Occurrences

Rājanighaṇṭu

Rājanighaṇṭu
RājNigh, Guḍ, 26.2 ity eṣā khalu kākolī jñeyā pañcadaśāhvayā //
RājNigh, Guḍ, 35.2 araṇyamudgā vanyeti jñeyā pañcadaśāhvayā //
RājNigh, Parp., 37.2 candravallī prabhadrā ca jñeyā pañcadaśāhvayā //
RājNigh, Parp., 82.3 puṣkarādiyutā nāḍī proktā pañcadaśāhvayā //
RājNigh, Parp., 101.2 śastrāṅgā cāmlapattrī ca jñeyā pañcadaśāhvayā //
RājNigh, Pipp., 39.2 ugrā ca tīvragandhā ca jñeyā pañcadaśāhvayā //
RājNigh, Pipp., 73.2 dīptaṃ sahasravedhīti jñeyaṃ pañcadaśābhidham //
RājNigh, Pipp., 153.2 jñeyaṃ pañcadaśāhvaṃ ca puṣkarādye jaṭāśiphe //
RājNigh, Pipp., 209.2 bhillī śāvarakaś caiva jñeyaḥ pañcadaśāhvayaḥ //
RājNigh, Śat., 15.2 supuṣpā surasā vanyā jñeyā pañcadaśāhvayā //
RājNigh, Śat., 51.2 medhākṛd grāhakaś ceti jñeyaḥ pañcadaśāhvayaḥ //
RājNigh, Śālm., 88.2 kaṇṭhālaṃkārakaś caiva jñeyaḥ pañcadaśāhvayaḥ //
RājNigh, Śālm., 114.1 śakulākṣī kalāyā ca citrā pañcadaśāhvayā //
RājNigh, Kar., 43.2 bhālavibhūṣaṇasaṃjño vijñeyaḥ pañcadaśanāmā //
RājNigh, Āmr, 212.2 prāvṛṣyo hāsyaphalaḥ stanitaphalaḥ pañcadaśasaṃjñaḥ //
RājNigh, Manuṣyādivargaḥ, 20.1 bālo'bdaiḥ pañcadaśabhiḥ kumārastriṃśatā smṛtaḥ /
RājNigh, Rogādivarga, 94.2 dvikabhedāḥ pañcadaśa paryāyaiḥ pañcabhistathā //
RājNigh, Rogādivarga, 98.2 catuṣkabhedā ityete kramāt pañcadaśeritāḥ //
RājNigh, Sattvādivarga, 33.1 pakṣaḥ syātpañcadaśabhirahorātrair ubhāv imau /
RājNigh, Sattvādivarga, 56.1 pratipadamārabhyaitāḥ kramāt dvitīyādikāśca pañcadaśa /
RājNigh, Sattvādivarga, 62.0 māsārdhastu bhavetpakṣaḥ sa pañcadaśarātrakaḥ //