Occurrences

Bhāradvājagṛhyasūtra

Bhāradvājagṛhyasūtra
BhārGS, 1, 8, 9.0 saptaike //
BhārGS, 1, 17, 1.1 sapta padāni prakramayaty ekamiṣe viṣṇus tvānvetu dve ūrje viṣṇus tvānvetu trīṇi vratāya viṣṇus tvānvetu catvāri māyobhavāya viṣṇus tvānvetu pañca paśubhyo viṣṇus tvānvetu ṣaḍ rāyaspoṣāya viṣṇus tvānvetu sapta saptabhyo hotrābhyo viṣṇus tvānvetviti //
BhārGS, 1, 17, 1.1 sapta padāni prakramayaty ekamiṣe viṣṇus tvānvetu dve ūrje viṣṇus tvānvetu trīṇi vratāya viṣṇus tvānvetu catvāri māyobhavāya viṣṇus tvānvetu pañca paśubhyo viṣṇus tvānvetu ṣaḍ rāyaspoṣāya viṣṇus tvānvetu sapta saptabhyo hotrābhyo viṣṇus tvānvetviti //
BhārGS, 1, 17, 1.1 sapta padāni prakramayaty ekamiṣe viṣṇus tvānvetu dve ūrje viṣṇus tvānvetu trīṇi vratāya viṣṇus tvānvetu catvāri māyobhavāya viṣṇus tvānvetu pañca paśubhyo viṣṇus tvānvetu ṣaḍ rāyaspoṣāya viṣṇus tvānvetu sapta saptabhyo hotrābhyo viṣṇus tvānvetviti //
BhārGS, 1, 17, 2.2 sakhā saptapadā bhava sakhāyau saptapadāvabhūva /
BhārGS, 1, 17, 2.2 sakhā saptapadā bhava sakhāyau saptapadāvabhūva /
BhārGS, 2, 1, 10.2 sapta ca mānavairimāstisraśca rājabandhavaiḥ /
BhārGS, 2, 2, 4.4 ye grāmyāḥ paśavo viśvarūpās teṣāṃ saptānām iha rantir astu /
BhārGS, 2, 10, 9.0 athātaḥ kṣaitrapatyasya gavāṃ mārge 'nagnau kṣetrasya patiṃ yajate kṣetrasya pataye svāheti caturṣu saptasu vā palāśeṣu //
BhārGS, 3, 2, 2.0 sapta te agne samidhaḥ sapta jihvā ity etām anudrutya svāhākāreṇa juhoti //
BhārGS, 3, 2, 2.0 sapta te agne samidhaḥ sapta jihvā ity etām anudrutya svāhākāreṇa juhoti //
BhārGS, 3, 14, 9.1 saptarṣibhyaḥ svāhā sarvabhūtebhyaḥ svāhety uttarapūrve deśe //
BhārGS, 3, 20, 10.0 mano jyotir ity ā saptarātrāt //