte ca mādhukāḥ khādirāḥ śubhāḥ /
RCūM, 4, 79.2 śuddhāvartastadā jñeyaḥ sa kālaḥ sattvanirgame //
RCūM, 4, 99.1 bahireva drutīkṛtya ghanasattvādikaṃ khalu /
RCūM, 5, 103.2 kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu sattvapāte //
RCūM, 5, 124.3 sā cāyo'bhrakasattvādeḥ puṭāya drāvaṇāya ca //
RCūM, 5, 133.1 sattvapātanagolāṃśca pañca pañca punaḥ punaḥ /
RCūM, 5, 133.2 bhavedaṅgārakoṣṭhīyaṃ kharāṇāṃ sattvapātinī //
RCūM, 5, 137.2 pātālakoṣṭhikā hy eṣā dhātūnāṃ sattvapātinī //
RCūM, 10, 15.1 sattvārthaṃ sevanārthaṃ ca yojayecchodhitābhrakam /
RCūM, 10, 22.1 rundhyāt koṣṭhyāṃ dṛḍhaṃ dhmātaṃ sattvarūpaṃ bhaved ghanam /
RCūM, 10, 27.1 sattvābhrāt kiṃcid avaraṃ nirvikāraṃ guṇādhikam /
RCūM, 10, 44.2 atha sattvakaṇāṃstāṃstu kvāthayitvāmlakāñjikaiḥ //
RCūM, 10, 66.1 sattvapātanayogena marditaśca vaṭīkṛtaḥ /
RCūM, 10, 79.1 sattvametatsamādāya varabhūnāgasattvayuk /
RCūM, 10, 110.1 naitasya māraṇaṃ sattvapātanaṃ vihitaṃ budhaiḥ /
RCūM, 10, 111.2 sattvapāte śubhaḥ pūrvo dvitīyaścauṣadhādiṣu //
RCūM, 10, 137.2 mākṣīkasattvasammiśraṃ nāgaṃ naśyati niścitam //
RCūM, 11, 5.2 āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā krimiharaḥ sattvātmakaḥ sūtajit //
RCūM, 11, 57.2 sattvātmikā bhūtaviṣāgnimāndyakaṇḍūtikoṭhakṣayahāriṇī ca //
RCūM, 11, 68.2 manohvāsattvavat sattvamañjanānāṃ samāharet //
RCūM, 11, 75.1 sattvākarṣo'sya na prokto yasmātsattvamayaṃ hi tat /
RCūM, 11, 75.1 sattvākarṣo'sya na prokto yasmātsattvamayaṃ hi tat /
RCūM, 11, 80.2 tuvarīsattvavat sattvametasyāpi samāharet //
RCūM, 11, 88.2 gairikaṃ sattvarūpaṃ hi nandinā parikīrtitam //
RCūM, 16, 14.1 abhrasattvaṃ hi tulyāṃśatāpyasattvasamanvitam /
RCūM, 16, 30.2 sattvopalādisakalaṃ varatāmrapatrairjuṣṭaṃ ca hyamlamuditaṃ rasacāraṇāya //
RCūM, 16, 32.2 svarṇādilohābhrakasattvagarbhadrutiprahītyai biḍa eṣa diṣṭaḥ //
RCūM, 16, 66.2 jīrṇāṣṭaguṇasattvābhro rasendro bhastrikāśataiḥ //
Rasādhyāya
RAdhy, 1, 22.1 sattvaghātaṃ karotyagnirviṣaṃ ghūrmaṃ karoti ca /
RAdhy, 1, 243.1 atha khāparasattvapātanavidhiḥ /
RAdhy, 1, 247.2 yantras tumbīnalīnāṃ vai kartavyaḥ sattvapātane //
RAdhy, 1, 250.1 atha manaḥśilāsattvapātanavidhiḥ /
RAdhy, 1, 392.2 satvabhūtāśca te sarve grāhyāḥ kāryavivarjitāḥ //
RAdhy, 1, 428.1 kṣipedbindumahorātraṃ muhurbhūnāgasatvajam /
RAdhy, 1, 442.2 gadyāṇaṃ cāṃdhamūṣāyāṃ kṣiped bhūnāgasatvajam //
RAdhy, 1, 444.2 hemavajrātmakaḥ ṣoṭo bhaved bhūnāgasatvajaḥ //
RAdhy, 1, 450.2 ṣaṭ gadyāṇāḥ kṛtāḥ pūrvahemavallyādisattvajām //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 12.2, 17.0 jīrṇagandhakasya ca manaḥśilāsattvajāraṇam //
RAdhyṬ zu RAdhy, 12.2, 18.0 jīrṇaśilāsattvasya ca khāparasattvajāraṇam //
RAdhyṬ zu RAdhy, 13.2, 4.0 tato hema rājyādīnāṃ khāparasattvādīnāṃ cotpattim //
RAdhyṬ zu RAdhy, 166.2, 25.0 iti jīrṇagandhakasūtasya manaḥśilāsattvajāraṇaṃ ṣaṣṭham //
RAdhyṬ zu RAdhy, 166.2, 28.0 tatra saptamaṃ khāparasattvajāraṇam āha //
RAdhyṬ zu RAdhy, 169.2, 5.0 iti jīrṇaśilāsattvasya tasya khāparasattvajāraṇaṃ saptamam //
RAdhyṬ zu RAdhy, 172.2, 5.0 iti jīrṇakhāparasattvasūtasyānnapathahīrake jāraṇamaṣṭamam //
RAdhyṬ zu RAdhy, 249.2, 3.0 tataḥ karpaṭamṛttikayā sarvapārśveṣu niśchidraṃ vidhāya sattvapātanāya īdṛśas tumbanalīnāmā yantraḥ kartavyaḥ tataḥ koṭhīmadhye babbūlakhadiram āmbalīprabhṛtīnāṃ līhālakaiḥ pūrayitvā yantraṃ ca tatra kṣiptvā punaḥ punar dhmātvā saṃdaṃśair adhomukhīṃ yantranalīṃ dhṛtvā yāvanmātro raso madhyād galitvādhomūṣāyāṃ sameti tat khāparasattvaṃ kathyate //
RAdhyṬ zu RAdhy, 249.2, 4.0 iti khāparasattvapātanavidhiḥ //
RAdhyṬ zu RAdhy, 253.2, 4.0 iti śilāsattvapātanavidhiḥ //
RAdhyṬ zu RAdhy, 403.2, 4.0 evaṃ punaḥ chālīvasāpalikārdhena kharale piṣṭvā tṛtīyakuṃpake pūrvavatsaṃkīrṇācca culhikāyāṃ sarvaṃ kāryaṃ tato yadi saptabhiḥ kuṃpakaiḥ saptavāramevaṃ saṃskṛtaṃ tad bhavati tadā kālikā kaṃṭhake yāti kuṃpabundhe ca jalasadṛśā yekaṇās tiṣṭhanti te tālakasatvarūpāḥ kālikavarjitā grāhyāḥ tatastaṃ tālakasatvaṃ tolayitvā tasmāddviguṇaṃ śuddhapāradaṃ cobhayaṃ kharale kṣiptvā niṃbukarasena mṛditvā sutaptālakasaṃbhavā pīṭhī kāryā mardane ca niṃbukarasaḥ punaḥ punaḥ kṣepyaḥ //
RAdhyṬ zu RAdhy, 458.2, 3.0 tataḥ kharale kṣiptvā sarvaṃ tāvatpeṣayet yāvadaikātmyaṃ prāpnoti tatastena hemapatrāṇi liptvā aṃdhamūṣāyāṃ kṣiptvopari bhūnāgasatvagadyāṇaṃ ca muktvā prathamaṃ koṣṭhikāyāṃ līhālakairbhṛtvā vakranālīdhamaṇyā dhamet //
RAdhyṬ zu RAdhy, 458.2, 6.0 evaṃ trivelaṃ dhmātaḥ sannasau hemavajrabhasmabhūnāgasattvajaḥ ṣoṭo bhavati //
RAdhyṬ zu RAdhy, 458.2, 12.0 tatastasya mukhaṃ jāyate sa ca sūto rākṣasanāma jāyate sarvabhakṣaka ityarthaḥ tataḥ pūrvaṃ yo hemavajrabhūnāgasatvaṣoṭo vartayitvā cūrṇito'sti tanmadhyāccatuḥṣaṣṭitamaṃ bhāgaṃ gṛhītvā kharale rākṣasasūtamadhye kṣiptvā piṣṭvā piṣṭvā jāraṇīyaḥ tataḥ punaścatuḥṣaṣṭitamo bhāgastatra piṣṭvā jāraṇīyaḥ //
RAdhyṬ zu RAdhy, 458.2, 25.0 iti hemavajrabhasmabhūnāgasatvakarmāṇi //
RAdhyṬ zu RAdhy, 478.2, 38.0 2 tataḥ khāparasattvapātanavidhiḥ //
RAdhyṬ zu RAdhy, 478.2, 39.0 tataḥ manaḥśilāsattvapātanavidhiḥ //
RAdhyṬ zu RAdhy, 478.2, 55.0 tataḥ hemavajrabhasmabhūnāgasatvaniṣpannaṣoṭakarmāṇi //
Rasārṇava
RArṇ, 4, 56.2 dhātusattvanipātārthaṃ koṣṭhakaṃ varavarṇini //
RArṇ, 6, 72.2 napuṃsakāḥ sattvahīnāḥ kaṣṭaṃ lohe kramanti ca //
RArṇ, 7, 32.0 kṣīyate nāpi vahnisthaḥ sattvarūpo mahābalaḥ //
RArṇ, 7, 88.0 kaṅkuṣṭhaṃ vidrumacchāyaṃ tacca sattvamayaṃ priye //
RArṇ, 7, 134.2 āvāpāddrāvayedetadabhrasattvādijaṃ rajaḥ //
RArṇ, 8, 59.2 mṛtaśulvaśilāsattvasnuhyarkakṣīrahiṅgulaiḥ /
RArṇ, 10, 60.1 vyomasattvādibījāni rasajāraṇaśodhane /
RArṇ, 11, 14.2 pattrābhrajāraṇaṃ sattvajāraṇaṃ ceti taddvidhā //
RArṇ, 11, 192.2 kramavṛddham idaṃ tutthaṃ tāpyasattvanipātanāt //
RArṇ, 14, 113.2 sattvacūrṇapalaikaṃ tu trayamekatra melayet //
RArṇ, 14, 121.2 dve pale mṛtatārasya sattvabhasmapaladvayam //
RArṇ, 15, 38.6 vaikrāntasattvasaṃyuktaṃ luṅgāmle mardayedrasam /
RArṇ, 18, 96.0 upacāraṃ pravakṣyāmi vajrasattvarasāyane //
Ratnadīpikā
Ratnadīpikā, 1, 50.2 napuṃsakāḥ svalpavīryāḥ pramadā kāmukāḥ sattvavarjitāḥ //
Rājamārtaṇḍa
RājMār zu YS, 3, 49.1, 1.0 tasmin śuddhe sāttvike pariṇāme kṛtasaṃyamasya yā sattvapuruṣayor utpadyate vivekakhyātiḥ sā anyatākhyātiḥ //
Rājanighaṇṭu
RājNigh, Gr., 17.1 pānīyaḥ kṣīraśālyādikam anu kathito māsamānuṣyakādiḥ siṃhādiḥ syād gadādis tadanu bhavati sattvādhiko miśrako 'nyaḥ /
RājNigh, Śālyādivarga, 154.0 śuṣkalūnaṃ tu niḥsāraṃ rūkṣaṃ tatsattvanāśanam //
RājNigh, Māṃsādivarga, 83.1 śailāṭavīnagarabhūjalacāriṇo ye ye ke 'pi sattvanivahāḥ khalu saptasaṃkhyāḥ /
RājNigh, Siṃhādivarga, 15.2 vanapracārasārūpyasattvabhedopalakṣitāḥ //
RājNigh, Rogādivarga, 86.2 sattvāpaho'sau śithilatvakārī niṣevitaḥ pāṇḍu karoti gātram //
RājNigh, Sattvādivarga, 3.0 sattvaṃ manovikāśaḥ syāt sattvāyattā tathā sthitiḥ //
RājNigh, Sattvādivarga, 10.1 sattvādiguṇasaṃbhinnadoṣatrayavaśātmanā /
RājNigh, Sattvādivarga, 11.1 sattvāḍhyaḥ śucirāstikaḥ sthiramatiḥ puṣṭāṅgako dhārmikaḥ kāntaḥ so 'pi bahuprajaḥ sumadhurakṣīrādibhojyapriyaḥ /
RājNigh, Sattvādivarga, 14.1 sattvādayo guṇā yatra miśritāḥ santi bhūyasā /
RājNigh, Sattvādivarga, 15.1 sattvādirajasā miśre śreṣṭhaṃ sattvāditāmase /
RājNigh, Sattvādivarga, 15.1 sattvādirajasā miśre śreṣṭhaṃ sattvāditāmase /
RājNigh, Sattvādivarga, 108.2 tasyaiṣo'pyekaviṃśaḥ śrayati khalu kṛtau nāmanirmāṇacūḍāratnāpīḍe praśāntiṃ naraharikṛtinaḥ ko 'pi sattvādivargaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 18.2, 6.0 doṣādīn doṣabheṣajadeśakālabalaśarīrāhārasattvasātmyaprakṛtīḥ vīkṣya ākalayya prāk pūrvameva ajñātakoṣṭhe puruṣa uttamamātrāviṣaye pūrvaṃ hrasīyasīṃ kalpayet //
Skandapurāṇa
SkPur, 5, 52.2 bhūtabhavyāya śarvāya nityaṃ sattvavadāya ca //
SkPur, 15, 25.2 namo rajordhvaliṅgāya sattvaliṅgāya vai namaḥ //
Smaradīpikā
Smaradīpikā, 1, 18.1 strījito gāyanaś caiva nārīsattvaparaḥ sukhī /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 16.2, 1.0 atra spandatattve kāryatvaṃ kartṛtvam iti ca śabditaṃ śabdavyavahāramātreṇa bheditamavasthāyugalamasti vastuto hi tadekameva svatantraprakāśaghanaśaṃkararūpaṃ tattvaṃ kartṛsattvāvyatiriktayā prakāśātmanā kriyayā vyāptaṃ tadabhedena prakāśamānaṃ tattvabhuvanaśarīratadabhāvādirūpatvaṃ svīkurvatkāryam ityucyate tadanyasya kasyāpi kāraṇatvāyogāt //
SpandaKārNir zu SpandaKār, 1, 19.2, 1.0 guṇāḥ sattvarajastamāṃsi yeṣāṃ prakṛtitattvaṃ vibhavabhūte māyātattvāvasthitā ihābhipretāḥ //
SpandaKārNir zu SpandaKār, 1, 19.2, 6.0 iti śrīpratyabhijñoktadṛśā citiśaktireva pārameśvarī jñānakriyāmāyāśaktitritayatayā śrīsadāśivādipade sphuritvā saṃkocaprakarṣātsattvarajastamorūpaṃ krīḍāśarīraṃ śrayati yato nijacicchaktisphāramayatvāt tadadhiṣṭhitameva sarvadā sarvaṃ jānan suprabuddho guṇādiviśeṣaspandān anucchindann api spandatattvāveśamaya eva //
Tantrasāra
TantraS, 8, 72.0 prakṛtiskandhas tu tasyaiva trividhaḥ sattvādibhedāt //
Tantrāloka
TĀ, 1, 207.2 ākṣiped dhavatāsattvanyāyād dūrāntikatvataḥ //
TĀ, 8, 265.2 avyaktādutpannā guṇāśca sattvādayo 'mīṣām //
TĀ, 8, 267.1 tebhyaḥ parato bhuvanaṃ sattvādiguṇāsanasya devasya /
TĀ, 8, 270.1 yasyecchātaḥ sattvādiguṇaśarīrā visṛjati rudrāṇī /
Ānandakanda
ĀK, 1, 1, 18.1 pañcavarṇāni deveśi sarvasattvayutāni ca /
ĀK, 1, 2, 139.2 tvayābhrasatvasambaddhaṃ rasaliṅgaṃ prapūjitam //
ĀK, 1, 4, 165.2 pattrābhracāraṇaṃ proktamevaṃ satvābhracāraṇam //
ĀK, 1, 4, 211.2 vajrābhrasattvacūrṇaṃ tu yat kiṃcil lohacūrṇakam //
ĀK, 1, 4, 217.2 śvetābhrasatvatulyena liptamūṣāgataṃ dhamet //
ĀK, 1, 4, 392.1 hrāṃ hrīṃ hrūṃ hraiṃ hrauṃ hraḥ phaṭ raseśvarāya sarvasattvopahārāya grāsaṃ gṛhṇa gṛhṇa hrīṃ svāhā /
ĀK, 1, 4, 449.1 tāpyasatvaṃ ca kṛṣṇābhrasatvacūrṇaṃ dhametsamam /
ĀK, 1, 6, 34.1 kāntābhrasatvāroṭāśca samaṃ guñjādvayonmitam /
ĀK, 1, 6, 37.1 kāntasattvābhrasattvaṃ ca svarṇajīrṇarasastathā /
ĀK, 1, 7, 8.2 balāḍhyāḥ satvasahitā lohakramaṇahetavaḥ //
ĀK, 1, 7, 67.1 kāntābhrayoḥ sattvabhasma caikaguñjāpramāṇakam /
ĀK, 1, 7, 165.1 kāntavatsatvapatanamabhrakasya bhavetpriye /
ĀK, 1, 7, 168.1 yāvat tat sattvaśeṣaṃ syāt tāvad dhāmyam atandritaiḥ /
ĀK, 1, 7, 173.1 satvaṣoḍaśabhāgena yojyaṃ peṣyaṃ varārasaiḥ /
ĀK, 1, 7, 174.1 pūrvoktavat syād amṛtīkaraṇaṃ kāntasatvavat /
ĀK, 1, 7, 175.1 atha sevāṃ pravakṣyāmi ghanasatvarasāyane /
ĀK, 1, 7, 184.2 mūṣāyāṃ drāvayitvā tadabhrasatvadrutirbhavet //
ĀK, 1, 7, 185.1 bhasmīkuryātprayatnena drutimabhrakasatvavat /
ĀK, 1, 9, 52.2 kāntābhrasatvabhajanāddhemasevārhako bhavet //
ĀK, 1, 9, 64.1 pūrvavanmārayetsvarṇaṃ kāntasattvābhrasatvakam /
ĀK, 1, 9, 124.1 kāntasatvābhrasatvābhyāṃ jāritaḥ pārado yadi /
ĀK, 1, 9, 125.2 palaṃ taddviguṇaṃ vyomasatvabhasma ca tatsamam //
ĀK, 1, 9, 135.2 catuṣpalaṃ vyomasatvabhasma caikatra yojayet //
ĀK, 1, 9, 141.2 calaṃ kāntasatvabhasma yuñjyādyathāvidhi //
ĀK, 1, 10, 9.2 kṛṣṇasatvābhrasatvaṃ ca drāvayetsamaśulbakam //
ĀK, 1, 10, 11.1 ghanasatvāvaśiṣṭaṃ syāddhamanīyaṃ ca tāvatā /
ĀK, 1, 10, 11.2 kālenedaṃ vyomasatvabījaṃ jāryaṃ rasāyane //
ĀK, 1, 10, 37.2 svarṇaṃ rūpyaṃ mlecchamukhaṃ kāntasatvābhrasatvakam //
ĀK, 1, 10, 63.1 etasmin vyomasatvāyaścūrṇanāgāṃśca pūrvavat /
ĀK, 1, 10, 115.2 divyabuddhiprajananī divyasatvapradāyinī //
ĀK, 1, 12, 55.2 kāntābhrasatvakanakasūtāḥ kramaguṇottarāḥ //
ĀK, 1, 13, 38.1 śuddhaḥ sarvagataḥ śāntaḥ śūraḥ satvaguṇojjvalaḥ /
ĀK, 1, 17, 30.2 sarvatrāhārasatvāgnisāmyaṃ vāri pibetsudhīḥ //
ĀK, 1, 23, 388.2 bandhanaṃ rasarājasya sarvasatvavaśaṃkaram //
ĀK, 1, 23, 701.2 dve pale mṛtatārasya sattvabhasma paladvayam //
ĀK, 1, 24, 31.1 vaikrāntasatvasaṃyuktaṃ luṅgāmle mardayedrasam /
ĀK, 1, 25, 39.1 drāvaṇe sattvapāte ca mādhūkāḥ khādirāḥ śubhāḥ /
ĀK, 1, 25, 79.1 śuddhāvartastadā jñeyaḥ sa kālaḥ sattvanirgame /
ĀK, 1, 25, 98.2 bahireva drutīkṛtya ghanasatvādikaṃ khalu //
ĀK, 1, 25, 103.2 saṃsiddhabījasattvādijāraṇena rasasya hi //
ĀK, 1, 26, 156.2 kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu sattvapāte //
ĀK, 1, 26, 176.1 sā cāyo'bhrakasatvādeḥ puṭāya drāvaṇāya ca /
ĀK, 1, 26, 207.2 sattvapātanagolāṃśca pañca pañca punaḥ punaḥ //
ĀK, 1, 26, 208.1 bhaved ākarakoṣṭhīyaṃ kharāṇāṃ sattvapātane /
ĀK, 1, 26, 212.1 pātālakoṣṭhikā hyeṣā mṛdūnāṃ sattvapātane /
ĀK, 2, 1, 42.2 na cāsya sattvam ādadyāt sattvarūpo hi gandhakaḥ //
ĀK, 2, 1, 62.1 ebhistulyaṃ sattvatālaṃ mardayed ravidugdhakaiḥ /
ĀK, 2, 1, 150.2 dhānyābhrakaraṇaṃ sattvapātanaṃ nirmalakriyā //
ĀK, 2, 1, 198.2 sattvalohasvarūpāste viṣo haritalohabhāk //
ĀK, 2, 1, 222.2 yāvat sattvāvaśeṣaṃ syād dhautasattvaṃ tadeva hi //
ĀK, 2, 1, 224.1 evaṃ trivāraṃ dhamanātsattvaśeṣaṃ samāharet /
ĀK, 2, 1, 225.2 asya sattvaṃ vidhānena gṛhṇīyād abhrasattvavat //
ĀK, 2, 1, 230.1 evaṃ trivāradhamanāt sattvaśeṣaṃ samāharet /
ĀK, 2, 1, 238.2 sattvapāte śubhaḥ pūrvo dvitīyaścauṣadhādiṣu //
ĀK, 2, 1, 239.1 ghanasattvanibhaṃ bāhye śubhaṃ hāridravattataḥ /
ĀK, 2, 1, 264.2 śodhanaṃ pāṃśukāsīsaṃ śubhraṃ sattvāhvayaṃ matam //
ĀK, 2, 7, 33.1 etat siddhaghanaṃ śreṣṭhaṃ niścandraṃ sattvapātane /
ĀK, 2, 7, 38.2 trivāramevaṃ kurvīta tatkiṭṭaiḥ sattvapātane //
ĀK, 2, 7, 47.1 trivāramevaṃ kurvīta tatkiṭṭaṃ sattvapātanam /
ĀK, 2, 7, 53.2 ajāpañcāṅgasaṃyuktaṃ pūrvavat sattvapātanam //
ĀK, 2, 7, 71.1 etatsyāt sattvasindūraṃ rugjarāmṛtyunāśanam /
ĀK, 2, 8, 190.1 sattvapātanayogena marditaśca vaṭīkṛtaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 3, 7.0 prāṇinām ityanenaiva labdhe'pi prāṇisaṃjñakānām iti vacanaṃ sthāvaraprāṇipratiṣedhārthaṃ vṛkṣādayo hi vanaspatisattvānukāropadeśācchastre prāṇina uktāḥ na tu loke prāṇisaṃjñakāḥ kiṃtarhi jaṅgamā eva //
ĀVDīp zu Ca, Śār., 1, 36.2, 4.0 sattvavṛddhyā kāraṇabhūtayā rajastamonivṛttyā puruṣarūpaḥ saṃyogo nivartate mokṣo bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 141.2, 12.0 śuddhasattvasamādhānāditi nīrajastamaskasya manasa ātmani samyagādhānāt //
ĀVDīp zu Ca, Śār., 1, 149.2, 7.0 sattvānubandhāditi manasaḥ praṇidhānāt smartavyasmaraṇāya praṇihitamanāḥ smartavyaṃ smarati //
ĀVDīp zu Ca, Cik., 1, 80.2, 1.7 mokṣasādhanatvaṃ ceha rasāyanasya viśuddhasattvakartṛtayocyate //
ĀVDīp zu Ca, Cik., 2, 1, 16.1, 5.0 uktaṃ ca bharatena prakāśarūpakaṃ sattvaṃ sattvotplavāḥ samudgatāḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 1.1, 3.0 sattvādivṛttyavaṣṭambhi buddhyahaṃkṛnmanomayam //
ŚSūtraV zu ŚSūtra, 3, 12.1, 4.0 evaṃ nijasphurattātmasattvāsādanavaibhavāt //
Śukasaptati
Śusa, 5, 20.3 sattvasthite rāmajanārdanābhyām ādāya rājñaḥ kriyate śarīram //
Śyainikaśāstra
Śyainikaśāstra, 3, 21.1 svasattvodbhāvanaṃ jñānaṃ sattvānāṃ cittaceṣṭite /
Śyainikaśāstra, 3, 25.2 udriktasattvasampattyā kāmodreko'pi puṣkalaḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 287.2 aṇḍavṛddhiṃ jayedetacchinnāsattvamadhuplutam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 78.2, 11.0 tena pātālayantreṇa vā yathāyogyaṃ sattvanirgamaṃ kārayed ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 78.2, 17.0 pātālayantranalikāyantrayoḥ svarūpaṃ likhyate eteṣāṃ sattvanirgamaḥ sampradāyato yathā gurusaṃkāśaṃ dṛṣṭvā vā kāryo na doṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 10.1 napuṃsakāstvalpavīryā akāmāḥ sattvavarjitāḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 16.1, 11.2 sattvapāte ca tatproktaṃ śodhyam aurabhradugdhake //
Bhāvaprakāśa
BhPr, 6, 8, 175.2 napuṃsakāstvavīryāḥ syurakāmāḥ sattvavarjitāḥ //
Gheraṇḍasaṃhitā
GherS, 3, 77.1 yad bhinnāñjanapuñjasaṃnibham idaṃ dhūmrāvabhāsaṃ paraṃ tattvaṃ sattvamayaṃ yakārasahitaṃ yatreśvaro devatā /
GherS, 5, 51.1 sattvamayaṃ hariṃ dhyātvā ukāraiḥ śuklavarṇakaiḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 24.2 sattvaikaguṇasampannāḥ samaprakṛtayaḥ prajāḥ //
GokPurS, 1, 49.2 tataḥ prajāḥ prajāpālāḥ sarve sattvavivarjitāḥ //
GokPurS, 1, 53.1 tatas tuṣṭaḥ śivaḥ prādāt tebhyaḥ sattvamayaṃ mṛgam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 78.2, 1.0 atha sattvanirgamaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 11, 78.2, 4.0 abhrādisatvadravyāṇi tena nāgatāmrādidravyāṇi grāhyāṇi //
Haribhaktivilāsa
HBhVil, 1, 105.3 sthityādaye hariviriñcihareti saṃjñāḥ śreyāṃsi tatra khalu sattvatanor nṝṇāṃ syuḥ //
HBhVil, 1, 119.2 viśeṣataḥ sattvaniṣṭhaiḥ sevyo viṣṇur na cāparaḥ //
HBhVil, 1, 120.2 harir eva sadārādhyo bhavadbhiḥ sattvasaṃsthitaiḥ /
HBhVil, 5, 137.1 sattvarajastamaś cātmāntarātmānau ca tatra hi /
Mugdhāvabodhinī
MuA zu RHT, 1, 3.2, 11.2 bījīkṛtair abhrasattvahematārārkakāntaiḥ saha sādhito yaḥ /
MuA zu RHT, 3, 27.2, 2.0 mayā granthakartrā asmin śāstre karmaṇyati saṃvādī prakāraḥ agrimaprakaraṇe sattvaniṣkāsanarūpaḥ nirdiśyate nirdeśaḥ kriyate //
MuA zu RHT, 4, 1.2, 1.0 adhunābhrasattvacāraṇaṃ tatra pītakarmaṇi gaganavarṇabhedānāha kṛṣṇa ityādi //
MuA zu RHT, 4, 4.2, 2.0 yo vādī abhrasattvagrasanena vinā pakṣacchedam kṛtvā pakṣāpakartanam avidhāya rasabandhaṃ kartuṃ pāradabandhanaṃ vidhātum īhate ceṣṭate sa vādī na kiṃtu jaḍa evam apaṇḍita iti bhāvaḥ //
MuA zu RHT, 4, 6.2, 1.0 vajrābhraṃ vihāya pinākanāgabhekāḥ satvamocane'samarthā iti darśayannāha śvetetyādi //
MuA zu RHT, 4, 6.2, 5.0 apare pinākanāgabhekāhvayāḥ dhmātāḥ santaḥ kācatāṃ yānti kācākāratvam āpnuvanti na ca sattvanirgama iti //
MuA zu RHT, 4, 7.2, 3.0 niḥsattvāḥ satvavarjitāḥ dhmāteṣu teṣu satvābhāva ityarthaḥ //
MuA zu RHT, 4, 7.2, 3.0 niḥsattvāḥ satvavarjitāḥ dhmāteṣu teṣu satvābhāva ityarthaḥ //
MuA zu RHT, 4, 8.2, 2.2 satvasevī vayaḥstambhaṃ kṛtaśuddhirlabhetsudhīḥ /
MuA zu RHT, 4, 9.2, 1.0 satvapātanavidhānaṃ darśayannāha muñcatītyādi //
MuA zu RHT, 4, 9.2, 2.0 ghanas tṛṇasāravikārakaiḥ svinnaḥ tṛṇameva sāro yeṣāṃ te tṛṇasārāḥ teṣāṃ ye vikārakā viśeṣās tair auṣadhaiḥ sūryāvartakādibhiḥ kṛtvā svinnau vahnau dhmāto ghanaḥ satvaṃ muñcati sattvapātaṃ vidadhāti //
MuA zu RHT, 4, 12.2, 1.0 patitasattvalakṣaṇam āha bahugambhīram ityādi //
MuA zu RHT, 4, 14.2, 1.0 mākṣikasatvāntarasaṃyogāt sattvasya guṇādhikyaṃ darśayannāha mākṣiketyādi //
MuA zu RHT, 4, 15.2, 5.0 mākṣikasattvayogād ghanasattvaṃ carati raso garbhadrāvī garbhe drāvayati sattvaṃ dravarūpaṃ vidhatte yaḥ sa tathoktaḥ //
MuA zu RHT, 4, 16.2, 2.0 ghanasyābhrasya satvaṃ tathā kāntaṃ lohaviśeṣaṃ tālakayuktaṃ tālakena haritālena yuktaṃ surundhitaṃ dhmātaṃ sat trayamapi satvarūpaṃ bhavati yadaikavāradhamanena satvaṃ na milati tathā punardvistrivelābhir dhamanaṃ kāryam //
MuA zu RHT, 4, 16.2, 3.0 samabhāgatālakayojanaṃ ghanasatvamākṣikasatvayogadrāvaṇāddhamitādatyarthaṃ tatsatvaṃ rakhe pārade bandhakāri bhavati paramamutkṛṣṭaṃ bandhanapradaṃ bhavati //
MuA zu RHT, 4, 16.2, 3.0 samabhāgatālakayojanaṃ ghanasatvamākṣikasatvayogadrāvaṇāddhamitādatyarthaṃ tatsatvaṃ rakhe pārade bandhakāri bhavati paramamutkṛṣṭaṃ bandhanapradaṃ bhavati //
MuA zu RHT, 4, 17.2, 1.0 kāntābhrasatvālayogakaraṇam āha lohamityādi //
MuA zu RHT, 4, 17.2, 3.0 lohaṃ pūrvoktalakṣaṇaṃ muṇḍādikaṃ abhrasatvaṃ ca tālakasamabhāgasāritaṃ tālakasya samabhāgena pūrvavidhānena mukhādinā yatsāritaṃ ekaśarīratāṃ nītaṃ sṛ gatāvityasya dhāto rūpaṃ sāritaṃ pramilitam ityarthaḥ evaṃvidhaṃ kāntābhrasatvālaṃ rasaścarati //
MuA zu RHT, 4, 17.2, 4.0 ca punaḥ aṅgulimṛditaṃ aṅgulinā marditaṃ tat kāntābhrasatvālaṃ garbhe rasodare dravati tatsvarūpatvena milati //
MuA zu RHT, 4, 20.2, 1.0 abhrasatvavidhānamāha bahalamityādi //
MuA zu RHT, 4, 20.2, 7.0 sarvotkṛṣṭavidhirayaṃ pūrvamuditāt bahalasatvapātādityarthaḥ //
MuA zu RHT, 4, 20.2, 8.0 kevalasatvacāraṇavidhānamāha tadityādi //
MuA zu RHT, 4, 20.2, 9.0 tatastadabhrasatvapātanavidheranantaraṃ tadevābhrasatvaṃ cūrṇīkṛtya kalkaṃ vidhāya kṣārāmlairbhāvitaṃ kuryāt kṣārāḥ svarjikādayaḥ amlā jambīrādayaḥ tairbahuśo bahuvāraṃ gharmapuṭitaṃ kuryādityarthaḥ //
MuA zu RHT, 4, 22.2, 2.0 ghanasatvaśulbamākṣikasamabhāganiyojitaṃ ghanasatvam abhrasatvaṃ śulbaṃ tāmraṃ mākṣikaṃ svarṇamākṣikaṃ samabhāgena tulyabhāgena niyojitaṃ prayuktaṃ tanmilitaṃ sat śulbābhraṃ kathitam //
MuA zu RHT, 4, 22.2, 6.0 atra mākṣikayogaḥ śulbābhrasatvamelanārthaṃ rasaprītyeti bhāvaḥ //
MuA zu RHT, 4, 23.2, 4.0 puṭavidhinā vahnipuṭavidhānena tatkṛtaṃ khoṭaṃ bhasma kāryaṃ punaḥ tadbhasma satve nirvyūḍhaṃ nirvāhitaṃ sat satvarañjakaṃ bhavati khasatve abhrasatve rāgadāyi bhavati rañjitaṃ tatsatvaṃ rasarañjakaṃ bhavediti //
MuA zu RHT, 4, 26.2, 3.0 kasmāt ghanārkasaṃyogāt ghanaṃ abhrakasatvaṃ arkastāmraṃ etayoḥ saṃyogaḥ tasmāt ubhayasatvakṛtakhoṭaṃ cāryam //
MuA zu RHT, 4, 26.2, 6.1 grastasya drāvaṇaṃ garbhe garbhadrutirudāhṛtā bahireva dravīkṛtya ghanasatvādikaṃ khalu /
MuA zu RHT, 5, 4.2, 2.0 samamākṣikakṛtavāpaṃ samabhāgaṃ tulyāṃśaṃ hemnā yanmākṣikaṃ tasya kṛtvā vāpo vāraṃ vāram ākṣepo 'gniyogād yasmin tathoktaṃ punastaddhema samamākṣikasatvasaṃyutaṃ hemnā samaṃ tulyaṃ yanmākṣikasatvaṃ tena saṃyutaṃ kṛtakhoṭaṃ kuryāt //
MuA zu RHT, 5, 5.2, 1.0 mākṣikasatvacāraṇādrase guṇotkarṣam āha mākṣikasatvamityādi //
MuA zu RHT, 5, 5.2, 4.0 hemamākṣikasatvajāritasya rūpyapatralepena kanakaṃ syāditi vyaktārthaḥ //
MuA zu RHT, 5, 7.2, 1.0 mākṣikasatvotkarṣamāha netyādi //
MuA zu RHT, 6, 13.2, 3.0 kiṃ kṛtvā pañcabhiḥ pūrvoktaiḥ grāsaiścāru yathā syāttathā ghanasatvamādau jārayitvā pañcabhirgrāsair ghanasatvajāraṇānantaraṃ ṣoḍaśabhāgena bījaṃ jārayedityarthaḥ //
MuA zu RHT, 6, 15.2, 3.0 vahniyogāt prathamaṃ dhūmro dhūmrābho bhavati punaściṭiciṭiśabdo bhavati tato maṇḍūkagatirbhavati punastathā tena prakāreṇa dhṛte sati sakampo bhavati punarvahnau niṣkampaḥ svastho bhavati abhrasatvadrutasya lakṣaṇamiti //
MuA zu RHT, 8, 4.2, 1.0 abhrasatvādīnāṃ yoge rase vyavasthāmāha balamityādi //
MuA zu RHT, 8, 4.2, 2.0 abhrakasatve'dhikaraṇe balamāste abhrasatvasaṃyogena raso balamāpnotītyarthaḥ //
MuA zu RHT, 8, 6.2, 2.0 api niścayena tat tīkṣṇaṃ daradena hiṅgulena hataṃ māritaṃ vā mākṣikena svarṇamākṣikena ravisahitaṃ tāmrasaṃyutaṃ tīkṣṇaṃ hataṃ māritaṃ punarvāsanayā vāsanauṣadhena vāsitaṃ paribhāvitaṃ ghanavad abhravat cāryaṃ jāryaṃ ca satvābhravat nānyathā //
MuA zu RHT, 8, 14.2, 3.0 gandhakarāgo bāhyo bahirbhavaḥ punarmanaḥśilātāle manaḥśilā manohvā tālaṃ haritālaṃ tāvubhe vilulitarāge cañcalarāge punar mākṣikasatvarasakau svarṇamākṣikasatvakharparikau dvāveva rañjane rasarāge śastau gandhakamanaḥśilātālebhyaḥ pradhānau atyadhikāvityarthaḥ //
MuA zu RHT, 8, 14.2, 3.0 gandhakarāgo bāhyo bahirbhavaḥ punarmanaḥśilātāle manaḥśilā manohvā tālaṃ haritālaṃ tāvubhe vilulitarāge cañcalarāge punar mākṣikasatvarasakau svarṇamākṣikasatvakharparikau dvāveva rañjane rasarāge śastau gandhakamanaḥśilātālebhyaḥ pradhānau atyadhikāvityarthaḥ //
MuA zu RHT, 9, 6.2, 3.0 tāmrāratīkṣṇakāntābhrasatvalohānīti tāmraṃ nepālakaṃ āraṃ rājarītiḥ tīkṣṇaṃ sāraṃ kāntaṃ cumbakodbhavaṃ abhrasatvaṃ gaganasāraṃ lohaṃ muṇḍaṃ etānīti punarvaṅganāgau ete pūtisaṃjñakāḥ kathitāḥ //
MuA zu RHT, 9, 10.2, 2.0 sakṣārāmlairvaikrāntakaṃ svinnaṃ dolābhidhānena sveditaṃ kuryāt tat svinnaṃ vaikrāntaṃ haṭhāt prābalyāt dhmātaṃ sat dravati sāraṃ muñcati drutamātraṃ satvanirgamamātrameva śudhyati pūrvasaṃbandhāt dravati //
MuA zu RHT, 10, 1.3, 2.0 vaikrāntādīnāṃ rasasaṃjñikānāṃ sattvapraśaṃsanam āha vaikrāntamityādi //
MuA zu RHT, 10, 5.2, 1.0 vaikrāntasatvapātanamāha bhastretyādi //
MuA zu RHT, 10, 6.2, 1.0 vaikrāntasatvayogamāha rasetyādi //
MuA zu RHT, 10, 6.2, 3.0 punastena satvena saha ghanasatvamabhrasāraṃ nirvyūḍhaṃ nirvāhitaṃ sat tenobhayasatvasaṃyogena rasaḥ sūto bandhamupayāti bandhanamāpnoti //
MuA zu RHT, 10, 7.2, 1.0 satvapātanavidhānamāha vajretyādi //
MuA zu RHT, 10, 8.2, 1.0 śaktimattvena mākṣikasatvapraśaṃsanam āha hitvetyādi //
MuA zu RHT, 10, 8.2, 4.0 punastāvatsattvaṃ na patati yāvadbhastrā ante satvasamīpe na āhrīyeta na prāpyeta tasmādalpenāgninā satvāpravṛttirityarthaḥ //
MuA zu RHT, 10, 8.2, 4.0 punastāvatsattvaṃ na patati yāvadbhastrā ante satvasamīpe na āhrīyeta na prāpyeta tasmādalpenāgninā satvāpravṛttirityarthaḥ //
MuA zu RHT, 10, 9.2, 1.0 mākṣikasatvam udāsyānyasatvapravṛttim āha raktamityādi //
MuA zu RHT, 10, 10.2, 1.0 mākṣikasatvavidhānamāha lavaṇetyādi //
MuA zu RHT, 10, 11.2, 1.0 tutthādīnāṃ satvapātanamāha tutthādityādi //
MuA zu RHT, 10, 11.2, 2.0 tutthāt tutthaṃ śikhigrīvaṃ tasmāt tāpyajasamamiti mākṣikasatvavat mākṣikasatvavidhānenāsya satvapāta ityarthaḥ //
MuA zu RHT, 10, 11.2, 2.0 tutthāt tutthaṃ śikhigrīvaṃ tasmāt tāpyajasamamiti mākṣikasatvavat mākṣikasatvavidhānenāsya satvapāta ityarthaḥ //
MuA zu RHT, 10, 11.2, 2.0 tutthāt tutthaṃ śikhigrīvaṃ tasmāt tāpyajasamamiti mākṣikasatvavat mākṣikasatvavidhānenāsya satvapāta ityarthaḥ //
MuA zu RHT, 10, 11.2, 5.0 abhraketyādi abhrakaṃ pratītaṃ vaikrāntaṃ rasavaikrāntaṃ kāntaṃ cumbakaṃ itiprabhṛtīnām ityādīnāṃ tattvaṃ patrasatvapātanayoge lohanibhaṃ muṇḍavarṇam ityarthaḥ //
MuA zu RHT, 10, 14.2, 1.0 satvapātane piṇḍīmāha ūrṇetyādi //
MuA zu RHT, 10, 14.2, 2.0 ūrṇā iti ūrṇā meṣaroma ṭaṅkaṇaṃ saubhāgyaṃ guḍaḥ pratītaḥ puro gugguluḥ lākṣā jatu sarjaraso rālaḥ etaiḥ kiṃviśiṣṭaiḥ sarvadhātubhiḥ rasoparasairvā svarṇādibhiḥ saha piṣṭaiḥ peṣitaiḥ punaḥ chāgīkṣīreṇa ajāpayasā kṛtā yā piṇḍī sā satvavidhau satvapātanakarmaṇi śastā pradhānā //
MuA zu RHT, 10, 14.2, 2.0 ūrṇā iti ūrṇā meṣaroma ṭaṅkaṇaṃ saubhāgyaṃ guḍaḥ pratītaḥ puro gugguluḥ lākṣā jatu sarjaraso rālaḥ etaiḥ kiṃviśiṣṭaiḥ sarvadhātubhiḥ rasoparasairvā svarṇādibhiḥ saha piṣṭaiḥ peṣitaiḥ punaḥ chāgīkṣīreṇa ajāpayasā kṛtā yā piṇḍī sā satvavidhau satvapātanakarmaṇi śastā pradhānā //
MuA zu RHT, 10, 17.2, 2.0 cūrṇitasatvasamānaṃ cūrṇitaṃ piṣṭaṃ yat satvaṃ sāraṃ tatsamānaṃ viśuddhatvāt satvasamānaṃ dhāturasoparasacūrṇaṃ iti śeṣaḥ //
MuA zu RHT, 10, 17.2, 2.0 cūrṇitasatvasamānaṃ cūrṇitaṃ piṣṭaṃ yat satvaṃ sāraṃ tatsamānaṃ viśuddhatvāt satvasamānaṃ dhāturasoparasacūrṇaṃ iti śeṣaḥ //
MuA zu RHT, 11, 2.1, 4.0 tāpyasatvādhikāram āha jīryatītyādi //
MuA zu RHT, 11, 3.2, 1.0 abhrasatvayogamāha ghanasatvam ityādi //
MuA zu RHT, 11, 3.2, 2.0 khalu niścaye vākyālaṅkāre vā ghanasatvam abhrasāraṃ raviṇā tāmreṇa saha rasāyane jarāvyādhināśane dvaṃdvakaṃ ghanasatvatāmraṃ yojyaṃ punaḥ raktagaṇapātabhāvitagirijatumākṣikagairikadaradaiḥ raktagaṇasya yaḥ pātaḥ pātanaṃ nikṣepo vā tena bhāvitāni gharmapuṭitāni girijatumākṣikagairikadaradāni girijatu śilājatu mākṣikaṃ pratītaṃ daradaṃ hiṅgulaṃ etairbījaśeṣaṃ kuryād ityāgāmiślokājjñeyam //
MuA zu RHT, 11, 4.2, 2.0 mṛdulaṃ nepālasaṃjñikaṃ tāmraṃ kāntaṃ lohajāti ghanasatvamabhrasāraṃ punarmṛtaṃ nāgaṃ sīsakaṃ tīkṣṇaṃ lohajāti kanakaṃ hema etattrayaṃ bījaṃ śulbāditrayaṃ ca bījasaṃjñakaṃ daradaśilātālamākṣikairvāpāt daradaṃ hiṅgulaṃ śilā manohvā tālaṃ haritālaṃ etaiḥ kṛtvā vāpaḥ vahnitapte parikṣepaḥ tasmāt bījaśeṣaṃ kurvīta ubhayorbīje abhrasatvahemnaḥ śeṣe kuryādityarthaḥ vā evaṃ kṛte yaccheṣaṃ tiṣṭhati tadbījamiti //
MuA zu RHT, 11, 5.2, 2.0 mayannāgaṃ sīsakaṃ tanmṛtanāgaṃ ca mṛtaṃ yadvaṅgaṃ raktagaṇāvāpamṛtaṃ ca yacchulvaṃ vā ghanasatvatārakanakaṃ ghanasatvamabhrasāraṃ tāraṃ rūpyaṃ kanakaṃ hema etannadugaṇasarvaṃ vā pratyekaṃ pṛthak giriṇā śilājatunā saha dhmātaṃ kuryāt adhikaśodhanaiḥ daradaśilātālairvāpāt bījaśeṣaṃ kuryāditi pūrvasaṃbandhaḥ //
MuA zu RHT, 12, 2.2, 1.0 sattvamelanavidhānam āha mākṣiketyādi //
MuA zu RHT, 12, 5.2, 4.0 tadrasavaikrāntasattvaṃ hemnā saha nirvyūḍhaṃ kuryāt tena rasavaikrāntasattvahemayogena raso bandhamupayāti baddho bhavatīti //
MuA zu RHT, 12, 10.1, 8.3 kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu satvapāte /
MuA zu RHT, 12, 11.2, 3.0 ityādi pūrvoktaṃ tu punaḥ gaganasatvayogena abhrakasattvena sārdhaṃ mākṣīkayogād anyaṃ yojyaṃ abhrasatvena saha mākṣīkaṃ na syāditi vyaktiḥ //
MuA zu RHT, 14, 10.2, 3.0 kiṃviśiṣṭaṃ ghanasattvahemayutaṃ abhrasatvasvarṇamiśritam //
MuA zu RHT, 14, 10.2, 3.0 kiṃviśiṣṭaṃ ghanasattvahemayutaṃ abhrasatvasvarṇamiśritam //
MuA zu RHT, 16, 28.2, 2.0 kanakaṃ hema mākṣikasattvayogāt phaṇisaṃyogānnāgasaṃyogācca śīghraṃ dravati kanake dravati sati vidhinā sāraṇatailādinā saṃsāryate sāraṇā kriyata iti //
MuA zu RHT, 19, 33.2, 1.0 adhunā ghanasattvalohasādhanam āha ādāvityādi //
MuA zu RHT, 19, 33.2, 4.0 itthamamunā prakāreṇa ślakṣṇam añjanasannibhaṃ yathā syāt tathā ghanasatvakāntaṃ kṛtvā punarlohaghanaṃ lohaṃ muṇḍādi ghanaṃ abhrasatvaṃ etadubhayaṃ vividhakāntalohacūrṇasamaṃ vividhā nānājātayaḥ ayaskāntabhedāḥ teṣāṃ cūrṇaṃ tatsamaṃ kṛtvā bhṛṅgeṇa ca bahuśo'nekavāraṃ sādhayedbhāvayedityarthaḥ //
MuA zu RHT, 19, 33.2, 6.0 tadbhṛṅgarājena bahuśo bhāvitaṃ ghanasatvakāntaṃ idam amṛtaṃ sudhāsamaṃ na mṛtamamṛtaṃ tat triphalāmadhughṛtamiśritaṃ harītakīvibhītakāmalakaghṛtakṣaudramilitaṃ dhānye kasyacidannasyāntaḥ māsasthitaṃ kuryāt māsaikaparimāṇaṃ tatra vidhātavyamiti vyaktiḥ //
MuA zu RHT, 19, 33.2, 18.0 iti satvābhrakriyā //
MuA zu RHT, 19, 41.2, 4.0 etaiḥ kaiḥ ghanasattvakāntakāñcībhāskaratīkṣṇaiḥ abhrakasattvacumbakatāpyatāmrasārair iti //
MuA zu RHT, 19, 41.2, 4.0 etaiḥ kaiḥ ghanasattvakāntakāñcībhāskaratīkṣṇaiḥ abhrakasattvacumbakatāpyatāmrasārair iti //
MuA zu RHT, 19, 72.2, 3.0 punaḥ samāṃśanāgais tulyāṃśasīsakaiḥ sūto yuktaḥ kāryaḥ suralohāyaskāntatāpyasattvaiśca yuktaḥ kāryaḥ suralohaṃ kanakaṃ ayaskāntaḥ kāntalohaṃ tāpyasattvaṃ mākṣikasāraṃ etaiḥ abhrakasattvasametā satī mṛtasaṃjīvanī nāma guṭikā bhavati punastatra mūṣāyāmiyaṃ hemayutā kāryā //
Rasakāmadhenu
RKDh, 1, 1, 7.5 eṣāṃ bhasmasattvadravāḥ śrīrasendrajāraṇārtham atyartham upayuktāḥ /
RKDh, 1, 1, 59.3 atha dhātūpadhāturasoparasasattvatailādipātanārthaṃ yantrāṇyucyante siddhasāraṃ garbhasāraṃ paramānandamūrtijam /
RKDh, 1, 1, 63.2 etadapi kalkasattvapātanārthameva /
RKDh, 1, 1, 64.1 atrāmlakṣārakāñjikadravasattvapātanam /
RKDh, 1, 1, 73.2 tālādisattvapātārthaṃ jyotiryantram idaṃ smṛtam //
RKDh, 1, 1, 165.1 vanyauṣadhiviśeṣāṇāṃ sattvanirmāṇasādhakam /
RKDh, 1, 1, 166.2 dhātusattvanipātārthaṃ koṣṭhīyantramiti smṛtam //
RKDh, 1, 1, 175.2 kiṭṭārdhabhāgaṃ parikuṭya vajramūṣāṃ vidadhyātkhalu sattvapāte //
RKDh, 1, 1, 190.1 dīrghamūṣā prakartavyā sāraṇe sattvapātane /
RKDh, 1, 2, 6.2 caturmukhī jāraṇādau sattvapāte ca kīrtitā //
RKDh, 1, 2, 7.3 dhātusattvanipātārthaṃ koṣṭhakaṃ varavarṇini //
RKDh, 1, 5, 1.1 bījasādhane gaganaṃ jārayevādau ityādivakṣyamāṇakramād abhrakagandhamākṣikādisattvapiṣṭikā nirūpyante /
RKDh, 1, 5, 1.2 tatra vyomno daśaguṇaṃ sattvaṃ sattvāddaśaguṇā drutiḥ iti vyomacūrṇasattvadrutiṣu tāvaccūrṇarūpāṃ piṣṭiṃ nirūpayati /
RKDh, 1, 5, 17.4 atha vyomasattvapiṣṭiḥ rasārṇave /
RKDh, 1, 5, 31.1 evamanyasattvapiṣṭiśca dhātuvargoktasattvānāṃ kāryā /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 82.2, 3.0 ghanasattvādikam abhrasattvādikam atrādipadena svarṇasattvādīnāṃ grahaṇaṃ bodhyam //
RRSBoṬ zu RRS, 8, 82.2, 3.0 ghanasattvādikam abhrasattvādikam atrādipadena svarṇasattvādīnāṃ grahaṇaṃ bodhyam //
RRSBoṬ zu RRS, 8, 82.2, 3.0 ghanasattvādikam abhrasattvādikam atrādipadena svarṇasattvādīnāṃ grahaṇaṃ bodhyam //
RRSBoṬ zu RRS, 10, 38.2, 12.0 bhasmībhūte ca aṅgāre punarapi aṅgāraṃ sattvapātanagolādikaṃ ca pañca pañca kṛtvā ūrdhvadvāreṇa punaḥ punaḥ nikṣipet //
RRSBoṬ zu RRS, 10, 38.2, 13.0 iyam aṅgārakoṣṭhī kharadravyāṇāṃ sattvapātane śubhā jñeyā //
RRSBoṬ zu RRS, 10, 42.3, 4.0 mṛdudravyāṇāṃ sattvapātanārtham iyaṃ pātālakoṣṭhīti jñeyamiti niṣkarṣaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 91.2, 5.0 tāramākṣikāt pṛthaktvenābhihitavimalalakṣaṇabhedaśuddhisattvaguṇapāṭhānāṃ vaiyarthyāpatteśca //
RRSṬīkā zu RRS, 5, 84.1, 6.0 bhrāmakacumbakayoḥ sattvadvayasyaikīkṛtasya yathāvidhijāraṇena pāradamukhaṃ kṛtaṃ cet saṃyuktabhedadvayaviśiṣṭaṃ tat kāntaṃ dvimukham ucyate //
RRSṬīkā zu RRS, 8, 32.2, 6.0 vāpanadravyeṇa mṛdu ca bhavettathā sattvabhasmotpādakavidhibhyāṃ ca prāptamārdavam //
RRSṬīkā zu RRS, 8, 32.2, 18.0 tatra tatkalpitaśabdavācyaṃ yacchuddharasoparasaśuddhamāritaṃ mithaḥ saṃyuktaṃ miśraṃ vā lohādidvaṃdvīkṛtam ekaikaṃ sattvakaraṇavidhinā nirvāhaṇena dvaṃdvamelāpakavidhinā ca militaṃ śuddhaṃ jātamārdavaṃ tad evaikībhāvaṃ vrajati ca raktādivargeṣu secanena prāptavarṇaṃ rañjitasaṃjñakaṃ bhavati //
RRSṬīkā zu RRS, 8, 36.2, 1.0 sattvalakṣaṇamāha kṣārāmleti //
RRSṬīkā zu RRS, 8, 41.2, 9.0 tatprakārastu dvitīyādhyāye'tra rasakasattvavidhivyākhyāyāṃ prakāśita eva //
RRSṬīkā zu RRS, 8, 71.2, 3.0 tādṛśamānamitapāradasyeyaccatuḥṣaṣṭyaṃśādimitābhrakasattvabījādyātmakaṃ dravyaṃ bhakṣaṇāya dattaṃ cet sukhena cīrṇaṃ jīrṇaṃ ca syāditi niścitā yā bījāder mitis tadgrāsamānaṃ khyātam //
RRSṬīkā zu RRS, 8, 82.2, 2.0 abhrakasattvadrutiḥ prāguktaiva dvitīyādhyāye //
RRSṬīkā zu RRS, 8, 85.2, 5.0 te ca prakārāḥ patrajāraṇāsattvajāraṇādrutijāraṇābījajāraṇāmahābījajāraṇāsiddhabījajāraṇāsadhūmajāraṇānirdhūmajāraṇābālajāraṇāvṛddhajāraṇābaddhajāraṇābhūcarījāraṇākhecarījāraṇāprabhṛtayo rasārṇavādau savistaraṃ bodhyāḥ //
RRSṬīkā zu RRS, 8, 87.2, 2.0 susiddhaṃ yathāvidhi sādhitaṃ yad bījam abhrakasattvadhātvādicūrṇaṃ tajjāraṇena pāradasya yā bījadhātvādyanurūpā varṇotpattis tad rañjanam //
RRSṬīkā zu RRS, 9, 26.2, 4.0 iti vidhinā gaganasattvādikaṃ jārayediti //
RRSṬīkā zu RRS, 9, 43.2, 6.1 koṣṭhīyantre sattvanipātanārhā dhātava udāhṛtāśca rasasāre /
RRSṬīkā zu RRS, 9, 43.2, 7.1 eṣām uparasānāṃ ca koṣṭhe sattvanipātanam /
RRSṬīkā zu RRS, 10, 11.2, 3.0 iyaṃ cābhrakasattvāder jāraṇāyāṃ viśiṣṭo yo yo viḍastena vilepitā tenaiva kāryā //
RRSṬīkā zu RRS, 10, 11.2, 4.0 atha jāraṇāyāṃ sā pāradagarbhitā koṣṭhīyantre bhastrikayā dhmātā cettayā sādhito jāritatāmrasattvādiḥ khoṭādirūpaśca pārado guṇavattaro bhavati //
RRSṬīkā zu RRS, 10, 13.2, 1.0 atha hīnajātīyanātikaṭhinavajrapramukhakaṭhinapāṣāṇasattvaratnānāṃ drāvaṇakarīṃ mūṣāmāha gāreti //
RRSṬīkā zu RRS, 10, 13.2, 6.0 taddhitamūṣāyāḥ sattvāharaṇādikāryeṣvagninā cirakālaparyantaṃ durbhedyatvāt //
RRSṬīkā zu RRS, 10, 18.2, 2.0 abhrasattvajāraṇasvarṇajāraṇopayogīni yāni vaḍavānalādiviḍāni yathoddiṣṭarasādibhāvitāni cūrṇāni tathā sarvalohādijāraṇopayogiviḍātmakaścūrṇaḥ paribhāṣādhyāye viḍavarṇanāvasare prāguktaḥ //
RRSṬīkā zu RRS, 10, 29.3, 5.0 piṇḍībaddhasya koṣṭhayantrodare mūṣāyāṃ laghubhastrayā dhamanādbhavati sattvanipātanam //
RRSṬīkā zu RRS, 10, 38.2, 9.0 antaḥsthitajvālāyāḥ sattvanirgamakālabodhikāyāḥ parīkṣārthaṃ caret kuryāt //
RRSṬīkā zu RRS, 10, 38.2, 23.0 kiṃ tad dhmānadravyaṃ piṇḍīkṛtaṃ bhāgaśaḥ sakṛdeva vā nikṣiped ityākāṅkṣāyāmāha sattvapātanagolān iti //
RRSṬīkā zu RRS, 10, 38.2, 25.0 evaṃ bhastrādvayena praharaparyantaṃ saṃtataṃ dhmānena prāyaḥ kaṭhinadravyāṇāṃ sattvanirgamanakālaḥ samupajāyate //
RRSṬīkā zu RRS, 10, 38.2, 26.0 paraṃ tu nāyaṃ kālaḥ sattvanirgamanajñāpakaḥ svātantreṇa kiṃtu śuklā vahnijvālaiva jñāyamānā //
RRSṬīkā zu RRS, 10, 38.2, 27.3 śuddhāvartastadā jñeyaḥ sa kālaḥ sattvanirgame /
RRSṬīkā zu RRS, 10, 38.2, 28.0 tadā sphuṭipiṇḍīr bahir niṣkāsya kiṭṭaṃ pṛthakkṛtya gurumārgeṇa sattvamātraṃ grāhyam //
RRSṬīkā zu RRS, 10, 38.2, 29.0 atha dvitīyaḥ sattvapiṇḍānāṃ prakṣepakālaḥ prāpnotīti bodhyam //
RRSṬīkā zu RRS, 10, 38.2, 30.0 atha mṛdudravyāṇāṃ sattvapātārtham alpadhmānāpekṣā //
RRSṬīkā zu RRS, 10, 42.3, 3.0 taduparyaṅgārāṃstadupari sattvapātanagolāṃśca nikṣipya sarvāṃ koṣṭhīṃ kokilaiḥ pūrayitvaikabhastrayā dhamet //
RRSṬīkā zu RRS, 10, 46.3, 3.0 mṛdudravyaṃ sattvādi //
RRSṬīkā zu RRS, 10, 94.2, 3.0 ayaṃ gaṇaḥ sūtasya khoṭabaddhādirūpasyābhrakasattvādīnāṃ ca yo guṇo vaṅgakāpālikā nāgakāpālikā kālikādir doṣātmakastaddhvaṃsī //
RRSṬīkā zu RRS, 11, 71.2, 14.0 ghanasattvapādajīrṇaḥ kāntapādajīrṇaḥ samatīkṣṇajīrṇaścedvāyaṃ kṣetrīkaraṇārtham api praśastaḥ //
Rasasaṃketakalikā
RSK, 2, 60.2 sattvābhāve tu niścandraṃ raseṣviṣṭaṃ taducyate //
Rasataraṅgiṇī
RTar, 2, 41.2 sattvanirgamakālaḥ sa śuddhāvarta iti smṛtaḥ //
RTar, 3, 9.2 prayujyate viśeṣeṇa sattvapātanakarmaṇi //
RTar, 3, 12.1 vajradrāvaṇikā mūṣā vajrasattvaprasādhikā /
RTar, 3, 15.2 sattvadrāvaṇaśuddhyarthā sā mūṣā gostanī matā //
RTar, 3, 18.1 lohābhratāpyasattvādeḥ puṭanārthaṃ bhiṣagvaraiḥ /
RTar, 3, 24.1 sattvādipātanādyarthā dravyaḍhālanasādhikā /
RTar, 4, 38.1 vanyauṣadhiviśeṣāṇāṃ sattvanirmāṇasādhakam /
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 113.1 api tu khalu punaḥ śāriputra yadā tathāgatā arhantaḥ samyaksaṃbuddhāḥ kalpakaṣāye votpadyante sattvakaṣāye vā kleśakaṣāye vā dṛṣṭikaṣāye vā āyuṣkaṣāye votpadyante //
SDhPS, 3, 200.3 anekāḥ sattvakoṭīstraidhātukāt parimuktā duḥkhabhayabhairavopadravaparimuktās tathāgataśāsanadvāreṇa nirdhāvitāḥ parimuktāḥ sarvabhayopadravakāntārebhyo nirvṛtisukhaprāptāḥ //
SDhPS, 5, 173.1 ya evaṃ gambhīrān dharmān paśyati sa paśyati apaśyanayā sarvatraidhātukaṃ paripūrṇamanyonyasattvāśayādhimuktam //
SDhPS, 5, 179.2 sattvāviśeṣe 'pi tathā rucibhedāttathāgatāḥ //
SDhPS, 11, 214.3 asti kulaputra sāgarasya nāgarājño duhitā aṣṭavarṣā jātyā mahāprajñā tīkṣṇendriyā jñānapūrvaṃgamena kāyavāṅmanaskarmaṇā samanvāgatā sarvatathāgatabhāṣitavyañjanārthodgrahaṇe dhāraṇīpratilabdhā sarvadharmasattvasamādhānasamādhisahasraikakṣaṇapratilābhinī //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 32.1 kulīnaiḥ sattvasampannaiḥ śaucācārasamanvitaiḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 81.1 evaṃ hi śete bhagavānsattvasthaḥ pralaye sadā /
SkPur (Rkh), Revākhaṇḍa, 20, 81.2 sattvarūpo mahādevo yadādhāre jagatsthitam //
SkPur (Rkh), Revākhaṇḍa, 28, 32.2 kuṃjarā vimadā jātāsturagāḥ sattvavarjitāḥ //
SkPur (Rkh), Revākhaṇḍa, 43, 12.2 vyādhiṃ sattvakṣayaṃ mohaṃ jñātvā varṇā dvijottama /
SkPur (Rkh), Revākhaṇḍa, 93, 10.2 sattvayukto dadad rājañchāmbhavaṃ lokamāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 198, 29.2 brūhi kiṃ kriyatāṃ vipra sattvasthānaparāyaṇa //
Sātvatatantra
SātT, 1, 41.2 viṣṇuḥ sattvaguṇādhīśaḥ sthitau sthāpayituṃ jagat //
SātT, 1, 50.2 śuddhasattvamayān śāntān lokapremāspadān śṛṇu //
SātT, 3, 43.1 vaikuṇṭhalokanilayaṃ śuddhasattvātmavigraham /
SātT, 5, 19.1 hṛtpadmakarṇikāmadhye śuddhasattvatanuṃ harim /
SātT, 7, 9.1 sattvaśuddhikaraṃ nāma nāma jñānapradaṃ smṛtam /
Yogaratnākara
YRā, Dh., 146.1 guḍūcīsattvakhaṇḍābhyāṃ miśritaṃ mehanāśanam /
YRā, Dh., 148.2 mūrvāsattvayutaṃ vyoma vraṇānāṃ ca vināśanam //
YRā, Dh., 221.2 vṛṣyaṃ mṛtyuvināśanaṃ balakaraṃ kāntājanānandadaṃ śārdūlātulasattvakṛt kramabhujāṃ yogānusāri sphuṭam //
YRā, Dh., 282.1 guḍūcīsattvayogena sarvapuṣṭikaraḥ smṛtaḥ /