Occurrences

Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kirātārjunīya
Liṅgapurāṇa
Suśrutasaṃhitā
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Nibandhasaṃgraha
Rasendracūḍāmaṇi
Rasārṇava
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 1, 10, 19.2 nāgatvāntaṃ nivarteta sthitā sattvavatāṃ dhṛtau //
Buddhacarita
BCar, 7, 53.2 rāgeṇa sārdhaṃ ripuṇeva yuddhvā mokṣaṃ parīpsanti tu sattvavantaḥ //
Carakasaṃhitā
Ca, Sū., 24, 58.1 raktāvasekācchāstrāṇāṃ satāṃ sattvavatāmapi /
Mahābhārata
MBh, 1, 27, 20.1 bhavatveṣa patatrīṇām indro 'tibalasattvavān /
MBh, 1, 59, 27.1 ime ca vaṃśe prathitāḥ sattvavanto mahābalāḥ /
MBh, 1, 61, 18.1 aśvagrīva iti khyātaḥ sattvavān yo mahāsuraḥ /
MBh, 1, 89, 54.1 bharatasyānvaye jātāḥ sattvavanto mahārathāḥ /
MBh, 1, 115, 25.3 devaujasaḥ sattvavantaḥ sarvaśāstraviśāradāḥ /
MBh, 1, 115, 28.39 asicarmaṇi niṣṇātau yamau sattvavatāṃ varau /
MBh, 2, 43, 28.1 ko hi nāma pumāṃlloke marṣayiṣyati sattvavān /
MBh, 2, 50, 25.2 eṣa bhāraḥ sattvavatāṃ nayaḥ śirasi dhiṣṭhitaḥ //
MBh, 3, 65, 24.1 yuktaṃ tasyāprameyasya vīryasattvavato mayā /
MBh, 5, 81, 7.2 sphītasasyasukhe kāle kalyaḥ sattvavatāṃ varaḥ //
MBh, 5, 88, 3.1 teṣāṃ sattvavatāṃ madhye govindaṃ sahacāriṇam /
MBh, 6, BhaGī 10, 36.2 jayo 'smi vyavasāyo 'smi sattvaṃ sattvavatāmaham //
MBh, 6, 45, 15.2 sattvavantam amanyanta sākṣād iva dhanaṃjayam //
MBh, 6, 55, 51.1 vāsudevastvasaṃbhrānto dhairyam āsthāya sattvavān /
MBh, 6, 116, 40.2 tena sattvavatā saṃkhye śūreṇāhavaśobhinā /
MBh, 7, 102, 33.2 yasya sattvavato vīryam upajīvanti pāṇḍavāḥ //
MBh, 7, 164, 8.2 amarṣitāḥ sattvavantaḥ kṛtvā maraṇam agrataḥ //
MBh, 7, 164, 59.2 nātrasanta raṇe droṇāt sattvavanto mahārathāḥ //
MBh, 12, 101, 42.1 ye purastād abhimatāḥ sattvavanto manasvinaḥ /
MBh, 12, 102, 4.1 sarvaśastreṣu kuśalāḥ sattvavanto hyuśīnarāḥ /
MBh, 12, 103, 11.2 hṛṣṭā yodhāḥ sattvavanto bhavanti jayasyaitad bhāvino rūpam āhuḥ //
MBh, 12, 137, 29.2 jahyāt taṃ sattvavān vāsaṃ saṃmānitavimānitaḥ //
MBh, 12, 227, 2.2 sattvavanto mahābhāgāḥ paśyanti prabhavāpyayau //
MBh, 12, 245, 3.2 sattvavāṃstu tathā sattvaṃ pratirūpaṃ prapaśyati //
MBh, 12, 277, 25.2 krodho lobhastathā mohaḥ sattvavānmukta eva saḥ //
MBh, 12, 328, 13.1 aṣṭādaśaguṇaṃ yat tat sattvaṃ sattvavatāṃ vara /
MBh, 13, 105, 60.2 yeṣāṃ vedā nihitā vai guhāyāṃ manīṣiṇāṃ sattvavatāṃ mahātmanām /
MBh, 13, 116, 6.1 katham āyur avāpnoti kathaṃ bhavati sattvavān /
Rāmāyaṇa
Rām, Bā, 39, 7.1 parikrāntā mahī sarvā sattvavantaś ca sūditāḥ /
Rām, Bā, 70, 2.2 nimiḥ paramadharmātmā sarvasattvavatāṃ varaḥ //
Rām, Ay, 98, 69.2 na caiva cakre gamanāya sattvavān matiṃ pitus tadvacane pratiṣṭhitaḥ //
Rām, Ār, 65, 8.1 lakṣmaṇas tu mahātejāḥ sattvavāñ śīlavāñ śuciḥ /
Rām, Ki, 27, 44.2 akṛtajño 'pratikṛto hanti sattvavatāṃ manaḥ //
Rām, Ki, 41, 19.1 durāsadā hi te vīrāḥ sattvavanto mahābalāḥ /
Rām, Su, 36, 36.1 evam astravidāṃ śreṣṭhaḥ sattvavān balavān api /
Rām, Su, 37, 34.1 tasya vikramasampannāḥ sattvavanto mahābalāḥ /
Rām, Su, 49, 1.1 taṃ samīkṣya mahāsattvaṃ sattvavān harisattamaḥ /
Rām, Su, 50, 8.2 bhavadvidhaḥ kopavaśe hi tiṣṭhet kopaṃ niyacchanti hi sattvavantaḥ //
Rām, Su, 51, 15.1 tataste saṃvṛtākāraṃ sattvavantaṃ mahākapim /
Rām, Su, 65, 18.1 evam astravidāṃ śreṣṭhaḥ sattvavāñ śīlavān api /
Rām, Su, 66, 18.1 tasya vikramasampannāḥ sattvavanto mahābalāḥ /
Rām, Yu, 12, 5.2 yat tvam āryaṃ prabhāṣethāḥ sattvavān satpathe sthitaḥ //
Rām, Yu, 77, 10.2 kampanaḥ sattvavantaśca devāntakanarāntakau //
Rām, Utt, 51, 9.2 tvadvidhā na hi śocanti sattvavanto manasvinaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 29.2 āḍhyo rogī bhiṣagvaśyo jñāpakaḥ sattvavān api //
AHS, Śār., 3, 119.2 sattvavāṃs tapyamānas tu rājaso naiva tāmasaḥ //
AHS, Utt., 6, 59.2 nijāgantubhirunmādaiḥ sattvavān na sa yujyate //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 51.1 kiṃ tu sattvavatām eṣa śaṅkāśūnyadhiyāṃ kramaḥ /
Divyāvadāna
Divyāv, 19, 156.1 tena śrutaṃ yathā mama bhaginī sattvavatī saṃvṛttā //
Divyāv, 19, 162.1 tena tiraḥprātiveśyāḥ pṛṣṭāḥ śrutaṃ mayā asmākaṃ bhaginī sattvavatī saṃvṛttā //
Divyāv, 19, 175.1 kiṃ kṛtaṃ asmākaṃ sattvavatī bhaginī tvayā nirgranthavigrāhitena tathā tathā upakrāntā yathā kālagatā //
Kirātārjunīya
Kir, 18, 3.2 ka iva nāma bṛhanmanasāṃ bhaved anukṛter api sattvavatāṃ kṣamaḥ //
Liṅgapurāṇa
LiPur, 1, 98, 142.2 sattvavān sāttvikaḥ satyakīrtistambhakṛtāgamaḥ //
Suśrutasaṃhitā
Su, Sū., 23, 3.1 tatra vayaḥsthānāṃ dṛḍhānāṃ prāṇavatāṃ sattvavatāṃ ca sucikitsyā vraṇāḥ ekasmin vā puruṣe yatraitadguṇacatuṣṭayaṃ tasya sukhasādhanīyatamāḥ /
Su, Sū., 23, 3.2 tatra vayaḥsthānāṃ pratyagradhātutvādāśu vraṇā rohanti dṛḍhānāṃ sthirabahumāṃsatvācchastramavacāryamāṇaṃ sirāsnāyvādiviśeṣānna prāpnoti prāṇavatāṃ vedanābhighātāhārayantraṇādibhir na glānirutpadyate sattvavatāṃ dāruṇair api kriyāviśeṣair na vyathā bhavati tasmād eteṣāṃ sukhasādhanīyatamāḥ //
Su, Sū., 34, 21.1 āyuṣmān sattvavān sādhyo dravyavānātmavān api /
Su, Sū., 35, 38.1 sattvavān sahate sarvaṃ saṃstabhyātmānam ātmanā /
Su, Śār., 2, 34.1 evaṃ jātā rūpavantaḥ sattvavantaścirāyuṣaḥ /
Su, Śār., 4, 86.2 rāgamohamadadveṣair varjito yāmyasattvavān //
Śatakatraya
ŚTr, 1, 37.2 prakṛtir iyaṃ sattvavatāṃ na khalu vayas tejaso hetuḥ //
Bhāgavatapurāṇa
BhāgPur, 11, 16, 31.2 titikṣāsmi titikṣūṇāṃ sattvaṃ sattvavatām aham //
Bhāratamañjarī
BhāMañj, 13, 807.1 rājāvadadvacoyuddhairajeyaḥ sattvavānbhavān /
BhāMañj, 13, 1691.2 śaknoti kastānsahasā tyaktuṃ sattvavato vinā //
Kathāsaritsāgara
KSS, 3, 3, 40.1 tasyāsya rājño jāyeta bhayaṃ sattvavataḥ katham /
KSS, 3, 4, 67.1 eko 'pyāśrayahīno 'pi lakṣmīṃ prāpnoti sattvavān /
KSS, 3, 4, 67.2 śrutā kiṃ nātra yuṣmābhiḥ puṃsaḥ sattvavataḥ kathā //
KSS, 3, 4, 109.2 vidūṣakākhyo guṇavāndhuryaḥ sattvavatāṃ dvijaḥ //
KSS, 3, 4, 236.2 yenaiṣa paścāt tatraiva sattvavānāgamiṣyati //
KSS, 3, 4, 301.2 na jātvavasare prāpte sattvavānavasīdati //
KSS, 3, 6, 30.1 tataḥ parabale yāte naṣṭe sasye sa sattvavān /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 7.1, 5.0 evaṃ ārtavasyāgneyatve tadātra ārtavasyāgneyatve uttareṣāṃ śukrotpattyadhikāre ukte jātā śukrotpattyadhikāre bāhulyam śoṇitasyāpyāgneyatvam strīṇāṃ rūpavantaḥ śoṇitasyāpyāgneyatvam śukrasyānuktatvāt iti uktam sattvavantaś śukrasyānuktatvāt naitad ṣaḍdhātutvaṃ eveti //
Rasendracūḍāmaṇi
RCūM, 3, 29.2 baliṣṭhāḥ sattvavantaśca raktākṣāḥ kṛṣṇavigrahāḥ //
Rasārṇava
RArṇ, 6, 71.1 sattvavanto balopetā lohe krāmaṇaśīlinaḥ /
Ānandakanda
ĀK, 1, 10, 132.1 koṭisūryapratīkāśo mahāmārutasattvavān /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 72, 35.1 sādhu sādhu mahābhāga sattvavāṃstu bhujaṃgama /
SkPur (Rkh), Revākhaṇḍa, 103, 28.2 mahāvrate mahāprājñe sattvavati śubhekṣaṇe //