Occurrences

Matsyapurāṇa
Aṣṭāṅganighaṇṭu
Rājanighaṇṭu
Bhāvaprakāśa

Matsyapurāṇa
MPur, 14, 20.2 puṇyatoṣā saricchreṣṭhā loke hy acchodanāmikā //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 294.1 samudrajaṃ ca sāmudraṃ lavaṇaṃ paṭunāmakam /
AṣṭNigh, 1, 299.1 ghanasāro himarājaḥ karpūraṃ himanāmakam /
AṣṭNigh, 1, 389.2 tamastu rāhuḥ svarbhānuḥ ketustu dhvajanāmakaḥ //
Rājanighaṇṭu
RājNigh, Parp., 41.2 godhāvatīrāvatī ca śyāmā khaṭvāṅganāmikā //
RājNigh, Parp., 43.2 valkalā śailagarbhāhvā śilātvak saptanāmikā //
RājNigh, Śat., 89.2 mālākaṇṭaś ca kubjaś ca trayoviṃśatināmakaḥ //
RājNigh, Mūl., 45.2 śṛṅgakandaḥ śṛṅgamūlo viṣāṇī saptanāmakaḥ //
RājNigh, Mūl., 81.2 gajakando nāgakando jñeyo dvisaptanāmakaḥ //
RājNigh, Pānīyādivarga, 126.1 āpītavarṇaṃ chāttraṃ syātpiṅgaṃ cārghyanāmakam /
RājNigh, Rogādivarga, 24.2 vraṇo bhagapradeśe yaḥ sa bhagaṃdaranāmakaḥ //
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 92.1 mustakaṃ na striyāṃ mustaṃ triṣu vāridanāmakam /