Occurrences

Ṛgvedakhilāni

Ṛgvedakhilāni
ṚVKh, 1, 2, 8.2 haryaśvaṃ haritaḥ saptāśvaṃ yuktanemiṃ trinābhiṃ varuṇaṃ svastaye //
ṚVKh, 1, 2, 9.1 somo vaiṣṇavaṃ mahimānam ojaḥ sapta ṛṣayaḥ suvīrā narāḥ prīṇayanti /
ṚVKh, 1, 6, 3.1 satyaṃ tad indrāvaruṇā ghṛtaścutam madhva ūrmiṃ duhate sapta vāṇīḥ /
ṚVKh, 1, 6, 4.1 ghṛtapruṣaḥ saumyā jīradānavaḥ sapta svasāraḥ sadana ṛtasya /
ṚVKh, 1, 7, 4.2 yaṃ vāṃ vahanti harito vahiṣṭhā śatam aśvā yadi vā sapta devāḥ //
ṚVKh, 3, 3, 4.1 yasmā arkaṃ saptaśīrṣāṇam ānṛcus tridhātum uttame pade /
ṚVKh, 3, 6, 4.1 pūṣā viṣṇur havanaṃ me sarasvaty avantu sapta sindhavaḥ /
ṚVKh, 3, 9, 1.3 tvaṃ ha tyat saptabhyo jāyamānaḥ //
ṚVKh, 3, 10, 24.2 saptajanma bhaved vipro dhanāḍhyo vedapāragaḥ //
ṚVKh, 3, 22, 9.1 asya śravo nadyaḥ sapta bibhrati dyāvā kṣāmā pṛthivī darśataṃ vapuḥ /
ṚVKh, 4, 2, 2.2 aśītis santv aṣṭā uto sapta saptatiḥ //
ṚVKh, 4, 8, 1.1 medhāṃ mahyam aṅgiraso medhāṃ saptarṣayo daduḥ /
ṚVKh, 4, 11, 1.2 yena yajñas tāyate saptahotā tan me manaḥ śivasaṅkalpam astu //