Occurrences

Baudhāyanadharmasūtra
Pāraskaragṛhyasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Saundarānanda
Yogasūtra
Abhidharmakośa
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Yogasūtrabhāṣya
Garuḍapurāṇa
Āyurvedadīpikā
Mugdhāvabodhinī

Baudhāyanadharmasūtra
BaudhDhS, 2, 2, 23.1 evam aśuci śukraṃ yan nirvartate na tena saha saṃprayogo vidyate //
BaudhDhS, 2, 18, 17.1 sthānamaunavīrāsanānām anyatamena saṃprayogaḥ /
Pāraskaragṛhyasūtra
PārGS, 2, 17, 7.0 grāme vobhayasaṃprayogād avirodhāt //
Vasiṣṭhadharmasūtra
VasDhS, 16, 36.1 udvāhakāle ratisaṃprayoge prāṇātyaye sarvadhanāpahāre /
VasDhS, 20, 45.1 patitasaṃprayoge ca brāhmeṇa vā yaunena vā yās tebhyaḥ sakāśān mātrā upalabdhās tāsāṃ parityāgas taiś ca na saṃvaset //
Āpastambadharmasūtra
ĀpDhS, 1, 24, 20.0 dvādaśa varṣāṇi caritvā siddhaḥ sadbhiḥ saṃprayogaḥ //
ĀpDhS, 1, 28, 13.0 atha saṃprayogaḥ syād āryaiḥ //
ĀpDhS, 1, 29, 1.2 grāme prāṇavṛttiṃ pratilabhya śūnyāgāraṃ vṛkṣamūlaṃ vābhyupāśrayen na hi ma āryaiḥ saṃprayogo vidyate /
ĀpDhS, 1, 29, 14.2 evam aśuci śuklaṃ yan nivartate na tena saha saṃprayogo vidyate //
Carakasaṃhitā
Ca, Nid., 7, 7.2 tatredam unmādaviśeṣavijñānaṃ bhavati tadyathā parisaraṇam ajasram akṣibhruvauṣṭhāṃsahanvagrahastapādāṅgavikṣepaṇam akasmāt satatam aniyatānāṃ ca girām utsargaḥ phenāgamanam āsyāt abhīkṣṇaṃ smitahasitanṛtyagītavāditrasaṃprayogāś cāsthāne vīṇāvaṃśaśaṅkhaśamyātālaśabdānukaraṇam asāmnā yānam ayānaiḥ alaṅkaraṇam analaṅkārikair dravyaiḥ lobhaś cābhyavahāryeṣv alabdheṣu labdheṣu cāvamānas tīvramātsaryaṃ ca kārśyaṃ pāruṣyam utpiṇḍitāruṇākṣatā vātopaśayaviparyāsād anupaśayatā ca iti vātonmādaliṅgāni bhavanti /
Ca, Śār., 3, 3.1 puruṣasyānupahataretasaḥ striyāś cāpraduṣṭayoniśoṇitagarbhāśayāyā yadā bhavati saṃsargaḥ ṛtukāle yadā cānayostathāyukte saṃsarge śukraśoṇitasaṃsargamantargarbhāśayagataṃ jīvo 'vakrāmati sattvasaṃprayogāttadā garbho 'bhinirvartate sa sātmyarasopayogādarogo 'bhivardhate samyagupacāraiścopacaryamāṇaḥ tataḥ prāptakālaḥ sarvendriyopapannaḥ paripūrṇaśarīro balavarṇasattvasaṃhananasaṃpadupetaḥ sukhena jāyate samudayādeṣāṃ bhāvānāṃ mātṛjaścāyaṃ garbhaḥ pitṛjaścātmajaśca sātmyajaśca rasajaśca asti ca khalu sattvamaupapādukamiti hovāca bhagavānātreyaḥ //
Ca, Śār., 3, 13.2 yenāsya khalu mano bhūyiṣṭhaṃ tena dvitīyāyām ā jātau saṃprayogo bhavati yadā tu tenaiva śuddhena saṃyujyate tadā jāteratikrāntāyā api smarati /
Lalitavistara
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
Mahābhārata
MBh, 1, 43, 35.2 saṃprayogo bhaven nāyaṃ mama moghastvayā dvija //
MBh, 1, 212, 1.450 subhadrāsaṃprayogena prītastava janārdanaḥ /
MBh, 2, 57, 4.2 dviṣadbhistvaṃ saṃprayogābhinandī muhur dveṣaṃ yāsi naḥ saṃpramohāt //
MBh, 3, 27, 13.2 labdhvā mahīṃ brāhmaṇasaṃprayogāt teṣvācaran duṣṭam ato vyanaśyat //
MBh, 3, 206, 16.1 aniṣṭasaṃprayogācca viprayogāt priyasya ca /
MBh, 4, 59, 23.2 mahāstrāṇāṃ saṃprayogaḥ samare bhīṣmapārthayoḥ //
MBh, 11, 2, 18.1 aniṣṭasaṃprayogācca viprayogāt priyasya ca /
MBh, 12, 28, 18.1 supriyair viprayogaśca saṃprayogastathāpriyaiḥ /
MBh, 12, 115, 18.2 uccasya nīcena hi saṃprayogaṃ vigarhayanti sthirabuddhayo ye //
MBh, 12, 159, 34.1 patitaiḥ saṃprayogācca brāhmaṇair yonitastathā /
MBh, 12, 187, 38.2 anyonyam anyau ca yathā saṃprayogastathā tayoḥ //
MBh, 12, 187, 42.2 saṃprayogastayor eṣa sattvakṣetrajñayor dhruvaḥ //
MBh, 12, 208, 25.1 pṛthaktvāt saṃprayogācca nāsūyur veda śāśvatam /
MBh, 12, 309, 26.1 ye 'mī tu pracalitadharmakāmavṛttāḥ krośantaḥ satatam aniṣṭasaṃprayogāḥ /
MBh, 12, 317, 4.1 aniṣṭasaṃprayogācca viprayogāt priyasya ca /
MBh, 12, 317, 27.1 prāk saṃprayogād bhūtānāṃ nāsti duḥkham anāmayam /
MBh, 13, 12, 1.2 strīpuṃsayoḥ saṃprayoge sparśaḥ kasyādhiko bhavet /
MBh, 14, 48, 12.1 matsyo yathānyaḥ syād apsu saṃprayogastathānayoḥ /
Saundarānanda
SaundĀ, 16, 27.1 yasminna jātirna jarā na mṛtyurna vyādhayo nāpriyasaṃprayogaḥ /
Yogasūtra
YS, 2, 44.1 svādhyāyād iṣṭadevatāsaṃprayogaḥ //
Abhidharmakośa
AbhidhKo, 5, 18.2 yena yaḥ samprayuktastu sa tasmin saṃprayogataḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 122.2 divyastrīsaṃprayogāś ca manoharamano 'haran //
Kāmasūtra
KāSū, 1, 2, 18.1 saṃprayogaparādhīnatvāt strīpuṃsayor upāyam apekṣate //
KāSū, 1, 3, 13.1 ācāryāstu kanyānāṃ pravṛttapuruṣasaṃprayogā sahasampravṛddhā dhātreyikā /
KāSū, 2, 1, 2.1 tatra sadṛśasaṃprayoge samaratāni trīṇi //
KāSū, 2, 1, 3.2 viṣameṣvapi puruṣādhikyaṃ ced anantarasaṃprayoge dve uccarate /
KāSū, 2, 1, 5.1 yasya saṃprayogakāle prītir udāsīnā vīryam alpaṃ kṣatāni ca na sahate sa mandavegaḥ //
KāSū, 2, 1, 28.2 saṃprayogo rataṃ rahaḥ śayanaṃ mohanaṃ surataparyāyāḥ //
KāSū, 2, 1, 29.1 pramāṇakālabhāvajānāṃ saṃprayogāṇām ekaikasya navavidhatvāt teṣāṃ vyatikare suratasaṃkhyā na śakyate kartum /
KāSū, 2, 2, 1.1 saṃprayogāṅgaṃ catuḥṣaṣṭir ityācakṣate /
KāSū, 2, 2, 3.1 kalānāṃ catuḥṣaṣṭitvāt tāsāṃ ca saṃprayogāṅgabhūtatvāt kalāsamūho vā catuḥṣaṣṭir iti /
KāSū, 2, 2, 14.1 latāveṣṭitakaṃ vṛkṣādhirūḍhakaṃ tilataṇḍulakaṃ kṣīranīrakam iti catvāri saṃprayogakāle //
KāSū, 2, 3, 1.4 prahaṇanaśītkṛtayośca saṃprayoge //
KāSū, 2, 4, 20.1 tatsaṃprayogaślāghāyāḥ stanacūcuke saṃnikṛṣṭāni pañcanakhapadāni śaśaplutakam //
KāSū, 2, 10, 14.2 saṃprayogāt prabhṛti ratiṃ yāvat /
KāSū, 2, 10, 15.1 nyūnāyāṃ kumbhadāsyāṃ paricārikāyāṃ vā yāvadarthaṃ saṃprayogastatpoṭāratam //
KāSū, 3, 2, 6.2 tāstvanadhigataviśvāsaiḥ prasabham upakramyamāṇāḥ saṃprayogadveṣiṇyo bhavanti /
KāSū, 3, 3, 6.3 kanyāyāḥ saṃprayogārthaṃ tāṃstān yogān vicintayet //
KāSū, 5, 4, 3.9 ślāghanīyatāṃ cāsya pracchannaṃ saṃprayogaṃ bhūtam abhūtapūrvaṃ vā varṇayet /
KāSū, 5, 5, 6.1 tābhiḥ saha viṣṭikarmasu koṣṭhāgārapraveśe dravyāṇāṃ niṣkramaṇapraveśanayor bhavanapratisaṃskāre kṣetrakarmaṇi karpāsorṇātasīśaṇavalkalādāne sūtrapratigrahe dravyāṇāṃ krayavikrayavinimayeṣu teṣu teṣu ca karmasu saṃprayogaḥ //
KāSū, 5, 5, 13.8 saṃprayoge cāturyaṃ cābhivarṇayet /
KāSū, 6, 1, 14.2 saṃprayogasya cākūtaṃ nijenaiva prayojayet //
KāSū, 7, 1, 3.4 vajrasnuhīgaṇḍakāni khaṇḍaśaḥ kṛtāni manaḥśilāgandhapāṣāṇacūrṇenābhyajya saptakṛtvaḥ śoṣitāni cūrṇayitvā madhunā liptaliṅgasya saṃprayogo vaśīkaraṇam /
Liṅgapurāṇa
LiPur, 1, 70, 274.1 prathamaḥ saṃprayogātmā kalpādau samapadyata /
LiPur, 1, 88, 48.1 strīpuṃsoḥ saṃprayoge hi jāyate hi tataḥ prabhuḥ /
LiPur, 1, 88, 64.1 te nityaṃ yamaviṣayeṣu sampravṛttāḥ krośantaḥ satatamaniṣṭasaṃprayogaiḥ /
Matsyapurāṇa
MPur, 47, 176.1 sarvabhūtairadṛśyā ca saṃprayogamihecchasi /
MPur, 124, 108.1 te saṃprayogāllokasya mithunasya ca varjanāt /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 39, 64.0 tadyathā ihalokabhayaṃ paralokabhayam ahitasaṃprayogaḥ hitaviprayogaḥ icchāvyāghātaśceti //
Suśrutasaṃhitā
Su, Cik., 24, 111.1 atistrīsaṃprayogācca rakṣedātmānamātmavān /
Su, Cik., 26, 10.1 dveṣyastrīsaṃprayogācca klaibyaṃ tanmānasaṃ smṛtam /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 12.2, 1.45 naiṣām ādiḥ saṃprayogo viyogo vopalabhyate /
Viṣṇupurāṇa
ViPur, 2, 8, 93.1 te 'saṃprayogāllobhasya maithunasya ca varjanāt /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 15.1, 1.1 striyo 'nnapānam aiśvaryam iti dṛṣṭaviṣaye vitṛṣṇasya svargavaidehyaprakṛtilayatvaprāptāv ānuśravikaviṣaye vitṛṣṇasya divyādivyaviṣayasaṃprayoge 'pi cittasya viṣayadoṣadarśinaḥ prasaṃkhyānabalād anābhogātmikā heyopādeyaśūnyā vaśīkārasaṃjñā vairāgyam //
YSBhā zu YS, 1, 30.1, 1.8 aviratiścittasya viṣayasaṃprayogātmā gardhaḥ /
YSBhā zu YS, 2, 54.1, 1.1 svaviṣayasaṃprayogābhāve cittasvarūpānukāra iveti cittanirodhe cittavan niruddhānīndriyāṇi netarendriyajayavad upāyāntaram apekṣante //
YSBhā zu YS, 2, 55.1, 4.1 śabdādisaṃprayogaḥ svecchayety anye //
Garuḍapurāṇa
GarPur, 1, 108, 4.2 duṣṭānāṃ saṃprayogeṇa paṇḍito 'pyavasīdati //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 7.0 nityam ityanena na rasāyanavat saṃprayogo vṛṣyasya kiṃtv āhāravat sarvadoṣayoga iti darśayati //
Mugdhāvabodhinī
MuA zu RHT, 7, 9.2, 2.0 ādau prathamaṃ sūtasya rasasyāṣṭamāṃśena pūrvanirmitaṃ viḍaṃ adharottaraṃ adha uparibhāgaṃ ca dattvā evaṃ amunā prakāreṇa jāraṇaṃ kuryāt punaḥ kramyate aneneti kramo biḍarūpaḥ tatkramaḥ paraṃparā tasmāt agniṃ vivardhayet karmakṛt ityadhyāhāraḥ vāraṃvāraṃ biḍasaṃprayogādagnirvardhate //