Occurrences

Baudhāyanadharmasūtra

Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 16.1 bhavatpūrvāṃ bhikṣāmadhyāṃ yācñāntāṃ bhikṣāṃ caretsaptākṣarāṃ kṣāṃ ca hiṃ ca na vardhayet //
BaudhDhS, 1, 4, 8.2 saptarātram akṛtvaitad avakīrṇivrataṃ caret //
BaudhDhS, 1, 8, 48.1 cakṣurghrāṇānukūlyād vā mūtrapurīṣāsṛjśukrakuṇapaspṛṣṭānāṃ pūrvoktānām anyatamenatriḥsaptakṛtvaḥ parimārjanam //
BaudhDhS, 1, 11, 3.1 ā saptamāsād ā dantajananād vodakopasparśanam //
BaudhDhS, 1, 14, 7.1 gomūtre vā saptarātraṃ pariśāyanaṃ mahānadyāṃ vā //
BaudhDhS, 1, 19, 12.2 sapta jātān ajātāṃś ca sākṣī sākṣyaṃ mṛṣā vadan //
BaudhDhS, 2, 1, 3.3 saptāgārāṇi bhaikṣaṃ caran svakarmācakṣāṇas tena prāṇān dhārayet /
BaudhDhS, 2, 2, 36.2 tat saptarātreṇāvāpyate //
BaudhDhS, 2, 7, 7.1 ubhayataḥpraṇavāṃ sasaptavyāhṛtikāṃ manasā vā daśakṛtvaḥ //
BaudhDhS, 2, 16, 9.1 saptāvarān sapta pūrvān ṣaḍ anyān ātmasaptamān /
BaudhDhS, 2, 16, 9.1 saptāvarān sapta pūrvān ṣaḍ anyān ātmasaptamān /
BaudhDhS, 2, 17, 36.1 saptavyāhṛtibhiḥ pātraṃ gṛhṇāti //
BaudhDhS, 2, 18, 27.1 saptavyāhṛtibhir brahmabhājanaṃ prakṣālayed iti /
BaudhDhS, 3, 5, 5.0 jñānakṛtebhyo 'jñānakṛtebhyaś copapātakebhyaḥ saptarātrāt pramucyate dvādaśarātrād bhrūṇahananaṃ gurutalpagamanaṃ suvarṇastainyaṃ surāpānam iti ca varjayitvā //
BaudhDhS, 3, 6, 11.1 saptarātraṃ pītvā bhrūṇahananaṃ gurutalpagamanaṃ suvarṇastainyaṃ surāpānam iti ca punāti //
BaudhDhS, 3, 8, 12.4 vāṅmanaḥ śiraḥpāṇi tvakcarmamāṃsaṃ pṛthivyaptejo annamayaprāṇamayamanomayavijñānamayānandamayā me śudhyantāṃ jyotir ahaṃ virajā vipāpmā bhūyāsaṃ svāheti saptabhir anuvākaiḥ //
BaudhDhS, 3, 9, 17.1 ṣaṇ māsān yāvakabhakṣaś caturo māsān udakasaktubhakṣo dvau māsau phalabhakṣo māsam abbhakṣo dvādaśarātraṃ vāprāśnan kṣipram antardhīyate jñātīn punāti saptāvarān sapta pūrvān ātmānaṃ pañcadaśaṃ paṅktiṃ ca punāti //
BaudhDhS, 3, 9, 17.1 ṣaṇ māsān yāvakabhakṣaś caturo māsān udakasaktubhakṣo dvau māsau phalabhakṣo māsam abbhakṣo dvādaśarātraṃ vāprāśnan kṣipram antardhīyate jñātīn punāti saptāvarān sapta pūrvān ātmānaṃ pañcadaśaṃ paṅktiṃ ca punāti //
BaudhDhS, 4, 1, 5.1 śūdrānnastrīgamanabhojaneṣu kevaleṣu pṛthakpṛthak saptāhaṃ sapta sapta prāṇāyāmān dhārayet //
BaudhDhS, 4, 1, 5.1 śūdrānnastrīgamanabhojaneṣu kevaleṣu pṛthakpṛthak saptāhaṃ sapta sapta prāṇāyāmān dhārayet //
BaudhDhS, 4, 1, 5.1 śūdrānnastrīgamanabhojaneṣu kevaleṣu pṛthakpṛthak saptāhaṃ sapta sapta prāṇāyāmān dhārayet //
BaudhDhS, 4, 1, 27.1 praṇave nityayuktasya vyāhṛtīṣu ca saptasu /
BaudhDhS, 4, 5, 22.2 ekatripañcasapteti pāpaghno 'yaṃ tulāpumān //
BaudhDhS, 4, 5, 23.1 yāvakaḥ saptarātreṇa vṛjinaṃ hanti dehinām /
BaudhDhS, 4, 5, 23.2 saptarātropavāso vā dṛṣṭam etan manīṣibhiḥ //
BaudhDhS, 4, 6, 1.2 sapta vyāhṛtayaś caiva japyāḥ pāpavināśanāḥ //
BaudhDhS, 4, 6, 6.2 saptarātrāt pramucyete vidhinaitena tāv ubhau //
BaudhDhS, 4, 7, 6.1 ghṛtaudanena tā juhvat saptāhaṃ savanatrayam /