Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Madanapālanighaṇṭu
Nighaṇṭuśeṣa
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Gūḍhārthadīpikā
Rasasaṃketakalikā
Yogaratnākara

Carakasaṃhitā
Ca, Sū., 3, 3.1 āragvadhaḥ saiḍagajaḥ karañjo vāsā guḍūcī madanaṃ haridre /
Ca, Sū., 14, 31.2 vāsāvaṃśakarañjārkapatrairaśmantakasya ca //
Ca, Cik., 4, 88.1 vāsāṃ saśākhāṃ sapalāśamūlāṃ kṛtvā kaṣāyaṃ kusumāni cāsyāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 76.1 vetrāgrabṛhatīvāsākutilītilaparṇikāḥ /
AHS, Sū., 15, 6.1 dūrvānantā nimbavāsātmaguptā gundrābhīruḥ śītapākī priyaṅguḥ /
AHS, Sū., 17, 8.1 śirīṣavāsāvaṃśārkamālatīdīrghavṛntataḥ /
AHS, Cikitsitasthāna, 2, 25.1 vāsārasena phalinīmṛllodhrāñjanamākṣikam /
AHS, Cikitsitasthāna, 8, 70.2 dantīpāṭhāgnivijayāvāsāmalakanāgaraiḥ //
AHS, Cikitsitasthāna, 14, 62.2 paraṃ saṃśamanaṃ sarpis tiktaṃ vāsāghṛtaṃ śṛtam //
AHS, Cikitsitasthāna, 16, 13.1 vāsāguḍūcītriphalākaṭvībhūnimbanimbajaḥ /
AHS, Cikitsitasthāna, 19, 18.1 vāsāmṛtānimbavarāpaṭolavyāghrīkarañjodakakalkapakvam /
AHS, Utt., 16, 17.1 nāgaratriphalānimbavāsālodhrarasaḥ kaphe /
AHS, Utt., 22, 106.1 paṭolanimbayaṣṭyāhvavāsājātyarimedasām /
Suśrutasaṃhitā
Su, Cik., 28, 18.1 vāsāmūlatulākvāthe tailam āvāpya sādhitam /
Su, Utt., 39, 221.2 guḍūcītriphalāvāsātrāyamāṇāyavāsakaiḥ //
Su, Utt., 39, 250.1 paṭolakaṭukādārvīnimbavāsāphalatrikam /
Su, Utt., 45, 33.2 vāsākaṣāyotpalamṛtpriyaṅgurodhrāñjanāmbhoruhakesarāṇi //
Su, Utt., 51, 29.2 vāsāghṛtaṃ ṣaṭpalaṃ vā ghṛtaṃ cātra hitaṃ bhavet //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 214.2 siṃhāsyaḥ karkaṭaś caiva vṛṣo vāsāṭarūṣakaḥ //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 22.2 vāsakaḥ siṃhaparṇī ca vṛṣo vāsātha siṃhikā /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 36.2 vāsā vṛṣaḥ siṃhamukho bhiṣaṅmātā 'ṭarūṣakaḥ //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 142.1 āṭarūṣe vṛṣo vāsā vāśikā vājidantakaḥ /
Rasamañjarī
RMañj, 5, 39.1 tribhiḥ kumbhapuṭairnāgo vāsāsvarasamarditaḥ /
RMañj, 5, 40.2 tadrasaṃ vidrute nāge vāsāpāmārgasambhavam //
RMañj, 5, 41.2 praharaṃ pācayeccullyāṃ vāsādarvyā ca ghaṭṭitā //
RMañj, 5, 42.1 tata uddhṛtya taccūrṇaṃ vāsānīre vimardayet /
Rasaprakāśasudhākara
RPSudh, 4, 97.2 śilāṃ vāsārasenāpi mardayed yāmamātrakam //
RPSudh, 5, 18.2 taṇḍulīyarasenaiva tadvadvāsārasena ca //
RPSudh, 5, 39.2 punarnavāyā vāsāyāḥ kāsamardasya taṇḍulaiḥ //
RPSudh, 5, 50.2 punarbhuvā vāsayā ca kāṃjikenātha gandhakaiḥ /
RPSudh, 5, 94.1 vāsārase mardito hi śuddho'tivimalo bhavet /
RPSudh, 9, 20.2 vṛścikālī guḍūcī ca vāsā śṛṅgī ca kathyate //
Rasaratnasamuccaya
RRS, 2, 20.1 evaṃ vāsārasenāpi taṇḍulīyarasena ca /
RRS, 2, 24.2 vāsāmatsyākṣikābhyāṃ vā mīnākṣyā sakaṭhillayā //
RRS, 2, 27.1 kāsamardaghanādhānyavāsānāṃ ca punarbhuvaḥ /
RRS, 2, 48.2 tataḥ punarnavāvāsārasaiḥ kāñjikamiśritaiḥ //
RRS, 5, 118.1 atha pūrvoditaṃ tīkṣṇaṃ vasubhallakavāsayoḥ /
RRS, 13, 20.0 drākṣāvāsāyutaṃ kvāthaṃ śarkarābhāvitaṃ pibet //
RRS, 13, 21.1 vāsārasaṃ sitākṣaudrairlājānvā śarkarāsamān /
RRS, 13, 25.2 vāsāgokṣurasārābhyāṃ mardayet praharadvayam //
RRS, 13, 57.1 vibhītaḥ pañcabhāgastu vāsā ṣaḍguṇitā bhavet /
RRS, 14, 8.1 jayantībhṛṅgarājābhyāṃ vāsāpāṭhākṛśānubhiḥ /
RRS, 15, 64.1 caturvāraṃ ca varṣābhūvāsāmatsyākṣikārasaiḥ /
RRS, 16, 65.1 jayantyārdrakavāsānāṃ mārkavasya rasaistathā /
RRS, 17, 2.2 vasuḥ punarnavā vāsā śvetā grāhyā prayatnataḥ //
Rasaratnākara
RRĀ, R.kh., 8, 87.1 vāsācirciṭayoḥ kṣāre vāsādale vighaṭṭayet /
RRĀ, R.kh., 8, 87.1 vāsācirciṭayoḥ kṣāre vāsādale vighaṭṭayet /
RRĀ, R.kh., 8, 89.1 dvipuṭaṃ circiṭākṣāraiḥ deyaṃ vāsārasaiḥ saha /
RRĀ, Ras.kh., 5, 57.1 vāsāpalāśaciñcotthair daṇḍair vāśvatthajair dṛḍham /
RRĀ, Ras.kh., 6, 66.2 vāsāgokṣurayormūlaṃ sarvaṃ cūrṇaṃ samaṃ bhavet //
RRĀ, V.kh., 4, 42.2 chāyāśuṣkaṃ nyasetpiṇḍe vāsāpatrasamudbhave //
RRĀ, V.kh., 4, 44.1 vāsādrāvairdinaṃ mardyaṃ taṃ golaṃ veṣṭayetpunaḥ /
RRĀ, V.kh., 4, 44.2 vāsāpatrotthapiṇḍena ruddhvā gajapuṭe pacet //
RRĀ, V.kh., 4, 49.1 arjunasya tvaco bhasma vāsābhasma samaṃ samam /
RRĀ, V.kh., 4, 160.1 vāsākāṣṭhena tanmardyaṃ dravo deyaḥ punaḥ punaḥ /
RRĀ, V.kh., 6, 53.1 ṭaṅkaṇaṃ mākṣikaṃ tulyaṃ vāsāpuṣpadravais tryaham /
RRĀ, V.kh., 9, 87.2 vāsāraktāśvamārotthadrāvaiḥ khalve dinatrayam //
RRĀ, V.kh., 9, 111.1 mardyaṃ vāsārasaiḥ pacyādevaṃ vāracaturdaśa /
RRĀ, V.kh., 10, 71.2 vāsāpālāśaniculaṃ tilaṃ kāñcanamokṣakam //
RRĀ, V.kh., 19, 52.1 palamātrā vaṭī kṛtvā vāsābhasmopari kṣipet /
Rasendracintāmaṇi
RCint, 3, 68.2 vāsāpalāśaniculatilakāñcanamokṣakāḥ //
RCint, 6, 52.2 tatra savidrute nāge vāsāpāmārgasambhavam //
RCint, 6, 53.2 praharaṃ pācayeccullyāṃ vāsādarvyā vighaṭṭayan //
RCint, 6, 54.1 tata uddhṛtya taccūrṇaṃ vāsānīrairvimardayet /
Rasendracūḍāmaṇi
RCūM, 7, 9.2 bhārṅgī viṣaghnī guḍūcī vāsā bhṛṅgī ca pāgavaḥ //
RCūM, 10, 20.1 evaṃ vāsārasenāpi taṇḍulīyarasena ca /
RCūM, 10, 32.2 vāsāmatsyākṣikībhyāṃ vā matsyākṣyā sakaṭhillayā //
RCūM, 10, 37.1 kāsamardaghanadhvanivāsānāṃ ca punarbhuvaḥ /
RCūM, 10, 51.1 tataḥ punarnavāvāsārasaiḥ kāñjikamiśritaiḥ /
RCūM, 14, 105.2 atha pūrvoditaṃ tīkṣṇaṃ vasubhallakavāsayoḥ //
Rasendrasārasaṃgraha
RSS, 1, 282.2 tatra saṃvidrute nāge vāsāpāmārgasambhavam //
RSS, 1, 283.2 praharaṃ pācayeccullyāṃ vāsādarvyā ca cālayet //
RSS, 1, 284.1 tata uddhṛtya taccūrṇaṃ vāsānīreṇa mardayet /
RSS, 1, 285.1 tribhiḥ kumbhīpuṭairnāgo vāsārasavimarditaḥ /
Rasārṇava
RArṇ, 9, 10.2 vāsā palāśaniculaṃ tilakāñcanamākṣikam //
RArṇ, 14, 168.2 kañcukī nīlasindūrī vāsā nāgabalā tathā //
Rājanighaṇṭu
RājNigh, Śat., 2.1 dvidhā gokṣurakaś caiva yāso vāsā śatāvarī /
RājNigh, Śat., 47.1 vāsakaḥ siṃhikā vāsā bhiṣaṅmātā vasādanī /
RājNigh, Śat., 49.1 vāsā tiktā kaṭuḥ śītā kāsaghnī raktapittajit /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 30.1 śālmalīśiṃśape vāsābṛhatyau hiṃsrikābhidhe /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 15, 6.2, 4.0 vāsā āṭarūṣakaḥ //
Ānandakanda
ĀK, 1, 4, 337.1 palāśaṃ kāñcanaṃ vāsāmeraṇḍaṃ vāstukaṃ tilam /
ĀK, 1, 16, 103.2 ciñcāśvatthapalāśānāṃ vāsāyāśca dravairmuhuḥ //
Śyainikaśāstra
Śyainikaśāstra, 4, 48.2 śuddhastu vāsāpratimaḥ pakṣādhikye'pi sāhase //
Śyainikaśāstra, 4, 54.1 vāsā madhuravāk dhanyo vājī mūko'tiśobhanaḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 196.2 jambīronmattavāsābhiḥ snuhyarkaviṣamuṣṭibhiḥ //
ŚdhSaṃh, 2, 12, 280.2 vāsāmṛtācitrakaṇārasair bhāvyaṃ kramāttridhā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 18.0 vāsā āṭarūṣakaḥ amṛtā guḍūcī //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 20.0 pāṣāṇakhalve vā triphalājalaiḥ triphalākvāthaiḥ triphalā harītakyādi dāḍimatvak valkalaṃ vāsā āṭarūṣakaḥ bhṛṅgo mārkavaḥ kuraṇṭakaḥ sahacaraḥ palāśakadalīdrāvairiti palāśaḥ prasiddhaḥ tasya drāvaḥ svaniryāsaḥ kadalīdrāvaḥ kadalīkandaniryāsaḥ bījako vijayasāro vṛkṣaviśeṣas tasya śṛtena kvāthena nīlikā nīlī alambuṣā muṇḍī babbūlaphalikā babbūlavṛkṣasya phalānītyarthaḥ nāgabalā gāṅgerukī śatāvarī gokṣurakau prasiddhau pātālagaruḍī chirahaṇṭiśabdavācyā //
Abhinavacintāmaṇi
ACint, 1, 38.2 vinā viḍaṅgakṛṣṇābhyāṃ guḍadhānyājyamakṣikaiḥ guḍūcī kuṭajo vāsā kuṣmāṇḍaś ca śatāvarī /
ACint, 1, 39.1 vāsā nimbapaṭolaketakībalā kuṣmāṇḍakendīvarī varṣābhūkuṭajāśvagandhasahitās tāḥ pūtigandhāmṛtāḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 13.1 atyantakapharogeṣu vāsā kṣudrā pibedanu /
ŚGDīp zu ŚdhSaṃh, 2, 11, 40.1, 3.2 tribhiḥ kumbhipuṭair nāgo vāsārasavimarditaḥ /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 31.3 yakṣmāsṛk pittarujorvāsā śastā balā nāma //
Rasasaṃketakalikā
RSK, 4, 28.2 dinaṃ vāsārasaiḥ piṣṭvā vālukāyantrapācitam //
RSK, 4, 29.2 nirguṇḍīmūlacūrṇaṃ ca vāsārasasamanvitā //
RSK, 5, 7.1 rasaṃ kṛṣṇābhayā tvakṣaṃ vāsā bhārgī kramottaram /
Yogaratnākara
YRā, Dh., 270.2 tryūṣaṇaṃ triphalā vāsā kāmalāpāṇḍumāndyahṛt //