Occurrences

Jaiminīya-Upaniṣad-Brāhmaṇa

Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 20, 6.1 tasyaitasya sāmnas tisra āgās trīṇy āgītāni ṣaḍ vibhūtayaś catasraḥ pratiṣṭhā daśa pragāḥ sapta saṃsthā dvau stobhāv ekaṃ rūpam //
JUB, 1, 21, 4.1 atha yāḥ sapta saṃsthā yā evaitāḥ saptāhorātrāḥ prācīr vaṣaṭkurvanti tā eva tāḥ //
JUB, 1, 21, 4.1 atha yāḥ sapta saṃsthā yā evaitāḥ saptāhorātrāḥ prācīr vaṣaṭkurvanti tā eva tāḥ //
JUB, 1, 28, 2.3 sa eṣa saptaraśmir vṛṣabhas tuviṣmān //
JUB, 1, 29, 7.1 sa eṣa saptaraśmir vṛṣabhas tuviṣmān /
JUB, 1, 29, 7.2 tad etad ṛcābhyanūcyate yaḥ saptaraśmir vṛṣabhas tuviṣmān avāsṛjat sartave sapta sindhūn /
JUB, 1, 29, 7.2 tad etad ṛcābhyanūcyate yaḥ saptaraśmir vṛṣabhas tuviṣmān avāsṛjat sartave sapta sindhūn /
JUB, 1, 29, 8.1 yaḥ saptaraśmir iti /
JUB, 1, 29, 8.2 sapta hy eta ādityasya raśmayaḥ /
JUB, 1, 29, 9.1 avāsṛjat sartave sapta sindhūn iti /
JUB, 1, 29, 9.2 sapta hy ete sindhavaḥ /
JUB, 1, 52, 9.2 imāny u ha vai sapta gītāni /
JUB, 1, 52, 10.1 sa yāṃ ha kāṃ caivaṃ vidvān etāsāṃ saptānām āgānāṃ gāyati gītam evāsya bhavaty etān u kāmān rādhnoti ya etāsu kāmāḥ /
JUB, 2, 5, 8.1 sa u eva saptaputra iti /
JUB, 2, 5, 8.2 sapta hīme śīrṣaṇyāḥ prāṇāḥ //
JUB, 2, 5, 9.2 sapta hi śīrṣaṇyāḥ prāṇā dvau avāñcau //
JUB, 2, 5, 10.2 sapta śīrṣaṇyāḥ prāṇā dvau avāñcau nābhyāṃ daśamaḥ //
JUB, 2, 6, 7.1 sa yadi brūyāt sapta ma āgāyeti prāṇa udgītha ity eva vidvān sapta manasā dhyāyet /
JUB, 2, 6, 7.1 sa yadi brūyāt sapta ma āgāyeti prāṇa udgītha ity eva vidvān sapta manasā dhyāyet /
JUB, 2, 6, 7.2 sapta hīme śīrṣaṇyāḥ prāṇāḥ /
JUB, 2, 6, 7.3 sapta haivāsyājāyante //
JUB, 2, 6, 8.2 sapta śīrṣaṇyāḥ prāṇā dvāv avāñcau /
JUB, 2, 6, 9.2 sapta śīrṣaṇyāḥ prāṇā dvāv avāñcau nābhyāṃ daśamaḥ /
JUB, 3, 34, 4.2 saptakṛtva udgātātmānaṃ ca yajamānaṃ ca śarīrāt prajanayati //
JUB, 4, 26, 12.2 atha yatraite saptarṣayas tad divo madhyam //