Occurrences

Viṃśatikāvṛtti

Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 4.2, 3.0 kiṃ punaḥ kāraṇaṃ narakapālāste ca śvāno vāyasāśca sattvā neṣyante //
ViṃVṛtti zu ViṃKār, 1, 8.2, 1.0 yathāsti sattva upapāduka ityuktaṃ bhagavatā //
ViṃVṛtti zu ViṃKār, 1, 17.2, 3.0 yadi svasaṃtānapariṇāmaviśeṣād eva sattvānām arthapratibhāsā vijñaptaya utpadyante nārthaviśeṣāt //
ViṃVṛtti zu ViṃKār, 1, 17.2, 4.0 tadā ya eṣa pāpakalyāṇamitrasaṃparkāt sadasaddharmaśravaṇācca vijñaptiniyamaḥ sattvānāṃ sa kathaṃ sidhyati asati sadasatsaṃparke taddeśanāyāṃ ca //
ViṃVṛtti zu ViṃKār, 1, 18.1, 1.0 sarveṣāṃ hi sattvānāmanyonyavijñaptyādhipatyena mitho vijñapterniyamo bhavati yathāyogam //
ViṃVṛtti zu ViṃKār, 1, 20.1, 1.0 yadi paravijñaptiviśeṣādhipatyāt sattvānāṃ maraṇaṃ neṣyate //
ViṃVṛtti zu ViṃKār, 1, 20.2, 2.0 tadabhiprasannair amānuṣaistadvāsinaḥ sattvā utsāditā na tvṛṣīṇāṃ manaḥpradoṣānmṛtā ityevaṃ sati kathaṃ tena karmaṇā manodaṇḍaḥ kāyavāgdaṇḍābhyāṃ mahāvadyatamaḥ siddho bhavati //
ViṃVṛtti zu ViṃKār, 1, 20.2, 3.0 tanmanaḥpradoṣamātreṇa tāvatāṃ sattvānāṃ maraṇātsidhyati //