Occurrences

Vasiṣṭhadharmasūtra
Carakasaṃhitā
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Garuḍapurāṇa
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasārṇava
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Abhinavacintāmaṇi
Mugdhāvabodhinī
Nāḍīparīkṣā
Rasasaṃketakalikā

Vasiṣṭhadharmasūtra
VasDhS, 13, 31.1 ajīrṇe //
Carakasaṃhitā
Ca, Nid., 5, 6.1 tatredaṃ sarvakuṣṭhanidānaṃ samāsenopadekṣyāmaḥ śītoṣṇavyatyāsam anānupūrvyopasevamānasya tathā saṃtarpaṇāpatarpaṇābhyavahāryavyatyāsaṃ madhuphāṇitamatsyalakucamūlakakākamācīḥ satatamatimātramajīrṇe ca samaśnataḥ cilicimaṃ ca payasā hāyanakayavakacīnakoddālakakoradūṣaprāyāṇi cānnāni kṣīradadhitakrakolakulatthamāṣātasīkusumbhasnehavanti etairevātimātraṃ suhitasya ca vyavāyavyāyāmasaṃtāpānatyupasevamānasya bhayaśramasaṃtāpopahatasya ca sahasā śītodakamavatarataḥ vidagdhaṃ cāhārajātam anullikhya vidāhīnyabhyavaharataḥ chardiṃ ca pratighnataḥ snehāṃścāticarataḥ trayo doṣāḥ yugapat prakopamāpadyante tvagādayaścatvāraḥ śaithilyamāpadyante teṣu śithileṣu doṣāḥ prakupitāḥ sthānamadhigamya saṃtiṣṭhamānāstāneva tvagādīn dūṣayantaḥ kuṣṭhānyabhinirvartayanti //
Manusmṛti
ManuS, 4, 121.2 na bhuktamātre nājīrṇe na vamitvā na śuktake //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 22, 17.2 na yojyaḥ pīnase 'jīrṇe dattanasye hanugrahe //
AHS, Sū., 23, 24.2 ajīrṇe 'gnyarkasaṃtapte divāsupte pipāsite //
AHS, Cikitsitasthāna, 1, 18.1 ajīrṇa iva śūlaghnaṃ sāme tīvraruji jvare /
AHS, Cikitsitasthāna, 10, 84.2 muhur muhurajīrṇe 'pi bhojyānyasyopahārayet //
AHS, Kalpasiddhisthāna, 3, 1.4 atitīkṣṇahimastokam ajīrṇe durbalena vā //
Kūrmapurāṇa
KūPur, 2, 19, 20.1 nārdharātre na madhyāhne nājīrṇe nārdravastradhṛk /
Suśrutasaṃhitā
Su, Sū., 46, 509.1 ajīrṇe bhujyate yattu tadadhyaśanam ucyate /
Su, Sū., 46, 513.2 bhavatyajīrṇe 'pi tadā bubhukṣā sā mandabuddhiṃ viṣavannihanti //
Su, Sū., 46, 530.2 annamaklinnadhātutvādajīrṇe 'pi hitaṃ niśi //
Su, Sū., 46, 531.2 klinnavisrastadhātutvādajīrṇe na hitaṃ divā //
Su, Cik., 38, 113.1 ajīrṇe na prayuñjīta divāsvapnaṃ ca varjayet /
Su, Ka., 6, 6.1 ajīrṇe grahaṇīdoṣe bhaktadveṣe ca dāruṇe /
Su, Utt., 47, 37.2 vipācya tasyāñjalinā vameddhi madyaṃ pibeccāhni gate tvajīrṇe //
Viṣṇusmṛti
ViSmṛ, 64, 3.1 nājīrṇe //
ViSmṛ, 68, 9.1 nāśnīyāccājīrṇe //
Garuḍapurāṇa
GarPur, 1, 114, 26.2 viṣaṃ kuśikṣitā vidyā ajīrṇe bhojanaṃ viṣam //
Rasahṛdayatantra
RHT, 19, 51.1 sambhavatīhājīrṇe nidrālasyaṃ jvarastamo dāhaḥ /
RHT, 19, 53.2 sauvarcalasahitaṃ vā gojalasahitaṃ rasājīrṇe //
RHT, 19, 56.2 ekatamā ceduditā śṛtāmajīrṇe hi seveta //
Rasamañjarī
RMañj, 8, 3.2 ajīrṇe vegaghāte ca añjanaṃ na praśasyate //
Rasaratnasamuccaya
RRS, 13, 94.2 pittājīrṇe śiraś cāsya śītatoyena secayet //
Rasārṇava
RArṇ, 18, 140.0 anyāṃścaiva mahāvyādhīn rasājīrṇe tu lakṣayet //
RArṇ, 18, 142.3 sauvarcalasamopetaṃ rasājīrṇe pibennaraḥ //
RArṇ, 18, 143.1 rasājīrṇe na jīvettu mriyate nātra saṃśayaḥ /
Ānandakanda
ĀK, 1, 6, 107.1 rasājīrṇe bhavetkānte śoṣo mūrcchā bhramo jvaraḥ /
ĀK, 1, 6, 112.2 nikṣipet tat pibet kvāthaṃ rasājīrṇe hitaṃkaram //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 127.1, 6.0 tatrākāle snehasaṃsparśo yathā ajīrṇe kaphavṛddhikāle abhyaṅgasparśaḥ evaṃ śīte śītasparśaḥ uṣṇe coṣṇasparśo 'kālenāgato jñeyaḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 79.2 śūle'jīrṇe tathā kṛṣṇā madhuyuktā jvare hitā //
Abhinavacintāmaṇi
ACint, 1, 97.2 jīrṇe pathyājīrṇe pathyā jīrṇājīrṇe pathyāpathyā /
Mugdhāvabodhinī
MuA zu RHT, 19, 51.2, 3.0 nidrā atiśayena nidrā ālasyaṃ aṅgāṅgaśaithilyaṃ jvaraḥ prasiddhaḥ tamo mūrchā dāha ūṣmā punarnābhitale bastau alpamalpaṃ śūlaṃ jaḍatāsyasya aruciḥ nirabhilāpitā bhaṅgo'ṅgasya aṅgamardanaṃ bhokturetāni lakṣaṇāni rasājīrṇe syur ityarthaḥ //
MuA zu RHT, 19, 52.2, 1.0 ajīrṇe'pyupāyamāha jñātvetyādi //
MuA zu RHT, 19, 53.2, 2.0 karkoṭīmūlarasaṃ karkoṭī yā vallī tasyāḥ mūlarasaṃ tridinaṃ pibet vātha kaṣāyaṃ kathaṃ sindhunā saindhavena sahitaṃ pibet vā tatkvāthaṃ gojalasahitaṃ gomūtramilitaṃ rasājīrṇe pibet sauvarcalasahitamiti sauvarcalasya prativāpaṃ karkoṭīrase nikṣipya pibet tridinaṃ sarvatretyarthaḥ //
MuA zu RHT, 19, 54.2, 2.0 mātuluṅgasyeyaṃ jaṭā mātuluṅgī tāṃ piṣṭvā tasyā rasaṃ śuṇṭhī saindhavaṃ ca yaḥ pumān prātaḥ pibati tu punaḥ kvathitaṃ tasyāḥ kaṣāyaṃ gosalilena yaḥ pibati rasājīrṇe taṃ puruṣaṃ rakṣati na vināśayatītyarthaḥ //
MuA zu RHT, 19, 56.2, 2.0 āsāṃ auṣadhīnāṃ madhye ekatamā yā uditā kathitā śṛtā kvathitā tāṃ hi niścitaṃ ajīrṇe seveta tena ajīrṇaṃ naśyatīti bhāvaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 29.1 ajīrṇe tu bhavennāḍī kaṭhinā parito jaḍā /
Nāḍīparīkṣā, 1, 33.0 mehe'rśasi malājīrṇe śīghraṃ tu spandate dharā //
Nāḍīparīkṣā, 1, 48.1 samā sūkṣmā hyaṇuspandā malājīrṇe prakīrtitā /
Rasasaṃketakalikā
RSK, 4, 81.2 vāte mandānale'jīrṇe jvaraśleṣmaviṣūcike //