Occurrences

Saddharmapuṇḍarīkasūtra

Saddharmapuṇḍarīkasūtra
SDhPS, 3, 46.1 teṣu ca aṣṭāpadeṣu ratnavṛkṣā bhaviṣyanti saptānāṃ ratnānāṃ puṣpaphalaiḥ satatasamitaṃ samarpitāḥ //
SDhPS, 3, 140.1 atha khalu śāriputra sa puruṣasteṣāṃ svakānāṃ putrāṇāṃ vātajavasampannān gorathakān evānuprayacchet saptaratnamayān savedikān sakiṅkiṇījālābhipralambitānuccān pragṛhītānāścaryādbhutaratnālaṃkṛtān ratnadāmakṛtaśobhān puṣpamālyālaṃkṛtāṃstūlikāgoṇikāstaraṇān dūṣyapaṭapratyāstīrṇān ubhayato lohitopadhānān śvetaiḥ prapāṇḍuraiḥ śīghrajavairgoṇairyojitān bahupuruṣaparigṛhītān //
SDhPS, 3, 205.0 tadyathāpi nāma śāriputra tasya puruṣasya na mṛṣāvādo bhaved yena trīṇi yānānyupadarśayitvā teṣāṃ kumārakāṇāmekameva mahāyānaṃ sarveṣāṃ dattaṃ saptaratnamayaṃ sarvālaṃkāravibhūṣitam ekavarṇameva udārayānameva sarveṣāmagrayānameva dattaṃ bhavet //
SDhPS, 6, 56.1 parinirvṛtānāṃ ca teṣāṃ tathāgatānāṃ stūpān kariṣyati yojanasahasraṃ samucchrayeṇa pañcāśadyojanāni pariṇāhena saptānāṃ ratnānām //
SDhPS, 6, 73.1 parinirvṛtānāṃ ca teṣāṃ buddhānāṃ bhagavatāṃ stūpān kārayiṣyati saptaratnamayān //
SDhPS, 8, 20.1 eṣāmapi bhikṣavo vipaśyipramukhānāṃ saptānāṃ tathāgatānāṃ yeṣāmahaṃ saptama eṣa evāgryo dharmakathikānāmabhūt //
SDhPS, 8, 28.1 samaṃ pāṇitalajātaṃ saptaratnamayamapagataparvataṃ saptaratnamayaiḥ kūṭāgāraiḥ paripūrṇaṃ bhaviṣyati //
SDhPS, 8, 28.1 samaṃ pāṇitalajātaṃ saptaratnamayamapagataparvataṃ saptaratnamayaiḥ kūṭāgāraiḥ paripūrṇaṃ bhaviṣyati //
SDhPS, 11, 1.1 atha khalu bhagavataḥ purastāttataḥ pṛthivīpradeśāt parṣanmadhyāt saptaratnamayaḥ stūpo 'bhyudgataḥ pañcayojanaśatānyuccaistvena tadanurūpeṇa ca pariṇāhena //
SDhPS, 11, 4.0 chatrāvalī cāsya yāvaccāturmahārājakāyikadevabhavanāni samucchritābhūt saptaratnamayī tadyathā suvarṇasya rūpyasya vaiḍūryasya musāragalvasyāśmagarbhasya lohitamukteḥ karketanasya //
SDhPS, 11, 32.1 tāni ca buddhakṣetrāṇi sphaṭikamayāni saṃdṛśyante sma ratnavṛkṣaiśca citrāṇi saṃdṛśyante sma dūṣyapaṭṭadāmasamalaṃkṛtāni bahubodhisattvaśatasahasraparipūrṇāni vitānavitatāni saptaratnahemajālapraticchannāni //
SDhPS, 11, 47.1 iti hi tasmin samaye iyaṃ sarvāvatī lokadhātū ratnavṛkṣapratimaṇḍitābhūd vaiḍūryamayī saptaratnahemajālasaṃchannā mahāratnagandhadhūpanadhūpitā māndāravamahāmāndāravapuṣpasaṃstīrṇā kiṅkiṇījālālaṃkṛtā suvarṇasūtrāṣṭāpadanibaddhā apagatagrāmanagaranigamajanapadarāṣṭrarājadhānī apagatakālaparvatā apagatamucilindamahāmucilindaparvatā apagatacakravālamahācakravālaparvatā apagatasumeruparvatā apagatatadanyamahāparvatā apagatamahāsamudrā apagatanadīmahānadīparisaṃsthitābhūd apagatadevamanuṣyāsurakāyā apagatanirayatiryagyoniyamalokā //
SDhPS, 11, 58.1 samantādaṣṭabhyo digbhyo viṃśatibuddhakṣetrakoṭīnayutaśatasahasrāṇi sarvāṇi vaiḍūryamayāni saptaratnahemajālasaṃchannāni kiṅkiṇījālālaṃkṛtāni māndāravamahāmāndāravapuṣpasaṃstīrṇāni divyavitānavitatāni divyapuṣpadāmābhipralambitāni divyagandhadhūpanadhūpitāni //
SDhPS, 11, 60.1 tāni ca sarvāṇi bahubuddhakṣetrāṇi ekameva buddhakṣetramekameva pṛthivīpradeśaṃ parisaṃsthāpayāmāsa samaṃ ramaṇīyaṃ saptaratnamayaiśca vṛkṣaiścitritam //
SDhPS, 11, 67.1 tānyapi buddhakṣetrāṇi vaiḍūryamayāni saptaratnahemajālapraticchannāni kiṅkiṇījālālaṃkṛtāni māndāravamahāmāndāravapuṣpasaṃstīrṇāni divyavitānavitatāni divyapuṣpadāmābhipralambitāni divyagandhadhūpanadhūpitāni ratnavṛkṣopaśobhitāni //
SDhPS, 11, 181.1 ekaghanaṃ cāsya śarīraṃ bhaviṣyati saptaratnastūpaṃ praviṣṭam //
SDhPS, 11, 189.1 yasmiṃśca buddhakṣetra upapatsyate tasminnaupapāduke saptaratnamaye padme upapatsyate tathāgatasya saṃmukham //
SDhPS, 11, 243.1 tatra saptaratnamaye bodhivṛkṣamūle niṣaṇṇamabhisaṃbuddhamātmānaṃ saṃdarśayati sma dvātriṃśallakṣaṇadharaṃ sarvānuvyañjanarūpaṃ prabhayā ca daśadiśaṃ sphuritvā dharmadeśanāṃ kurvāṇam //
SDhPS, 16, 79.2 kṛtā me tena ajita kulaputreṇa vā kuladuhitrā vā śarīreṣu śarīrapūjā saptaratnamayāś ca stūpāḥ kāritā yāvad brahmalokamuccaistvena anupūrvapariṇāhena sacchatraparigrahāḥ savaijayantīkā ghaṇṭāsamudgānuratās teṣāṃ ca śarīrastūpānāṃ vividhāḥ satkārāḥ kṛtā nānāvidhairdivyairmānuṣyakaiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhir vividhamadhuramanojñapaṭupaṭahadundubhimahādundubhibhir vādyatālaninādanirghoṣaśabdair nānāvidhaiśca gītanṛtyalāsyaprakārair bahubhiraparimitair bahvaprameyāṇi kalpakoṭīnayutaśatasahasrāṇi satkāraḥ kṛto bhavati //
SDhPS, 18, 112.1 balacakravartino 'pi rājānaś cakravartino 'pi saptaratnasamanvāgatāḥ sakumārāḥ sāmātyāḥ sāntaḥpuraparivārā darśanakāmā bhaviṣyanti satkārārthinaḥ //