Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 15, 7.1 lakṣaṃ japtvā hyaghorebhyo brahmahā mucyate prabho /
LiPur, 1, 15, 8.2 vīrahā lakṣamātreṇa bhrūṇahā koṭimabhyaset //
LiPur, 1, 15, 8.2 vīrahā lakṣamātreṇa bhrūṇahā koṭimabhyaset //
LiPur, 1, 15, 9.1 mātṛhā niyutaṃ japtvā śudhyate nātra saṃśayaḥ /
LiPur, 1, 15, 27.1 evaṃ kṛtvā kṛtaghno 'pi brahmahā bhrūṇahā tathā /
LiPur, 1, 15, 27.1 evaṃ kṛtvā kṛtaghno 'pi brahmahā bhrūṇahā tathā /
LiPur, 1, 15, 27.2 vīrahā gurughātī ca mitraviśvāsaghātakaḥ //
LiPur, 1, 15, 29.1 brahmasvahā tathā goghno mātṛhā pitṛhā tathā /
LiPur, 1, 15, 29.1 brahmasvahā tathā goghno mātṛhā pitṛhā tathā /
LiPur, 1, 15, 29.1 brahmasvahā tathā goghno mātṛhā pitṛhā tathā /
LiPur, 1, 29, 11.1 saṃprokṣya nārīvṛndaṃ vai muhurmuhuranaṅgahā /
LiPur, 1, 41, 56.1 spṛśankarābhyāṃ brahmāṇaṃ sukhābhyāṃ sa surārihā /
LiPur, 1, 62, 29.2 āyayau bhagavānviṣṇuḥ dhruvāntikam arātihā //
LiPur, 1, 65, 71.2 gajahā daityahā kālo lokadhātā guṇākaraḥ //
LiPur, 1, 65, 76.2 dakṣahā paricārī ca prahaso madhyamas tathā //
LiPur, 1, 65, 124.2 amareśo mahāghoro viśvadevaḥ surārihā //
LiPur, 1, 65, 174.1 mātṛhā pitṛhā caiva vīrahā bhrūṇahā tathā /
LiPur, 1, 65, 174.1 mātṛhā pitṛhā caiva vīrahā bhrūṇahā tathā /
LiPur, 1, 65, 174.1 mātṛhā pitṛhā caiva vīrahā bhrūṇahā tathā /
LiPur, 1, 65, 174.1 mātṛhā pitṛhā caiva vīrahā bhrūṇahā tathā /
LiPur, 1, 68, 32.1 jajñe tu rukmakavacātparāvṛtparavīrahā /
LiPur, 1, 68, 42.1 raṇadhṛṣṭasya ca suto nidhṛtiḥ paravīrahā /
LiPur, 1, 82, 23.2 bhaktānāmārtihā bhavyā bhavabhāvavināśanī //
LiPur, 1, 82, 118.2 goghnaścaiva kṛtaghnaś ca vīrahā brahmahā bhavet //
LiPur, 1, 82, 118.2 goghnaścaiva kṛtaghnaś ca vīrahā brahmahā bhavet //
LiPur, 1, 82, 119.2 duṣṭaḥ pāpasamācāro mātṛhā pitṛhā tathā //
LiPur, 1, 82, 119.2 duṣṭaḥ pāpasamācāro mātṛhā pitṛhā tathā //
LiPur, 1, 97, 12.1 avadhyatvam api śrutvā tathānyair bhaganetrahā /
LiPur, 1, 98, 77.1 vīreśvaro vīrabhadro vīrahā vīrabhṛd virāṭ /
LiPur, 1, 98, 85.1 uttārako duṣkṛtihā durdharṣo duḥsaho 'bhayaḥ /
LiPur, 1, 98, 92.1 śiśurgirirataḥ samrāṭsuṣeṇaḥ suraśatruhā /
LiPur, 1, 98, 149.1 anirviṇṇo guṇagrāhī kalaṅkāṅkaḥ kalaṅkahā /
LiPur, 1, 101, 24.1 so'pi tasya mukhācchrutvā praṇayātpraṇatārtihā /
LiPur, 1, 103, 29.2 mṛtyuhṛt kālahā kālo mṛtyuñjayakaras tathā //
LiPur, 1, 106, 8.1 vijñaptiṃ brahmaṇaḥ śrutvā bhagavān bhaganetrahā /
LiPur, 1, 107, 48.1 evaṃ vyavasite vipre bhagavānbhaganetrahā /
LiPur, 2, 11, 14.1 bhṛgurbhagākṣihā devaḥ khyātis trinayanapriyā /
LiPur, 2, 18, 67.1 tuṣṭo'smītyāha devebhyo varaṃ dātuṃ surārihā //