Occurrences

Pañcaviṃśabrāhmaṇa

Pañcaviṃśabrāhmaṇa
PB, 1, 5, 5.0 ūrdhvaḥ sapta ṛṣīn upatiṣṭhasvendrapīto vācaspate saptartvijo 'bhyucchrayasva juṣasva lokam mārvāg avagāḥ //
PB, 1, 5, 5.0 ūrdhvaḥ sapta ṛṣīn upatiṣṭhasvendrapīto vācaspate saptartvijo 'bhyucchrayasva juṣasva lokam mārvāg avagāḥ //
PB, 2, 5, 1.0 pañcabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa ekayā tisṛbhyo hiṃkaroti sa parācībhiḥ saptabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa tisṛbhiḥ //
PB, 2, 5, 3.0 pañcabhiḥ pañcadaśaṃ tisṛbhis trivṛtaṃ saptabhiḥ saptadaśam //
PB, 2, 6, 1.0 tisṛbhyo hiṃkaroti sa parācībhiḥ pañcabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekayā saptabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa tisṛbhir udyatī pañcadaśasya viṣṭutiḥ //
PB, 2, 7, 1.0 pañcabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa ekayā pañcabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekayā saptabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa tisṛbhir daśasaptā saptadaśasya viṣṭutiḥ //
PB, 2, 7, 1.0 pañcabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa ekayā pañcabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekayā saptabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa tisṛbhir daśasaptā saptadaśasya viṣṭutiḥ //
PB, 2, 7, 7.0 annaṃ vai saptadaśo yat sapta madhye bhavanti pañca pañcābhito 'nnam eva tan madhyato dhīyate 'naśanāyuko yajamāno bhavaty anaśanāyukāḥ prajāḥ //
PB, 2, 7, 8.0 vairājo vai puruṣaḥ sapta grāmyāḥ paśavo yad daśa pūrvā bhavanti saptottamā yajamānam eva tat paśuṣu pratiṣṭhāpayati //
PB, 2, 7, 8.0 vairājo vai puruṣaḥ sapta grāmyāḥ paśavo yad daśa pūrvā bhavanti saptottamā yajamānam eva tat paśuṣu pratiṣṭhāpayati //
PB, 2, 8, 1.0 eṣa eva vyūhaḥ saptaikamadhyā //
PB, 2, 9, 1.0 saptabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa ekayā tisṛbhyo hiṃkaroti parācībhiḥ saptabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa tisṛbhiḥ saptāsthitā //
PB, 2, 9, 1.0 saptabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa ekayā tisṛbhyo hiṃkaroti parācībhiḥ saptabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa tisṛbhiḥ saptāsthitā //
PB, 2, 9, 2.0 bhrātṛvyavāṁ stuvīta yathā saptāsthitena matyena samīkaroty evaṃ pāpmānaṃ bhrātṛvyaṃ prarujati //
PB, 2, 9, 3.0 etām eva bahubhyo yajamānebhyaḥ kuryād yaḥ prathamo hiṅkāraḥ sa prathamāyā yat tāṃ saptabhyo hiṃkaroti tena sā sapta bhajate yat saptaiva madhye sampadyante tena sā sapta bhajate ya uttamo hiṅkāraḥ sa uttamayā yat tāṃ saptabhyo hiṃkaroti tena sā sapta bhajate sarvān evainān samāvadbhājaḥ karoti nānyonyam apaghnate samāvadindriyā bhavanti //
PB, 2, 9, 3.0 etām eva bahubhyo yajamānebhyaḥ kuryād yaḥ prathamo hiṅkāraḥ sa prathamāyā yat tāṃ saptabhyo hiṃkaroti tena sā sapta bhajate yat saptaiva madhye sampadyante tena sā sapta bhajate ya uttamo hiṅkāraḥ sa uttamayā yat tāṃ saptabhyo hiṃkaroti tena sā sapta bhajate sarvān evainān samāvadbhājaḥ karoti nānyonyam apaghnate samāvadindriyā bhavanti //
PB, 2, 9, 3.0 etām eva bahubhyo yajamānebhyaḥ kuryād yaḥ prathamo hiṅkāraḥ sa prathamāyā yat tāṃ saptabhyo hiṃkaroti tena sā sapta bhajate yat saptaiva madhye sampadyante tena sā sapta bhajate ya uttamo hiṅkāraḥ sa uttamayā yat tāṃ saptabhyo hiṃkaroti tena sā sapta bhajate sarvān evainān samāvadbhājaḥ karoti nānyonyam apaghnate samāvadindriyā bhavanti //
PB, 2, 9, 3.0 etām eva bahubhyo yajamānebhyaḥ kuryād yaḥ prathamo hiṅkāraḥ sa prathamāyā yat tāṃ saptabhyo hiṃkaroti tena sā sapta bhajate yat saptaiva madhye sampadyante tena sā sapta bhajate ya uttamo hiṅkāraḥ sa uttamayā yat tāṃ saptabhyo hiṃkaroti tena sā sapta bhajate sarvān evainān samāvadbhājaḥ karoti nānyonyam apaghnate samāvadindriyā bhavanti //
PB, 2, 9, 3.0 etām eva bahubhyo yajamānebhyaḥ kuryād yaḥ prathamo hiṅkāraḥ sa prathamāyā yat tāṃ saptabhyo hiṃkaroti tena sā sapta bhajate yat saptaiva madhye sampadyante tena sā sapta bhajate ya uttamo hiṅkāraḥ sa uttamayā yat tāṃ saptabhyo hiṃkaroti tena sā sapta bhajate sarvān evainān samāvadbhājaḥ karoti nānyonyam apaghnate samāvadindriyā bhavanti //
PB, 2, 9, 3.0 etām eva bahubhyo yajamānebhyaḥ kuryād yaḥ prathamo hiṅkāraḥ sa prathamāyā yat tāṃ saptabhyo hiṃkaroti tena sā sapta bhajate yat saptaiva madhye sampadyante tena sā sapta bhajate ya uttamo hiṅkāraḥ sa uttamayā yat tāṃ saptabhyo hiṃkaroti tena sā sapta bhajate sarvān evainān samāvadbhājaḥ karoti nānyonyam apaghnate samāvadindriyā bhavanti //
PB, 2, 10, 1.1 eṣa eva vyūha ubhayaḥ saptaikamadhyā nirmadhyā /
PB, 2, 10, 1.2 ānujāvara stuvītāloko vā eṣa yad ānujāvaro yat sapta prathamāḥ saptottamās tisro madhye tryakṣaraḥ puruṣo lokam evāsmai tan madhyataḥ karoti tasmiṃlloke pratitiṣṭhati /
PB, 2, 10, 1.2 ānujāvara stuvītāloko vā eṣa yad ānujāvaro yat sapta prathamāḥ saptottamās tisro madhye tryakṣaraḥ puruṣo lokam evāsmai tan madhyataḥ karoti tasmiṃlloke pratitiṣṭhati /
PB, 2, 13, 1.0 saptabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa ekayā pañcabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekayā pañcabhyo hiṃkaroti sa ekayā sa ekayā sa tisṛbhir bhastrāvācīnabilā //
PB, 2, 14, 1.0 saptabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa ekayā saptabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa tisṛbhiḥ saptabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa tisṛbhiḥ saptasaptiny ekaviṃśasya viṣṭutiḥ //
PB, 2, 14, 1.0 saptabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa ekayā saptabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa tisṛbhiḥ saptabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa tisṛbhiḥ saptasaptiny ekaviṃśasya viṣṭutiḥ //
PB, 2, 14, 1.0 saptabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa ekayā saptabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa tisṛbhiḥ saptabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa tisṛbhiḥ saptasaptiny ekaviṃśasya viṣṭutiḥ //
PB, 2, 14, 2.0 sapta grāmyāḥ paśavas tān etayā spṛṇoti sapta śirasi prāṇāḥ prāṇā indriyāṇīndriyāṇy evaitayāpnoti //
PB, 2, 14, 2.0 sapta grāmyāḥ paśavas tān etayā spṛṇoti sapta śirasi prāṇāḥ prāṇā indriyāṇīndriyāṇy evaitayāpnoti //
PB, 2, 15, 1.0 pañcabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa ekayā saptabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa tisṛbhir navabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa tisṛbhir udyaty ekaviṃśasya viṣṭutiḥ //
PB, 2, 16, 1.0 navabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa tisṛbhiḥ pañcabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekayā saptabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa tisṛbhiḥ pratiṣṭutiḥ //
PB, 2, 16, 2.0 navabhis trivṛtaṃ pratiṣṭauti pañcabhiḥ pañcabhiḥ pañcadaśaṃ saptabhiḥ saptadaśaṃ svayam ekaviṃśaḥ sampannaḥ //
PB, 3, 2, 1.0 saptabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā navabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa pañcabhir ekādaśabhyo hiṃkaroti sa pañcabhiḥ sa tisṛbhiḥ sa tisṛbhir udyatī triṇavasya viṣṭutiḥ //
PB, 3, 3, 1.0 ekādaśabhyo hiṃkaroti sa tisṛbhiḥ sa saptabhiḥ sa ekayaikādaśabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa saptabhir ekādaśabhyo hiṃkaroti sa saptabhiḥ sa ekayā sa tisṛbhiḥ //
PB, 3, 3, 1.0 ekādaśabhyo hiṃkaroti sa tisṛbhiḥ sa saptabhiḥ sa ekayaikādaśabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa saptabhir ekādaśabhyo hiṃkaroti sa saptabhiḥ sa ekayā sa tisṛbhiḥ //
PB, 3, 3, 1.0 ekādaśabhyo hiṃkaroti sa tisṛbhiḥ sa saptabhiḥ sa ekayaikādaśabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa saptabhir ekādaśabhyo hiṃkaroti sa saptabhiḥ sa ekayā sa tisṛbhiḥ //
PB, 3, 3, 2.0 anto vai trayastriṃśaḥ paramo vai trayastriṃśa stomānāṃ saptabhir vihitaikā paricarā sapta grāmyāḥ paśavo yajamānaḥ paricarā yat saptabhir vidadhāty ekā paricarā bhavati yajamānam eva tad antataḥ paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitā trayastriṃśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 3, 3, 2.0 anto vai trayastriṃśaḥ paramo vai trayastriṃśa stomānāṃ saptabhir vihitaikā paricarā sapta grāmyāḥ paśavo yajamānaḥ paricarā yat saptabhir vidadhāty ekā paricarā bhavati yajamānam eva tad antataḥ paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitā trayastriṃśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 3, 3, 2.0 anto vai trayastriṃśaḥ paramo vai trayastriṃśa stomānāṃ saptabhir vihitaikā paricarā sapta grāmyāḥ paśavo yajamānaḥ paricarā yat saptabhir vidadhāty ekā paricarā bhavati yajamānam eva tad antataḥ paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitā trayastriṃśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 3, 5, 1.0 navabhyo hiṃkaroti sa tisṛbhiḥ sa pañcabhiḥ sa ekayaikādaśabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa saptabhis trayodaśabhyo hiṃkaroti sa saptabhiḥ sa tisṛbhir udyatī trayastriṃśasya viṣṭutiḥ //
PB, 3, 5, 1.0 navabhyo hiṃkaroti sa tisṛbhiḥ sa pañcabhiḥ sa ekayaikādaśabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa saptabhis trayodaśabhyo hiṃkaroti sa saptabhiḥ sa tisṛbhir udyatī trayastriṃśasya viṣṭutiḥ //
PB, 3, 7, 1.0 pañcadaśabhyo hiṃkaroti sa tisṛbhiḥ sa pañcabhir ekādaśabhyo hiṃkaroti sa pañcabhiḥ sa tisṛbhiḥ sa tisṛbhiḥ saptabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa tisṛbhiḥ //
PB, 3, 7, 2.0 yo vai trayastriṃśam ekaviṃśe pratiṣṭhitaṃ veda pratitiṣṭhati pratiṣṭhā vā ekaviṃśaḥ stomānāṃ yad etāḥ sapta trayastriṃśasyottamā bhavanti saptavidhaikaviṃśasya viṣṭutir ekaviṃśa eva tat trayastriṃśaṃ pratiṣṭhāpayati pratitiṣṭhati ya etayā stute //
PB, 7, 4, 5.0 yannvity āhur anyāni chandāṃsi varṣīyāṃsi kasmād bṛhaty ucyata eṣā hīmāṃl lokān vyāpnon nānyacchandaḥ kiṃcana yāni sapta caturuttarāṇi chandāṃsi tāni bṛhatīm abhisaṃpadyante tasmād bṛhaty ucyate //
PB, 10, 6, 6.0 parivat prativat saptapadā dvipadā vinārāśaṃsā gomad ṛṣabhavat ṣaṣṭhasyāhno rūpaṃ trayastriṃśasya stomasya sarveṣāṃ chandasāṃ rūpaṃ revatīnāṃ sāmnaḥ //
PB, 12, 13, 5.0 taṃ punar upādhāvat tasmai saptānāṃ hotrāṇāṃ haro nirmāya prāyacchat tam astṛṇuta //
PB, 12, 13, 8.0 ekaviṃśāyatano vā eṣa yat ṣoḍaśī sapta hi prātassavane hotrā vaṣaṭkurvanti sapta mādhyandine savane sapta tṛtīyasavane //
PB, 12, 13, 8.0 ekaviṃśāyatano vā eṣa yat ṣoḍaśī sapta hi prātassavane hotrā vaṣaṭkurvanti sapta mādhyandine savane sapta tṛtīyasavane //
PB, 12, 13, 8.0 ekaviṃśāyatano vā eṣa yat ṣoḍaśī sapta hi prātassavane hotrā vaṣaṭkurvanti sapta mādhyandine savane sapta tṛtīyasavane //
PB, 12, 13, 27.0 ekākṣaraṃ vai devānām avamaṃ chanda āsīt saptākṣaraṃ paramaṃ navākṣaram asurāṇām avamaṃ chanda āsīt pañcadaśākṣaraṃ paramaṃ devāś ca vā asurāś cāspardhanta tān prajāpatir ānuṣṭubho bhūtvāntarātiṣṭhat taṃ devāsurā vyahvayanta sa devān upāvartata tato devā abhavan parāsurāḥ //
PB, 12, 13, 29.0 te devā asurāṇām ekākṣareṇaiva pañcadaśākṣaram avṛñjata dvyakṣareṇa caturdaśākṣaraṃ tryakṣareṇa trayodaśākṣaraṃ caturakṣareṇa dvādaśākṣaraṃ pañcākṣareṇaikādaśākṣaraṃ ṣaḍakṣareṇa daśākṣaraṃ saptākṣareṇa navākṣaram aṣṭābhir evāṣṭāv avṛñjata //
PB, 13, 1, 10.0 saptarcau bhavataḥ chandasāṃ dhṛtyai //
PB, 13, 4, 2.0 diśaḥ pañcapadā dādhārartūn ṣaṭpadā chandāṃsi saptapadā puruṣaṃ dvipadā //
PB, 13, 10, 18.0 saptapadayā yajati saptamasyāhnaḥ santatyai stomaḥ //