Occurrences

Ṛgvidhāna
Carakasaṃhitā
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Kātyāyanasmṛti
Kūrmapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Rasendracūḍāmaṇi
Haribhaktivilāsa
Parāśaradharmasaṃhitā

Ṛgvidhāna
ṚgVidh, 1, 10, 2.1 ekaikaṃ saptarātraṃ tu tvagādīnāṃ viśodhanam /
Carakasaṃhitā
Ca, Sū., 5, 73.1 niṣkṛṣya rucimādhatte sadyo dantaviśodhanam /
Ca, Cik., 5, 47.2 ata ūrdhvaṃ hitaṃ pānaṃ sarpiṣaḥ saviśodhanam //
Manusmṛti
ManuS, 11, 144.2 phalapuṣpodbhavānāṃ ca ghṛtaprāśo viśodhanam //
ManuS, 11, 157.2 narakākakharāṇāṃ ca taptakṛcchraṃ viśodhanam //
ManuS, 11, 166.2 puṣpamūlaphalānāṃ ca pañcagavyaṃ viśodhanam //
ManuS, 11, 201.2 homāś ca sakalā nityam apāṅktyānāṃ viśodhanam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 5, 22.2 prasthonmitaṃ tulyapayaḥ srotasāṃ tad viśodhanam //
AHS, Cikitsitasthāna, 18, 4.1 yojyaṃ koṣṭhagate doṣe viśeṣeṇa viśodhanam /
AHS, Cikitsitasthāna, 22, 67.1 vātānulomanaṃ kāryaṃ mūtrāśayaviśodhanam /
AHS, Utt., 25, 23.2 athātra śophāvasthāyāṃ yathāsannaṃ viśodhanam //
AHS, Utt., 32, 6.1 vilaṅghanaṃ raktavimokṣaṇaṃ ca virūkṣaṇaṃ kāyaviśodhanaṃ ca /
Kātyāyanasmṛti
KātySmṛ, 1, 778.2 anṛtākhyānaśīlānāṃ jihvāchedo viśodhanam //
Kūrmapurāṇa
KūPur, 1, 22, 17.1 na bhetavyaṃ tvayā svāmin kāryaṃ pāpaviśodhanam /
KūPur, 2, 29, 36.2 pratyakṣalavaṇe coktaṃ prājāpatyaṃ viśodhanam //
KūPur, 2, 30, 2.2 doṣamāpnoti puruṣaḥ prāyaścittaṃ viśodhanam //
KūPur, 2, 32, 58.2 phalapuṣpodbhavānāṃ ca ghṛtaprāśo viśodhanam //
KūPur, 2, 32, 59.1 hastināṃ ca vadhe dṛṣṭaṃ taptakṛcchraṃ viśodhanam /
KūPur, 2, 33, 4.2 puṣpamūlaphalānāṃ ca pañcagavyaṃ viśodhanam //
KūPur, 2, 33, 36.2 tadā sāṃtapanaṃ proktaṃ vrataṃ pāpaviśodhanam //
KūPur, 2, 33, 59.2 homāśca śākalā nityamapāṅktānāṃ viśodhanam //
KūPur, 2, 33, 94.1 sarvasvadānaṃ vidhivat sarvapāpaviśodhanam /
KūPur, 2, 34, 5.2 ṛṣīṇāmāśramairjuṣṭaṃ sarvapāpaviśodhanam //
KūPur, 2, 36, 27.3 yamunāprabhavaṃ caiva sarvapāpaviśodhanam //
KūPur, 2, 44, 135.2 yajñānte tu viśeṣeṇa sarvadoṣaviśodhanam //
Nāradasmṛti
NāSmṛ, 1, 2, 39.1 sākṣikadūṣaṇe kāryaṃ pūrvasākṣiviśodhanam /
NāSmṛ, 2, 12, 76.2 prāyaścittavidhāv atra prāyaścittaṃ viśodhanam //
NāSmṛ, 2, 20, 31.1 kriyate dharmatattvajñair dūṣitānāṃ viśodhanam /
Suśrutasaṃhitā
Su, Sū., 25, 18.1 nāntarlohitaśalyāś ca teṣu samyagviśodhanam /
Viṣṇusmṛti
ViSmṛ, 41, 5.1 malinīkaraṇīyeṣu taptakṛcchraṃ viśodhanam /
ViSmṛ, 41, 5.2 kṛcchrātikṛcchram athavā prāyaścittaṃ viśodhanam //
ViSmṛ, 50, 49.2 phalapuṣpodbhavānāṃ ca ghṛtaprāśo viśodhanam //
Yājñavalkyasmṛti
YāSmṛ, 3, 24.1 ahas tv adattakanyāsu bāleṣu ca viśodhanam /
YāSmṛ, 3, 34.1 bhūtātmanas tapovidye buddher jñānaṃ viśodhanam /
Garuḍapurāṇa
GarPur, 1, 52, 14.1 sarvasvadānaṃ vidhivatsarvapāpaviśodhanam /
GarPur, 1, 106, 16.2 ahastvadattakanyāsu bāleṣu ca viśodhanam //
GarPur, 1, 168, 38.2 tīkṣṇe pittapratīkāro mande śleṣmaviśodhanam //
Rasendracūḍāmaṇi
RCūM, 15, 35.1 atha śrīnandinā proktaprakāreṇa viśodhanam /
RCūM, 15, 41.2 darpaṃ muñcati ca kṣipramiti doṣaviśodhanam //
Haribhaktivilāsa
HBhVil, 1, 11.2 śrīgurvādinatir bhūtaśuddhiḥ prāṇaviśodhanam //
HBhVil, 5, 62.1 śarīrākārabhūtānāṃ bhūtānāṃ yad viśodhanam /
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 25.2 āyaseṣv āyasānāṃ ca sīsasyāgnau viśodhanam //