Occurrences

Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Gautamadharmasūtra
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Rasendracintāmaṇi
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 4, 6, 10.0 pañcadaśastotram ahar ity āhur na rātriḥ pañcadaśastotrā katham ubhe pañcadaśastotre bhavataḥ kena te samāvadbhājau bhavata iti //
AB, 4, 6, 10.0 pañcadaśastotram ahar ity āhur na rātriḥ pañcadaśastotrā katham ubhe pañcadaśastotre bhavataḥ kena te samāvadbhājau bhavata iti //
AB, 4, 6, 10.0 pañcadaśastotram ahar ity āhur na rātriḥ pañcadaśastotrā katham ubhe pañcadaśastotre bhavataḥ kena te samāvadbhājau bhavata iti //
AB, 4, 6, 11.0 dvādaśa stotrāṇy apiśarvarāṇi tisṛbhir devatābhiḥ saṃdhinā rāthaṃtareṇa stuvate tena rātriḥ pañcadaśastotrā tenobhe pañcadaśastotre bhavatas tena te samāvadbhājau bhavataḥ //
AB, 4, 6, 11.0 dvādaśa stotrāṇy apiśarvarāṇi tisṛbhir devatābhiḥ saṃdhinā rāthaṃtareṇa stuvate tena rātriḥ pañcadaśastotrā tenobhe pañcadaśastotre bhavatas tena te samāvadbhājau bhavataḥ //
AB, 8, 3, 3.0 tat pañcadaśarcam bhavaty ojo vā indriyaṃ vīryam pañcadaśa ojaḥ kṣatraṃ vīryam rājanyas tad enam ojasā kṣatreṇa vīryeṇa samardhayati //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 33, 12.0 atha pūrvaḥ pañcadaśarātraḥ //
BaudhŚS, 16, 33, 19.0 athottaraḥ pañcadaśarātraḥ //
Gautamadharmasūtra
GautDhS, 1, 1, 52.0 prāṇāyāmās trayaḥ pañcadaśamātrāḥ //
Jaiminīyabrāhmaṇa
JB, 1, 193, 2.0 navākṣaram asurāṇām avamam āsīt pañcadaśākṣaraṃ paramam //
JB, 1, 193, 4.0 ta ekākṣareṇa pañcadaśākṣaram avṛñjata dvyakṣareṇa caturdaśākṣaraṃ tryakṣareṇa trayodaśākṣaraṃ caturakṣareṇa dvādaśākṣaraṃ pañcākṣareṇaikādaśākṣaraṃ ṣaḍakṣareṇa daśākṣaraṃ saptākṣareṇa navākṣaram aṣṭākṣareṇāṣṭau //
JB, 1, 197, 2.0 navākṣaram asurāṇām avamam āsīt pañcadaśākṣaraṃ paramam //
JB, 1, 197, 8.0 ta ekākṣareṇa pañcadaśākṣaram avṛñjata dvyakṣareṇa caturdaśākṣaram //
JB, 1, 205, 17.0 navākṣaram asurāṇām avamam āsīt pañcadaśākṣaraṃ paramam //
JB, 1, 205, 19.0 ta ekākṣareṇa pañcadaśākṣaram avṛñjata dvyakṣareṇa caturdaśākṣaraṃ tryakṣareṇa trayodaśākṣaraṃ caturakṣareṇa dvādaśākṣaraṃ pañcākṣareṇaikādaśākṣaraṃ ṣaḍakṣareṇa daśākṣaraṃ saptākṣareṇa navākṣaram aṣṭābhir evāṣṭau //
Kauṣītakibrāhmaṇa
KauṣB, 3, 3, 7.0 athaitaṃ pañcadaśapadaṃ nigadam upasaṃdadhāti //
KauṣB, 3, 3, 9.0 tasmāt pañcadaśapado bhavati //
KauṣB, 12, 1, 9.0 tat etat kavaṣaḥ sūktam apaśyat pañcadaśarcaṃ pra devatrā brahmaṇe gātur etv iti //
KauṣB, 12, 3, 7.0 pañcadaśarcaṃ bhavati //
Kātyāyanaśrautasūtra
KātyŚS, 6, 1, 31.0 pañcāratniḥ pañcadaśaparyantaḥ some daśasaptacaturdaśavarjam //
Maitrāyaṇīsaṃhitā
MS, 1, 11, 10, 1.0 agnir ekākṣarām udajayad aśvinau dvyakṣarāṃ viṣṇus tryakṣarāṃ somaś caturakṣarāṃ savitā pañcākṣarāṃ pūṣā ṣaḍakṣarāṃ marutaḥ saptākṣarāṃ bṛhaspatir aṣṭākṣarāṃ mitro navākṣarāṃ varuṇo daśākṣarām indrā ekādaśākṣarāṃ viśve devā dvādaśākṣarāṃ vasavas trayodaśākṣarāṃ rudrāś caturdaśākṣarām ādityāḥ pañcadaśākṣarām aditiḥ ṣoḍaśākṣarām //
MS, 1, 11, 10, 17.0 ādityāḥ pañcadaśākṣarayā pañcadaśaṃ māsam udajayan //
MS, 1, 11, 10, 40.0 ādityāḥ pañcadaśākṣarayā pañcadaśaṃ māsam udajayan //
MS, 1, 11, 10, 57.0 ādityebhyaḥ pañcadaśākṣarāya chandase svāhā //
MS, 2, 7, 20, 8.0 sa u pañcadaśavartaniḥ //
Pañcaviṃśabrāhmaṇa
PB, 12, 13, 27.0 ekākṣaraṃ vai devānām avamaṃ chanda āsīt saptākṣaraṃ paramaṃ navākṣaram asurāṇām avamaṃ chanda āsīt pañcadaśākṣaraṃ paramaṃ devāś ca vā asurāś cāspardhanta tān prajāpatir ānuṣṭubho bhūtvāntarātiṣṭhat taṃ devāsurā vyahvayanta sa devān upāvartata tato devā abhavan parāsurāḥ //
PB, 12, 13, 29.0 te devā asurāṇām ekākṣareṇaiva pañcadaśākṣaram avṛñjata dvyakṣareṇa caturdaśākṣaraṃ tryakṣareṇa trayodaśākṣaraṃ caturakṣareṇa dvādaśākṣaraṃ pañcākṣareṇaikādaśākṣaraṃ ṣaḍakṣareṇa daśākṣaraṃ saptākṣareṇa navākṣaram aṣṭābhir evāṣṭāv avṛñjata //
Taittirīyabrāhmaṇa
TB, 3, 1, 6, 1.4 sa etaṃ candramase pratīdṛśyāyai puroḍāśaṃ pañcadaśakapālaṃ niravapat /
Taittirīyasaṃhitā
TS, 6, 2, 10, 52.0 pañcadaśacchadi bhrātṛvyavataḥ //
TS, 6, 3, 3, 6.6 pañcadaśāratnim bhrātṛvyavataḥ pañcadaśo vajro bhrātṛvyābhibhūtyai /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 8, 4.0 pañcadaśadarbhairgrathitaṃ caturaṅgulāgraṃ dvyaṅgulagranthi hastamātraṃ prokṣaṇakūrcam //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 9, 34.3 ādityāḥ pañcadaśākṣareṇa pañcadaśaṃ stomam udajayaṃs tam ujjeṣam /
Arthaśāstra
ArthaŚ, 2, 3, 17.1 pañcadaśahastād ekottaram ā aṣṭādaśahastād iti talotsedhaḥ //
Carakasaṃhitā
Ca, Vim., 8, 117.2 tatra pādau catvāri ṣaṭ caturdaśāṅgulāni jaṅghe tvaṣṭādaśāṅgule ṣoḍaśāṅgulaparikṣepe ca jānunī caturaṅgule ṣoḍaśāṅgulaparikṣepe triṃśadaṅgulaparikṣepāvaṣṭādaśāṅgulāvūru ṣaḍaṅguladīrghau vṛṣaṇāvaṣṭāṅgulapariṇāhau śephaḥ ṣaḍaṅguladīrghaṃ pañcāṅgulapariṇāhaṃ dvādaśāṅgulipariṇāho bhagaḥ ṣoḍaśāṅgulavistārā kaṭī daśāṅgulaṃ vastiśiraḥ daśāṅgulavistāraṃ dvādaśāṅgulamudaraṃ daśāṅgulavistīrṇe dvādaśāṅgulāyāme pārśve dvādaśāṅgulaṃ stanāntaraṃ dvyaṅgulaṃ stanaparyantaṃ caturviṃśatyaṅgulaviśālaṃ dvādaśāṅgulotsedhamuraḥ dvyaṅgulaṃ hṛdayam aṣṭāṅgulau skandhau ṣaḍaṅgulāvaṃsau ṣoḍaśāṅgulau prabāhū pañcadaśāṅgulau prapāṇī hastau dvādaśāṅgulau kakṣāvaṣṭāṅgulau trikaṃ dvādaśāṅgulotsedham aṣṭādaśāṅgulotsedhaṃ pṛṣṭhaṃ caturaṅgulotsedhā dvāviṃśatyaṅgulapariṇāhā śirodharā dvādaśāṅgulotsedhaṃ caturviṃśatyaṅgulapariṇāhamānanaṃ pañcāṅgulamāsyaṃ cibukauṣṭhakarṇākṣimadhyanāsikālalāṭaṃ caturaṅgulaṃ ṣoḍaśāṅgulotsedhaṃ dvātriṃśadaṅgulapariṇāhaṃ śiraḥ iti pṛthaktvenāṅgāvayavānāṃ mānamuktam /
Ca, Cik., 1, 4, 7.0 brahmasuvarcalā nāmauṣadhir yā hiraṇyakṣīrā puṣkarasadṛśapattrā ādityaparṇī nāmauṣadhiryā sūryakāntā iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca nārīnāmauṣadhiḥ aśvabalā iti vijñāyate yā bilvajasadṛśapattrā kāṣṭhagodhā nāmauṣadhir godhākārā sarpānāmauṣadhiḥ sarpākārā somo nāmauṣadhirājaḥ pañcadaśaparvā sa soma iva hīyate vardhate ca padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyām ārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta tatra pralīyate ṣaṇmāsena punaḥ sambhavati tasyājaṃ payaḥ pratyavasthāpanaṃ ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ svayaṃ cāsya sarvavācogatāni prādurbhavanti divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati gatir yojanasahasraṃ daśavarṣasahasrāṇy āyur anupadravaṃ ceti //
Mahābhārata
MBh, 3, 210, 10.2 devān yajñamuṣaś cānyān sṛjan pañcadaśottarān //
Manusmṛti
ManuS, 5, 83.2 vaiśyaḥ pañcadaśāhena śūdro māsena śudhyati //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 10, 43.1 ṣaṭ pañcakā ṣaṭ ca pṛthag rasāḥ syuś caturdvikau pañcadaśaprakārau /
Divyāvadāna
Divyāv, 18, 37.1 tṛtīye skandhe pañcadaśayojanaśatikā ātmabhāvāḥ ṣoḍaśayojanaśatikā yāvadekaviṃśatikā ātmabhāvāḥ //
Kūrmapurāṇa
KūPur, 2, 23, 38.2 vaiśyaḥ pañcadaśāhena śūdro māsena śudhyati //
Liṅgapurāṇa
LiPur, 1, 56, 5.2 pītaṃ pañcadaśāhaṃ tu raśminaikena bhāskaraḥ //
LiPur, 1, 89, 92.1 vaiśyaḥ pañcadaśāhena śūdro māsena śudhyati /
LiPur, 2, 24, 13.1 śāntyatītādinivṛttiparyantānāṃ cāntarnādabindvakārokāramakārāntaṃ śivaṃ sadāśivaṃ rudraviṣṇubrahmāntaṃ sṛṣṭikrameṇāmṛtīkaraṇaṃ brahmanyāsaṃ kṛtvā pañcavaktreṣu pañcadaśanayanaṃ vinyasya mūlena pādādikeśāntaṃ mahāmudrāmapi baddhvā śivo'hamiti dhyātvā śaktyādīni vinyasya hṛdi śaktyā bījāṅkurānantarāt sasuṣirasūtrakaṇṭakapatrakesaradharmajñānavairāgyaiśvaryasūryasomāgnivāmājyeṣṭhāraudrīkālīkalavikaraṇībalavikaraṇībalapramathanīsarvabhūtadamanīḥ kesareṣu karṇikāyāṃ manonmanīmapi dhyātvā //
Matsyapurāṇa
MPur, 126, 56.1 pītaṃ pañcadaśāhaṃ ca raśminaikena bhāskaraḥ /
MPur, 141, 26.1 pītaṃ pañcadaśāhaṃ tu raśminaikena bhāskaraḥ /
Suśrutasaṃhitā
Su, Sū., 6, 5.1 tatra laghvakṣaroccāraṇamātro 'kṣinimeṣaḥ pañcadaśākṣinimeṣāḥ kāṣṭhā triṃśatkāṣṭhāḥ kalā viṃśatikalo muhūrtaḥ kalādaśabhāgaś ca triṃśanmuhūrtam ahorātraṃ pañcadaśāhorātrāṇi pakṣaḥ sa ca dvividhaḥ śuklaḥ kṛṣṇaś ca tau māsaḥ //
Su, Sū., 6, 5.1 tatra laghvakṣaroccāraṇamātro 'kṣinimeṣaḥ pañcadaśākṣinimeṣāḥ kāṣṭhā triṃśatkāṣṭhāḥ kalā viṃśatikalo muhūrtaḥ kalādaśabhāgaś ca triṃśanmuhūrtam ahorātraṃ pañcadaśāhorātrāṇi pakṣaḥ sa ca dvividhaḥ śuklaḥ kṛṣṇaś ca tau māsaḥ //
Su, Sū., 16, 10.1 tatra samāsena pañcadaśakarṇabandhākṛtayaḥ /
Su, Cik., 1, 5.1 doṣopaplavaviśeṣaḥ punaḥ samāsataḥ pañcadaśaprakāraḥ prasaraṇasāmarthyāt yathokto vraṇapraśnādhikāre śuddhatvāt ṣoḍaśaprakāra ityeke //
Su, Cik., 29, 21.2 śuklasya paurṇamāsyāṃ tu bhavet pañcadaśacchadaḥ //
Su, Cik., 29, 26.1 sarva eva tu vijñeyāḥ somāḥ pañcadaśacchadāḥ /
Viṣṇupurāṇa
ViPur, 4, 24, 104.2 etad varṣasahasraṃ tu jñeyaṃ pañcadaśottaram //
Viṣṇusmṛti
ViSmṛ, 22, 3.1 pañcadaśāhaṃ vaiśyasya //
ViSmṛ, 96, 70.1 pañcadaśāsthīni grīvā //
Yājñavalkyasmṛti
YāSmṛ, 3, 88.2 grīvā pañcadaśāsthiḥ syāj jatrv ekaikaṃ tathā hanuḥ //
YāSmṛ, 3, 323.2 tulāpuruṣa ity eṣa jñeyaḥ pañcadaśāhikaḥ //
Garuḍapurāṇa
GarPur, 1, 89, 81.2 asmākametatpuruṣaistṛptiṃ pañcadaśābdikīm //
GarPur, 1, 105, 68.2 tulāpuruṣa ityeṣa jñeyaḥ pañcadaśāhikaḥ //
GarPur, 1, 107, 12.1 pañcadaśāhādvaiśyastu śūdro māsena śudhyati /
GarPur, 1, 133, 15.2 pañcadaśāṅgulaṃ khaḍgaṃ triśūlaṃ ca tato yajet /
Rasendracintāmaṇi
RCint, 8, 108.1 saptapalādau bhāge pañcadaśānte'mbhasāṃ śarāvaiśca /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 161.2, 10.0 tena ca rasena rūpyaṃ tāmraṃ lohaṃ vaṅgaṃ nāgaṃ pittalaṃ kāṃsyaṃ ceti sapta lohāni abhyañjya gālitāni pañcadaśasuvarṇāni bhavanti //
RAdhyṬ zu RAdhy, 235.2, 8.0 manaḥśilāmāritanāgasya pañcadaśapalāni //
RAdhyṬ zu RAdhy, 267.2, 2.0 tataḥ pañcadaśavarṇikakāñcanagadyāṇakaṃ gālayitvā vallamātraṃ devadālībhasma kṣiptvā jāraṇīyam //
RAdhyṬ zu RAdhy, 334.2, 3.0 tataścatuḥṣaṣṭigadyāṇakena rūpyasya gālayitvā madhye eko gandhakapīṭhīcūrṇaṃ gadyāṇakaṃ kṣipyate pañcadaśavarṇikaṃ hema bhavatyeveti //
RAdhyṬ zu RAdhy, 346.2, 5.0 tataḥ śuddhatārasya patrāṇi tena dravarūpeṇa tena liptvā sarāvasaṃpuṭe tāni patrāṇi muktvā sandhau karpaṭamṛdaṃ dattvā bhūmau chāṇakaiḥ kukkuṭapuṭaṃ dīyate pañcadaśavarṇaṃ hema bhavati //
RAdhyṬ zu RAdhy, 351.2, 3.0 dvitīyaprakāreṇa pañcadaśavarṇikaṃ hema bhavati //
RAdhyṬ zu RAdhy, 351.2, 4.0 tathā pittalapatrāṇi pūrvoktayuktyā jīrṇahemarājisūtena liptvā tathaiva kukkuṭapuṭe datte pañcadaśavarṇikaṃ hema bhavati //
RAdhyṬ zu RAdhy, 374.2, 4.0 tato'sya kṛṣṇarūpyasya gadyāṇāḥ 8 sarvottamanavakahemagadyāṇāḥ 12 ubhayaṃ viṃśatigadyāṇakā gālyante pañcadaśavarṇikaṃ hema bhavati //
RAdhyṬ zu RAdhy, 458.2, 1.0 pañcadaśavarṇikaṃ suvarṇagadyāṇān caturo gālayitvā jarakīśadalavat kaṇṭakavedhyāni patrāṇi kuryāt //
RAdhyṬ zu RAdhy, 458.2, 17.0 pañcadaśavarṇikaṃ hema bhavati //
Rasārṇava
RArṇ, 14, 11.1 pañcadaśaguṇeneśi pañcamī saṃkalī bhavet /
Rājanighaṇṭu
RājNigh, Guḍ, 26.2 ity eṣā khalu kākolī jñeyā pañcadaśāhvayā //
RājNigh, Guḍ, 35.2 araṇyamudgā vanyeti jñeyā pañcadaśāhvayā //
RājNigh, Parp., 37.2 candravallī prabhadrā ca jñeyā pañcadaśāhvayā //
RājNigh, Parp., 82.3 puṣkarādiyutā nāḍī proktā pañcadaśāhvayā //
RājNigh, Parp., 101.2 śastrāṅgā cāmlapattrī ca jñeyā pañcadaśāhvayā //
RājNigh, Pipp., 39.2 ugrā ca tīvragandhā ca jñeyā pañcadaśāhvayā //
RājNigh, Pipp., 73.2 dīptaṃ sahasravedhīti jñeyaṃ pañcadaśābhidham //
RājNigh, Pipp., 153.2 jñeyaṃ pañcadaśāhvaṃ ca puṣkarādye jaṭāśiphe //
RājNigh, Pipp., 209.2 bhillī śāvarakaś caiva jñeyaḥ pañcadaśāhvayaḥ //
RājNigh, Śat., 15.2 supuṣpā surasā vanyā jñeyā pañcadaśāhvayā //
RājNigh, Śat., 51.2 medhākṛd grāhakaś ceti jñeyaḥ pañcadaśāhvayaḥ //
RājNigh, Śālm., 88.2 kaṇṭhālaṃkārakaś caiva jñeyaḥ pañcadaśāhvayaḥ //
RājNigh, Śālm., 114.1 śakulākṣī kalāyā ca citrā pañcadaśāhvayā //
RājNigh, Kar., 43.2 bhālavibhūṣaṇasaṃjño vijñeyaḥ pañcadaśanāmā //
RājNigh, Āmr, 212.2 prāvṛṣyo hāsyaphalaḥ stanitaphalaḥ pañcadaśasaṃjñaḥ //
RājNigh, Sattvādivarga, 62.0 māsārdhastu bhavetpakṣaḥ sa pañcadaśarātrakaḥ //
Tantrasāra
TantraS, 9, 16.0 anantapramātṛsaṃvedyam api ekam eva tat tasya rūpaṃ tāvati teṣām ekābhāsarūpatvāt iti na pramātrantarasaṃvedanānumānavighnaḥ kaścit tac ca tasya rūpaṃ satyam arthakriyākāritvāt tathaiva paradṛśyamānāṃ kāntāṃ dṛṣṭvā tasyai samīrṣyati śivasvabhāvaṃ viśrāntikumbhaṃ paśyan samāviśati samastānantapramātṛviśrāntaṃ vastu paśyan pūrṇībhavati nartakīprekṣaṇavat tasyaiva nīlasya tadrūpaṃ pramātari yat viśrāntaṃ tathaiva svaprakāśasya vimarśasyodayāt iti pañcadaśātmakatvaṃ pṛthivyāḥ prabhṛti pradhānatattvaparyantam //
TantraS, 9, 52.0 tatra svarūpasakalau 1 pralayākalaḥ 2 vijñānākalaḥ 3 mantratadīśatanmaheśavargaḥ 4 śivaḥ 5 iti pañcadaśabhede pañca avasthāḥ //
Tantrāloka
TĀ, 7, 12.1 caturdaśaśatī khābdhiḥ syātpañcadaśavarṇake /
TĀ, 16, 191.2 śyodhyasya ca tattvādeḥ pañcadaśādyuktabhedaparigaṇanāt //
TĀ, 17, 45.1 eṣa eva vamanyādau vidhiḥ pañcadaśāntake /
Ānandakanda
ĀK, 1, 7, 138.2 tathā pañcadaśābde ca sarvalokapriyo bhavet //
ĀK, 1, 8, 4.2 bālāḥ pañcadaśābdā ye kumārāṃstriṃśadabdakāḥ //
ĀK, 1, 15, 526.1 pūrṇamāsyāṃ pañcadaśachadopetā sadā bhavet /
ĀK, 1, 15, 526.2 nānāvidhadalopetāś chadapañcadaśātmikāḥ //
ĀK, 2, 9, 22.1 pañcāṅgakā pañcadaśacchadāḍhyā sarpākṛtiḥ śoṇitaparvadeśā /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 1, 49, 3.0 evaṃ saṃgrahoktāḥ haṃsabarhidakṣāṇām ekaprayogeṇa pañcadaśaprayogāḥ pūryante //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 8.1, 2.0 śyāmāvasthāyā upa samīpe vartate sā upaśyāmā tayā caturdaśapañcadaśahāyanātmikayā yoṣayā saha madhuvārā madhupānāvṛttiḥ udañjidhārṣṭye atyantadṛḍhataratve prayojako bhavati anena vākyena parisaṃkhyāvidheḥ svarūpaṃ prakāśitaṃ bhavati //
Haribhaktivilāsa
HBhVil, 1, 205.2 pātālapañcadaśavahnihimāṃśukoṣṭhe varṇāṃl likhel lipibhavān kramaśas tu dhīmān //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 24.1 caturaṅgulavistāraṃ hastapañcadaśāyatam /
Janmamaraṇavicāra
JanMVic, 1, 77.2 grīvā pañcadaśāsthīni jatrv ekaṃ ca tathā hanuḥ //
JanMVic, 1, 79.2 uraḥ pañcadaśāsthīni puruṣasyāsthisaṃgrahaḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 21.1 mūlavidyāpañcadaśavarṇān mūrdhni mūle hṛdi cakṣustritaye śrutidvayamukhabhujayugalapṛṣṭhajānuyugalanābhiṣu vinyasya ṣoḍhā cakre nyasyānyasya vā //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 2.1 kṣatriyo dvādaśāhena vaiśyaḥ pañcadaśāhakaiḥ /
ParDhSmṛti, 3, 4.2 vaiśyaḥ pañcadaśāhena śūdro māsena śudhyati //
Rasakāmadhenu
RKDh, 1, 2, 48.1 saptapalādau bhāge pañcadaśānte'mbhasāṃ śarāvaiśca /
RKDh, 1, 5, 99.8 sahasravedhake ṣaḍguṇitair ayutavedhake navaguṇitair lakṣavedhake dvādaśaguṇitaiḥ prayutavedhake pañcadaśaguṇitaiḥ koṭivedhake'ṣṭādaśaguṇitai raktābhrādibhir jīrṇaiḥ kanakaṃ bījaṃ syādityarthaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 55.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāpañcadaśanāmavarṇanaṃ nāma caturtho 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 115, 12.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe aṅgārakatīrthamāhātmyavarṇanaṃ nāma pañcadaśottaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 215, 3.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śṛṅgitīrthamāhātmyavarṇanaṃ nāma pañcadaśottaradviśatatamo 'dhyāyaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 3, 3.0 pañcadaśasāmidhenīkā //
ŚāṅkhŚS, 5, 5, 3.0 pañcadaśasāmidhenīkā //