Occurrences

Kāmasūtra

Kāmasūtra
KāSū, 1, 2, 18.1 saṃprayogaparādhīnatvāt strīpuṃsayor upāyam apekṣate //
KāSū, 1, 3, 13.1 ācāryāstu kanyānāṃ pravṛttapuruṣasaṃprayogā sahasampravṛddhā dhātreyikā /
KāSū, 2, 1, 2.1 tatra sadṛśasaṃprayoge samaratāni trīṇi //
KāSū, 2, 1, 3.2 viṣameṣvapi puruṣādhikyaṃ ced anantarasaṃprayoge dve uccarate /
KāSū, 2, 1, 5.1 yasya saṃprayogakāle prītir udāsīnā vīryam alpaṃ kṣatāni ca na sahate sa mandavegaḥ //
KāSū, 2, 1, 28.2 saṃprayogo rataṃ rahaḥ śayanaṃ mohanaṃ surataparyāyāḥ //
KāSū, 2, 1, 29.1 pramāṇakālabhāvajānāṃ saṃprayogāṇām ekaikasya navavidhatvāt teṣāṃ vyatikare suratasaṃkhyā na śakyate kartum /
KāSū, 2, 2, 1.1 saṃprayogāṅgaṃ catuḥṣaṣṭir ityācakṣate /
KāSū, 2, 2, 3.1 kalānāṃ catuḥṣaṣṭitvāt tāsāṃ ca saṃprayogāṅgabhūtatvāt kalāsamūho vā catuḥṣaṣṭir iti /
KāSū, 2, 2, 14.1 latāveṣṭitakaṃ vṛkṣādhirūḍhakaṃ tilataṇḍulakaṃ kṣīranīrakam iti catvāri saṃprayogakāle //
KāSū, 2, 3, 1.4 prahaṇanaśītkṛtayośca saṃprayoge //
KāSū, 2, 4, 20.1 tatsaṃprayogaślāghāyāḥ stanacūcuke saṃnikṛṣṭāni pañcanakhapadāni śaśaplutakam //
KāSū, 2, 10, 14.2 saṃprayogāt prabhṛti ratiṃ yāvat /
KāSū, 2, 10, 15.1 nyūnāyāṃ kumbhadāsyāṃ paricārikāyāṃ vā yāvadarthaṃ saṃprayogastatpoṭāratam //
KāSū, 3, 2, 6.2 tāstvanadhigataviśvāsaiḥ prasabham upakramyamāṇāḥ saṃprayogadveṣiṇyo bhavanti /
KāSū, 3, 3, 6.3 kanyāyāḥ saṃprayogārthaṃ tāṃstān yogān vicintayet //
KāSū, 5, 4, 3.9 ślāghanīyatāṃ cāsya pracchannaṃ saṃprayogaṃ bhūtam abhūtapūrvaṃ vā varṇayet /
KāSū, 5, 5, 6.1 tābhiḥ saha viṣṭikarmasu koṣṭhāgārapraveśe dravyāṇāṃ niṣkramaṇapraveśanayor bhavanapratisaṃskāre kṣetrakarmaṇi karpāsorṇātasīśaṇavalkalādāne sūtrapratigrahe dravyāṇāṃ krayavikrayavinimayeṣu teṣu teṣu ca karmasu saṃprayogaḥ //
KāSū, 5, 5, 13.8 saṃprayoge cāturyaṃ cābhivarṇayet /
KāSū, 6, 1, 14.2 saṃprayogasya cākūtaṃ nijenaiva prayojayet //
KāSū, 7, 1, 3.4 vajrasnuhīgaṇḍakāni khaṇḍaśaḥ kṛtāni manaḥśilāgandhapāṣāṇacūrṇenābhyajya saptakṛtvaḥ śoṣitāni cūrṇayitvā madhunā liptaliṅgasya saṃprayogo vaśīkaraṇam /