Occurrences

Ṛgvidhāna
Carakasaṃhitā
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Kātyāyanasmṛti
Kūrmapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Mahācīnatantra
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Ratnadīpikā
Sarvāṅgasundarā
Tantrāloka
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Haribhaktivilāsa
Parāśaradharmasaṃhitā

Ṛgvidhāna
ṚgVidh, 1, 10, 2.1 ekaikaṃ saptarātraṃ tu tvagādīnāṃ viśodhanam /
Carakasaṃhitā
Ca, Sū., 5, 73.1 niṣkṛṣya rucimādhatte sadyo dantaviśodhanam /
Ca, Sū., 15, 19.1 daridrastvāpadaṃ prāpya prāptakālaṃ viśodhanam /
Ca, Sū., 28, 33.1 vṛddhyā viṣyandanāt pākāt srotomukhaviśodhanāt /
Ca, Śār., 8, 56.5 iti kṣīraviśodhanāni //
Ca, Indr., 9, 16.2 rasenādyāditi brūyānnāsmai dadyādviśodhanam //
Ca, Cik., 5, 47.2 ata ūrdhvaṃ hitaṃ pānaṃ sarpiṣaḥ saviśodhanam //
Ca, Cik., 5, 174.1 prabhidyeta na yadyevaṃ dadyādyoniviśodhanam /
Ca, Cik., 5, 176.2 kiṇvaṃ vā saguḍakṣāraṃ dadyādyoniviśodhanam //
Manusmṛti
ManuS, 11, 144.2 phalapuṣpodbhavānāṃ ca ghṛtaprāśo viśodhanam //
ManuS, 11, 157.2 narakākakharāṇāṃ ca taptakṛcchraṃ viśodhanam //
ManuS, 11, 166.2 puṣpamūlaphalānāṃ ca pañcagavyaṃ viśodhanam //
ManuS, 11, 201.2 homāś ca sakalā nityam apāṅktyānāṃ viśodhanam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 13, 18.1 doṣā yānti tathā tebhyaḥ srotomukhaviśodhanāt /
AHS, Cikitsitasthāna, 3, 153.2 sarpiḥ siddhaṃ pibed yuktyā kṣīṇadeho viśodhanam //
AHS, Cikitsitasthāna, 5, 22.2 prasthonmitaṃ tulyapayaḥ srotasāṃ tad viśodhanam //
AHS, Cikitsitasthāna, 18, 4.1 yojyaṃ koṣṭhagate doṣe viśeṣeṇa viśodhanam /
AHS, Cikitsitasthāna, 19, 29.1 etat palaṃ jarjaritaṃ vipakvaṃ jale pibed doṣaviśodhanāya /
AHS, Cikitsitasthāna, 22, 67.1 vātānulomanaṃ kāryaṃ mūtrāśayaviśodhanam /
AHS, Utt., 18, 51.2 śuddhāsraṃ lāgayellagne sadyaśchinne viśodhanam //
AHS, Utt., 25, 23.2 athātra śophāvasthāyāṃ yathāsannaṃ viśodhanam //
AHS, Utt., 26, 38.2 virecanaṃ nirūhaṃ ca niḥsnehoṣṇair viśodhanaiḥ //
AHS, Utt., 32, 6.1 vilaṅghanaṃ raktavimokṣaṇaṃ ca virūkṣaṇaṃ kāyaviśodhanaṃ ca /
AHS, Utt., 37, 75.1 viṣaghnaṃ bahudoṣeṣu prayuñjīta viśodhanam /
Kātyāyanasmṛti
KātySmṛ, 1, 778.2 anṛtākhyānaśīlānāṃ jihvāchedo viśodhanam //
Kūrmapurāṇa
KūPur, 1, 22, 17.1 na bhetavyaṃ tvayā svāmin kāryaṃ pāpaviśodhanam /
KūPur, 2, 29, 36.2 pratyakṣalavaṇe coktaṃ prājāpatyaṃ viśodhanam //
KūPur, 2, 30, 2.2 doṣamāpnoti puruṣaḥ prāyaścittaṃ viśodhanam //
KūPur, 2, 32, 58.2 phalapuṣpodbhavānāṃ ca ghṛtaprāśo viśodhanam //
KūPur, 2, 32, 59.1 hastināṃ ca vadhe dṛṣṭaṃ taptakṛcchraṃ viśodhanam /
KūPur, 2, 33, 4.2 puṣpamūlaphalānāṃ ca pañcagavyaṃ viśodhanam //
KūPur, 2, 33, 36.2 tadā sāṃtapanaṃ proktaṃ vrataṃ pāpaviśodhanam //
KūPur, 2, 33, 59.2 homāśca śākalā nityamapāṅktānāṃ viśodhanam //
KūPur, 2, 33, 86.1 gurorākrośamanṛtaṃ kṛtvā kuryād viśodhanam /
KūPur, 2, 33, 94.1 sarvasvadānaṃ vidhivat sarvapāpaviśodhanam /
KūPur, 2, 34, 5.2 ṛṣīṇāmāśramairjuṣṭaṃ sarvapāpaviśodhanam //
KūPur, 2, 36, 27.3 yamunāprabhavaṃ caiva sarvapāpaviśodhanam //
KūPur, 2, 44, 135.2 yajñānte tu viśeṣeṇa sarvadoṣaviśodhanam //
Nāradasmṛti
NāSmṛ, 1, 2, 39.1 sākṣikadūṣaṇe kāryaṃ pūrvasākṣiviśodhanam /
NāSmṛ, 2, 12, 76.2 prāyaścittavidhāv atra prāyaścittaṃ viśodhanam //
NāSmṛ, 2, 20, 6.2 uktāny etāni divyāni dūṣitānāṃ viśodhane //
NāSmṛ, 2, 20, 31.1 kriyate dharmatattvajñair dūṣitānāṃ viśodhanam /
Suśrutasaṃhitā
Su, Sū., 7, 14.1 śalākāyantrāṇyapi nānāprakārāṇi nānāprayojanāni yathāyogapariṇāhadīrghāṇi ca teṣāṃ gaṇḍūpadasarpaphaṇaśarapuṅkhabaḍiśamukhe dve dve eṣaṇavyūhanacālanāharaṇārtham upadiśyete masūradalamātramukhe dve kiṃcidānatāgre srotogataśalyoddharaṇārthaṃ ṣaṭ kārpāsakṛtoṣṇīṣāṇi pramārjanakriyāsu trīṇi darvyākṛtīni khallamukhāni kṣārauṣadhapraṇidhānārthaṃ trīṇyanyāni jāmbavavadanāni trīṇyaṅkuśavadanāni ṣaḍevāgnikarmasvabhipretāni nāsārbudaharaṇārthamekaṃ kolāsthidalamātramukhaṃ khallatīkṣṇauṣṭham añjanārthamekaṃ kalāyaparimaṇḍalam ubhayato mukulāgraṃ mūtramārgaviśodhanārtham ekaṃ mālatīpuṣpavṛntāgrapramāṇaparimaṇḍalam iti //
Su, Sū., 25, 18.1 nāntarlohitaśalyāś ca teṣu samyagviśodhanam /
Su, Cik., 2, 53.1 āsthāpanaṃ ca niḥsnehaṃ kāryamuṣṇair viśodhanaiḥ /
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 33, 47.2 doṣāḥ koṣṭhagatā jantoḥ sukhā hartuṃ viśodhanaiḥ //
Su, Ka., 7, 51.2 arkakṣīrayutaṃ hyasya dadyāccāpi viśodhanam //
Viṣṇusmṛti
ViSmṛ, 41, 5.1 malinīkaraṇīyeṣu taptakṛcchraṃ viśodhanam /
ViSmṛ, 41, 5.2 kṛcchrātikṛcchram athavā prāyaścittaṃ viśodhanam //
ViSmṛ, 50, 49.2 phalapuṣpodbhavānāṃ ca ghṛtaprāśo viśodhanam //
Yājñavalkyasmṛti
YāSmṛ, 3, 24.1 ahas tv adattakanyāsu bāleṣu ca viśodhanam /
YāSmṛ, 3, 34.1 bhūtātmanas tapovidye buddher jñānaṃ viśodhanam /
Garuḍapurāṇa
GarPur, 1, 52, 14.1 sarvasvadānaṃ vidhivatsarvapāpaviśodhanam /
GarPur, 1, 106, 16.2 ahastvadattakanyāsu bāleṣu ca viśodhanam //
GarPur, 1, 168, 38.2 tīkṣṇe pittapratīkāro mande śleṣmaviśodhanam //
Mahācīnatantra
Mahācīnatantra, 7, 27.3 vidhinā kena sevyeyaṃ ko vā mantro viśodhane //
Rasaratnasamuccaya
RRS, 5, 48.2 viśodhanāttadvigatasvadoṣaṃ sudhāsamaṃ syād rasavīryapāke //
Rasaratnākara
RRĀ, R.kh., 10, 79.2 vṛṣyo mārgaviśodhane 'tiviśadastīkṣṇo vikāśī saraḥ //
Rasendracūḍāmaṇi
RCūM, 14, 44.2 viśodhanāt tad vigatasvadoṣaṃ sudhāmayaṃ syādrasavīryapāke //
RCūM, 15, 35.1 atha śrīnandinā proktaprakāreṇa viśodhanam /
RCūM, 15, 41.2 darpaṃ muñcati ca kṣipramiti doṣaviśodhanam //
Rasendrasārasaṃgraha
RSS, 1, 14.1 athātaḥ sampravakṣyāmi pāradasya viśodhanam /
Ratnadīpikā
Ratnadīpikā, 1, 60.1 pāṇḍutāpagurutvaṃ ca tasmin vajraviśodhane /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 119.1, 2.0 tatkalkasya svarasaṃ dhautavastrapīḍitaṃ madirāyāḥ surūḍhāyās tribhāgena yutaṃ madyāder vā tribhāgena yutam athavā tasminneva kāle surādibhir yutaṃ mātrayā deśakālāturādyapekṣiṇyā ālocya nirūpya tailādibhir vā pṛthagyuktaṃ yadi vā kvāthena yathā vyādhivaśād yuktaṃ kevalameva vā rasaṃ prākpūrvaṃ gaṇḍūṣamātraṃ pibed galanāḍīviśodhanāya //
Tantrāloka
TĀ, 21, 56.1 parayojanaparyantaṃ kuryāttattvaviśodhanam /
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 5.1 kāyavākśodhanaṃ kṛtvā tataḥ puṣpaviśodhanam /
Ānandakanda
ĀK, 1, 12, 34.2 jagatprakāśaṃ tatrāste kṛtvā dehaviśodhanam //
ĀK, 1, 16, 115.1 pūrvedyureva susnātaḥ kṛtadantaviśodhanaḥ /
ĀK, 2, 4, 6.3 viśodhanāt tadvigatasvadoṣaṃ sudhāsamaṃ syādrasavīryapāke //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 33.2, 4.0 srotomukhaviśodhanāditi avarodhakāpagamāt //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 15.6 susnigdhaṃ mṛdulaṃ raktaṃ viśodhanakṣamaṃ guru /
Bhāvaprakāśa
BhPr, 6, 8, 204.1 ye durguṇā viṣe'śuddhe te syurhīnā viśodhanāt /
BhPr, 7, 3, 252.1 ye guṇā garale proktāste syurhīnā viśodhanāt /
Haribhaktivilāsa
HBhVil, 1, 11.2 śrīgurvādinatir bhūtaśuddhiḥ prāṇaviśodhanam //
HBhVil, 3, 33.2 sarvatīrthābhiṣekaṃ vai bahir antarviśodhanam //
HBhVil, 5, 62.1 śarīrākārabhūtānāṃ bhūtānāṃ yad viśodhanam /
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 25.2 āyaseṣv āyasānāṃ ca sīsasyāgnau viśodhanam //