Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 1, 8.2 tatra śalyaṃ nāma vividhatṛṇakāṣṭhapāṣāṇapāṃśulohaloṣṭāsthivālanakhapūyāsrāvaduṣṭavraṇāntargarbhaśalyoddharaṇārthaṃ yantraśastrakṣārāgnipraṇidhānavraṇaviniścayārthaṃ ca /
Su, Sū., 18, 29.1 abadhyamāno daṃśamaśakatṛṇakāṣṭhopalapāṃśuśītavātātapaprabhṛtibhir viśeṣair abhihanyate vraṇo vividhavedanopadrutaś ca duṣṭatām upaityālepanādīni cāsya viśoṣam upayānti //
Su, Sū., 25, 18.2 pāṃśuromanakhādīni calamasthi bhavecca yat //
Su, Sū., 29, 34.2 vṛkṣe 'thavāśmabhasmāsthiviṭtuṣāṅgārapāṃśuṣu //
Su, Sū., 30, 9.1 pāṃśunevāvakīrṇāni yaśca gātrāṇi manyate /
Su, Cik., 2, 57.1 prakṣālya payasā digdhaṃ tṛṇaśoṇitapāṃśubhiḥ /
Su, Cik., 16, 22.2 iṣṭakāsikatāloṣṭagośakṛttuṣapāṃśubhiḥ //
Su, Cik., 27, 8.1 viḍaṅgataṇḍulānāṃ droṇaṃ piṣṭapacane piṣṭavad upasvedya vigatakaṣāyaṃ svinnamavatārya dṛṣadi piṣṭam āyase dṛḍhe kumbhe madhūdakottaraṃ prāvṛṣi bhasmarāśāv antargṛhe caturo māsānnidadhyāt varṣāvigame coddhṛtyopasaṃskṛtaśarīraḥ sahasrasampātābhihutaṃ kṛtvā prātaḥprātar yathābalam upayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena ghṛtavantamodanamaśnīyāt pāṃśuśayyāyāṃ śayīta tasya māsādūrdhvaṃ sarvāṅgebhyaḥ kṛmayo niṣkrāmanti tānaṇutailenābhyaktasya vaṃśavidalenāpaharet dvitīye pipīlikāstṛtīye yūkāstathaivāpaharet caturthe dantanakharomāṇyavaśīryante /
Su, Cik., 27, 9.1 kāśmaryāṇāṃ niṣkulīkṛtānām eṣa eva kalpaḥ pāṃśuśayyābhojanavarjam /
Su, Cik., 29, 12.4 tataḥ sarvāṅgebhyaḥ kṛmayo niṣkrāmanti tadahaś ca śayyāyāṃ pāṃśubhir avakīryamāṇaḥ śayīta /
Su, Cik., 29, 12.8 tato 'ṣṭame 'hani prātareva kṣīrapariṣiktaṃ candanapradigdhagātraṃ payaḥ pāyayitvā pāṃśuśayyāṃ samutsṛjya kṣaumavastrāstṛtāyāṃ śayyāyāṃ śāyayet tato 'sya māṃsam āpyāyate tvak cāvadalati /
Su, Cik., 32, 11.1 kośadhānyāni vā samyagupasvedyāstīrya kiliñje 'nyasmin vā tatpratirūpake śayānaṃ prāvṛtya svedayet evaṃ pāṃśugośakṛttuṣabusapalāloṣmabhiḥ svedayet //
Su, Utt., 6, 17.1 rūpaṃ paśyati duḥkhena pāṃśupūrṇamivāvilam /