Occurrences

Mahābhārata
Manusmṛti
Agnipurāṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Matsyapurāṇa
Yājñavalkyasmṛti
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara
Madanapālanighaṇṭu
Nighaṇṭuśeṣa
Parāśarasmṛtiṭīkā
Rasaprakāśasudhākara
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Kaiyadevanighaṇṭu
Nāḍīparīkṣā
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 5, 132, 7.2 anvarthanāmā bhava me putra mā vyarthanāmakaḥ //
Manusmṛti
ManuS, 3, 9.1 na ṛkṣavṛkṣanadīnāmnīṃ nāntyaparvatanāmikām /
ManuS, 3, 9.2 na pakṣyahipreṣyanāmnīṃ na ca bhīṣaṇanāmikām //
Agnipurāṇa
AgniPur, 20, 20.2 brahmaṇaś ca rudan jāto rodanādrudranāmakaḥ //
Amarakośa
AKośa, 1, 209.1 caturvidhamidaṃ vādyaṃ vāditrātodyanāmakam /
AKośa, 2, 61.1 śiro 'graṃ śikharaṃ vā nā mūlaṃ budhno 'ṅghrināmakaḥ /
AKośa, 2, 243.2 kokaścakraścakravāko rathāṅgāhvayanāmakaḥ //
AKośa, 2, 420.1 ete pañcamahāyajñā brahmayajñādināmakāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 51.1 teṣu nirvacaneṣv eko dvijaḥ śāṇḍilyanāmakaḥ /
BKŚS, 9, 85.2 ahaṃ ca putraḥ putrī ca matsvasā matsanāmikā //
BKŚS, 16, 37.2 prasiddhaḥ priyavīṇatvād vīṇādattakanāmakaḥ //
BKŚS, 17, 73.2 śulkaṃ gandharvadattāyā vīṇāvādananāmakam //
BKŚS, 18, 277.1 yāvanīnāmikā yasya jāyā yavanadeśajā /
BKŚS, 21, 56.1 asti sindhutaṭe grāmo brahmasthalakanāmakaḥ /
BKŚS, 21, 131.1 tatra ca grāmam adhyāsya brahmasthalakanāmakam /
BKŚS, 26, 26.1 athaikaś capalas teṣāṃ baṭuḥ piṅgalanāmakaḥ /
Liṅgapurāṇa
LiPur, 1, 68, 46.2 devagarbhopamo jajñe yo devakṣatranāmakaḥ //
Matsyapurāṇa
MPur, 14, 20.2 puṇyatoṣā saricchreṣṭhā loke hy acchodanāmikā //
Yājñavalkyasmṛti
YāSmṛ, 2, 87.1 sākṣiṇaś ca svahastena pitṛnāmakapūrvakam /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 239.1 unmattako mātulako dhuttūro hemanāmakaḥ /
AṣṭNigh, 1, 294.1 samudrajaṃ ca sāmudraṃ lavaṇaṃ paṭunāmakam /
AṣṭNigh, 1, 299.1 ghanasāro himarājaḥ karpūraṃ himanāmakam /
AṣṭNigh, 1, 389.2 tamastu rāhuḥ svarbhānuḥ ketustu dhvajanāmakaḥ //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 22.2 kapitailamiti khyātaṃ tathā piṅgalanāmakam //
Garuḍapurāṇa
GarPur, 1, 11, 37.2 meghāgnimadupiṅgābhā varṇato navanāmakāḥ //
GarPur, 1, 47, 29.2 gajo 'tha vṛṣabho haṃso garuḍaḥ siṃhanāmakaḥ //
GarPur, 1, 56, 5.1 vapuṣmāñchālmalasyeśastatsutā varṣanāmakāḥ /
Kathāsaritsāgara
KSS, 5, 2, 255.2 citākapāladalanāt kapālasphoṭanāmakaḥ //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 5.1 kecitsanti nighaṇṭavo'tilaghavaḥ kecinmahāntaḥ pare kecid durgamanāmakāḥ katipaye bhāvasvabhāvojjhitāḥ /
MPālNigh, 4, 7.1 tāmraṃ mlecchamukhaṃ śulvaṃ naipālaṃ ravināmakam /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 12.1 devavallabhakumbhīkau tuṅgaḥ puruṣanāmakaḥ /
NighŚeṣa, 1, 18.1 sitābhraḥ śītalarajaḥ sphaṭikaścandranāmakaḥ /
NighŚeṣa, 1, 59.2 jaṭāyuḥ kālaniryāso vāsavolūkanāmakaḥ //
NighŚeṣa, 1, 126.2 putraṃjīve tvakṣaphalaḥ kumārajīvanāmakaḥ //
NighŚeṣa, 1, 155.2 indrākṣe ṛṣabho vīraḥ śrīmānvṛṣabhanāmakaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 476.1 narkṣavṛkṣanadīnāmnīṃ nāntyaparvatanāmikām /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 476.2 na pakṣyahipreṣyanāmnīṃ na ca bhīṣaṇanāmikām //
Rasaprakāśasudhākara
RPSudh, 10, 6.1 vālukānāmakaṃ cāpi pātālaṃ bhūdharābhidham /
Rājanighaṇṭu
RājNigh, Parp., 15.2 gorakṣo vanavāsī ca jñeyo viṃśatināmakaḥ //
RājNigh, Parp., 41.2 godhāvatīrāvatī ca śyāmā khaṭvāṅganāmikā //
RājNigh, Parp., 43.2 valkalā śailagarbhāhvā śilātvak saptanāmikā //
RājNigh, Pipp., 3.2 sauvarcalaṃ ca kācāhvaṃ viḍaṃ ca gaḍanāmakam //
RājNigh, Pipp., 65.2 vanajīraḥ kaṭuḥ śīto vraṇahā pañcanāmakaḥ //
RājNigh, Pipp., 117.2 vedhamukhyo gandhasāro jaṭilaś cāṣṭanāmakaḥ //
RājNigh, Pipp., 180.1 anyac ca tālasambhūtaṃ tālakṣīrādināmakam /
RājNigh, Pipp., 232.2 suphenam abdhihiṇḍīraṃ sāmudraṃ saptanāmakam //
RājNigh, Pipp., 259.1 māyāphalaṃ māyiphalaṃ ca māyikā chidrāphalaṃ māyi ca pañcanāmakam /
RājNigh, Śat., 89.2 mālākaṇṭaś ca kubjaś ca trayoviṃśatināmakaḥ //
RājNigh, Mūl., 45.2 śṛṅgakandaḥ śṛṅgamūlo viṣāṇī saptanāmakaḥ //
RājNigh, Mūl., 81.2 gajakando nāgakando jñeyo dvisaptanāmakaḥ //
RājNigh, Pānīyādivarga, 126.1 āpītavarṇaṃ chāttraṃ syātpiṅgaṃ cārghyanāmakam /
RājNigh, Rogādivarga, 24.2 vraṇo bhagapradeśe yaḥ sa bhagaṃdaranāmakaḥ //
Tantrāloka
TĀ, 1, 94.1 iti śaktitrayaṃ nāthe svātantryāparanāmakam /
TĀ, 8, 94.2 prāvrajannatha jambvākhye rājā yo 'gnīdhranāmakaḥ //
Ānandakanda
ĀK, 1, 3, 22.2 kramādāvṛtidevāṃśca caturthyāṃ svasvanāmakam //
ĀK, 1, 15, 345.1 mṛtyuñjayatvāt kālaghnī rogaghnī sārthanāmikā /
ĀK, 1, 15, 537.1 pathyaḥ somapradaścaiva garuḍāhṛtanāmakaḥ /
ĀK, 2, 9, 66.1 gomārīnāmikā vallī veṇupatrasamacchadā /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 1.0 atha hemagarbhapoṭṭalīnāmakarasaṃ prakaṭayannāha sūtāt pādapramāṇenetyādi //
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 92.1 mustakaṃ na striyāṃ mustaṃ triṣu vāridanāmakam /
BhPr, 6, 8, 23.2 ravipriyaṃ mlecchamukhaṃ sūryaparyāyanāmakam //
BhPr, 6, 8, 36.1 sīsaṃ bradhnaṃ ca vapraṃ ca yogeṣṭaṃ nāganāmakam /
BhPr, 7, 3, 41.2 dīptopalaiḥ saṃvṛṇuyādyantraṃ bhūdharanāmakam //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 30.2 bhavitā tanayaś caṇḍavīryo 'ṅgārakanāmakaḥ //
GokPurS, 3, 5.1 athaikadā tu garuḍaḥ sarpaṃ durmukhanāmakam /
GokPurS, 3, 24.2 vidhāya liṅgaṃ saṃsthāpya varadeśvaranāmakam //
GokPurS, 4, 8.2 guhatīrthaṃ tathā liṅgaṃ kumāreśvaranāmakam /
GokPurS, 8, 83.1 tīrthaṃ mannāmakaṃ bhūyāt snātāḥ siddhā bhavantu vai /
GokPurS, 10, 87.3 atrivaṃśodbhavā viprāś catvāro bindunāmakāḥ //
GokPurS, 12, 22.2 tasmin vane kalpataruś chāyāpādapanāmakaḥ //
Kaiyadevanighaṇṭu
KaiNigh, 2, 11.1 naipālīyaṃ ratnadhātuḥ mihiraṃ ravināmakam /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 2.1 dhyātvā saṃprati gauraveṇa caraṇadvandvaṃ śubhaṃ gauravaṃ śrībrahmānvitaśaṅkareṇa sahasā vaidyapriyānāmikā /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 11.2, 5.0 evaṃ ceyaṃ yogavāhimūṣā yogamūṣetyanvarthanāmiketi bhāvaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 84, 46.1 purā tretāyuge jātaṃ tattīrthaṃ skandanāmakam /