Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Gobhilagṛhyasūtra
Kāṭhakasaṃhitā
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Yogasūtra
Aṣṭāṅgasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Tattvavaiśāradī
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Kathāsaritsāgara
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rājanighaṇṭu
Ānandakanda
Bhāvaprakāśa
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa

Atharvaveda (Paippalāda)
AVP, 1, 90, 1.2 visalpakasyauṣadhe moc chiṣaḥ piśitaṃ cana //
Atharvaveda (Śaunaka)
AVŚ, 5, 14, 1.2 dipsauṣadhe tvaṃ dipsantam ava kṛtyākṛtaṃ jahi //
AVŚ, 6, 127, 1.2 visalpakasyauṣadhe mocchiṣaḥ piśitaṃ cana //
AVŚ, 6, 137, 3.1 dṛṃha mūlam āgraṃ yaccha vi madhyaṃ yāmayauṣadhe /
Baudhāyanadharmasūtra
BaudhDhS, 3, 2, 12.2 avāritasthāneṣu pathiṣu vā kṣetreṣu vāpratihatāvakāśeṣu vā yatra yatrauṣadhayo vidyante tatra tatra samūhanyā samuhya tābhir vartayatīti samūhā //
BaudhDhS, 3, 2, 14.2 avāritasthāneṣu pathiṣu vā kṣetreṣu vāpratihatāvakāśeṣu vā yatra yatrauṣadhayo vidyante tatra tatraikaikaṃ kaṇiśam uñchayitvā kāle kāle śilair vartayatīti śiloñchā //
BaudhDhS, 3, 2, 15.2 avāritasthāneṣu pathiṣu vā kṣetreṣu vāpratihatāvakāśeṣu vā yatra yatrauṣadhayo vidyante tatra tatrāṅgulībhyām ekaikām oṣadhim uñchayitvā saṃdaṃśanāt kapotavad iti kāpotā //
Gobhilagṛhyasūtra
GobhGS, 4, 7, 4.0 akṣīriṇyo 'kaṇṭakā akaṭukā yatrauṣadhayaḥ syuḥ //
Kāṭhakasaṃhitā
KS, 20, 5, 23.0 yat pṛthivyāṃ cinvītauṣadhīś śucā nirdahed yad antarikṣe vayāṃsi yad divi divam //
Carakasaṃhitā
Ca, Sū., 8, 22.2 na rajasvalāṃ nāturāṃ nāmedhyāṃ nāśastāṃ nāniṣṭarūpācāropacārāṃ nādakṣāṃ nādakṣiṇāṃ nākāmāṃ nānyakāmāṃ nānyastriyaṃ nānyayoniṃ nāyonau na caityacatvaracatuṣpathopavanaśmaśānāghātanasalilauṣadhidvijagurusurālayeṣu na sandhyayornātithiṣu nāśucirnājagdhabheṣajo nāpraṇītasaṅkalpo nānupasthitapraharṣo nābhuktavānnātyaśito na viṣamastho na mūtroccārapīḍito na śramavyāyāmopavāsaklamābhihato nārahasi vyavāyaṃ gacchet //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Vim., 8, 87.4 tatra daivavyapāśrayaṃ mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādi yuktivyapāśrayaṃ saṃśodhanopaśamane ceṣṭāśca dṛṣṭaphalāḥ /
Ca, Cik., 1, 4, 7.0 brahmasuvarcalā nāmauṣadhir yā hiraṇyakṣīrā puṣkarasadṛśapattrā ādityaparṇī nāmauṣadhiryā sūryakāntā iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca nārīnāmauṣadhiḥ aśvabalā iti vijñāyate yā bilvajasadṛśapattrā kāṣṭhagodhā nāmauṣadhir godhākārā sarpānāmauṣadhiḥ sarpākārā somo nāmauṣadhirājaḥ pañcadaśaparvā sa soma iva hīyate vardhate ca padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyām ārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta tatra pralīyate ṣaṇmāsena punaḥ sambhavati tasyājaṃ payaḥ pratyavasthāpanaṃ ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ svayaṃ cāsya sarvavācogatāni prādurbhavanti divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati gatir yojanasahasraṃ daśavarṣasahasrāṇy āyur anupadravaṃ ceti //
Ca, Cik., 1, 4, 7.0 brahmasuvarcalā nāmauṣadhir yā hiraṇyakṣīrā puṣkarasadṛśapattrā ādityaparṇī nāmauṣadhiryā sūryakāntā iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca nārīnāmauṣadhiḥ aśvabalā iti vijñāyate yā bilvajasadṛśapattrā kāṣṭhagodhā nāmauṣadhir godhākārā sarpānāmauṣadhiḥ sarpākārā somo nāmauṣadhirājaḥ pañcadaśaparvā sa soma iva hīyate vardhate ca padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyām ārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta tatra pralīyate ṣaṇmāsena punaḥ sambhavati tasyājaṃ payaḥ pratyavasthāpanaṃ ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ svayaṃ cāsya sarvavācogatāni prādurbhavanti divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati gatir yojanasahasraṃ daśavarṣasahasrāṇy āyur anupadravaṃ ceti //
Ca, Cik., 1, 4, 7.0 brahmasuvarcalā nāmauṣadhir yā hiraṇyakṣīrā puṣkarasadṛśapattrā ādityaparṇī nāmauṣadhiryā sūryakāntā iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca nārīnāmauṣadhiḥ aśvabalā iti vijñāyate yā bilvajasadṛśapattrā kāṣṭhagodhā nāmauṣadhir godhākārā sarpānāmauṣadhiḥ sarpākārā somo nāmauṣadhirājaḥ pañcadaśaparvā sa soma iva hīyate vardhate ca padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyām ārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta tatra pralīyate ṣaṇmāsena punaḥ sambhavati tasyājaṃ payaḥ pratyavasthāpanaṃ ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ svayaṃ cāsya sarvavācogatāni prādurbhavanti divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati gatir yojanasahasraṃ daśavarṣasahasrāṇy āyur anupadravaṃ ceti //
Mahābhārata
MBh, 1, 73, 36.12 puṣṇāmyauṣadhayaḥ sarvā iti satyaṃ bravīmi te /
Rāmāyaṇa
Rām, Yu, 61, 31.2 sarvauṣadhiyutaṃ vīra drakṣyasyauṣadhiparvatam //
Rām, Yu, 61, 55.2 sa dīptasarvauṣadhisaṃpradīptaṃ dadarśa sarvauṣadhiparvatendram //
Rām, Yu, 61, 56.2 āplutya taṃ cauṣadhiparvatendraṃ tatrauṣadhīnāṃ vicayaṃ cakāra //
Yogasūtra
YS, 4, 1.1 janmauṣadhimantratapaḥsamādhijāḥ siddhayaḥ //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 2.9 audbhidaṃ tu punarvanaspativānaspatyavīrudauṣadhibhedena caturvidhaṃ bhavati /
ASaṃ, 1, 12, 2.13 phalapākāntā tvauṣadhiriti /
Daśakumāracarita
DKCar, 1, 1, 78.2 dayāviṣṭahṛdayo 'haṃ mantrabalena viṣavyathāmapanetumakṣamaḥ samīpakuñjeṣvauṣadhiviśeṣamanviṣya pratyāgato vyutkrāntajīvitāṃ tāṃ vyalokayam //
Divyāvadāna
Divyāv, 8, 200.0 tatra tena puruṣeṇa divā sukhasuptasya nāgasya ātmānaṃ samanurakṣatā nāgaśarīramaviheṭhayatā auṣadhibalena mantrabalena puṇyabalena śaṅkhanābhī auṣadhī grahītavyā //
Divyāv, 8, 272.0 guhāṃ samanviṣya tenātra guhādvāramauṣadhibalena mantrabalena ca moktavyam //
Kirātārjunīya
Kir, 5, 24.2 nayaśālini śriya ivādhipatau viramanti na jvalitum auṣadhayaḥ //
Kir, 15, 47.2 jvalitauṣadhijātavedasā himaśailena samaṃ vididyute //
Kumārasaṃbhava
KumSaṃ, 1, 10.2 bhavanti yatrauṣadhayo rajanyām atailapūrāḥ suratapradīpāḥ //
Liṅgapurāṇa
LiPur, 2, 10, 34.1 puṣpāṇyauṣadhijātāni prahlādayati ca prajāḥ /
Matsyapurāṇa
MPur, 154, 480.1 muktājālapariṣkāraṃ jvalitauṣadhidīpitam /
Nāṭyaśāstra
NāṭŚ, 6, 32.7 guḍādibhirdravyairvyañjanairauṣadhibhiśca ṣāḍavādayo rasā nirvartyante tathā nānābhāvopagatā api sthāyino bhāvā rasatvamāpnuvantīti /
Suśrutasaṃhitā
Su, Sū., 44, 42.1 susiddhāṃścāvatāryaitānauṣadhibhyo vivecayet /
Su, Cik., 27, 10.6 etāstvauṣadhayo balakāmānāṃ śoṣiṇāṃ raktapittopasṛṣṭānāṃ śoṇitaṃ chardayatāṃ viricyamānānāṃ copadiśyante //
Su, Ka., 5, 51.2 evamauṣadhibhir mantraiḥ kriyāyogaiśca yatnataḥ //
Tattvavaiśāradī
Tattvavaiśāradī zu YS, 4, 1.1, 5.1 tatra prathamaṃ siddhacitteṣu kaivalyabhāgīyaṃ cittaṃ nirdhārayitukāmaḥ pañcatayīṃ siddhim āha janmauṣadhimantratapaḥsamādhijāḥ siddhayaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 1, 7.3 audumbaro 'kṛṣṭaphalāvāpyauṣadhibhojī mūlaphalāśī vāṇahiṅgulaśunamadhumatsyamāṃsapūtyannadhānyāmlaparasparśanaparapākavarjī devarṣipitṛmanuṣyapūjī vanacaro grāmabahiṣkṛtaḥ sāyaṃ prātar agnihotraṃ hutvā śrāmaṇakāgnihomaṃ vaiśvadevahomaṃ kurvaṃs tapaḥ samācarati /
Viṣṇupurāṇa
ViPur, 2, 12, 15.1 vīrudhauṣadhiniṣpattyā manuṣyapaśukīṭakān /
Viṣṇusmṛti
ViSmṛ, 3, 25.1 māṃsamadhughṛtauṣadhigandhapuṣpamūlaphalarasadārupatrājinamṛdbhāṇḍāśmabhāṇḍavaidalebhyaḥ ṣaṣṭhabhāgaṃ rājā //
ViSmṛ, 54, 18.1 ārdrauṣadhigandhapuṣpaphalamūlacarmavetravidalatuṣakapālakeśabhasmāsthigorasapiṇyākatilatailavikrayī prājāpatyam //
Yogasūtrabhāṣya
YSBhā zu YS, 4, 6.1, 1.1 pañcavidhaṃ nirmāṇacittaṃ janmauṣadhimantratapaḥsamādhijāḥ siddhaya iti //
Yājñavalkyasmṛti
YāSmṛ, 3, 38.2 śakārdrauṣadhipiṇyākapaśugandhāṃs tathaiva ca //
YāSmṛ, 3, 71.1 āhutyāpyāyate sūryaḥ sūryād vṛṣṭir athauṣadhiḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 6, 9.1 janmauṣadhitapomantrayogasiddhair naretaraiḥ /
BhāgPur, 11, 15, 34.1 janmauṣadhitapomantrair yāvatīr iha siddhayaḥ /
Kathāsaritsāgara
KSS, 3, 4, 395.1 sa janairdadṛśe tatra śikhare jvalitauṣadhau /
KSS, 4, 2, 103.2 śubhagandhavahaṃ hāri jvalitauṣadhidīpikam //
Rasahṛdayatantra
RHT, 4, 13.2 milati ca sarvadvandve hyauṣadhibhiścarati vināpi mukhaiḥ //
RHT, 18, 37.1 tāpyaṃ tatsarvasamaṃ deyaṃ bāhye tadauṣadhipiṇḍam /
Rasamañjarī
RMañj, 6, 138.2 catvāra auṣadhayaḥ sarve dvidviṭaṅkaṃ ca kathyate //
Rasaratnasamuccaya
RRS, 1, 14.1 jvaladauṣadhayo yasya nitambamaṇibhūmayaḥ /
Rājanighaṇṭu
RājNigh, Gr., 4.1 nānāvidhauṣadhirasāhvayavīryapākaprastāvanistaraṇapaṇḍitacetano 'pi /
RājNigh, Śat., 204.2 dhunvanty auṣadhayaḥ svayaṃ kila gadān yenārpitāḥ spardhayā turyas tasya kṛtau sthito naraharer vargaḥ śatāhvādikaḥ //
RājNigh, Rogādivarga, 51.2 yasminnauṣadhayas tathā samuditāḥ sidhyanti vīryādhikā vipro 'sau bhiṣag ucyate svayamiti śrutyāpi satyāpitam //
Ānandakanda
ĀK, 1, 7, 83.2 divyā auṣadhayaḥ santu sarvasiddhipradāyikāḥ //
ĀK, 1, 15, 330.2 ninyuśca bhūtalaṃ divyāmauṣadhiṃ sarvasiddhidām //
Bhāvaprakāśa
BhPr, 7, 3, 168.1 bahvauṣadhikaṣāyeṇa sveditaḥ sa balī bhavet /
Mugdhāvabodhinī
MuA zu RHT, 1, 6.2, 10.0 maraṇaniṣedhaḥ kathamauṣadhena anyauṣadhiśaktihrāsato na yuktaḥ raseśvaraśaktyādhikyād yuktaḥ //
MuA zu RHT, 3, 3.2, 7.2 auṣadhikṣāranāmāsau gaṇastu parikīrtitaḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 3, 126.2, 1.0 vahnijāraḥ svanāmakhyātaḥ paścimasāgarasambhūta auṣadhiviśeṣaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 75, 2.0 catuḥṣaṣṭibhāgamitaṃ bījaṃ prathamaṃ yatra pāradodare na dīyate kiṃtu kevalaṃ śuddhadhātvādigrāsa eva sṛṣṭitrayanīrakaṇāvāsanauṣadhimardanādyupāyair jāryate sā jāraṇā nirmukhetyucyate //
Rasārṇavakalpa
RAK, 1, 97.1 trailokyajananī yā sā auṣadhirajanāyikā /