Occurrences

Yogasūtra
Daśakumāracarita
Pañcārthabhāṣya
Ratnaṭīkā
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Yogasūtrabhāṣya
Bhāratamañjarī
Mṛgendraṭīkā
Janmamaraṇavicāra

Yogasūtra
YS, 1, 25.1 tatra niratiśayaṃ sarvajñabījam //
Daśakumāracarita
DKCar, 2, 2, 44.1 kāmastu viṣayātisaktacetasoḥ strīpuṃsayor niratiśayasukhasparśaviśeṣaḥ //
DKCar, 2, 7, 103.0 ahaṃ cāsyai kārtsnyenākhyāya tadānanasaṃkrāntena saṃdeśena saṃjanayya sahacaryā niratiśayaṃ hṛdayāhlādam tataścaitayā dayitayā nirargalīkṛtātisatkṛtakaliṅganāthanyāyadattayā saṃgatyāndhrakaliṅgarājarājyaśāsī tasyāsyāriṇā lilaṅghayiṣitasya aṅgarājasya sāhāyyakāyālaghīyasā sādhanenāgatyātra te sakhijanasaṃgatasya yādṛcchikadarśanānandarāśilaṅghitacetā jātaḥ iti //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 37.1 tathā kāmitvād indrakauśikādibhyaś cācāryo divyo niratiśayakrīḍaiśvaryasvābhāvyād ity arthaḥ //
PABh zu PāśupSūtra, 1, 25, 11.0 atha matiḥ niratiśaye mokṣe nāsti vaiṣamyaṃ tathāpy atidānādibhiḥ sādhyasādhananiṣṭhāto 'tha viśeṣaḥ ucyate //
PABh zu PāśupSūtra, 2, 18, 3.0 tasmādatidānādiniṣpanno dharmo'tyāgatiṃ gamayate niratiśayāṃ prāpayati //
PABh zu PāśupSūtra, 5, 42, 1.0 atra niratiśaya aiśvaryeṇa īśvaraḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 19.1 tatra niratiśayaṃ śīghrakāritvaṃ manojavitvaṃ karmādinirapekṣasyecchayaivānantararūpakartṛtvādhiṣṭhātṛtvaṃ kāmarūpitvaṃ saṃbhṛtakāyendriyasyāpi niratiśayaiśvaryasambandhitvaṃ vikaraṇadharmitvaṃ ceti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 19.1 tatra niratiśayaṃ śīghrakāritvaṃ manojavitvaṃ karmādinirapekṣasyecchayaivānantararūpakartṛtvādhiṣṭhātṛtvaṃ kāmarūpitvaṃ saṃbhṛtakāyendriyasyāpi niratiśayaiśvaryasambandhitvaṃ vikaraṇadharmitvaṃ ceti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 21.1 tatra niratiśayamaparādhīnatvam avaśyatvam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 47.1 niratiśayadṛkkriyāśaktiḥ patitvaṃ tenaiśvaryeṇa nityasambandhitvaṃ sattvam anāgantukaiśvaryatvam ādyatvaṃ samastajanmarahitatvam ajātatvaṃ mahāsṛṣṭisaṃhārakartṛtvaṃ bhavodbhavatvaṃ paramotkṛṣṭaṃ guṇadharmanimittanāmābhidheyatvaṃ vāmatvaṃ duḥkhāntanimittadharmotpādakanāmābhidheyatvaṃ vā svecchayaivāśeṣakāryotpattyādikāraṇasvabhāvaḥ krīḍā taddharmitvaṃ devatvaṃ siddhasādhakapaśubhyaḥ paratvaṃ jyeṣṭhatvaṃ sargādāv api rutabhayasaṃyojakatvaṃ rudratvam karmādinirapekṣasya svecchayaivāśeṣakāryakartṛtvaṃ kāmitvaṃ śamasukhanirvāṇakaratvaṃ śaṃkaratvam antarasṛṣṭyām api saṃhārakartṛtvaṃ kālatvaṃ kāryakāraṇākhyānāṃ kalānāṃ sthānaśarīrādibhāvena saṃyojakatvaṃ kalavikaraṇatvaṃ dharmādibalānāṃ yatheṣṭaṃ vṛttilābhalopākṣepakartṛtvaṃ balapramathanatvaṃ sarvadevamānuṣatiraścāṃ ratirañjanādhivāsanākartṛtvaṃ sarvabhūtadamanatvaṃ sakalaniṣkalāvasthāyās tulyaśaktitvaṃ manomanastvaṃ sukhakarānantaśarīrādhiṣṭātṛtvam aghoratvaṃ duḥkhakarānantaśarīrādhiṣṭātṛtvaṃ ghorataratvaṃ sarvavidyādikāryāṇāṃ vyāptādhiṣṭhātṛtvaṃ pūraṇaṃ yathepsitānantaśarīrādikaraṇaśaktiḥ pauruṣyam //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 3.3 tasmād ānuśravikād duḥkhāpaghātakād upāyāt somāder aviśuddhād anityasātiśayaphalād viparīto viśuddho hiṃsādisaṅkarabhāvān nityaniratiśayaphalo 'sakṛdapunarāvṛttiśruteḥ /
Viṣṇupurāṇa
ViPur, 4, 15, 6.1 niratiśayapuṇyasamudbhūtam etat sattvajātam iti //
ViPur, 4, 15, 7.1 rajodrekapreritaikāgramatis tadbhāvanāyogāt tato 'vāptavadhahaitukīṃ niratiśayām evākhilatrailokyādhikyakāriṇīṃ daśānanatve bhogasaṃpadam avāpa //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 25.1, 1.1 yad idam atītānāgatapratyutpannapratyekasamuccayātīndriyagrahaṇam alpaṃ bahv iti sarvajñabījam etad vivardhamānaṃ yatra niratiśayaṃ sa sarvajñaḥ /
Bhāratamañjarī
BhāMañj, 13, 1200.1 oṃ jaya ajita avyaya aprameya ananta acyuta aparimita acala acintya apratihata abhava mahāvibhava niratiśaya nirañjana nirlepa niṣprapañca nirupama nirvikāra nirguṇa nityodita viśva viśvarūpa viśveśvara viśvasamuddharaṇa śuddhasūkṣma dhruva śāśvata śānta saṃvitsvarūpa paramānandamandira bhaktimandākinīmarāla svecchāśaktivyaktīkṛtanijaprasāra lakṣmīlatāvasanta madhuvadhūgaṇḍapāṇḍimaprada suramahiṣīvibhramavirāma ānandasyandarasendumaṇḍala akhaṇḍitaprasādamaṇḍitākhaṇḍala kaustubhaprabhāracitakamalākucakuṅkumabhaṅga apariṣvaṅgasaṅgamākulīkṛtasvarbhānubhāminīloka daṃṣṭrendukalālekhāyitavasudhābhirāmamahāvarāha hiraṇyakaśipukānanadavānala vāmanalīlāsaṃpadavāmanīkṛtasuraiśvarya caraṇanakhamayūkhāyitasvarvāhinīpravāha kṣatrakṣayādhvaroddīpitakuṭhārānala daśavadanavadanakandukavinodānandita kāliyakulakamalinīkuñjara rukmiṇīkapoladantapattrīkṛtapāñcajanyaprabhāpura vidrumadrumāyitakaiṭabharudhirāruṇorustambha brahmapadmapadmākaraturagamukhakhalīnakhanakhanāyamānasāmavedoccāra /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 44.0 iti tac cāptatvaṃ sāñjanatvād asarvārthadṛśāṃ darśanāntarapraṇetṝṇāṃ svasvaviṣayam eva nityanirmalaniratiśayasarvārthajñānakriyāśaktes tu sarvadā sarvānugrahapravṛttasya parameśvaratvād eva sarvādhiṣṭhātuḥ sarvaviṣayam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 12.0 tasmād idam api niratiśayajñatvakartṛtvasampannaṃ nirmātāraṃ gamayati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 7.1 na ca niratiśayasakalotkarṣayoginaḥ parameśvarasya svadarśanābhiniveśibhiḥ kumbhakārādinidarśanakaluṣīkriyamāṇajagannirmāṇasya kiṃkāyaḥ kimāśrayaḥ kimupakaraṇa ity ādyasadvikalpaviplavo 'nupraviśati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 26.2, 1.2 kasmin viṣaye kim arthaṃ prakāśayatīty āha yogyeṣu siddhaye paripakvāñjanatvān niratiśayaśreyaḥprepsuṣu bhuktyarthaṃ muktyarthaṃ ca vaktīty arthaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 18.0 śivas tv apratibaddhaniratiśayasarvārthadṛkkriyāśaktiḥ teṣāṃ yogyatām apekṣya anugrahe pravṛttaḥ pāśavrātam apohati nirasyati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 13.0 tasmāt svabhāvasiddhanityaniratiśayanirmalasarvārthadṛkkriyaḥ patipadārthaḥ pūrvam uddiṣṭo 'nena lakṣitaḥ parīkṣyate purastāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 8.1 tasmāt tebhyo 'syāyaṃ viśeṣaḥ yad iha sarvaṃ prakṛṣṭaṃ yataḥ paśupāśātītaniratiśayasarvārthajñānakriyātmanā parameśvareṇedam ādiṣṭam iti praṇetṛgataṃ paratvam upāyānām api dīkṣādīnāṃ paridṛṣṭasaṃvāditatvāt paratvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 2.1, 2.1 evaṃ jagallakṣaṇakāryasya tattatprakārākāravaicitryam upalabhya tattadviśeṣaviṣayaniratiśayajñānakriyāśaktiyuktaṃ kāraṇamanumīyate //
Janmamaraṇavicāra
JanMVic, 1, 3.0 iha khalu nikhilajagadātmā sarvottīrṇaś ca sarvamayaś ca vikalpāsaṃkucitasaṃvitprakāśarūpaḥ anavacchinnacidānandaviśrāntaḥ prasaradaviralavicitrapañcavāhavāhavāhinīmahodadhiḥ niratiśayasvātantryasīmani pragalbhamānaḥ sarvaśaktikhacita eka eva asti saṃvid ātmā maheśvaraḥ //
JanMVic, 1, 10.0 na ca etāvatā bhagavato deśakālākāropādhivirahitaniratiśayānandaparispandātmakasya kācid api kṣatiḥ pratyuta paramamahimnaḥ paripuṣṭir ity uktam //