Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Suśrutasaṃhitā
Nibandhasaṃgraha
Rasendracūḍāmaṇi
Rasārṇava

Buddhacarita
BCar, 7, 53.2 rāgeṇa sārdhaṃ ripuṇeva yuddhvā mokṣaṃ parīpsanti tu sattvavantaḥ //
Mahābhārata
MBh, 1, 59, 27.1 ime ca vaṃśe prathitāḥ sattvavanto mahābalāḥ /
MBh, 1, 89, 54.1 bharatasyānvaye jātāḥ sattvavanto mahārathāḥ /
MBh, 1, 115, 25.3 devaujasaḥ sattvavantaḥ sarvaśāstraviśāradāḥ /
MBh, 7, 164, 8.2 amarṣitāḥ sattvavantaḥ kṛtvā maraṇam agrataḥ //
MBh, 7, 164, 59.2 nātrasanta raṇe droṇāt sattvavanto mahārathāḥ //
MBh, 12, 101, 42.1 ye purastād abhimatāḥ sattvavanto manasvinaḥ /
MBh, 12, 102, 4.1 sarvaśastreṣu kuśalāḥ sattvavanto hyuśīnarāḥ /
MBh, 12, 103, 11.2 hṛṣṭā yodhāḥ sattvavanto bhavanti jayasyaitad bhāvino rūpam āhuḥ //
MBh, 12, 227, 2.2 sattvavanto mahābhāgāḥ paśyanti prabhavāpyayau //
Rāmāyaṇa
Rām, Bā, 39, 7.1 parikrāntā mahī sarvā sattvavantaś ca sūditāḥ /
Rām, Ki, 41, 19.1 durāsadā hi te vīrāḥ sattvavanto mahābalāḥ /
Rām, Su, 37, 34.1 tasya vikramasampannāḥ sattvavanto mahābalāḥ /
Rām, Su, 50, 8.2 bhavadvidhaḥ kopavaśe hi tiṣṭhet kopaṃ niyacchanti hi sattvavantaḥ //
Rām, Su, 66, 18.1 tasya vikramasampannāḥ sattvavanto mahābalāḥ /
Rām, Yu, 77, 10.2 kampanaḥ sattvavantaśca devāntakanarāntakau //
Rām, Utt, 51, 9.2 tvadvidhā na hi śocanti sattvavanto manasvinaḥ //
Suśrutasaṃhitā
Su, Śār., 2, 34.1 evaṃ jātā rūpavantaḥ sattvavantaścirāyuṣaḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 7.1, 5.0 evaṃ ārtavasyāgneyatve tadātra ārtavasyāgneyatve uttareṣāṃ śukrotpattyadhikāre ukte jātā śukrotpattyadhikāre bāhulyam śoṇitasyāpyāgneyatvam strīṇāṃ rūpavantaḥ śoṇitasyāpyāgneyatvam śukrasyānuktatvāt iti uktam sattvavantaś śukrasyānuktatvāt naitad ṣaḍdhātutvaṃ eveti //
Rasendracūḍāmaṇi
RCūM, 3, 29.2 baliṣṭhāḥ sattvavantaśca raktākṣāḥ kṛṣṇavigrahāḥ //
Rasārṇava
RArṇ, 6, 71.1 sattvavanto balopetā lohe krāmaṇaśīlinaḥ /