Occurrences

Amarakośa
Bṛhatkathāślokasaṃgraha
Dhanvantarinighaṇṭu
Madanapālanighaṇṭu
Rasaprakāśasudhākara
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Kaiyadevanighaṇṭu
Skandapurāṇa (Revākhaṇḍa)

Amarakośa
AKośa, 1, 209.1 caturvidhamidaṃ vādyaṃ vāditrātodyanāmakam /
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 73.2 śulkaṃ gandharvadattāyā vīṇāvādananāmakam //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 22.2 kapitailamiti khyātaṃ tathā piṅgalanāmakam //
Madanapālanighaṇṭu
MPālNigh, 4, 7.1 tāmraṃ mlecchamukhaṃ śulvaṃ naipālaṃ ravināmakam /
Rasaprakāśasudhākara
RPSudh, 10, 6.1 vālukānāmakaṃ cāpi pātālaṃ bhūdharābhidham /
Rājanighaṇṭu
RājNigh, Pipp., 3.2 sauvarcalaṃ ca kācāhvaṃ viḍaṃ ca gaḍanāmakam //
RājNigh, Pipp., 180.1 anyac ca tālasambhūtaṃ tālakṣīrādināmakam /
RājNigh, Pipp., 232.2 suphenam abdhihiṇḍīraṃ sāmudraṃ saptanāmakam //
RājNigh, Pipp., 259.1 māyāphalaṃ māyiphalaṃ ca māyikā chidrāphalaṃ māyi ca pañcanāmakam /
Tantrāloka
TĀ, 1, 94.1 iti śaktitrayaṃ nāthe svātantryāparanāmakam /
Ānandakanda
ĀK, 1, 3, 22.2 kramādāvṛtidevāṃśca caturthyāṃ svasvanāmakam //
Bhāvaprakāśa
BhPr, 6, 8, 23.2 ravipriyaṃ mlecchamukhaṃ sūryaparyāyanāmakam //
BhPr, 6, 8, 36.1 sīsaṃ bradhnaṃ ca vapraṃ ca yogeṣṭaṃ nāganāmakam /
BhPr, 7, 3, 41.2 dīptopalaiḥ saṃvṛṇuyādyantraṃ bhūdharanāmakam //
Gokarṇapurāṇasāraḥ
GokPurS, 8, 83.1 tīrthaṃ mannāmakaṃ bhūyāt snātāḥ siddhā bhavantu vai /
Kaiyadevanighaṇṭu
KaiNigh, 2, 11.1 naipālīyaṃ ratnadhātuḥ mihiraṃ ravināmakam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 84, 46.1 purā tretāyuge jātaṃ tattīrthaṃ skandanāmakam /