Occurrences

Kāṭhakasaṃhitā

Kāṭhakasaṃhitā
KS, 6, 2, 14.0 etābhyo vai saptabhya āhutibhyas sapteme grāmyāḥ paśavo 'sṛjyanta //
KS, 6, 2, 14.0 etābhyo vai saptabhya āhutibhyas sapteme grāmyāḥ paśavo 'sṛjyanta //
KS, 7, 7, 42.0 sapta vai bandhumatīr iṣṭakā agnau citya upadhīyante //
KS, 7, 7, 43.0 tās tā amuṣmai lokāya sapta grāmyāḥ //
KS, 7, 8, 35.0 tās sapta //
KS, 7, 8, 36.0 sapta grāmyāḥ paśavaḥ //
KS, 8, 1, 13.0 sapta vai kṛttikāḥ //
KS, 8, 1, 14.0 sapta śīrṣaṇyāḥ prāṇāḥ prāṇā indriyāṇi //
KS, 8, 3, 42.0 sapta te agne samidhas sapta jihvās saptarṣayas sapta dhāma priyāṇi //
KS, 8, 3, 42.0 sapta te agne samidhas sapta jihvās saptarṣayas sapta dhāma priyāṇi //
KS, 8, 3, 42.0 sapta te agne samidhas sapta jihvās saptarṣayas sapta dhāma priyāṇi //
KS, 8, 3, 42.0 sapta te agne samidhas sapta jihvās saptarṣayas sapta dhāma priyāṇi //
KS, 8, 3, 43.0 sapta hotrā anuvidvān sapta yonīṃr āpṛṇasvā ghṛteneti //
KS, 8, 3, 43.0 sapta hotrā anuvidvān sapta yonīṃr āpṛṇasvā ghṛteneti //
KS, 8, 3, 46.0 etāvatīr vā agnes tanvaḥ ṣoḍhā saptasapta //
KS, 8, 3, 46.0 etāvatīr vā agnes tanvaḥ ṣoḍhā saptasapta //
KS, 10, 11, 61.0 mārutaṃ saptakapālaṃ nirvaped aindram ekādaśakapālaṃ yaḥ kāmayeta //
KS, 10, 11, 79.0 mārutaṃ saptakapālaṃ nirvaped yaḥ kṣatriyo viśo jyānyā bibhīyāt //
KS, 11, 1, 54.0 ud u tyaṃ jātavedasam ayukta sapta śundhyuvas sapta tvā harito ratha iti //
KS, 11, 1, 54.0 ud u tyaṃ jātavedasam ayukta sapta śundhyuvas sapta tvā harito ratha iti //
KS, 11, 2, 48.0 tāni sapta //
KS, 11, 2, 49.0 saptapadā śakvarī //
KS, 11, 6, 45.0 saptāśvatthā mayūkhā bhavanti //
KS, 11, 6, 51.0 trir vā ādityās sapta sapta //
KS, 11, 6, 51.0 trir vā ādityās sapta sapta //
KS, 13, 4, 29.0 taṃ hatas saptabhir bhogaiḥ paryahan //
KS, 13, 4, 40.0 pāpmā vai sa taṃ saptabhir bhogaiḥ paryahan //
KS, 14, 8, 46.0 saptabhiḥ //
KS, 14, 8, 47.0 sapta vai chandāṃsi //
KS, 15, 4, 17.0 mārutas saptakapālo vaiśyasya grāmaṇyo gṛhe //
KS, 19, 6, 48.0 saptabhir dhūpayati //
KS, 19, 6, 50.0 sapta prāṇāḥ //
KS, 19, 6, 52.0 tasmāt sapta śīrṣaṇyāḥ prāṇāḥ //
KS, 19, 10, 5.0 saptaitāni juhoti //
KS, 19, 10, 6.0 sapta prāṇāḥ //
KS, 20, 3, 5.0 tasmāt sapta puruṣān abhy agnicid annam atti trīn parastāt trīn avastād ātmā saptamaḥ //
KS, 20, 3, 39.0 sapta vai grāmyā oṣadhayaḥ saptāraṇyāḥ //
KS, 20, 3, 39.0 sapta vai grāmyā oṣadhayaḥ saptāraṇyāḥ //
KS, 20, 4, 37.0 saptabhis saptabhiḥ paśukāmasya //
KS, 20, 4, 37.0 saptabhis saptabhiḥ paśukāmasya //
KS, 20, 4, 38.0 sapta prāṇāḥ //
KS, 20, 8, 10.0 sapta śīrṣaṇyāḥ prāṇāḥ //
KS, 20, 11, 57.0 sapta purastād upadadhāti sapta paścāt //
KS, 20, 11, 57.0 sapta purastād upadadhāti sapta paścāt //
KS, 21, 2, 45.0 saptasaptopadadhāti savīryatvāya trīn madhye pratiṣṭhityai //
KS, 21, 2, 45.0 saptasaptopadadhāti savīryatvāya trīn madhye pratiṣṭhityai //
KS, 21, 7, 38.0 saptabhir vikarṣayati //
KS, 21, 7, 39.0 sapta vai chandāṃsi //