Occurrences

Baudhāyanadharmasūtra
Vasiṣṭhadharmasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Divyāvadāna
Kūrmapurāṇa
Laṅkāvatārasūtra
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Yājñavalkyasmṛti
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Kṛṣiparāśara
Parāśarasmṛtiṭīkā
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Dhanurveda
Sātvatatantra

Baudhāyanadharmasūtra
BaudhDhS, 1, 13, 17.1 suṣirāyāḥ karṣaṇam //
BaudhDhS, 1, 20, 15.0 karṣaṇaśuśrūṣādhikṛtatvāt //
Vasiṣṭhadharmasūtra
VasDhS, 19, 12.1 karṣaṇakāraṇārthaṃ copahanyāt //
Carakasaṃhitā
Ca, Sū., 11, 23.1 jalakarṣaṇabījartusaṃyogāt sasyasaṃbhavaḥ /
Ca, Cik., 2, 11.1 dhanvani kuśāstīrṇe snigdhakṛṣṇamadhuramṛttike suvarṇavarṇamṛttike vā vyapagataviṣaśvāpadapavanasalilāgnidoṣe karṣaṇavalmīkaśmaśānacaityoṣarāvasathavarjite deśe yathartusukhapavanasalilādityasevite jātāny anupahatāny anadhyārūḍhāny abālāny ajīrṇāny adhigatavīryāṇi śīrṇapurāṇaparṇāny asaṃjātāny aparṇāni tapasi tapasye vā māse śuciḥ prayataḥ kṛtadevārcanaḥ svasti vācayitvā dvijātīn cale sumuhūrte nāgabalāmūlāny uddharet teṣāṃ suprakṣālitānāṃ tvakpiṇḍam āmramātram akṣamātraṃ vā ślakṣṇapiṣṭamāloḍya payasā prātaḥ prayojayet cūrṇīkṛtāni vā pibet payasā madhusarpirbhyāṃ vā saṃyojya bhakṣayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 22, 5.1 dhātukṣayagadakarṣaṇavamanādyatiyogasūryasaṃtāpaiḥ /
Ca, Cik., 2, 4, 43.1 jarayā cintayā śukraṃ vyādhibhiḥ karmakarṣaṇāt /
Mahābhārata
MBh, 1, 155, 50.2 niṣaṇṇakarṣaṇād bhūme rasācca haviṣo 'bhavat /
MBh, 2, 12, 8.8 vārddhuṣī yajñasattvāni gorakṣaṃ karṣaṇaṃ vaṇik /
MBh, 2, 30, 3.1 sarvārambhāḥ supravṛttā gorakṣaṃ karṣaṇaṃ vaṇik /
MBh, 3, 113, 13.1 sa vaktavyaḥ prāñjalibhir bhavadbhiḥ putrasya te paśavaḥ karṣaṇaṃ ca /
MBh, 4, 33, 9.2 tasmai tat sarvam ācaṣṭa rāṣṭrasya paśukarṣaṇam //
Manusmṛti
ManuS, 4, 5.2 mṛtaṃ tu yācitaṃ bhaikṣaṃ pramṛtaṃ karṣaṇaṃ smṛtam //
ManuS, 7, 112.1 śarīrakarṣaṇāt prāṇāḥ kṣīyante prāṇināṃ yathā /
ManuS, 7, 112.2 tathā rājñām api prāṇāḥ kṣīyante rāṣṭrakarṣaṇāt //
Rāmāyaṇa
Rām, Yu, 59, 28.1 aśvapṛṣṭhe rathe nāge khaḍge dhanuṣi karṣaṇe /
Rām, Utt, 32, 33.1 iṣubhistomaraiḥ śūlair vajrakalpaiḥ sakarṣaṇaiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 28, 46.1 tatas taṃ mardanasvedaśuddhikarṣaṇabṛṃhaṇaiḥ /
AHS, Śār., 4, 53.1 saptāhaḥ paramas teṣāṃ kālaḥ kālasya karṣaṇe /
AHS, Nidānasthāna, 15, 32.2 uttrāsavaktrakṣavathoḥ kharakārmukakarṣaṇāt //
AHS, Cikitsitasthāna, 4, 59.1 nātyarthaṃ śamane 'pāyo bhṛśo 'śakyaśca karṣaṇe /
Bhallaṭaśataka
BhallŚ, 1, 37.2 he sadvṛkṣa sahasva samprati sakhe śākhāśikhākarṣaṇakṣobhāmoṭanabhañjanāni janataḥ svair eva duśceṣṭitaiḥ //
Divyāvadāna
Divyāv, 17, 211.1 tairārabdhāni karṣaṇakarmāṇi kartum //
Kūrmapurāṇa
KūPur, 2, 25, 4.1 svayaṃ vā karṣaṇaṃ kuryād vāṇijyaṃ vā kusīdakam /
KūPur, 2, 25, 5.1 kṣātravṛttiṃ parāṃ prāhurna svayaṃ karṣaṇaṃ dvijaiḥ /
KūPur, 2, 25, 6.2 na kathañcana kurvīta brāhmaṇaḥ karma karṣaṇam //
Laṅkāvatārasūtra
LAS, 2, 120.2 sattvānāṃ karṣaṇārthāya raṅgaiścitraṃ vikalpyate /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 12.2, 2.7 yathā meghāḥ kham āvṛtya jagataḥ sukham utpādayanti te vṛṣṭyā karṣakāṇāṃ karṣaṇodyogaṃ janayanti virahiṇāṃ moham /
SKBh zu SāṃKār, 19.2, 1.12 yathā kaścit parivrājako grāmīṇeṣu karṣaṇārtheṣu pravṛtteṣu kevalo madhyasthaḥ puruṣo 'pyeṣu guṇeṣu vartamāneṣu na pravartate /
Viṣṇupurāṇa
ViPur, 1, 22, 50.2 saṃsārakarṣaṇoptau te yānti nirbījatāṃ dvija //
ViPur, 4, 15, 29.1 karṣaṇāccāsāvapi saṃkarṣaṇākhyām agamat //
ViPur, 5, 2, 1.3 ṣaḍgarbhagarbhavinyāsaṃ cakre cānyasya karṣaṇam //
ViPur, 5, 35, 31.2 ityuktvā madaraktākṣaḥ karṣaṇādhomukhaṃ halam /
Yājñavalkyasmṛti
YāSmṛ, 1, 191.1 amedhyāktasya mṛttoyaiḥ śuddhir gandhādikarṣaṇāt /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 9.1, 2.0 devī madhyapathoditā prakurute kampaṃ tato mūrchanāṃ dūrakarṣaṇadarśanaṃ śrutigaṇāṃś cānyā mahāsāraṇā //
Garuḍapurāṇa
GarPur, 1, 156, 14.1 karṣaṇād viṣamādeś ca ceṣṭābhyo yoṣitāṃ punaḥ /
GarPur, 1, 160, 39.1 karṣaṇātkaphaviḍghātairmārgasyāvaraṇena vā /
GarPur, 1, 161, 23.2 avihitaiśca pānādyairvamanavyādhikarṣaṇaiḥ //
GarPur, 1, 168, 29.1 kṛśasya bṛṃhaṇaṃ kāryaṃ sthūladehasya karṣaṇam /
Kṛṣiparāśara
KṛṣiPar, 1, 153.1 halaprasāraṇaṃ naiva kṛtvā yaḥ karṣaṇaṃ caret /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 12.2 svayaṃ vā karṣaṇaṃ kuryādvāṇijyaṃ vā kusīdakam /
Ānandakanda
ĀK, 1, 2, 66.1 idaṃ pañcākṣaraṃ kūṭaṃ tataḥ karṣaṇasaṃyutaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 11.2, 1.2 karṣaṇaṃ halādinā /
Śyainikaśāstra
Śyainikaśāstra, 4, 17.2 atyantakarasaṃyogaiḥ karṣaṇaiścānayedvaśam //
Śyainikaśāstra, 4, 57.2 duṣṭānāṃ karṣaṇaṃ yuktyā vinītānāṃ ca poṣaṇam //
Dhanurveda
DhanV, 1, 129.1 ādānaṃ caiva tūṇīrāt sandhānaṃ karṣaṇaṃ tathā /
Sātvatatantra
SātT, 7, 52.1 kathayen me kṣamasveti taddoṣaṃ dhanakarṣaṇam /