Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 5, 39.3 rūḍhe 'py ajīrṇavyāyāmavyavāyādīn vivarjayet /
Su, Sū., 19, 22.1 ajīrṇāt pavanādīnāṃ vibhramo balavān bhavet /
Su, Sū., 21, 25.1 pittaprakopaṇair eva cābhīkṣṇaṃ dravasnigdhagurubhir āhārair divāsvapnakrodhānalātapaśramābhighātājīrṇaviruddhādhyaśanādibhir viśeṣair asṛk prakopamāpadyate //
Su, Sū., 23, 21.1 doṣaprakopādvyāyāmādabhighātādajīrṇataḥ /
Su, Sū., 26, 11.1 mahāntyalpāni vā śuddhadehānāmanulomasaṃniviṣṭāni rohanti viśeṣataḥ kaṇṭhasrotaḥsirātvakpeśyasthivivareṣu doṣaprakopavyāyāmābhighātājīrṇebhyaḥ pracalitāni punarbādhante //
Su, Sū., 44, 51.2 ajīrṇapārśvarukpāṇḍuplīhodaranibarhaṇam //
Su, Sū., 45, 196.1 śūlādhmānodaraplīhajvarājīrṇārśasāṃ hitaḥ /
Su, Sū., 46, 151.2 śūlājīrṇavibandheṣu mande 'gnau kaphamārute //
Su, Sū., 46, 228.2 kaṭu snigdhaṃ saraṃ tīkṣṇaṃ śūlājīrṇavibandhanut //
Su, Sū., 46, 509.1 ajīrṇe bhujyate yattu tadadhyaśanam ucyate /
Su, Sū., 46, 512.1 bhavedajīrṇaṃ prati yasya śaṅkā snigdhasya jantor balino 'nnakāle /
Su, Sū., 46, 513.2 bhavatyajīrṇe 'pi tadā bubhukṣā sā mandabuddhiṃ viṣavannihanti //
Su, Sū., 46, 530.2 annamaklinnadhātutvādajīrṇe 'pi hitaṃ niśi //
Su, Sū., 46, 531.2 klinnavisrastadhātutvādajīrṇe na hitaṃ divā //
Su, Nid., 8, 3.1 grāmyadharmayānavāhanādhvagamanapraskhalanaprapatanaprapīḍanadhāvanābhighātaviṣamaśayanāsanopavāsavegābhighātātirūkṣakaṭutiktabhojanaśokātikṣārasevanātisāravamanavirecanapreṅkholanājīrṇagarbhaśātanaprabhṛtibhir viśeṣair bandhanānmucyate garbhaḥ phalam iva vṛntabandhanādabhighātaviśeṣaiḥ sa vimuktabandhano garbhāśayamatikramya yakṛtplīhāntravivarair avasraṃsamānaḥ koṣṭhasaṃkṣobhamāpādayati tasyā jaṭharasaṃkṣobhād vāyurapāno mūḍhaḥ pārśvabastiśīrṣodarayoniśūlānāhamūtrasaṅgānām anyatamam āpādya garbhaṃ cyāvayati taruṇaṃ śoṇitasrāveṇa tam eva kadācid vivṛddham asamyagāgatam apatyapatham anuprāptam anirasyamānaṃ viguṇāpānasaṃmohitaṃ garbhaṃ mūḍhagarbhamityācakṣate //
Su, Śār., 4, 48.2 divāsvapnaś ca tṛṭśūlahikkājīrṇātisāriṇām //
Su, Cik., 4, 32.2 ityetat kalyāṇakalavaṇaṃ vātarogagulmaplīhāgniṣaṅgājīrṇārśo'rocakārtānāṃ kāsādibhiḥ kṛmibhir upadrutānāṃ copadiśanti pānabhojaneṣvapīti //
Su, Cik., 9, 4.1 tatra tvagdoṣī māṃsavasādugdhadadhitailakulatthamāṣaniṣpāvekṣupiṣṭavikārāmlaviruddhādhyaśanājīrṇavidāhyabhiṣyandīni divāsvapnaṃ vyavāyaṃ ca pariharet //
Su, Cik., 24, 62.2 ādhmānārocakājīrṇabhuktavatsu ca garhitam //
Su, Cik., 33, 17.1 ete 'pyajīrṇavyathitā vāmyā ye ca viṣāturāḥ /
Su, Cik., 33, 18.1 vāmyāstu viṣaśoṣastanyadoṣamandāgnyunmādāpasmāraślīpadārbudavidārikāmedomehagarajvarārucyapacyāmātīsārahṛdrogacittavibhramavisarpavidradhyajīrṇamukhaprasekahṛllāsaśvāsakāsapīnasapūtīnāsakaṇṭhauṣṭhavaktrapākakarṇasrāvādhijihvopajihvikāgalaśuṇḍikādhaḥśoṇitapittinaḥ kaphasthānajeṣu vikāreṣvanye ca kaphavyādhiparītā iti //
Su, Cik., 35, 21.1 tatronmādabhayaśokapipāsārocakājīrṇārśaḥpāṇḍurogabhramamadamūrcchācchardikuṣṭhamehodarasthaulyaśvāsakāsakaṇṭhaśoṣaśophopasṛṣṭakṣatakṣīṇacatustrimāsagarbhiṇīdurbalāgnyasahā bālavṛddhau ca vātarogādṛte kṣīṇā nānuvāsyā nāsthāpayitavyāḥ //
Su, Cik., 38, 113.1 ajīrṇe na prayuñjīta divāsvapnaṃ ca varjayet /
Su, Cik., 39, 37.3 rogānīkasya te mūlamajīrṇaṃ prāpnuvanti hi //
Su, Ka., 3, 39.2 ajīrṇapittātapapīḍiteṣu bālapramehiṣvatha garbhiṇīṣu //
Su, Ka., 6, 6.1 ajīrṇe grahaṇīdoṣe bhaktadveṣe ca dāruṇe /
Su, Utt., 39, 20.2 śramāt kṣayādajīrṇācca viṣātsātmyartuparyayāt //
Su, Utt., 40, 15.2 āmājīrṇopadrutāḥ kṣobhayantaḥ koṣṭhaṃ doṣāḥ sampraduṣṭāḥ sabhaktam //
Su, Utt., 40, 23.1 snehājīrṇanimittastu bahuśūlapravāhikaḥ /
Su, Utt., 40, 23.2 visūcikānimittastu cānyo 'jīrṇanimittajaḥ /
Su, Utt., 47, 17.1 pānātyayaṃ paramadaṃ pānājīrṇamathāpi vā /
Su, Utt., 47, 20.2 ādhmānamudgiraṇamamlaraso vidāho 'jīrṇasya pānajanitasya vadanti liṅgam //
Su, Utt., 47, 37.2 vipācya tasyāñjalinā vameddhi madyaṃ pibeccāhni gate tvajīrṇe //
Su, Utt., 49, 4.1 śramāt kṣayāttathodvegādajīrṇāt kṛmidoṣataḥ /
Su, Utt., 56, 4.2 yasyājīrṇena sā vaidyairucyate ti visūcikā //
Su, Utt., 56, 14.2 sukhāmbupītaṃ vinihantyajīrṇaṃ śūlaṃ visūcīmaruciṃ ca sadyaḥ //