Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Ay, 66, 38.2 kasmāt sa daṇḍakāraṇye bhrūṇaheva vivāsitaḥ //
Rām, Ār, 14, 20.1 evam uktas tu rāmeṇa lakṣmaṇaḥ paravīrahā /
Rām, Ār, 45, 16.2 rāmasya puruṣavyāghraḥ sahāyaḥ samare 'rihā //
Rām, Ki, 11, 34.2 hanyāt sa bhrūṇahā loke tvadvidhaṃ madamohitam //
Rām, Ki, 17, 32.1 rājahā brahmahā goghnaś coraḥ prāṇivadhe rataḥ /
Rām, Ki, 17, 32.1 rājahā brahmahā goghnaś coraḥ prāṇivadhe rataḥ /
Rām, Ki, 24, 12.1 vacanānte tu rāmasya lakṣmaṇaḥ paravīrahā /
Rām, Ki, 24, 19.2 tasthau bhrātṛsamīpastho lakṣmaṇaḥ paravīrahā //
Rām, Ki, 25, 8.1 evam ukto hanumatā rāghavaḥ paravīrahā /
Rām, Ki, 30, 9.2 praviveśa purīṃ vīro lakṣmaṇaḥ paravīrahā //
Rām, Ki, 32, 1.1 atha pratisamādiṣṭo lakṣmaṇaḥ paravīrahā /
Rām, Ki, 38, 7.2 paulomyāḥ pitaraṃ dṛptaṃ śatakratur ivārihā //
Rām, Su, 26, 11.2  jīvalokasya hitaḥ priyaśca vadhyāṃ na māṃ vetsi hi rākṣasānām //
Rām, Su, 61, 11.2 apṛcchat taṃ mahāprājño lakṣmaṇaḥ paravīrahā //
Rām, Su, 62, 40.1 prītyā ca ramamāṇo 'tha rāghavaḥ paravīrahā /
Rām, Yu, 19, 16.2 kiṃcid bhinnā dṛḍhahanor hanūmān eṣa tena vai //
Rām, Yu, 47, 72.2 kālāgnir iva jajvāla krodhena paravīrahā //
Rām, Yu, 48, 9.1 sa cāpratimagambhīro devadānavadarpahā /
Rām, Yu, 56, 8.1 katham evaṃvidho vīro devadānavadarpahā /
Rām, Yu, 59, 3.2 atikāyo 'drisaṃkāśo devadānavadarpahā //
Rām, Yu, 59, 34.2 rāvaṇasya suto dhīmān devadānavadarpahā //
Rām, Yu, 59, 66.2 ardhacandreṇa cicheda lakṣmaṇaḥ paravīrahā //
Rām, Yu, 59, 69.1 sa tāṃśchittvā śaraistīkṣṇair lakṣmaṇaḥ paravīrahā /
Rām, Yu, 59, 94.1 tānmoghān abhisamprekṣya lakṣmaṇaḥ paravīrahā /
Rām, Yu, 78, 32.3 aindrāstreṇa samāyujya lakṣmaṇaḥ paravīrahā //
Rām, Yu, 82, 34.2 vṛṣadhvajastripurahā mahādevaḥ prasāditaḥ //
Rām, Yu, 88, 13.2 lakṣmaṇaḥ sāyakān sapta jagrāha paravīrahā //
Rām, Yu, 89, 24.1 saśalyaḥ sa samāghrāya lakṣmaṇaḥ paravīrahā /
Rām, Yu, 89, 26.1 ehyehītyabravīd rāmo lakṣmaṇaṃ paravīrahā /
Rām, Yu, 104, 20.1 evam uktastu vaidehyā lakṣmaṇaḥ paravīrahā /
Rām, Yu, 115, 1.2 hṛṣṭam ājñāpayāmāsa śatrughnaṃ paravīrahā //
Rām, Yu, 115, 4.1 bharatasya vacaḥ śrutvā śatrughnaḥ paravīrahā /
Rām, Utt, 4, 28.1 kāruṇyabhāvāt pārvatyā bhavastripurahā tataḥ /
Rām, Utt, 35, 34.2 kim idaṃ tat tvayā dattam anyasya balavṛtrahan //
Rām, Utt, 35, 56.1 vāyusaṃrodhajaṃ duḥkham idaṃ no nuda śatruhan //
Rām, Utt, 95, 3.1 munestu bhāṣitaṃ śrutvā lakṣmaṇaḥ paravīrahā /