Occurrences

Carakasaṃhitā
Lalitavistara
Rāmāyaṇa
Amaruśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harṣacarita
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Nibandhasaṃgraha
Rasamañjarī
Rasendrasārasaṃgraha
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Haribhaktivilāsa
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Carakasaṃhitā
Ca, Sū., 12, 8.5 prakupitasya khalvasya lokeṣu carataḥ karmāṇīmāni bhavanti tadyathā śikhariśikharāvamathanam unmathanamanokahānām utpīḍanaṃ sāgarāṇām udvartanaṃ sarasāṃ pratisaraṇamāpagānām ākampanaṃ ca bhūmeḥ ādhamanam ambudānāṃ nīhāranirhrādapāṃśusikatāmatsyabhekoragakṣārarudhirāśmāśanivisargaḥ vyāpādanaṃ ca ṣaṇṇāmṛtūnāṃ śasyānāmasaṃghātaḥ bhūtānāṃ copasargaḥ bhāvānāṃ cābhāvakaraṇaṃ caturyugāntakarāṇāṃ meghasūryānalānilānāṃ visargaḥ sa hi bhagavān prabhavaścāvyayaśca bhūtānāṃ bhāvābhāvakaraḥ sukhāsukhayor vidhātā mṛtyuḥ yamaḥ niyantā prajāpatiḥ aditiḥ viśvakarmā viśvarūpaḥ sarvagaḥ sarvatantrāṇāṃ vidhātā bhāvānāmaṇuḥ vibhuḥ viṣṇuḥ krāntā lokānāṃ vāyureva bhagavāniti //
Ca, Sū., 14, 26.2 sikatāpāṃśupāṣāṇakarīṣāyasapūṭakaiḥ //
Ca, Sū., 26, 84.15 hāridrakamāṃsaṃ hāridrasīsakāvasaktaṃ hāridrāgnipluṣṭaṃ sadyo vyāpādayati tadeva bhasmapāṃśuparidhvastaṃ sakṣaudraṃ sadyo maraṇāya /
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Vim., 3, 44.0 tatra laṅghanam alpabaladoṣāṇāṃ laṅghanena hyagnimārutavṛddhyā vātātapaparītam ivālpam udakamalpo doṣaḥ praśoṣamāpadyate laṅghanapācane tu madhyabaladoṣāṇāṃ laṅghanapācanābhyāṃ hi sūryasaṃtāpamārutābhyāṃ pāṃśubhasmāvakiraṇairiva cānatibahūdakaṃ madhyabalo doṣaḥ praśoṣam āpadyate bahudoṣāṇāṃ punardoṣāvasecanameva kāryaṃ na hyabhinne kedārasetau palvalāpraseko'sti tadvad doṣāvasecanam //
Ca, Indr., 5, 31.1 bhūmau pāṃśūpadhānāyāṃ valmīke vātha bhasmani /
Ca, Indr., 12, 28.2 hatāniṣṭapravādāśca dūṣaṇaṃ bhasmapāṃśubhiḥ //
Ca, Cik., 1, 4, 59.2 te hitvā kāñcanaṃ rāśiṃ pāṃśurāśimupāsate //
Lalitavistara
LalVis, 14, 27.1 iti hi bhikṣavo bodhisattvo 'pareṇa kālasamayena paścimena nagaradvāreṇodyānabhūmimabhiniṣkraman mahatā vyūhena so 'drākṣīt puruṣaṃ mṛtaṃ kālagataṃ mañce samāropitaṃ cailavitānīkṛtaṃ jñātisaṃghaparivṛtaṃ sarvai rudadbhiḥ krandadbhiḥ paridevamānaiḥ prakīrṇakeśaiḥ pāṃśvavakīrṇaśirobhirurāṃsi tāḍayadbhirutkrośadbhiḥ pṛṣṭhato 'nugacchadbhiḥ /
Rāmāyaṇa
Rām, Ay, 17, 18.2 pāṃśuguṇṭhitasarvāṅgīṃ vimamarśa ca pāṇinā //
Rām, Ay, 37, 16.1 utthāsyati ca medinyāḥ kṛpaṇaḥ pāṃśuguṇṭhitaḥ /
Rām, Ay, 110, 28.2 pāṃśuguṇṭhitasarvāṅgīṃ vismito janako 'bhavat //
Amaruśataka
AmaruŚ, 1, 48.1 mandaṃ mudritapāṃśavaḥ paripatajjhaṅkārajhañjhāmarudvegadhvastakuṭīrakāntaragatacchidreṣu labdhāntarāḥ /
Bodhicaryāvatāra
BoCA, 6, 93.1 yathā pāṃśugṛhe bhinne rodityārtaravaṃ śiśuḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 198.2 jalāśmapāṃśuyantrāṇi kāṇḍarāśikṛtāni ca //
Divyāvadāna
Divyāv, 12, 165.1 cundaḥ śramaṇoddeśaḥ pāṃśukūlānyādāyānavataptaṃ mahāsaro gacchati //
Divyāv, 12, 166.1 tasyānavataptakāyikā devatā pāṃśukūlāni dhāvayitvā tena pānīyenātmānaṃ siñcati //
Divyāv, 13, 140.1 sa sārthavāhastasyāhāraṃ patrapuṭake baddhvā kiṃcidbhūmau pāṃśunā praticchādya sthāpayati kiṃcidvṛkṣaśākhāpatrairavacchādya //
Divyāv, 20, 100.1 tadyathā tena bhagavatā pratyekabuddhena sa piṇḍapātraḥ paribhuktaḥ atha tasminneva kṣaṇe samantāccatasṛṣu dikṣu catvāryabhrapaṭalāni vyutthitāni śītalāśca vāyavo vātumārabdhāḥ ye jambudvīpādaśuciṃ vyapanayanti meghāśca pravarṣayantaḥ pāṃśūñ śamayanti //
Harṣacarita
Harṣacarita, 1, 79.1 sajjo 'yamupacaraṇacaturaḥ sahapāṃśukrīḍāparicayapeśalaḥ preyān sakhījanaḥ kṣititalāvataraṇāya //
Harṣacarita, 1, 93.1 uvāca ca sāvitrī sakhi madhuramayūravirutayaḥ kusumapāṃśupaṭalasikatilatarutalāḥ parimalamattamadhupaveṇīvīṇāraṇitaramaṇīyā ramayanti māṃ mandīkṛtamandākinīdyuterasya mahānadasyopakaṇṭhabhūmayaḥ //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kūrmapurāṇa
KūPur, 2, 14, 62.1 karṇaśrave 'nile rātrau divā pāṃśusamūhane /
KūPur, 2, 22, 10.2 bhavanti pitarastasya taṃ māsaṃ pāṃśubhojanāḥ //
Matsyapurāṇa
MPur, 159, 31.1 pāṃśuvarṣamasṛkpātaṃ gaganādavanītale /
Suśrutasaṃhitā
Su, Sū., 1, 8.2 tatra śalyaṃ nāma vividhatṛṇakāṣṭhapāṣāṇapāṃśulohaloṣṭāsthivālanakhapūyāsrāvaduṣṭavraṇāntargarbhaśalyoddharaṇārthaṃ yantraśastrakṣārāgnipraṇidhānavraṇaviniścayārthaṃ ca /
Su, Sū., 18, 29.1 abadhyamāno daṃśamaśakatṛṇakāṣṭhopalapāṃśuśītavātātapaprabhṛtibhir viśeṣair abhihanyate vraṇo vividhavedanopadrutaś ca duṣṭatām upaityālepanādīni cāsya viśoṣam upayānti //
Su, Sū., 25, 18.2 pāṃśuromanakhādīni calamasthi bhavecca yat //
Su, Sū., 29, 34.2 vṛkṣe 'thavāśmabhasmāsthiviṭtuṣāṅgārapāṃśuṣu //
Su, Sū., 30, 9.1 pāṃśunevāvakīrṇāni yaśca gātrāṇi manyate /
Su, Cik., 2, 57.1 prakṣālya payasā digdhaṃ tṛṇaśoṇitapāṃśubhiḥ /
Su, Cik., 16, 22.2 iṣṭakāsikatāloṣṭagośakṛttuṣapāṃśubhiḥ //
Su, Cik., 27, 8.1 viḍaṅgataṇḍulānāṃ droṇaṃ piṣṭapacane piṣṭavad upasvedya vigatakaṣāyaṃ svinnamavatārya dṛṣadi piṣṭam āyase dṛḍhe kumbhe madhūdakottaraṃ prāvṛṣi bhasmarāśāv antargṛhe caturo māsānnidadhyāt varṣāvigame coddhṛtyopasaṃskṛtaśarīraḥ sahasrasampātābhihutaṃ kṛtvā prātaḥprātar yathābalam upayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena ghṛtavantamodanamaśnīyāt pāṃśuśayyāyāṃ śayīta tasya māsādūrdhvaṃ sarvāṅgebhyaḥ kṛmayo niṣkrāmanti tānaṇutailenābhyaktasya vaṃśavidalenāpaharet dvitīye pipīlikāstṛtīye yūkāstathaivāpaharet caturthe dantanakharomāṇyavaśīryante /
Su, Cik., 27, 9.1 kāśmaryāṇāṃ niṣkulīkṛtānām eṣa eva kalpaḥ pāṃśuśayyābhojanavarjam /
Su, Cik., 29, 12.4 tataḥ sarvāṅgebhyaḥ kṛmayo niṣkrāmanti tadahaś ca śayyāyāṃ pāṃśubhir avakīryamāṇaḥ śayīta /
Su, Cik., 29, 12.8 tato 'ṣṭame 'hani prātareva kṣīrapariṣiktaṃ candanapradigdhagātraṃ payaḥ pāyayitvā pāṃśuśayyāṃ samutsṛjya kṣaumavastrāstṛtāyāṃ śayyāyāṃ śāyayet tato 'sya māṃsam āpyāyate tvak cāvadalati /
Su, Cik., 32, 11.1 kośadhānyāni vā samyagupasvedyāstīrya kiliñje 'nyasmin vā tatpratirūpake śayānaṃ prāvṛtya svedayet evaṃ pāṃśugośakṛttuṣabusapalāloṣmabhiḥ svedayet //
Su, Utt., 6, 17.1 rūpaṃ paśyati duḥkhena pāṃśupūrṇamivāvilam /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 44.2 rajo reṇuśca pāṃśuśca kavaco varmakaṇṭakaḥ //
Garuḍapurāṇa
GarPur, 1, 138, 7.1 tataḥ pāṃśuḥ khanitro 'bhūdbhūpastasmāttataḥ kṣupaḥ /
Hitopadeśa
Hitop, 3, 112.1 paṅkapāṃśujalācchannaṃ suvyastaṃ dasyuvidrutam /
Nibandhasaṃgraha
NiSaṃ zu Su, Cik., 29, 12.32, 34.0 pāṃśuḥ akṣayo dhūliḥ //
Rasamañjarī
RMañj, 2, 42.2 piṣṭaṃ pāṃśupaṭupragāḍhamamalaṃ vajryambunānekaśaḥ sūtaṃ dhātuyutaṃ khaṭīkavalitaṃ taṃ sampuṭe rodhayet /
RMañj, 10, 4.2 bhasmāṅgārakapālapāṃśumuśalaḥ sūryāstasūryodaye yaḥ sūryasvarasaṃsthito gadavatāṃ kālāya sa syādasau //
Rasendrasārasaṃgraha
RSS, 1, 74.1 piṣṭaṃ pāṃśupaṭupragāḍham amalaṃ vajryambunā naikaśaḥ sūtaṃ dhātugataṃ khaṭīkavalitaṃ taṃ sampuṭe rodhayet /
Rājanighaṇṭu
RājNigh, Parp., 8.2 śītaḥ śītapriyaḥ pāṃśuḥ kalpāṅgī varmakaṇṭakaḥ //
Ānandakanda
ĀK, 1, 4, 425.1 phalapāṃśur devadālyāḥ śakagopo 'śvalālakāḥ /
ĀK, 1, 7, 78.2 phalapāṃśur devadālyāḥ śakragopo'śvalālikā //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 81, 9.0 tatra bhūmiviruddhaṃ yathā tadeva bhasmapāṃśuparidhvastam kiṃvā yat kiṃcidagocarabhṛtaṃ taddeśaviruddhaṃ śarīraviruddhaṃ yathā uṣṇārtasya madhu maraṇāya //
ĀVDīp zu Ca, Cik., 1, 4, 62.2, 3.0 te hitvetyādau dharmārthaṃ kriyamāṇacikitsā mahāphalatvena kāñcanarāśitulyā itarā tv asārakalpā pāṃśurāśitulyā //
Haribhaktivilāsa
HBhVil, 1, 114.3 sa hemarāśim utsṛjya pāṃśurāśiṃ jighṛkṣati //
HBhVil, 4, 10.1 pāṃśūnāṃ yāvatāṃ rājan kuryāt saṃmārjanaṃ naraḥ /
Kaiyadevanighaṇṭu
KaiNigh, 2, 117.2 sapāṃśukṛṣṇalavaṇair dvitryādi lavaṇaṃ kramāt //
Mugdhāvabodhinī
MuA zu RHT, 3, 15.2, 7.1 kiṃ gandhakaniṣpiṣṭiśulbapiṣṭirajo gandhakena yā niṣpiṣṭiḥ piṣṭībhūtā śulbena yā piṣṭiḥ piṣṭībhūtā tāmrapiṣṭītyarthaḥ gandhakaniṣpiṣṭiśca śulbapiṣṭiśca tayoryadrajaḥ pāṃśuḥ gandhakapiṣṭī yathā /
MuA zu RHT, 5, 21.2, 3.0 tayā yutaṃ nāgaṃ punaḥ kaṅkuṣṭhaśilāyutaṃ kaṅkuṣṭhaṃ haritapītavarṇo viṣaharapāṣāṇajātiḥ śilā manohvā tābhyāṃ yutaṃ miśritaṃ yannāgaṃ sīsakaḥ snuhyarkadugdhapiṣṭaṃ kāryaṃ snuhī sehuṇḍaḥ arkaḥ prasiddho viṭapī tayordugdhena piṣṭaṃ pāṃśubhūtaṃ mṛtaṃ yannāgaṃ kukkuṭapuṭavidhāneneti śeṣaḥ etadapi bījaṃ siddhaṃ garbhe dravati ca pūrvasaṃbandhāt //
Rasakāmadhenu
RKDh, 1, 1, 232.2 pāṃśuśūkādirahitaṃ palamekaṃ prayojayet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 39.2 viṇmūtranicayāṃ ghorāṃ pāṃśuśoṇitakardamām //
SkPur (Rkh), Revākhaṇḍa, 20, 4.2 patate pāṃśuvarṣaṃ ca nirghoṣaścaiva dāruṇaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 2, 28.2 pādapāṃśusamāyuktair antarā ghṛtagomayaiḥ //
UḍḍT, 6, 1.2 raṇapāṃśunā tilakaṃ kuryāt /