Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 39, 7.1 parikrāntā mahī sarvā sattvavantaś ca sūditāḥ /
Rām, Bā, 70, 2.2 nimiḥ paramadharmātmā sarvasattvavatāṃ varaḥ //
Rām, Ay, 98, 69.2 na caiva cakre gamanāya sattvavān matiṃ pitus tadvacane pratiṣṭhitaḥ //
Rām, Ār, 65, 8.1 lakṣmaṇas tu mahātejāḥ sattvavāñ śīlavāñ śuciḥ /
Rām, Ki, 27, 44.2 akṛtajño 'pratikṛto hanti sattvavatāṃ manaḥ //
Rām, Ki, 41, 19.1 durāsadā hi te vīrāḥ sattvavanto mahābalāḥ /
Rām, Su, 36, 36.1 evam astravidāṃ śreṣṭhaḥ sattvavān balavān api /
Rām, Su, 37, 34.1 tasya vikramasampannāḥ sattvavanto mahābalāḥ /
Rām, Su, 49, 1.1 taṃ samīkṣya mahāsattvaṃ sattvavān harisattamaḥ /
Rām, Su, 50, 8.2 bhavadvidhaḥ kopavaśe hi tiṣṭhet kopaṃ niyacchanti hi sattvavantaḥ //
Rām, Su, 51, 15.1 tataste saṃvṛtākāraṃ sattvavantaṃ mahākapim /
Rām, Su, 65, 18.1 evam astravidāṃ śreṣṭhaḥ sattvavāñ śīlavān api /
Rām, Su, 66, 18.1 tasya vikramasampannāḥ sattvavanto mahābalāḥ /
Rām, Yu, 12, 5.2 yat tvam āryaṃ prabhāṣethāḥ sattvavān satpathe sthitaḥ //
Rām, Yu, 77, 10.2 kampanaḥ sattvavantaśca devāntakanarāntakau //
Rām, Utt, 51, 9.2 tvadvidhā na hi śocanti sattvavanto manasvinaḥ //