Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Ānandakanda
Mugdhāvabodhinī

Carakasaṃhitā
Ca, Sū., 28, 7.7 śarīrāṇi cātisthūlānyatikṛśāny aniviṣṭamāṃsaśoṇitāsthīni durbalāny asātmyāhāropacitāny alpāhārāṇy alpasattvāni ca bhavantyavyādhisahāni viparītāni punarvyādhisahāni /
Ca, Vim., 8, 102.1 sārataśceti sārāṇyaṣṭau puruṣāṇāṃ balamānaviśeṣajñānārthamupadiśyante tadyathā tvagraktamāṃsamedo'sthimajjaśukrasattvānīti //
Ca, Śār., 3, 13.5 nānāvidhāni khalu sattvāni tāni sarvāṇyekapuruṣe bhavanti na ca bhavantyekakālam ekaṃ tu prāyovṛttyāha //
Ca, Śār., 8, 16.0 sattvavaiśeṣyakarāṇi punasteṣāṃ teṣāṃ prāṇināṃ mātāpitṛsattvānyantarvatnyāḥ śrutayaścābhīkṣṇaṃ svocitaṃ ca karma sattvaviśeṣābhyāsaśceti //
Mahābhārata
MBh, 2, 12, 8.8 vārddhuṣī yajñasattvāni gorakṣaṃ karṣaṇaṃ vaṇik /
MBh, 3, 105, 21.1 asuroragarakṣāṃsi sattvāni vividhāni ca /
MBh, 3, 159, 33.1 tatas tāni śarīrāṇi gatasattvāni rakṣasām /
MBh, 3, 199, 24.1 sattvaiḥ sattvāni jīvanti bahudhā dvijasattama /
MBh, 8, 32, 30.2 yāni cāplavasattvāni prāyas tāni mṛtāni ca //
Rāmāyaṇa
Rām, Ay, 42, 1.2 udgatānīva sattvāni babhūvur amanasvinām //
Rām, Ār, 47, 33.1 yāni kānicid apy atra sattvāni nivasanty uta /
Rām, Utt, 72, 9.1 sarvasattvāni yānīha sthāvarāṇi carāṇi ca /
Matsyapurāṇa
MPur, 167, 53.1 ahaṃ sarvāṇi sattvāni daivatānyakhilāni tu /
Rasahṛdayatantra
RHT, 9, 4.2 aṣṭau rasāstathaiṣāṃ sattvāni rasāyanāni syuḥ //
RHT, 10, 17.2 saṃdravati cābhrasattvaṃ tathaiva sarvāṇi satvāni //
RHT, 12, 10.2 raviśaśitīkṣṇairevaṃ milanti gaganādisatvāni //
Rasaprakāśasudhākara
RPSudh, 6, 9.2 yāni kāryakarāṇyeva satvāni kathitāni vai //
Rasaratnasamuccaya
RRS, 3, 158.1 yāni kāni ca sattvāni tāni śudhyantyaśeṣataḥ /
RRS, 9, 12.2 agnibalenaiva tato garbhe dravanti sarvasattvāni //
Rasaratnākara
RRĀ, V.kh., 13, 88.1 sarvalohāni sattvāni tathā caiva mahārasāḥ /
Rasendracūḍāmaṇi
RCūM, 10, 1.2 tutthaṃ ca tāpyaṃ ca rasāyanāste sattvāni teṣām amṛtopamāni //
RCūM, 10, 59.4 svedakledavadhānvrajanti ca punardhmātāśca sattvāni te //
RCūM, 11, 114.1 yāni kāni ca sattvāni tāni śudhyantyaśeṣataḥ /
Rasārṇava
RArṇ, 6, 16.2 patatyabhrakasattvaṃ tu sattvāni nikhilāni ca //
Ānandakanda
ĀK, 1, 4, 119.2 svarṇādisarvalohāni satvāni vividhāni ca //
ĀK, 1, 4, 190.1 milanti sarvasatvāni mūṣāyāṃ cūrṇitāni ca /
ĀK, 1, 4, 193.1 tasyāṃ milanti satvāni sarvāṇi ca mahārasāḥ /
Mugdhāvabodhinī
MuA zu RHT, 9, 4.2, 3.0 tathā eṣāṃ satvāni sārāṇi rasāyanāni jarāvyādhināśanāni syuriti //
MuA zu RHT, 10, 17.2, 8.0 tathaivoktavidhānena sarvāṇi samastāni satvāni sārāṇi patanti anuktānāṃ iti śeṣaḥ //
MuA zu RHT, 12, 10.2, 1.0 evam amunā vidhinā raviśaśitīkṣṇaiḥ saha ravistāmraṃ śaśī rūpyaṃ tīkṣṇaṃ lohajātiḥ etaiḥ sārdhaṃ gaganādisatvāni abhrādīnāṃ sārāṇi milantīti yugmam //