Occurrences

Carakasaṃhitā
Suśrutasaṃhitā
Dhanvantarinighaṇṭu
Madanapālanighaṇṭu
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Ānandakanda
Abhinavacintāmaṇi
Bhāvaprakāśa
Kaiyadevanighaṇṭu
Rasasaṃketakalikā

Carakasaṃhitā
Ca, Cik., 1, 69.2 ityayaṃ cyavanaprāśaḥ paramukto rasāyanaḥ //
Suśrutasaṃhitā
Su, Sū., 46, 309.2 mehakuṣṭhakṛmiharo balyo vṛṣyo rasāyanaḥ //
Dhanvantarinighaṇṭu
DhanvNigh, 6, 42.3 vṛṣyo rasāyano balyo vaikrānto vahnidīpanaḥ //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 239.2 dantyo rasāyano rucyaḥ kuṣṭhanetraśiro'rtinut //
MPālNigh, 4, 18.2 pāradaḥ kṛmikuṣṭhaghnaścakṣuṣyoṣṇo rasāyanaḥ //
Rasaprakāśasudhākara
RPSudh, 6, 38.1 vipāke madhuro gandhapāṣāṇastu rasāyanaḥ /
RPSudh, 6, 78.2 dīpanaḥ sarvadoṣaghno hiṃgulo'tirasāyanaḥ //
Rasaratnasamuccaya
RRS, 1, 69.1 raso rakto vinirmuktaḥ sarvadoṣai rasāyanaḥ /
RRS, 2, 90.2 marutpittaharo vṛṣyo vimalo 'tirasāyanaḥ //
RRS, 2, 95.2 sattvaṃ muñcati tadyukto rasaḥ syātsa rasāyanaḥ //
RRS, 2, 102.1 śilādhātur dvidhā prokto gomūtrādyo rasāyanaḥ /
RRS, 3, 17.1 gandhāśmātirasāyanaḥ sumadhuraḥ pāke kaṭūṣṇo mataḥ kaṇḍūkuṣṭhavisarpadadrudalano dīptānalaḥ pācanaḥ /
RRS, 3, 150.1 hiṅgulaḥ sarvadoṣaghno dīpano 'tirasāyanaḥ /
RRS, 3, 160.2 dīpanaḥ pācano vṛṣyo rājāvarto rasāyanaḥ //
RRS, 11, 81.2 rasāyano bhāvigadāpahaśca sopadravāriṣṭagadānnihanti //
RRS, 11, 83.2 sa saptarātrāt sakalāmayaghno rasāyano vīryabalapradātā //
Rasendracūḍāmaṇi
RCūM, 10, 56.2 dīpanaḥ pācano vṛṣyo rājāvartto rasāyanaḥ //
RCūM, 10, 86.2 marutpittaharo vṛṣyo vimalo'tirasāyanaḥ //
RCūM, 10, 90.2 sattvaṃ muñcati tadyukto rasaḥ syāttu rasāyanaḥ //
RCūM, 10, 95.1 śilādhāturdvidhā prokto gomūtrādyo rasāyanaḥ /
RCūM, 11, 1.2 uktā budhairuparasāśca rasāyanāste tairbaddhapāradavaro na rasāyanaḥ syāt //
RCūM, 11, 5.1 gandhāśmātirasāyanaḥ samadhuraḥ pāke kaṭūṣṇānvitaḥ kaṇḍūkuṣṭhavisarpadadrudamano dīptānalaḥ pācanaḥ /
RCūM, 11, 108.2 hiṅgulaḥ sarvadoṣaghno dīpano'tirasāyanaḥ //
Rājanighaṇṭu
RājNigh, Parp., 70.2 vaśyādisiddhido vṛṣyaḥ kaṣāyaś ca rasāyanaḥ //
RājNigh, Parp., 124.2 ajīrṇavātagulmaghnau śvetaś caiva rasāyanaḥ //
RājNigh, Pipp., 47.2 rase niyāmako lohe vedhakaś ca rasāyanaḥ //
RājNigh, Śat., 52.2 medhāruciprado dāhajvarahārī rasāyanaḥ //
RājNigh, Śat., 140.2 kaphaśophaviṣaghnāś ca tatra nīlo rasāyanaḥ //
RājNigh, Mūl., 33.1 raktaśigrur mahāvīryo madhuraś ca rasāyanaḥ /
RājNigh, Mūl., 50.2 arucikrimihṛdrogaśophaghnaś ca rasāyanaḥ //
RājNigh, Mūl., 109.2 viṣabhūtādidoṣaghno vijñeyaś ca rasāyanaḥ //
RājNigh, Āmr, 94.2 vṛṣyo vāntiharaḥ śīto balakārī rasāyanaḥ //
RājNigh, 12, 104.2 krimivātodaraplīhaśophārśoghno rasāyanaḥ //
RājNigh, 12, 106.2 śūlagulmodarādhmānakaphaghnaś ca rasāyanaḥ //
RājNigh, 13, 204.1 sūryakānto bhaveduṣṇo nirmalaśca rasāyanaḥ /
RājNigh, Śālyādivarga, 87.2 pittātisārakāsaghno balyaś caiva rasāyanaḥ //
Ānandakanda
ĀK, 1, 23, 108.2 ayaṃ rasāyano vṛṣyo rasaḥ syācchaśisannibhaḥ //
ĀK, 2, 1, 47.2 sarvasiddhiprado balyastridoṣaghno rasāyanaḥ //
ĀK, 2, 8, 204.1 dīpanaḥ pācano vṛṣyo rājāvarto rasāyanaḥ /
ĀK, 2, 8, 211.2 marutpittaharo vṛṣyo vimalo'tirasāyanaḥ //
Abhinavacintāmaṇi
ACint, 2, 17.1 pāradaḥ kṛmikuṣṭhaghnaś cakṣuṣyaś ca rasāyanaḥ /
Bhāvaprakāśa
BhPr, 6, 2, 225.2 balavarṇakaro medhāhito netryo rasāyanaḥ //
BhPr, 6, Karpūrādivarga, 39.1 bhagnasaṃdhānakṛd vṛṣyaḥ sūkṣmaḥ svaryo rasāyanaḥ /
BhPr, 6, 8, 91.2 pāradaḥ ṣaḍrasaḥ snigdhastridoṣaghno rasāyanaḥ //
BhPr, 6, 8, 111.3 hanti kuṣṭhakṣayaplīhakaphavātān rasāyanaḥ //
BhPr, 7, 3, 208.2 hanti kuṣṭhakṣayaplīhakaphavātān rasāyanaḥ //
Kaiyadevanighaṇṭu
KaiNigh, 2, 37.1 vyavāyī kaṭukaḥ pāke svaryo vṛṣyo rasāyanaḥ /
Rasasaṃketakalikā
RSK, 1, 44.2 pāṇḍutākṛmikuṣṭhaghno vṛṣyo balyo rasāyanaḥ //