Occurrences

Cakra (?) on Suśr
Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Atharvavedapariśiṣṭa
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vṛddhayamasmṛti
Abhidharmakośa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Sūryaśataka
Trikāṇḍaśeṣa
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṭikanikayātrā
Abhidhānacintāmaṇi
Amaraughaśāsana
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Madanapālanighaṇṭu
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Janmamaraṇavicāra
Mugdhāvabodhinī
Nāḍīparīkṣā
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Cakra (?) on Suśr
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 9.0 vikārajātamiti mahadādīni sapta ekādaśendriyāṇi pañcārthās tathā tadvikārāśca goghaṭādayaḥ //
Aitareya-Āraṇyaka
AĀ, 1, 2, 2, 19.0 tāḥ parāgvacanena saptanavatir bhavanti sā yā navatis tisras tās triṃśinyo virājo 'tha yāḥ saptātiyanti yaivaiṣā praśaṃsā sāptyasya tasyā eva //
AĀ, 1, 5, 1, 7.0 tām atrotsṛjati dvādaśakṛtvaḥ śastvā dvādaśavidhā vā ime prāṇāḥ sapta śīrṣaṇyā dvau stanyau trayo 'vāñco 'tra vai prāṇā āpyante 'tra saṃskriyante tasmād enām atrotsṛjati //
AĀ, 1, 5, 1, 10.0 dvitīyā saptapadā bhavati tāṃ gāyatrīṃ cānuṣṭubhaṃ ca karoti brahma vai gāyatrī vāg anuṣṭub brahmaṇaiva tad vācaṃ saṃdadhāti //
AĀ, 1, 5, 2, 11.0 indraṃ viśvā avīvṛdhann iti padānuṣaṅgās tāḥ saptānuṣajati sapta vai śīrṣan prāṇāḥ śīrṣann eva tat prāṇān dadhāty aṣṭamīṃ nānuṣajati vāg aṣṭamī nen me vāk prāṇair anuṣaktāsad iti tasmād u sā vāk samānāyatanā prāṇaiḥ saty ananuṣaktā //
AĀ, 1, 5, 2, 11.0 indraṃ viśvā avīvṛdhann iti padānuṣaṅgās tāḥ saptānuṣajati sapta vai śīrṣan prāṇāḥ śīrṣann eva tat prāṇān dadhāty aṣṭamīṃ nānuṣajati vāg aṣṭamī nen me vāk prāṇair anuṣaktāsad iti tasmād u sā vāk samānāyatanā prāṇaiḥ saty ananuṣaktā //
AĀ, 5, 1, 1, 12.1 ādityā mā viśve avantu devāḥ sapta rājāno ya udābhiṣiktāḥ /
AĀ, 5, 1, 4, 2.0 saptabhiś chandobhiś caturuttaraiḥ sthānāny asyordhvam udgṛhṇīyād daśabhir vā gāyatreṇa tvā chandasodūhāmy auṣṇihena tvānuṣṭubhena tvā bārhatena tvā pāṅktena tvā traiṣṭubhena tvā jāgatena tvā vairājena tvā dvaipadena tvātichandasā tveti //
AĀ, 5, 2, 5, 5.0 ya eka id vidayata ā yāhy adribhiḥ sutaṃ yasya tyac chambaraṃ mada iti trayas tṛcā gāyatryaḥ saṃpadoṣṇihaḥ sapta sapta gāyatryaḥ ṣaṭ ṣaḍ uṣṇiho bhavanti //
AĀ, 5, 2, 5, 5.0 ya eka id vidayata ā yāhy adribhiḥ sutaṃ yasya tyac chambaraṃ mada iti trayas tṛcā gāyatryaḥ saṃpadoṣṇihaḥ sapta sapta gāyatryaḥ ṣaṭ ṣaḍ uṣṇiho bhavanti //
Aitareyabrāhmaṇa
AB, 1, 12, 3.0 tasya krītasya manuṣyān abhy upāvartamānasya diśo vīryāṇīndriyāṇi vyudasīdaṃs tāny ekayarcāvārurutsanta tāni nāśaknuvaṃs tāni dvābhyāṃ tāni tisṛbhis tāni catasṛbhis tāni pañcabhis tāni ṣaḍbhis tāni saptabhir naivāvārundhata tāny aṣṭābhir avārundhatāṣṭābhir āśnuvata yad aṣṭābhir avārundhatāṣṭābhir āśnuvata tad aṣṭānām aṣṭatvam //
AB, 1, 17, 9.0 sapta padāni bhavanti śiro vā etad yajñasya yad ātithyaṃ sapta vai śīrṣan prāṇāḥ śīrṣann eva tat prāṇān dadhāti //
AB, 1, 17, 9.0 sapta padāni bhavanti śiro vā etad yajñasya yad ātithyaṃ sapta vai śīrṣan prāṇāḥ śīrṣann eva tat prāṇān dadhāti //
AB, 1, 22, 2.0 upa hvaye sudughāṃ dhenum etāṃ hiṃkṛṇvatī vasupatnī vasūnām abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsam miṣantaṃ namased upa sīdata saṃjānānā upa sīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā samiddho agnir vṛṣaṇāratir divas tad u prayakṣatamam asya karmātmanvan nabho duhyate ghṛtam paya ut tiṣṭha brahmaṇaspate 'dhukṣat pipyuṣīm iṣam upa dravapayasā godhug oṣam ā sute siñcata śriyam ā nūnam aśvinor ṛṣiḥ sam u tye mahatīr apa ity ekaviṃśatir abhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 1, 22, 11.0 śyeno na yoniṃ sadanaṃ dhiyā kṛtam ā yasmin sapta vāsavā iti saṃsādyamānāyānvāha //
AB, 2, 2, 33.0 tā etāḥ saptānvāha rūpasamṛddhā etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā ekādaśa sampadyanta ekādaśākṣarā vai triṣṭup triṣṭub indrasya vajra indrāyatanābhir evābhī rādhnoti ya evaṃ veda triḥ prathamāṃ trir uttamām anvāha yajñasyaiva tad barsau nahyati sthemne balāyāvisraṃsāya //
AB, 2, 15, 2.0 ete vāva devāḥ prātaryāvāṇo yad agnir uṣā aśvinau ta ete saptabhiḥ saptabhiś chandobhir āgacchanti //
AB, 2, 15, 2.0 ete vāva devāḥ prātaryāvāṇo yad agnir uṣā aśvinau ta ete saptabhiḥ saptabhiś chandobhir āgacchanti //
AB, 2, 17, 4.0 sapta ca śatāni viṃśatiś cānūcyāni prajāpaśukāmasya sapta ca vai śatāni viṃśatiś ca saṃvatsarasyāhorātrās tāvān saṃvatsaraḥ saṃvatsaraḥ prajāpatir yam prajāyamānaṃ viśvaṃ rūpam idaṃ anuprajāyate prajāpatim eva tat prajāyamānam prajayā paśubhir anuprajāyate prajātyai //
AB, 2, 17, 4.0 sapta ca śatāni viṃśatiś cānūcyāni prajāpaśukāmasya sapta ca vai śatāni viṃśatiś ca saṃvatsarasyāhorātrās tāvān saṃvatsaraḥ saṃvatsaraḥ prajāpatir yam prajāyamānaṃ viśvaṃ rūpam idaṃ anuprajāyate prajāpatim eva tat prajāyamānam prajayā paśubhir anuprajāyate prajātyai //
AB, 2, 17, 12.0 saptāgneyāni chandāṃsy anvāha sapta vai devalokāḥ //
AB, 2, 17, 12.0 saptāgneyāni chandāṃsy anvāha sapta vai devalokāḥ //
AB, 2, 17, 14.0 saptoṣasyāni chandāṃsy anvāha sapta vai grāmyāḥ paśavaḥ //
AB, 2, 17, 14.0 saptoṣasyāni chandāṃsy anvāha sapta vai grāmyāḥ paśavaḥ //
AB, 2, 17, 16.0 saptāśvināni chandāṃsy anvāha saptadhā vai vāg avadat tāvad vai vāg avadat sarvasyai vācaḥ sarvasya brahmaṇaḥ parigṛhītyai //
AB, 2, 37, 10.0 saptaitā anuṣṭubhas tās triḥ prathamayā trir uttamayaikādaśa bhavanti virāḍ yājyā dvādaśī na vā ekenākṣareṇa chandāṃsi viyanti na dvābhyāṃ tāḥ ṣoᄆaśa gāyatryo bhavanti //
AB, 3, 3, 1.0 prāṇānāṃ vā etad ukthaṃ yat praugaṃ sapta devatāḥ śaṃsati sapta vai śīrṣan prāṇāḥ śīrṣann eva tat prāṇān dadhāti //
AB, 3, 3, 1.0 prāṇānāṃ vā etad ukthaṃ yat praugaṃ sapta devatāḥ śaṃsati sapta vai śīrṣan prāṇāḥ śīrṣann eva tat prāṇān dadhāti //
AB, 3, 12, 3.0 adhvaryo śoṃsāvom ity āhvayate madhyaṃdine ṣaᄆakṣareṇa śaṃsāmodaivom ity adhvaryuḥ pratigṛṇāti pañcākṣareṇa tad ekādaśākṣaraṃ sampadyata ekādaśākṣarā vai triṣṭup triṣṭubham eva tat purastān madhyaṃdine 'cīkᄆpatām ukthaṃ vācīndrāyety āha śastvā saptākṣaram om ukthaśā ity adhvaryuś caturakṣaraṃ tad ekādaśākṣaraṃ sampadyata ekādaśākṣarā vai triṣṭup triṣṭubham eva tad ubhayato madhyaṃdine 'cīkᄆpatām //
AB, 3, 12, 4.0 adhvaryo śośoṃsāvom ity āhvayate tṛtīyasavane saptākṣareṇa śaṃsāmodaivom ity adhvaryuḥ pratigṛṇāti pañcākṣareṇa tad dvādaśākṣaraṃ sampadyate dvādaśākṣarā vai jagatī jagatīm eva tat purastāt tṛtīyasavane 'cīkᄆpatām ukthaṃ vācīndrāya devebhya ity āha śastvaikādaśākṣaram om ity adhvaryur ekākṣaraṃ tad dvādaśākṣaraṃ sampadyate dvādaśākṣarā vai jagatī jagatīm eva tad ubhayatas tṛtīyasavane 'cīkᄆpatām //
AB, 4, 9, 5.0 tad āhuḥ sapta sauryāṇi chandāṃsi śaṃsed yathaivāgneyaṃ yathoṣasyaṃ yathāśvinaṃ sapta vai devalokāḥ sarveṣu devalokeṣu rādhnotīti //
AB, 4, 9, 5.0 tad āhuḥ sapta sauryāṇi chandāṃsi śaṃsed yathaivāgneyaṃ yathoṣasyaṃ yathāśvinaṃ sapta vai devalokāḥ sarveṣu devalokeṣu rādhnotīti //
AB, 5, 10, 1.0 pārucchepīr upadadhati pūrvayoḥ savanayoḥ purastāt prasthitayājyānāṃ rohitaṃ vai nāmaitac chando yat pārucchepam etena vā indraḥ sapta svargāṃllokān arohat //
AB, 5, 10, 2.0 rohati sapta svargāṃllokān ya evaṃ veda //
AB, 5, 10, 3.0 tad āhur yat pañcapadā eva pañcamasyāhno rūpaṃ ṣaṭpadāḥ ṣaṣṭhasyātha kasmāt saptapadāḥ ṣaṣṭhe 'hañchasyanta iti //
AB, 5, 12, 3.0 yat pārucchepaṃ yat saptapadaṃ yan nārāśaṃsaṃ yan nābhānediṣṭhaṃ yad raivataṃ yad atichandā yat kṛtaṃ yat tṛtīyasyāhno rūpaṃ etāni vai ṣaṣṭhasyāhno rūpāṇi //
AB, 5, 12, 4.0 ayaṃ jāyata manuṣo dharīmaṇīti ṣaṣṭhasyāhna ājyam bhavati pārucchepam atichandāḥ saptapadaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 5.0 stīrṇam barhir upa no yāhi vītaya ā vāṃ ratho niyutvān vakṣad avase suṣumā yātam adribhir yuvāṃ stomebhir devayanto aśvinā var maha indra vṛṣann indrāstu śrauṣaᄆ o ṣū ṇo agne śṛṇuhi tvam īᄆito ye devāso divy ekādaśa stheyam adadād rabhasam ṛṇacyutam iti praugam pārucchepam atichandāḥ saptapadaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 8.0 yaṃ tvaṃ ratham indra medhasātaya iti sūktam pārucchepam atichandāḥ saptapadaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 13, 1.0 endra yāhy upa naḥ parāvata iti sūktam pārucchepam atichandāḥ saptapadaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 28, 10.0 tasya vā etasyāgnihotrasya sapta ca śatāni viṃśatiś ca saṃvatsare sāyamāhutayaḥ sapta co eva śatāni viṃśatiś ca saṃvatsare prātarāhutayas tāvatyo 'gner yajuṣmatya iṣṭakāḥ //
AB, 5, 28, 10.0 tasya vā etasyāgnihotrasya sapta ca śatāni viṃśatiś ca saṃvatsare sāyamāhutayaḥ sapta co eva śatāni viṃśatiś ca saṃvatsare prātarāhutayas tāvatyo 'gner yajuṣmatya iṣṭakāḥ //
AB, 6, 9, 8.0 te haike sapta saptānvāhuḥ sapta prātaḥsavane sapta mādhyaṃdine sapta tṛtīyasavane yāvatyo vai puronuvākyās tāvatyo yājyāḥ sapta vai prāñco yajanti sapta vaṣaṭkurvanti tāsām etāḥ puronuvākyā iti vadantaḥ //
AB, 6, 9, 8.0 te haike sapta saptānvāhuḥ sapta prātaḥsavane sapta mādhyaṃdine sapta tṛtīyasavane yāvatyo vai puronuvākyās tāvatyo yājyāḥ sapta vai prāñco yajanti sapta vaṣaṭkurvanti tāsām etāḥ puronuvākyā iti vadantaḥ //
AB, 6, 9, 8.0 te haike sapta saptānvāhuḥ sapta prātaḥsavane sapta mādhyaṃdine sapta tṛtīyasavane yāvatyo vai puronuvākyās tāvatyo yājyāḥ sapta vai prāñco yajanti sapta vaṣaṭkurvanti tāsām etāḥ puronuvākyā iti vadantaḥ //
AB, 6, 9, 8.0 te haike sapta saptānvāhuḥ sapta prātaḥsavane sapta mādhyaṃdine sapta tṛtīyasavane yāvatyo vai puronuvākyās tāvatyo yājyāḥ sapta vai prāñco yajanti sapta vaṣaṭkurvanti tāsām etāḥ puronuvākyā iti vadantaḥ //
AB, 6, 9, 8.0 te haike sapta saptānvāhuḥ sapta prātaḥsavane sapta mādhyaṃdine sapta tṛtīyasavane yāvatyo vai puronuvākyās tāvatyo yājyāḥ sapta vai prāñco yajanti sapta vaṣaṭkurvanti tāsām etāḥ puronuvākyā iti vadantaḥ //
AB, 6, 9, 8.0 te haike sapta saptānvāhuḥ sapta prātaḥsavane sapta mādhyaṃdine sapta tṛtīyasavane yāvatyo vai puronuvākyās tāvatyo yājyāḥ sapta vai prāñco yajanti sapta vaṣaṭkurvanti tāsām etāḥ puronuvākyā iti vadantaḥ //
AB, 6, 9, 8.0 te haike sapta saptānvāhuḥ sapta prātaḥsavane sapta mādhyaṃdine sapta tṛtīyasavane yāvatyo vai puronuvākyās tāvatyo yājyāḥ sapta vai prāñco yajanti sapta vaṣaṭkurvanti tāsām etāḥ puronuvākyā iti vadantaḥ //
AB, 6, 9, 11.0 na ha vai te yajamānaṃ svargaṃ lokam abhi voᄆhum arhanti ye sapta saptānvāhuḥ //
AB, 6, 9, 11.0 na ha vai te yajamānaṃ svargaṃ lokam abhi voᄆhum arhanti ye sapta saptānvāhuḥ //
AB, 8, 23, 3.2 maṣṇāre bharato 'dadācchatam badvāni sapta ca //
Atharvaprāyaścittāni
AVPr, 2, 8, 8.0 so 'gnaye tantumate pathikṛte vratabhṛte puroḍāśaṃ nirvaped ekakapālaṃ saptakapālaṃ navakapālam //
AVPr, 6, 1, 23.1 sapta te agne samidhaḥ sapta jihvāḥ saptarṣayaḥ sapta dhāma priyāṇi /
AVPr, 6, 1, 23.1 sapta te agne samidhaḥ sapta jihvāḥ saptarṣayaḥ sapta dhāma priyāṇi /
AVPr, 6, 1, 23.1 sapta te agne samidhaḥ sapta jihvāḥ saptarṣayaḥ sapta dhāma priyāṇi /
AVPr, 6, 1, 23.1 sapta te agne samidhaḥ sapta jihvāḥ saptarṣayaḥ sapta dhāma priyāṇi /
AVPr, 6, 1, 23.2 sapta hotrāḥ saptadhā tvā yajanti sapta yonīr āpṛṇasva ghṛtena svāhā //
AVPr, 6, 1, 23.2 sapta hotrāḥ saptadhā tvā yajanti sapta yonīr āpṛṇasva ghṛtena svāhā //
AVPr, 6, 1, 29.1 sapta te agne samidhaḥ /
Atharvaveda (Paippalāda)
AVP, 1, 27, 1.2 abhayaṃ svar antarikṣaṃ no astu saptarṣīṇāṃ haviṣābhayaṃ no astu //
AVP, 1, 47, 4.2 indras tu sarvāṃs tān hantu saptaghnena ruvām iva //
AVP, 1, 105, 2.2 ye grāmyāḥ paśavo viśvarūpās teṣāṃ saptānāṃ mayi rantir astu //
AVP, 4, 3, 1.2 yasmin sūryā ārpitāḥ sapta sākaṃ tasmin rājānam adhi vi śrayemam //
AVP, 4, 3, 5.2 anu tvā viśve avantu devāḥ sapta rājāno ya udābhiṣiktāḥ //
AVP, 4, 11, 7.2 etat satyasya śraddhayarṣayaḥ sapta juhvati //
AVP, 4, 17, 6.1 imāḥ paścā mayūryaḥ sapta svasāro agruvaḥ /
AVP, 4, 39, 2.2 yasyādhvaraḥ saptahotā madacyut sa no muñcatv aṃhasaḥ //
AVP, 5, 6, 1.1 sapta sūryā divam anupraviṣṭās tān pathā vā anv eti dakṣiṇāvān /
AVP, 5, 15, 8.1 sapta ṛṣayaḥ sapta sadāṃsy eṣāṃ daśa kṣipo aśvinoḥ pañca vājāḥ /
AVP, 5, 15, 8.1 sapta ṛṣayaḥ sapta sadāṃsy eṣāṃ daśa kṣipo aśvinoḥ pañca vājāḥ /
AVP, 5, 26, 5.1 deṣṭrī ca yā sinīvālī sapta ca srotyā yāḥ /
AVP, 5, 27, 3.1 yāvatī dyāvāpṛthivī varimṇā yāvad vā sapta sindhavo mahitvā /
AVP, 5, 28, 1.2 agnir yajñaṃ trivṛtaṃ saptatantuṃ devo devebhyo havyaṃ vahatu prajānan //
AVP, 5, 28, 4.1 ṛṣibhiṣ ṭvā saptabhir atriṇāhaṃ prati gṛhṇāmi bhuvane syonam /
AVP, 10, 4, 1.2 asmai ṣaḍ urvīr upa saṃ namantu saptahotrā hata śatrūn sacittāḥ //
AVP, 12, 9, 2.2 saptarṣayo ni dadhur vācam etāṃ sarasvatīṃ ṛḍayā kalpayantaḥ //
AVP, 12, 13, 2.2 ajayo gā ajayaḥ śūra somam avāsṛjaḥ sartave sapta sindhūn //
AVP, 12, 14, 3.1 yo hatvāhim ariṇāt sapta sindhūn yo gā udājad apadhā valasya /
AVP, 12, 15, 3.1 yaḥ saptaraśmir vṛṣabhas tuviṣmān avāsṛjat sartave sapta sindhūn /
AVP, 12, 15, 3.1 yaḥ saptaraśmir vṛṣabhas tuviṣmān avāsṛjat sartave sapta sindhūn /
Atharvaveda (Śaunaka)
AVŚ, 2, 12, 7.1 sapta prāṇān aṣṭau majjñas tāṃs te vṛścāmi brahmaṇā /
AVŚ, 3, 10, 6.2 ye grāmyāḥ paśavo viśvarūpās teṣāṃ saptānāṃ mayi rantir astu //
AVŚ, 4, 6, 2.1 yāvatī dyāvāpṛthivī varimṇā yāvat sapta sindhavo vitaṣṭhire /
AVŚ, 4, 11, 9.1 yo vedānaḍuho dohān saptānupadasvataḥ /
AVŚ, 4, 11, 9.2 prajāṃ ca lokaṃ cāpnoti tathā saptaṛṣayo viduḥ //
AVŚ, 4, 16, 6.1 ye te pāśā varuṇa saptasapta tredhā tiṣṭhanti viṣitā ruṣantaḥ /
AVŚ, 4, 16, 6.1 ye te pāśā varuṇa saptasapta tredhā tiṣṭhanti viṣitā ruṣantaḥ /
AVŚ, 4, 24, 3.2 yasyādhvaraḥ saptahotā madiṣṭhaḥ sa no muñcatv aṃhasaḥ //
AVŚ, 4, 39, 10.2 saptāsyāni tava jātavedas tebhyo juhomi sa juṣasva havyam //
AVŚ, 5, 1, 6.1 sapta maryādāḥ kavayas tatakṣus tāsām id ekām abhy aṃhuro gāt /
AVŚ, 5, 11, 9.2 dehi nu me yan me adatto asi yujyo me saptapadaḥ sakhāsi //
AVŚ, 5, 11, 10.2 dadāmi tad yat te adatto asmi yujyas te saptapadaḥ sakhāsmi //
AVŚ, 5, 15, 7.1 sapta ca me saptatiś ca me 'pavaktāra oṣadhe /
AVŚ, 5, 16, 7.1 yadi saptavṛṣo 'si sṛjāraso 'si //
AVŚ, 5, 17, 6.1 devā vā etasyām avadanta pūrve saptaṛṣayas tapasā ye niṣeduḥ /
AVŚ, 6, 3, 1.2 apāṃ napāt sindhavaḥ sapta pātana pātu no viṣṇur uta dyauḥ //
AVŚ, 6, 25, 2.1 sapta ca yāḥ saptatiś ca saṃyanti graivyā abhi /
AVŚ, 6, 61, 2.1 ahaṃ viveca pṛthivīm uta dyām aham ṛtūṃr ajanayaṃ sapta sākam /
AVŚ, 6, 61, 3.1 ahaṃ jajāna pṛthivīm uta dyām aham ṛtūṃr ajanayaṃ sapta sindhūn /
AVŚ, 7, 29, 1.2 dame dame sapta ratnā dadhānau prati vāṃ jihvā ghṛtam ā caraṇyāt //
AVŚ, 7, 57, 2.1 sapta kṣaranti śiśave marutvate pitre putrāso apy avīvṛtann ṛtāni /
AVŚ, 7, 107, 1.1 ava divas tārayanti sapta sūryasya raśmayaḥ /
AVŚ, 7, 112, 1.2 āpaḥ sapta susruvur devīs tā no muñcantv aṃhasaḥ //
AVŚ, 8, 9, 17.2 sapta suparṇāḥ kavayo niṣeduḥ sapta chandāṃsy anu sapta dīkṣāḥ //
AVŚ, 8, 9, 17.2 sapta suparṇāḥ kavayo niṣeduḥ sapta chandāṃsy anu sapta dīkṣāḥ //
AVŚ, 8, 9, 17.2 sapta suparṇāḥ kavayo niṣeduḥ sapta chandāṃsy anu sapta dīkṣāḥ //
AVŚ, 8, 9, 18.1 sapta homāḥ samidho ha sapta madhūni sapta ṛtavo ha sapta /
AVŚ, 8, 9, 18.1 sapta homāḥ samidho ha sapta madhūni sapta ṛtavo ha sapta /
AVŚ, 8, 9, 18.1 sapta homāḥ samidho ha sapta madhūni sapta ṛtavo ha sapta /
AVŚ, 8, 9, 18.1 sapta homāḥ samidho ha sapta madhūni sapta ṛtavo ha sapta /
AVŚ, 8, 9, 18.2 saptājyāni pari bhūtam āyan tāḥ saptagṛdhrā iti śuśrumā vayam //
AVŚ, 8, 9, 18.2 saptājyāni pari bhūtam āyan tāḥ saptagṛdhrā iti śuśrumā vayam //
AVŚ, 8, 9, 19.1 sapta chandāṃsi caturuttarāṇy anyonyasminn adhy ārpitāni /
AVŚ, 8, 9, 23.1 aṣṭendrasya ṣaḍ yamasya ṛṣīṇāṃ sapta saptadhā /
AVŚ, 8, 10, 25.1 sodakrāmat sā saptaṛṣīn āgacchat tāṃ saptaṛṣaya upāhvayanta brahmaṇvaty ehīti /
AVŚ, 8, 10, 25.1 sodakrāmat sā saptaṛṣīn āgacchat tāṃ saptaṛṣaya upāhvayanta brahmaṇvaty ehīti /
AVŚ, 8, 10, 25.4 tad brahma ca tapaś ca saptaṛṣaya upajīvanti brahmavarcasy upajīvanīyo bhavati ya evaṃ veda //
AVŚ, 9, 1, 22.1 yo vai kaśāyāḥ sapta madhūni veda madhumān bhavati /
AVŚ, 9, 5, 15.2 stabhān pṛthivīm uta dyāṃ nākasya pṛṣṭhe 'dhi saptaraśmau //
AVŚ, 9, 9, 1.2 tṛtīyo bhrātā ghṛtapṛṣṭho asyātrāpaśyaṃ viśpatiṃ saptaputram //
AVŚ, 9, 9, 2.1 sapta yuñjanti ratham ekacakram eko aśvo vahati saptanāmā /
AVŚ, 9, 9, 2.1 sapta yuñjanti ratham ekacakram eko aśvo vahati saptanāmā /
AVŚ, 9, 9, 3.1 imaṃ ratham adhi ye sapta tasthuḥ saptacakraṃ sapta vahanty aśvāḥ /
AVŚ, 9, 9, 3.1 imaṃ ratham adhi ye sapta tasthuḥ saptacakraṃ sapta vahanty aśvāḥ /
AVŚ, 9, 9, 3.1 imaṃ ratham adhi ye sapta tasthuḥ saptacakraṃ sapta vahanty aśvāḥ /
AVŚ, 9, 9, 3.2 sapta svasāro abhi saṃ navanta yatra gavām nihitā sapta nāma //
AVŚ, 9, 9, 3.2 sapta svasāro abhi saṃ navanta yatra gavām nihitā sapta nāma //
AVŚ, 9, 9, 6.2 vatse baṣkaye 'dhi sapta tantūn vi tatnire kavaya otavā u //
AVŚ, 9, 9, 12.2 atheme anya upare vicakṣaṇe saptacakre ṣaḍara āhur arpitam //
AVŚ, 9, 9, 13.2 ā putrā agne mithunāso atra sapta śatāni viṃśatiś ca tasthuḥ //
AVŚ, 9, 10, 2.2 vākena vākaṃ dvipadā catuṣpadākṣareṇa mimate sapta vāṇīḥ //
AVŚ, 9, 10, 17.1 saptārdhagarbhā bhuvanasya reto viṣṇos tiṣṭhanti pradiśā vidharmaṇi /
AVŚ, 10, 2, 6.1 kaḥ sapta khāni vi tatarda śīrṣaṇi karṇāv imau nāsike cakṣaṇī mukham /
AVŚ, 10, 5, 39.1 saptaṛṣīn abhyāvarte /
AVŚ, 10, 8, 9.2 tad āsata ṛṣayaḥ sapta sākaṃ ye asya gopā mahato babhūvuḥ //
AVŚ, 10, 10, 2.1 yo vidyāt sapta pravataḥ sapta vidyāt parāvataḥ /
AVŚ, 10, 10, 2.1 yo vidyāt sapta pravataḥ sapta vidyāt parāvataḥ /
AVŚ, 10, 10, 3.1 vedāhaṃ sapta pravataḥ sapta veda parāvataḥ /
AVŚ, 10, 10, 3.1 vedāhaṃ sapta pravataḥ sapta veda parāvataḥ /
AVŚ, 11, 1, 1.2 saptaṛṣayo bhūtakṛtas te tvā manthantu prajayā saheha //
AVŚ, 11, 1, 3.2 saptaṛṣayo bhūtakṛtas te tvājījanann asyai rayiṃ sarvavīraṃ ni yaccha //
AVŚ, 11, 1, 24.1 aditer hastāṃ srucam etāṃ dvitīyāṃ saptaṛṣayo bhūtakṛto yām akṛṇvan /
AVŚ, 11, 1, 36.2 etaiḥ sukṛtair anu gacchema yajñaṃ nāke tiṣṭhantam adhi saptaraśmau //
AVŚ, 11, 3, 2.1 dyāvāpṛthivī śrotre sūryācandramasāv akṣiṇī saptaṛṣayaḥ prāṇāpānāḥ //
AVŚ, 11, 3, 38.4 saptaṛṣibhiḥ prāṇāpānaiḥ /
AVŚ, 11, 6, 11.1 saptaṛṣīn vā idaṃ brūmo 'po devīḥ prajāpatim /
AVŚ, 11, 7, 11.2 ṣoḍaśī saptarātraś cocchiṣṭāj jajñire sarve ye yajñā amṛte hitāḥ //
AVŚ, 11, 9, 6.1 sapta jātān nyarbuda udārāṇāṃ samīkṣayan /
AVŚ, 12, 1, 39.2 sapta satreṇa vedhaso yajñena tapasā saha //
AVŚ, 12, 2, 29.2 triḥ sapta kṛtvarṣayaḥ paretā mṛtyuṃ pratyauhan padayopanena //
AVŚ, 12, 3, 16.1 sapta medhān paśavaḥ paryagṛhṇan ya eṣāṃ jyotiṣmāṁ uta yaś cakarśa /
AVŚ, 13, 1, 37.2 sahasraṃ yasya janimāni sapta ca voceyaṃ te nābhiṃ bhuvanasyādhi majmani //
AVŚ, 13, 2, 4.1 vipaścitaṃ taraṇiṃ bhrājamānaṃ vahanti yaṃ haritaḥ sapta bahvīḥ /
AVŚ, 13, 2, 6.2 yaṃ te vahanti harito vahiṣṭhāḥ śatam aśvā yadi vā sapta bahvīḥ //
AVŚ, 13, 2, 7.2 yaṃ te vahanti harito vahiṣṭhāḥ śatam aśvā yadi vā sapta bahvīḥ //
AVŚ, 13, 2, 8.1 sapta sūryo harito yātave rathe hiraṇyatvacaso bṛhatīr ayukta /
AVŚ, 13, 2, 23.1 sapta tvā harito rathe vahanti deva sūrya /
AVŚ, 13, 2, 24.1 ayukta sapta śundhyuvaḥ sūro rathasya naptyaḥ /
AVŚ, 13, 3, 10.1 yat te candraṃ kaśyapa rocanāvad yat saṃhitaṃ puṣkalaṃ citrabhānu yasmint sūryā ārpitāḥ sapta sākam /
AVŚ, 13, 3, 18.1 sapta yuñjanti ratham ekacakram eko aśvo vahati saptanāmā /
AVŚ, 13, 3, 18.1 sapta yuñjanti ratham ekacakram eko aśvo vahati saptanāmā /
AVŚ, 14, 2, 45.2 āpaḥ sapta susruvur devīs tā no muñcantv aṃhasaḥ //
AVŚ, 15, 15, 2.0 sapta prāṇāḥ saptāpānāḥ sapta vyānāḥ //
AVŚ, 15, 15, 2.0 sapta prāṇāḥ saptāpānāḥ sapta vyānāḥ //
AVŚ, 15, 15, 2.0 sapta prāṇāḥ saptāpānāḥ sapta vyānāḥ //
AVŚ, 18, 4, 28.2 samānaṃ yonim anu saṃcarantaṃ drapsam juhomy anu sapta hotrāḥ //
AVŚ, 18, 4, 29.2 ye pṛṇanti pra ca yacchanti sarvadā te duhrate dakṣiṇāṃ saptamātaram //
Atharvavedapariśiṣṭa
AVPariś, 32, 31.1 ya āśānām āśāpālebhyo agner manva iti sapta sūktāni yā oṣadhayaḥ somarājñīr vaiśvānaro na āgamac chumbhanī dyāvāpṛthivī yad arvācīnam agniṃ brūmo vanaspatīn iti muñcantu nā bhavāśārvā yā devīr yan mātalī rathakrītam ity etāś catasro varjayitvā aṃholiṅgagaṇaḥ //
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 16.1 bhavatpūrvāṃ bhikṣāmadhyāṃ yācñāntāṃ bhikṣāṃ caretsaptākṣarāṃ kṣāṃ ca hiṃ ca na vardhayet //
BaudhDhS, 1, 4, 8.2 saptarātram akṛtvaitad avakīrṇivrataṃ caret //
BaudhDhS, 1, 8, 48.1 cakṣurghrāṇānukūlyād vā mūtrapurīṣāsṛjśukrakuṇapaspṛṣṭānāṃ pūrvoktānām anyatamenatriḥsaptakṛtvaḥ parimārjanam //
BaudhDhS, 1, 11, 3.1 ā saptamāsād ā dantajananād vodakopasparśanam //
BaudhDhS, 1, 14, 7.1 gomūtre vā saptarātraṃ pariśāyanaṃ mahānadyāṃ vā //
BaudhDhS, 1, 19, 12.2 sapta jātān ajātāṃś ca sākṣī sākṣyaṃ mṛṣā vadan //
BaudhDhS, 2, 1, 3.3 saptāgārāṇi bhaikṣaṃ caran svakarmācakṣāṇas tena prāṇān dhārayet /
BaudhDhS, 2, 2, 36.2 tat saptarātreṇāvāpyate //
BaudhDhS, 2, 7, 7.1 ubhayataḥpraṇavāṃ sasaptavyāhṛtikāṃ manasā vā daśakṛtvaḥ //
BaudhDhS, 2, 16, 9.1 saptāvarān sapta pūrvān ṣaḍ anyān ātmasaptamān /
BaudhDhS, 2, 16, 9.1 saptāvarān sapta pūrvān ṣaḍ anyān ātmasaptamān /
BaudhDhS, 2, 17, 36.1 saptavyāhṛtibhiḥ pātraṃ gṛhṇāti //
BaudhDhS, 2, 18, 27.1 saptavyāhṛtibhir brahmabhājanaṃ prakṣālayed iti /
BaudhDhS, 3, 5, 5.0 jñānakṛtebhyo 'jñānakṛtebhyaś copapātakebhyaḥ saptarātrāt pramucyate dvādaśarātrād bhrūṇahananaṃ gurutalpagamanaṃ suvarṇastainyaṃ surāpānam iti ca varjayitvā //
BaudhDhS, 3, 6, 11.1 saptarātraṃ pītvā bhrūṇahananaṃ gurutalpagamanaṃ suvarṇastainyaṃ surāpānam iti ca punāti //
BaudhDhS, 3, 8, 12.4 vāṅmanaḥ śiraḥpāṇi tvakcarmamāṃsaṃ pṛthivyaptejo annamayaprāṇamayamanomayavijñānamayānandamayā me śudhyantāṃ jyotir ahaṃ virajā vipāpmā bhūyāsaṃ svāheti saptabhir anuvākaiḥ //
BaudhDhS, 3, 9, 17.1 ṣaṇ māsān yāvakabhakṣaś caturo māsān udakasaktubhakṣo dvau māsau phalabhakṣo māsam abbhakṣo dvādaśarātraṃ vāprāśnan kṣipram antardhīyate jñātīn punāti saptāvarān sapta pūrvān ātmānaṃ pañcadaśaṃ paṅktiṃ ca punāti //
BaudhDhS, 3, 9, 17.1 ṣaṇ māsān yāvakabhakṣaś caturo māsān udakasaktubhakṣo dvau māsau phalabhakṣo māsam abbhakṣo dvādaśarātraṃ vāprāśnan kṣipram antardhīyate jñātīn punāti saptāvarān sapta pūrvān ātmānaṃ pañcadaśaṃ paṅktiṃ ca punāti //
BaudhDhS, 4, 1, 5.1 śūdrānnastrīgamanabhojaneṣu kevaleṣu pṛthakpṛthak saptāhaṃ sapta sapta prāṇāyāmān dhārayet //
BaudhDhS, 4, 1, 5.1 śūdrānnastrīgamanabhojaneṣu kevaleṣu pṛthakpṛthak saptāhaṃ sapta sapta prāṇāyāmān dhārayet //
BaudhDhS, 4, 1, 5.1 śūdrānnastrīgamanabhojaneṣu kevaleṣu pṛthakpṛthak saptāhaṃ sapta sapta prāṇāyāmān dhārayet //
BaudhDhS, 4, 1, 27.1 praṇave nityayuktasya vyāhṛtīṣu ca saptasu /
BaudhDhS, 4, 5, 22.2 ekatripañcasapteti pāpaghno 'yaṃ tulāpumān //
BaudhDhS, 4, 5, 23.1 yāvakaḥ saptarātreṇa vṛjinaṃ hanti dehinām /
BaudhDhS, 4, 5, 23.2 saptarātropavāso vā dṛṣṭam etan manīṣibhiḥ //
BaudhDhS, 4, 6, 1.2 sapta vyāhṛtayaś caiva japyāḥ pāpavināśanāḥ //
BaudhDhS, 4, 6, 6.2 saptarātrāt pramucyete vidhinaitena tāv ubhau //
BaudhDhS, 4, 7, 6.1 ghṛtaudanena tā juhvat saptāhaṃ savanatrayam /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 1.1 yatho etaddhutaḥ prahuta āhutaḥ śūlagavo baliharaṇaṃ pratyavarohaṇam aṣṭakāhoma iti sapta pākayajñasaṃsthā iti //
BaudhGS, 1, 1, 28.7 saptabhyo hotrābhyo viṣṇus tvā 'nvetu iti //
BaudhGS, 1, 1, 29.1 saptamaṃ padam upasaṃgṛhya japati sakhāyaḥ saptapadā abhūma sakhyaṃ te gameyaṃ sakhyāt te mā yoṣaṃ sakhyān me mā yoṣṭhāḥ iti //
BaudhGS, 1, 5, 14.1 sapta ṛṣayaḥ prathamāṃ kṛttikānām arundhatīṃ yad dhruvatāṃ ha ninyuḥ /
BaudhGS, 2, 11, 70.1 itīmāḥ sapta pākayajñasaṃsthā vyākhyātāḥ //
BaudhGS, 3, 2, 60.1 tasya dvādaśa saṃvatsarān ekādaśa nava sapta pañca trīn saṃvatsarān ṣaṇmāsān caturo māsān dvau māsau māsaṃ vā vrataṃ caret //
BaudhGS, 3, 3, 27.1 evaṃ dvādaśa saṃvatsarān ekādaśa nava sapta pañca trīn saṃvatsarān ṣaṇ māsān caturo māsān dvau māsau māsaṃ vā vrataṃ caret //
BaudhGS, 4, 1, 1.1 athātaḥ saptapākayajñānāṃ prāyaścittāni vyākhyāsyāmaḥ //
BaudhGS, 4, 9, 1.0 athātaḥ saptapākayajñānāṃ prāyaścittasamuccayaṃ vyākhyāsyāmaḥ //
BaudhGS, 4, 9, 2.0 hutaḥ prahuta āhutaḥ śūlagavo baliharaṇaṃ pratyavarohaṇam aṣṭakāhoma iti saptapākayajñānāṃ na prayājā ijyante nānūyājāḥ na sāmidhenīḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 16.0 trīn vā pañca vā sapta vā nava vaikādaśa vā yāvato vālaṃ manyate //
BaudhŚS, 4, 11, 20.0 atha madhyamam agnim upasamādhāya madhyame 'gnau pūrṇāhutiṃ juhoti sapta te agne samidhaḥ sapta jihvā iti //
BaudhŚS, 4, 11, 20.0 atha madhyamam agnim upasamādhāya madhyame 'gnau pūrṇāhutiṃ juhoti sapta te agne samidhaḥ sapta jihvā iti //
BaudhŚS, 16, 18, 4.0 saptaitad ahar atigrāhyā gṛhyanta iti brāhmaṇam //
BaudhŚS, 16, 33, 42.0 saptaitāni madhyamāni sāṃvatsarikāṇy ahāni bhavanti //
BaudhŚS, 18, 1, 18.3 saptāsyas tuvijāto raveṇa vi saptaraśmir adhamat tamāṃsi //
BaudhŚS, 18, 1, 18.3 saptāsyas tuvijāto raveṇa vi saptaraśmir adhamat tamāṃsi //
BaudhŚS, 18, 3, 6.0 sapta havīṃṣi prātaḥsavanīyān anuvartante yad āgneyo bhavaty agnimukhād vyṛddhir ity etāni //
BaudhŚS, 18, 5, 5.0 sa āmāvāsyena haviṣeṣṭvāṣṭāv ahāny ānumataprabhṛtibhir eti saṃvatsaraṃ cāturmāsyaiḥ saptendraturīyaprabhṛtibhiḥ //
BaudhŚS, 18, 6, 5.0 sa āmāvāsyena haviṣeṣṭvāṣṭāv ahāny ānumataprabhṛtibhir eti saptendraturīyaprabhṛtibhiḥ //
BaudhŚS, 18, 16, 6.2 yasmint sūryā arpitāḥ sapta sākam tasmin rājānam adhiviśrayemam iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 8, 9.0 saptaike //
BhārGS, 1, 17, 1.1 sapta padāni prakramayaty ekamiṣe viṣṇus tvānvetu dve ūrje viṣṇus tvānvetu trīṇi vratāya viṣṇus tvānvetu catvāri māyobhavāya viṣṇus tvānvetu pañca paśubhyo viṣṇus tvānvetu ṣaḍ rāyaspoṣāya viṣṇus tvānvetu sapta saptabhyo hotrābhyo viṣṇus tvānvetviti //
BhārGS, 1, 17, 1.1 sapta padāni prakramayaty ekamiṣe viṣṇus tvānvetu dve ūrje viṣṇus tvānvetu trīṇi vratāya viṣṇus tvānvetu catvāri māyobhavāya viṣṇus tvānvetu pañca paśubhyo viṣṇus tvānvetu ṣaḍ rāyaspoṣāya viṣṇus tvānvetu sapta saptabhyo hotrābhyo viṣṇus tvānvetviti //
BhārGS, 1, 17, 1.1 sapta padāni prakramayaty ekamiṣe viṣṇus tvānvetu dve ūrje viṣṇus tvānvetu trīṇi vratāya viṣṇus tvānvetu catvāri māyobhavāya viṣṇus tvānvetu pañca paśubhyo viṣṇus tvānvetu ṣaḍ rāyaspoṣāya viṣṇus tvānvetu sapta saptabhyo hotrābhyo viṣṇus tvānvetviti //
BhārGS, 1, 17, 2.2 sakhā saptapadā bhava sakhāyau saptapadāvabhūva /
BhārGS, 1, 17, 2.2 sakhā saptapadā bhava sakhāyau saptapadāvabhūva /
BhārGS, 2, 1, 10.2 sapta ca mānavairimāstisraśca rājabandhavaiḥ /
BhārGS, 2, 2, 4.4 ye grāmyāḥ paśavo viśvarūpās teṣāṃ saptānām iha rantir astu /
BhārGS, 2, 10, 9.0 athātaḥ kṣaitrapatyasya gavāṃ mārge 'nagnau kṣetrasya patiṃ yajate kṣetrasya pataye svāheti caturṣu saptasu vā palāśeṣu //
BhārGS, 3, 2, 2.0 sapta te agne samidhaḥ sapta jihvā ity etām anudrutya svāhākāreṇa juhoti //
BhārGS, 3, 2, 2.0 sapta te agne samidhaḥ sapta jihvā ity etām anudrutya svāhākāreṇa juhoti //
BhārGS, 3, 14, 9.1 saptarṣibhyaḥ svāhā sarvabhūtebhyaḥ svāhety uttarapūrve deśe //
BhārGS, 3, 20, 10.0 mano jyotir ity ā saptarātrāt //
Bhāradvājaśrautasūtra
BhārŚS, 1, 4, 15.2 āpas tvām aśvinau tvām ṛṣayaḥ sapta māmṛjuḥ /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 5, 1.1 yat saptānnāni medhayā tapasājanayat pitā /
BĀU, 1, 5, 2.1 yat saptānnāni medhayā tapasājanayat piteti /
BĀU, 2, 2, 1.1 yo ha vai śiśuṃ sādhānaṃ sapratyādhānaṃ sasthūṇaṃ sadāmaṃ veda sapta ha dviṣato bhrātṛvyān avaruṇaddhi /
BĀU, 2, 2, 2.1 tam etāḥ saptākṣitaya upatiṣṭhante /
BĀU, 2, 2, 3.3 tasyāsata ṛṣayaḥ sapta tīre vāg aṣṭamī brahmaṇā saṃvidāneti /
BĀU, 2, 2, 3.9 tasyāsata ṛṣayaḥ sapta tīra iti /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 3, 11.0 saptaiva tṛceṣu yairajāmīty aparam //
DrāhŚS, 13, 4, 16.0 sapta haviryajñasya saṃsthā agnyādheyam agnihotraṃ darśapūrṇamāsāvāgrayaṇaṃ cāturmāsyāni nirūḍhapaśubandhaḥ sautrāmaṇī ceti //
DrāhŚS, 13, 4, 17.0 sapta somasaṃsthā agniṣṭomo 'tyagniṣṭoma ukthyaḥ ṣoḍaśī vājapeyo 'tirātro 'ptoryāma ity aptoryāma iti //
Gautamadharmasūtra
GautDhS, 1, 8, 19.1 aṣṭakā pārvaṇaḥ śrāddham śrāvaṇyāgrahāyaṇīcaitryāśvayujīti sapta pākayajñasaṃsthāḥ //
GautDhS, 1, 8, 20.1 agnyādheyam agnihotraṃ darśapūrṇamāsāvāgrayaṇaṃ cāturmāsyāni nirūḍhapaśubandhaḥ sautrāmaṇīti saptahaviryajñasaṃsthāḥ //
GautDhS, 1, 8, 21.1 agniṣṭomo 'tyagniṣṭoma ukthyaḥ ṣoḍaśī vājapeyo 'tirātro 'ptoryāma iti sapta somasaṃsthāḥ //
GautDhS, 3, 5, 18.1 tasyājinam ūrdhvavālaṃ paridhāya lohitapatraḥ saptagṛhān bhakṣaṃ caretkarmācakṣāṇaḥ //
GautDhS, 3, 5, 20.1 retaḥskandane bhaye roge svapne 'gnīndhanabhaikṣacaraṇāni saptarātram akṛtvājyahomaḥ samidho vāretasyābhyām //
GautDhS, 3, 5, 25.1 saptarātraṃ vā svayaṃ śīrṇāny upabhuñjānaḥ phalāny anatikrāman //
GautDhS, 3, 5, 31.1 sapta puruṣānitaś ca parataś ca hanti manasāpiguror anṛtaṃ vadann alpeṣv apy artheṣu //
Gobhilagṛhyasūtra
GobhGS, 2, 9, 14.0 oṣadhe trāyasvainam iti sapta darbhapiñjūlīr dakṣiṇāyāṃ kapuṣṇikāyām abhiśiro'grā nidadhāti //
Gopathabrāhmaṇa
GB, 1, 1, 5, 2.0 tasmācchrāntāttaptāt saṃtaptād daśatayān atharvaṇa ṛṣīn niramimataikarcān dvyṛcāṃs tṛcāṃścaturṛcān pañcarcānt ṣaḍarcānt saptarcān aṣṭarcān navarcān daśarcān iti //
GB, 1, 1, 8, 4.0 tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyo daśatayān āṅgirasān ārṣeyān niramimīta ṣoḍaśino 'ṣṭādaśino dvādaśina ekarcān dvyṛcāṃs tṛcāṃś caturṛcān pañcarcān ṣaḍarcān saptarcān iti //
GB, 1, 1, 12, 7.0 sa etaṃ trivṛtaṃ saptatantum ekaviṃśatisaṃsthaṃ yajñam apaśyat //
GB, 1, 1, 12, 9.0 agnir yajñaṃ trivṛtaṃ saptatantum iti //
GB, 1, 1, 12, 11.0 sapta sutyāḥ sapta ca pākayajñā iti //
GB, 1, 1, 12, 11.0 sapta sutyāḥ sapta ca pākayajñā iti //
GB, 1, 1, 39, 10.0 sa yat pūrvam ācāmati sapta prāṇāṃs tān etenāsminn āpyāyayati //
GB, 1, 1, 39, 13.0 sa yad dvitīyam ācāmati saptāpānāṃs tān etenāsminn āpyāyayati //
GB, 1, 1, 39, 16.0 sa yat tṛtīyam ācāmati sapta vyānāṃs tān etenāsminn āpyāyayati //
GB, 1, 2, 2, 1.0 jāyamāno ha vai brāhmaṇaḥ saptendriyāṇy abhijāyate brahmavarcasaṃ ca yaśaś ca svapnaṃ ca krodhaṃ ca ślāghāṃ ca rūpaṃ ca puṇyam eva gandhaṃ saptamam //
GB, 1, 2, 6, 15.0 samidbhaikṣe saptarātram acaritavān brahmacārī punarupaneyo bhavati //
GB, 1, 2, 16, 6.0 tad apy etad ṛcoktaṃ catvāri śṛṅgā trayo asya pādā dve śīrṣe sapta hastāso asya tridhā baddho vṛṣabho roravīti maho devo martyāṁ āviveśeti //
GB, 1, 2, 16, 10.0 sapta hastāso asyeti chandāṃsy eva //
GB, 1, 2, 16, 15.0 yo vidyāt sapta pravata iti prāṇān āha //
GB, 1, 2, 16, 16.0 sapta vidyāt parāvata ity apānān āha //
GB, 1, 3, 7, 4.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād āsāṃ saptavarṣāṣṭavarṣāṇāṃ prabhidyante kasmād āsāṃ punar eva jāyante kasmād antataḥ sarva eva prabhidyante //
GB, 1, 3, 9, 7.0 yad anuyājā apuronuvākyāvanto bhavanti tasmād āsāṃ saptavarṣāṣṭavarṣāṇāṃ prabhidyante //
GB, 1, 4, 24, 18.0 sapteti hovāca //
GB, 1, 4, 24, 19.0 sapta vā iti hovāca //
GB, 1, 4, 24, 20.0 sapta chandāṃsi //
GB, 1, 5, 1, 16.0 tathā khalu saptāgniṣṭomā māsi sampadyanta iti brāhmaṇam //
GB, 1, 5, 5, 14.1 sapta vā ṛtavaḥ saṃvatsarasya //
GB, 1, 5, 5, 15.1 sapteme puruṣe prāṇā iti //
GB, 1, 5, 5, 34.1 sapta ca ha vai śatāni viṃśatiś ca saṃvatsarasyāhāni ca rātrayaś ceti //
GB, 1, 5, 25, 1.1 sapta sutyāḥ sapta ca pākayajñāḥ haviryajñāḥ sapta tathaikaviṃśatiḥ /
GB, 1, 5, 25, 1.1 sapta sutyāḥ sapta ca pākayajñāḥ haviryajñāḥ sapta tathaikaviṃśatiḥ /
GB, 1, 5, 25, 1.1 sapta sutyāḥ sapta ca pākayajñāḥ haviryajñāḥ sapta tathaikaviṃśatiḥ /
GB, 2, 2, 12, 2.0 ye agnayo apsv antar iti saptabhir abhijuhoti //
GB, 2, 2, 17, 8.0 tad u haike saptāhutīr juhvati sapta chandāṃsi pravṛttāni pratimantram iti vadantaḥ //
GB, 2, 2, 17, 8.0 tad u haike saptāhutīr juhvati sapta chandāṃsi pravṛttāni pratimantram iti vadantaḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 2.0 saptavarṣaṃ brāhmaṇamupanayīta //
HirGS, 1, 7, 1.0 atha sapta pālāśīḥ samidha ārdrā apracchinnāgrāḥ prādeśamātrīr ghṛtānvaktā ābhyādhāpayati //
HirGS, 1, 21, 1.7 sapta saptabhyo hotrābhyo viṣṇus tvānvetu /
HirGS, 1, 21, 1.7 sapta saptabhyo hotrābhyo viṣṇus tvānvetu /
HirGS, 1, 21, 2.2 sakhāyau saptapadāv abhūva sakhyaṃ te gameyaṃ sakhyāt te mā yoṣaṃ sakhyān me mā yoṣṭhāḥ /
HirGS, 2, 9, 9.1 caturṣu saptasu vā palāśeṣu taṃ tathaivāvāhayati yathā śūlagavam //
HirGS, 2, 16, 8.3 sapta ca mānuṣīr imāstisraśca rājabandhavaiḥ /
HirGS, 2, 17, 2.2 ye grāmyāḥ paśavo viśvarūpāsteṣāṃ saptānāmiha rantirastu puṣṭiḥ /
Jaiminigṛhyasūtra
JaimGS, 1, 20, 18.0 mahāvyāhṛtibhir hutvā yā tiraścīti saptabhir juhoti //
JaimGS, 1, 21, 14.0 uttarapurastād agneḥ sapta padānyabhyutkramayed ekam iṣa iti pratimantram //
JaimGS, 1, 21, 18.0 prekṣayed dhruvam arundhatīṃ sapta ṛṣīn paśyānīti pratijānānām //
JaimGS, 2, 8, 27.0 saptātītān saptānāgatān ātmānaṃ ca pañcadaśaṃ tārayate //
JaimGS, 2, 8, 27.0 saptātītān saptānāgatān ātmānaṃ ca pañcadaśaṃ tārayate //
JaimGS, 2, 8, 32.0 tad vā etat prajāpatiḥ saptaṛṣibhyaḥ provāca saptaṛṣayo mahājahnave mahājahnur brāhmaṇebhyaḥ //
JaimGS, 2, 8, 32.0 tad vā etat prajāpatiḥ saptaṛṣibhyaḥ provāca saptaṛṣayo mahājahnave mahājahnur brāhmaṇebhyaḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 20, 6.1 tasyaitasya sāmnas tisra āgās trīṇy āgītāni ṣaḍ vibhūtayaś catasraḥ pratiṣṭhā daśa pragāḥ sapta saṃsthā dvau stobhāv ekaṃ rūpam //
JUB, 1, 21, 4.1 atha yāḥ sapta saṃsthā yā evaitāḥ saptāhorātrāḥ prācīr vaṣaṭkurvanti tā eva tāḥ //
JUB, 1, 21, 4.1 atha yāḥ sapta saṃsthā yā evaitāḥ saptāhorātrāḥ prācīr vaṣaṭkurvanti tā eva tāḥ //
JUB, 1, 28, 2.3 sa eṣa saptaraśmir vṛṣabhas tuviṣmān //
JUB, 1, 29, 7.1 sa eṣa saptaraśmir vṛṣabhas tuviṣmān /
JUB, 1, 29, 7.2 tad etad ṛcābhyanūcyate yaḥ saptaraśmir vṛṣabhas tuviṣmān avāsṛjat sartave sapta sindhūn /
JUB, 1, 29, 7.2 tad etad ṛcābhyanūcyate yaḥ saptaraśmir vṛṣabhas tuviṣmān avāsṛjat sartave sapta sindhūn /
JUB, 1, 29, 8.1 yaḥ saptaraśmir iti /
JUB, 1, 29, 8.2 sapta hy eta ādityasya raśmayaḥ /
JUB, 1, 29, 9.1 avāsṛjat sartave sapta sindhūn iti /
JUB, 1, 29, 9.2 sapta hy ete sindhavaḥ /
JUB, 1, 52, 9.2 imāny u ha vai sapta gītāni /
JUB, 1, 52, 10.1 sa yāṃ ha kāṃ caivaṃ vidvān etāsāṃ saptānām āgānāṃ gāyati gītam evāsya bhavaty etān u kāmān rādhnoti ya etāsu kāmāḥ /
JUB, 2, 5, 8.1 sa u eva saptaputra iti /
JUB, 2, 5, 8.2 sapta hīme śīrṣaṇyāḥ prāṇāḥ //
JUB, 2, 5, 9.2 sapta hi śīrṣaṇyāḥ prāṇā dvau avāñcau //
JUB, 2, 5, 10.2 sapta śīrṣaṇyāḥ prāṇā dvau avāñcau nābhyāṃ daśamaḥ //
JUB, 2, 6, 7.1 sa yadi brūyāt sapta ma āgāyeti prāṇa udgītha ity eva vidvān sapta manasā dhyāyet /
JUB, 2, 6, 7.1 sa yadi brūyāt sapta ma āgāyeti prāṇa udgītha ity eva vidvān sapta manasā dhyāyet /
JUB, 2, 6, 7.2 sapta hīme śīrṣaṇyāḥ prāṇāḥ /
JUB, 2, 6, 7.3 sapta haivāsyājāyante //
JUB, 2, 6, 8.2 sapta śīrṣaṇyāḥ prāṇā dvāv avāñcau /
JUB, 2, 6, 9.2 sapta śīrṣaṇyāḥ prāṇā dvāv avāñcau nābhyāṃ daśamaḥ /
JUB, 3, 34, 4.2 saptakṛtva udgātātmānaṃ ca yajamānaṃ ca śarīrāt prajanayati //
JUB, 4, 26, 12.2 atha yatraite saptarṣayas tad divo madhyam //
Jaiminīyabrāhmaṇa
JB, 1, 3, 2.0 sa sapta śatāni varṣāṇāṃ samāpyemām eva jitim ajayad yāsyeyaṃ jitis tāṃ //
JB, 1, 31, 1.0 saptāhaṃ juhoti //
JB, 1, 131, 25.0 saptākṣarāṇi stobhati //
JB, 1, 131, 26.0 saptapadā vai śakvaryaḥ //
JB, 1, 131, 29.0 atho sapta caturuttarāṇi chandāṃsi //
JB, 1, 131, 30.0 sapta mukhyāḥ prāṇāḥ //
JB, 1, 152, 5.0 sa hekṣāṃcakre kathaṃ nv aham eṣāṃ sapta saptaikāhani grāmyāṇāṃ paśūnāṃ hanyām iti //
JB, 1, 152, 5.0 sa hekṣāṃcakre kathaṃ nv aham eṣāṃ sapta saptaikāhani grāmyāṇāṃ paśūnāṃ hanyām iti //
JB, 1, 152, 8.0 tato vai sa teṣāṃ sapta saptaikāhani grāmyāṇāṃ paśūnām ahan //
JB, 1, 152, 8.0 tato vai sa teṣāṃ sapta saptaikāhani grāmyāṇāṃ paśūnām ahan //
JB, 1, 166, 34.0 pañcaitāni chandāṃsy ārbhave pavamāne bhavanti sapta sāmāni //
JB, 1, 193, 1.0 ekākṣaraṃ devānām avamam āsīt saptākṣaraṃ paramam //
JB, 1, 193, 4.0 ta ekākṣareṇa pañcadaśākṣaram avṛñjata dvyakṣareṇa caturdaśākṣaraṃ tryakṣareṇa trayodaśākṣaraṃ caturakṣareṇa dvādaśākṣaraṃ pañcākṣareṇaikādaśākṣaraṃ ṣaḍakṣareṇa daśākṣaraṃ saptākṣareṇa navākṣaram aṣṭākṣareṇāṣṭau //
JB, 1, 195, 20.0 sarvābhyo vā etaṃ saptabhyo hotrābhya indro vajraṃ niramimīta tisras tisra eva hotrāyai //
JB, 1, 197, 1.0 ekākṣaraṃ devānām avamam āsīt saptākṣaraṃ paramam //
JB, 1, 197, 3.0 saptākṣaraṃ ca navākṣaraṃ ca saṃnihite āstām īdhryañcy anyāni yattāny āsann īdhryañcy anyāni //
JB, 1, 197, 17.0 saptākṣareṇa navākṣaram aṣṭābhir evāṣṭau //
JB, 1, 203, 18.0 tasmai saptānāṃ hotrāṇāṃ haro nirmāya prāyacchat //
JB, 1, 203, 24.0 sapta vai hotrāḥ prātassavane vaṣaṭkurvanti sapta mādhyaṃdine savane sapta tṛtīyasavane //
JB, 1, 203, 24.0 sapta vai hotrāḥ prātassavane vaṣaṭkurvanti sapta mādhyaṃdine savane sapta tṛtīyasavane //
JB, 1, 203, 24.0 sapta vai hotrāḥ prātassavane vaṣaṭkurvanti sapta mādhyaṃdine savane sapta tṛtīyasavane //
JB, 1, 205, 16.0 ekākṣaraṃ devānām avamam āsīt saptākṣaraṃ paramam //
JB, 1, 205, 19.0 ta ekākṣareṇa pañcadaśākṣaram avṛñjata dvyakṣareṇa caturdaśākṣaraṃ tryakṣareṇa trayodaśākṣaraṃ caturakṣareṇa dvādaśākṣaraṃ pañcākṣareṇaikādaśākṣaraṃ ṣaḍakṣareṇa daśākṣaraṃ saptākṣareṇa navākṣaram aṣṭābhir evāṣṭau //
JB, 1, 250, 5.0 iḍāntaṃ yajñaṃ saptanābhim iti brūyāt //
JB, 1, 250, 10.0 sa eṣa iḍānto yajñaḥ saptanābhiḥ //
JB, 1, 251, 20.0 sapta śīrṣan prāṇāḥ //
JB, 1, 333, 27.0 sapta kṛtvo brahmasāmnaḥ prarohati //
JB, 1, 333, 31.0 tat sapta sampadyante //
Jaiminīyaśrautasūtra
JaimŚS, 9, 19.0 tṛtīyaṃ yonim anu saṃcarantaṃ drapsaṃ juhomy anu sapta hotrā iti //
JaimŚS, 15, 5.0 athātmānaṃ pratyabhimṛśaty ūrdhvaḥ saptarṣīn upatiṣṭhasvendrapīto vācaspate saptartvijo 'bhyucchrayasva juṣasva lokaṃ mā māvagāḥ soma rārandhi no hṛdi pitā no 'si bhagavo namas te astu mā mā hiṃsīr iti //
Kauśikasūtra
KauśS, 2, 4, 6.0 etayoḥ prātar agniṃ girāv aragarāṭeṣu divaspṛthivyāḥ iti sapta marmāṇi sthālīpāke pṛktāny aśnāti //
KauśS, 3, 5, 7.0 saṃvatsaraṃ striyam anupetya śuktyāṃ reta ānīya taṇḍulamiśraṃ saptagrāmam //
KauśS, 3, 7, 27.0 tṛtīyasyāditiḥ saptabhir bhūme mātar iti trir juhoti //
KauśS, 4, 4, 8.0 bhavāśarvāviti sapta kāmpīlapuṭān apāṃ pūrṇān saṃpātavataḥ kṛtvā dakṣiṇenāvasicya paścād apavidhyati //
KauśS, 4, 10, 17.0 saptadāmnyāṃ saṃpātavatyāṃ vatsān pratyantān pracṛtantī vahati //
KauśS, 5, 2, 21.0 mālāṃ saptapalāśīṃ dhārayati //
KauśS, 7, 8, 19.0 sapta kulāni brāhmaṇaś caret trīṇi kṣatriyo dve vaiśyaḥ //
KauśS, 8, 2, 13.0 tān sapta medhān iti sāpatyāvabhimṛśataḥ //
KauśS, 8, 6, 5.1 madhyamāyāḥ prathame randhriṇy āmikṣāṃ daśame 'bhitaḥ sapta saptāpūpān pariśrayati //
KauśS, 8, 6, 5.1 madhyamāyāḥ prathame randhriṇy āmikṣāṃ daśame 'bhitaḥ sapta saptāpūpān pariśrayati //
KauśS, 9, 3, 19.1 triḥ sapteti kūdyā padāni lopayitvā nadībhyaḥ //
KauśS, 9, 3, 22.1 sapta nadīrūpāṇi kārayitvodakena pūrayitvā //
KauśS, 10, 1, 25.0 saptabhir uṣṇāḥ saṃpātavatīḥ karoti //
KauśS, 10, 2, 21.1 sapta maryādā ity uttarato 'gneḥ sapta lekhā likhati prācyaḥ //
KauśS, 10, 2, 21.1 sapta maryādā ity uttarato 'gneḥ sapta lekhā likhati prācyaḥ //
KauśS, 10, 5, 1.0 sapta maryādā iti tisṛṇāṃ prātar āvapate //
KauśS, 11, 1, 56.0 athāsya saptasu prāṇeṣu sapta hiraṇyaśakalāny avāsyaty amṛtam asy amṛtatvāyāmṛtam asmin dhehīti //
KauśS, 11, 1, 56.0 athāsya saptasu prāṇeṣu sapta hiraṇyaśakalāny avāsyaty amṛtam asy amṛtatvāyāmṛtam asmin dhehīti //
KauśS, 11, 2, 25.0 agner varmeti vapayā saptachidrayā mukhaṃ pracchādayanti //
KauśS, 11, 2, 36.0 aṅgiraso naḥ pitaro navagvā iti saṃhitāḥ sapta //
KauśS, 11, 3, 2.1 athaiṣāṃ sapta sapta śarkarāḥ pāṇiṣv āvapate //
KauśS, 11, 3, 2.1 athaiṣāṃ sapta sapta śarkarāḥ pāṇiṣv āvapate //
KauśS, 11, 6, 4.0 sapta dakṣiṇato mimīte saptottarataḥ pañca purastāt trīṇi paścāt //
KauśS, 11, 6, 4.0 sapta dakṣiṇato mimīte saptottarataḥ pañca purastāt trīṇi paścāt //
KauśS, 11, 6, 5.0 nava dakṣiṇato mimīte navottarataḥ sapta purastāt pañca paścāt //
KauśS, 11, 6, 6.0 ekādaśa dakṣiṇato mimīta ekādaśottarato nava purastāt sapta paścāt //
KauśS, 11, 7, 22.0 triḥ sapteti kūdyā padāni lopayitvā śmaśānāt //
KauśS, 11, 7, 25.0 sapta nadīrūpāṇi kārayitvodakena pūrayitvā //
KauśS, 13, 34, 5.0 śvobhūte sapta dhenava upakᄆptā bhavanti śvetā kṛṣṇā rohiṇī nīlā pāṭalā surūpā bahurūpā saptamī //
KauśS, 14, 5, 18.1 saptakṛtvo varṣeṇa virata ā prātarāśam //
Kauṣītakibrāhmaṇa
KauṣB, 3, 3, 14.0 tasya sapta padāni samasyāvasyet //
KauṣB, 3, 3, 15.0 sapta vai chandāṃsi //
KauṣB, 6, 3, 40.0 na vā idaṃ saptabhir nāmabhir annam atsyāmīti //
KauṣB, 9, 2, 23.0 yasya sapta tā uṣṇiham //
KauṣB, 10, 1, 17.0 saptāratniśchandasāṃ rūpeṇa //
KauṣB, 10, 3, 6.0 tā vai saptānvāha //
KauṣB, 10, 3, 7.0 sapta vai chandāṃsi //
KauṣB, 10, 3, 18.0 etā eva sapta saptādaśabhyo 'nubrūyāt //
KauṣB, 10, 3, 18.0 etā eva sapta saptādaśabhyo 'nubrūyāt //
KauṣB, 11, 7, 21.0 sapta vai viṃśatiśatāni saṃvatsarasyāhorātrāṇām //
Khādiragṛhyasūtra
KhādGS, 2, 3, 24.0 oṣadha iti darbhapiñjūlīḥ saptordhvāgrā abhinidhāya //
KhādGS, 4, 2, 20.0 saptālakṣmīnirṇode tābhiśca //
Kātyāyanaśrautasūtra
KātyŚS, 5, 1, 16.0 marudbhyaḥ svatavadbhyaḥ saptakapālaḥ //
KātyŚS, 5, 3, 13.0 caturaratnir vā paścāt sapta prācī ṣaḍ vā trayaḥ purastāt //
KātyŚS, 5, 7, 1.0 marudbhyaḥ krīḍibhyaḥ saptakapālaḥ //
KātyŚS, 6, 1, 31.0 pañcāratniḥ pañcadaśaparyantaḥ some daśasaptacaturdaśavarjam //
KātyŚS, 21, 4, 20.0 dakṣiṇataḥ kuṭile karṣū khātvā kṣīrodakābhyāṃ pūrayanti saptottarataḥ prācīr udakasya //
Kāṭhakagṛhyasūtra
KāṭhGS, 1, 6.0 saptamuñjāṃ mekhalāṃ dhārayet //
KāṭhGS, 1, 32.2 saptarātram akṛtvaitad avakīrṇivrataṃ caret //
KāṭhGS, 25, 41.1 uttarato 'gner darbheṣu prācīṃ prakrāmayaty ekam iṣe dve ūrje trīṇi rāyaspoṣāya catvāri mayobhavāya pañca prajābhyaḥ ṣaḍ ṛtubhyo dīrghāyutvāya saptamaṃ sakhā saptapadā bhava sumṛḍīkā savasvati mā te vyoma saṃdṛśe viṣṇus tvānvetv ity anuṣaṅgaḥ //
KāṭhGS, 47, 14.0 tvaṃ no agna iti dvābhyāṃ juhuyād ayā bhūr iti ca sarvaprāyaścittāni mano jyotir iti saptabhiḥ //
KāṭhGS, 54, 3.0 pūrveṇāgnim ambā nāmāsīti sapta //
Kāṭhakasaṃhitā
KS, 6, 2, 14.0 etābhyo vai saptabhya āhutibhyas sapteme grāmyāḥ paśavo 'sṛjyanta //
KS, 6, 2, 14.0 etābhyo vai saptabhya āhutibhyas sapteme grāmyāḥ paśavo 'sṛjyanta //
KS, 7, 7, 42.0 sapta vai bandhumatīr iṣṭakā agnau citya upadhīyante //
KS, 7, 7, 43.0 tās tā amuṣmai lokāya sapta grāmyāḥ //
KS, 7, 8, 35.0 tās sapta //
KS, 7, 8, 36.0 sapta grāmyāḥ paśavaḥ //
KS, 8, 1, 13.0 sapta vai kṛttikāḥ //
KS, 8, 1, 14.0 sapta śīrṣaṇyāḥ prāṇāḥ prāṇā indriyāṇi //
KS, 8, 3, 42.0 sapta te agne samidhas sapta jihvās saptarṣayas sapta dhāma priyāṇi //
KS, 8, 3, 42.0 sapta te agne samidhas sapta jihvās saptarṣayas sapta dhāma priyāṇi //
KS, 8, 3, 42.0 sapta te agne samidhas sapta jihvās saptarṣayas sapta dhāma priyāṇi //
KS, 8, 3, 42.0 sapta te agne samidhas sapta jihvās saptarṣayas sapta dhāma priyāṇi //
KS, 8, 3, 43.0 sapta hotrā anuvidvān sapta yonīṃr āpṛṇasvā ghṛteneti //
KS, 8, 3, 43.0 sapta hotrā anuvidvān sapta yonīṃr āpṛṇasvā ghṛteneti //
KS, 8, 3, 46.0 etāvatīr vā agnes tanvaḥ ṣoḍhā saptasapta //
KS, 8, 3, 46.0 etāvatīr vā agnes tanvaḥ ṣoḍhā saptasapta //
KS, 10, 11, 61.0 mārutaṃ saptakapālaṃ nirvaped aindram ekādaśakapālaṃ yaḥ kāmayeta //
KS, 10, 11, 79.0 mārutaṃ saptakapālaṃ nirvaped yaḥ kṣatriyo viśo jyānyā bibhīyāt //
KS, 11, 1, 54.0 ud u tyaṃ jātavedasam ayukta sapta śundhyuvas sapta tvā harito ratha iti //
KS, 11, 1, 54.0 ud u tyaṃ jātavedasam ayukta sapta śundhyuvas sapta tvā harito ratha iti //
KS, 11, 2, 48.0 tāni sapta //
KS, 11, 2, 49.0 saptapadā śakvarī //
KS, 11, 6, 45.0 saptāśvatthā mayūkhā bhavanti //
KS, 11, 6, 51.0 trir vā ādityās sapta sapta //
KS, 11, 6, 51.0 trir vā ādityās sapta sapta //
KS, 13, 4, 29.0 taṃ hatas saptabhir bhogaiḥ paryahan //
KS, 13, 4, 40.0 pāpmā vai sa taṃ saptabhir bhogaiḥ paryahan //
KS, 14, 8, 46.0 saptabhiḥ //
KS, 14, 8, 47.0 sapta vai chandāṃsi //
KS, 15, 4, 17.0 mārutas saptakapālo vaiśyasya grāmaṇyo gṛhe //
KS, 19, 6, 48.0 saptabhir dhūpayati //
KS, 19, 6, 50.0 sapta prāṇāḥ //
KS, 19, 6, 52.0 tasmāt sapta śīrṣaṇyāḥ prāṇāḥ //
KS, 19, 10, 5.0 saptaitāni juhoti //
KS, 19, 10, 6.0 sapta prāṇāḥ //
KS, 20, 3, 5.0 tasmāt sapta puruṣān abhy agnicid annam atti trīn parastāt trīn avastād ātmā saptamaḥ //
KS, 20, 3, 39.0 sapta vai grāmyā oṣadhayaḥ saptāraṇyāḥ //
KS, 20, 3, 39.0 sapta vai grāmyā oṣadhayaḥ saptāraṇyāḥ //
KS, 20, 4, 37.0 saptabhis saptabhiḥ paśukāmasya //
KS, 20, 4, 37.0 saptabhis saptabhiḥ paśukāmasya //
KS, 20, 4, 38.0 sapta prāṇāḥ //
KS, 20, 8, 10.0 sapta śīrṣaṇyāḥ prāṇāḥ //
KS, 20, 11, 57.0 sapta purastād upadadhāti sapta paścāt //
KS, 20, 11, 57.0 sapta purastād upadadhāti sapta paścāt //
KS, 21, 2, 45.0 saptasaptopadadhāti savīryatvāya trīn madhye pratiṣṭhityai //
KS, 21, 2, 45.0 saptasaptopadadhāti savīryatvāya trīn madhye pratiṣṭhityai //
KS, 21, 7, 38.0 saptabhir vikarṣayati //
KS, 21, 7, 39.0 sapta vai chandāṃsi //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 6, 16.0 saptabhir upatiṣṭhate //
MS, 1, 5, 6, 17.0 saptapadā śakvarī //
MS, 1, 5, 8, 15.0 manor vai daśa jāyā āsan daśaputrā navaputrāṣṭaputrā saptaputrā ṣaṭputrā pañcaputrā catuṣputrā triputrā dviputraikaputrā //
MS, 1, 5, 8, 18.0 ye sapta tāṃs trayaḥ //
MS, 1, 5, 10, 1.0 sapta vai bandhumatīr iṣṭakā agnau cityā upadhīyante //
MS, 1, 5, 10, 2.0 tā vai tā amuṣmā eva lokāya sapta grāmyā iṣṭakāḥ //
MS, 1, 5, 11, 34.0 sapta vai puruṣe mahimānaḥ //
MS, 1, 5, 11, 36.0 te vai te saptaṛṣaya eva //
MS, 1, 5, 11, 37.0 prāṇā vai saptaṛṣayaḥ //
MS, 1, 6, 2, 13.1 catvāri śṛṅgā trayo asya pādā dve śīrṣe sapta hastāso asya /
MS, 1, 6, 2, 15.1 sapta te agne samidhaḥ sapta jihvāḥ sapta ṛṣayaḥ sapta dhāma priyāṇi /
MS, 1, 6, 2, 15.1 sapta te agne samidhaḥ sapta jihvāḥ sapta ṛṣayaḥ sapta dhāma priyāṇi /
MS, 1, 6, 2, 15.1 sapta te agne samidhaḥ sapta jihvāḥ sapta ṛṣayaḥ sapta dhāma priyāṇi /
MS, 1, 6, 2, 15.1 sapta te agne samidhaḥ sapta jihvāḥ sapta ṛṣayaḥ sapta dhāma priyāṇi /
MS, 1, 6, 2, 15.2 sapta ṛtvijaḥ saptadhā tvā yajanti sapta hotrā ṛtuthā nu vidvānt sapta yonīr āpṛṇasva ghṛtena svāhā //
MS, 1, 6, 2, 15.2 sapta ṛtvijaḥ saptadhā tvā yajanti sapta hotrā ṛtuthā nu vidvānt sapta yonīr āpṛṇasva ghṛtena svāhā //
MS, 1, 6, 2, 15.2 sapta ṛtvijaḥ saptadhā tvā yajanti sapta hotrā ṛtuthā nu vidvānt sapta yonīr āpṛṇasva ghṛtena svāhā //
MS, 1, 6, 7, 3.0 sapta te agne samidhaḥ sapta jihvāḥ //
MS, 1, 6, 7, 3.0 sapta te agne samidhaḥ sapta jihvāḥ //
MS, 1, 6, 7, 4.0 ity etāvatīr vā agnes tanvaḥ ṣoḍhā sapta sapta //
MS, 1, 6, 7, 4.0 ity etāvatīr vā agnes tanvaḥ ṣoḍhā sapta sapta //
MS, 1, 6, 9, 28.0 sapta kṛttikāḥ //
MS, 1, 6, 9, 29.0 sapta śīrṣan prāṇāḥ //
MS, 1, 7, 1, 6.2 imaṃ yajñaṃ saptatantuṃ tataṃ nā ā devā yantu sumanasyamānāḥ //
MS, 1, 8, 1, 57.0 ete sapta grāmyāḥ paśavo 'sṛjyanta //
MS, 1, 9, 5, 6.0 te vai saptahotāro nyasīdann aryamagṛhapatayaḥ //
MS, 1, 9, 5, 18.0 saptahotrā ca vā idaṃ saṃtataṃ trayastriṃśena ca yad idaṃ devamanuṣyā anyo 'nyasmai samprayacchate //
MS, 1, 10, 1, 6.0 mārutaḥ saptakapālaḥ //
MS, 1, 10, 1, 24.0 marudbhyaḥ krīḍibhyaḥ sākaṃ raśmibhiḥ saptakapālaḥ //
MS, 1, 10, 6, 19.0 yan mārutaḥ saptakapālo bhavati //
MS, 1, 10, 6, 20.0 sapta hi marutaḥ //
MS, 1, 11, 8, 36.0 saptabhir juhoti //
MS, 1, 11, 8, 37.0 sapta vai chandāṃsi //
MS, 1, 11, 10, 1.0 agnir ekākṣarām udajayad aśvinau dvyakṣarāṃ viṣṇus tryakṣarāṃ somaś caturakṣarāṃ savitā pañcākṣarāṃ pūṣā ṣaḍakṣarāṃ marutaḥ saptākṣarāṃ bṛhaspatir aṣṭākṣarāṃ mitro navākṣarāṃ varuṇo daśākṣarām indrā ekādaśākṣarāṃ viśve devā dvādaśākṣarāṃ vasavas trayodaśākṣarāṃ rudrāś caturdaśākṣarām ādityāḥ pañcadaśākṣarām aditiḥ ṣoḍaśākṣarām //
MS, 1, 11, 10, 9.0 marutaḥ saptākṣarayā saptapadāṃ śakvarīm udajayan //
MS, 1, 11, 10, 9.0 marutaḥ saptākṣarayā saptapadāṃ śakvarīm udajayan //
MS, 1, 11, 10, 26.0 marutaḥ saptākṣarayoṣṇiham udajayan //
MS, 1, 11, 10, 27.0 caturdhā hy etasyāḥ sapta saptākṣarāṇi //
MS, 1, 11, 10, 27.0 caturdhā hy etasyāḥ sapta saptākṣarāṇi //
MS, 1, 11, 10, 49.0 marudbhyaḥ saptākṣarāya chandase svāhā //
MS, 2, 1, 8, 35.0 mārutaṃ saptakapālaṃ nirvaped yatra viḍ rājānaṃ jijyāset //
MS, 2, 1, 8, 42.0 saptakapālo bhavati //
MS, 2, 1, 8, 43.0 sapta hi marutaḥ //
MS, 2, 1, 9, 1.0 aindram ekādaśakapālaṃ nirvapen mārutaṃ saptakapālam //
MS, 2, 1, 9, 7.0 aindram ekādaśakapālaṃ nirvapen mārutaṃ saptakapālaṃ yaḥ kāmayeta viśe ca kṣatrāya ca samadaṃ kuryām iti //
MS, 2, 1, 9, 16.0 aindram ekādaśakapālaṃ nirvapen mārutaṃ saptakapālam abhicaran //
MS, 2, 2, 1, 7.0 saptāśvatthā mayūkhā antarvedi śayīran //
MS, 2, 2, 1, 16.0 yadi saptasu nāvagacched idhme tān api kṛtvaitad eva havir nirvapet //
MS, 2, 2, 1, 20.0 yady eva saptasu //
MS, 2, 2, 1, 21.0 trir vai sapta saptādityāḥ //
MS, 2, 2, 1, 21.0 trir vai sapta saptādityāḥ //
MS, 2, 4, 8, 31.0 agnaye dhāmacchade 'ṣṭākapālaṃ nirvapen mārutaṃ saptakapālaṃ sauryam ekakapālam //
MS, 2, 5, 3, 19.0 sa padyamāna indraṃ saptabhir bhogaiḥ paryagṛhṇāt //
MS, 2, 5, 10, 26.2 samānaṃ yonim anu saṃcarantaṃ drapsaṃ juhomy anu sapta hotrāḥ //
MS, 2, 6, 5, 17.0 mārutaḥ saptakapālo vaiśyasya grāmaṇyo gṛhe //
MS, 2, 7, 3, 11.2 dame dame sapta ratnā dadhāno 'gnir hotā niṣasāda yajīyān //
MS, 2, 7, 13, 1.2 manve nu babhrūṇām ahaṃ śataṃ dhāmāni sapta ca //
MS, 2, 8, 6, 10.0 saptabhir astuvata //
MS, 2, 10, 3, 2.2 teṣām iṣṭāni sam iṣā madanti yatrā saptaṛṣīn para ekam āhuḥ /
MS, 2, 10, 6, 9.2 sapta te agne /
MS, 2, 12, 1, 2.1 vājo me sapta pradiśaś catasro vā parāvataḥ /
MS, 3, 7, 4, 1.9 kāṇā syād akharvā śroṇā saptaśaphā /
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 4.2 sphuliṅginī viśvarucī ca devī lelāyamānā iti sapta jihvāḥ //
MuṇḍU, 2, 1, 8.1 sapta prāṇāḥ prabhavanti tasmāt saptārciṣaḥ samidhaḥ sapta homāḥ /
MuṇḍU, 2, 1, 8.1 sapta prāṇāḥ prabhavanti tasmāt saptārciṣaḥ samidhaḥ sapta homāḥ /
MuṇḍU, 2, 1, 8.1 sapta prāṇāḥ prabhavanti tasmāt saptārciṣaḥ samidhaḥ sapta homāḥ /
MuṇḍU, 2, 1, 8.2 sapta ime lokā yeṣu caranti prāṇā guhāśayā nihitāḥ sapta sapta //
MuṇḍU, 2, 1, 8.2 sapta ime lokā yeṣu caranti prāṇā guhāśayā nihitāḥ sapta sapta //
MuṇḍU, 2, 1, 8.2 sapta ime lokā yeṣu caranti prāṇā guhāśayā nihitāḥ sapta sapta //
Mānavagṛhyasūtra
MānGS, 1, 1, 2.0 mārgavāsāḥ saṃhatakeśo bhaikṣācāryavṛttiḥ saśalkadaṇḍaḥ saptamuñjāṃ mekhalāṃ dhārayed ācāryasyāpratikūlaḥ sarvakārī //
MānGS, 1, 6, 2.0 uttarato grāmasya purastād vā śucau deśe vedyākṛtiṃ kṛtvāhavanīyasthāne sapta chandāṃsi pratiṣṭhāpya viṣṭarān darbhamuṣṭīn vā dakṣiṇāgnisthāne praugākṛtiṃ kausitaṃ khātvā paścād utkaram apāṃ pūrayitvā gārhapatyasthāne 'gniṃ praṇīya yuñjānaḥ prathamaṃ mana ity aṣṭau hutvākūtam agniṃ prayujaṃ svāheti ṣaḍ juhoti viśvo devasya netur iti saptamīm //
MānGS, 1, 11, 18.1 athaināṃ prācīṃ saptapadāni prakramayaty ekam iṣe dve ūrje trīṇi prajābhyaś catvāri rāyaspoṣāya pañca bhavāya ṣaḍ ṛtubhyaḥ sakhā saptapadī bhava sumṛḍīkā sarasvatī /
MānGS, 1, 14, 9.1 athāsya tilataṇḍulānāṃ phalamiśrāṇām añjaliṃ pūrayitvotthāpyāthāsyai dhruvam arundhatīṃ jīvantīṃ sapta ṛṣīniti darśayet //
MānGS, 2, 7, 1.3 sapta ca vāruṇīrimāḥ prajāḥ sarvāśca rājabāndhavyaḥ svāhā /
Pañcaviṃśabrāhmaṇa
PB, 1, 5, 5.0 ūrdhvaḥ sapta ṛṣīn upatiṣṭhasvendrapīto vācaspate saptartvijo 'bhyucchrayasva juṣasva lokam mārvāg avagāḥ //
PB, 1, 5, 5.0 ūrdhvaḥ sapta ṛṣīn upatiṣṭhasvendrapīto vācaspate saptartvijo 'bhyucchrayasva juṣasva lokam mārvāg avagāḥ //
PB, 2, 5, 1.0 pañcabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa ekayā tisṛbhyo hiṃkaroti sa parācībhiḥ saptabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa tisṛbhiḥ //
PB, 2, 5, 3.0 pañcabhiḥ pañcadaśaṃ tisṛbhis trivṛtaṃ saptabhiḥ saptadaśam //
PB, 2, 6, 1.0 tisṛbhyo hiṃkaroti sa parācībhiḥ pañcabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekayā saptabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa tisṛbhir udyatī pañcadaśasya viṣṭutiḥ //
PB, 2, 7, 1.0 pañcabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa ekayā pañcabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekayā saptabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa tisṛbhir daśasaptā saptadaśasya viṣṭutiḥ //
PB, 2, 7, 1.0 pañcabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa ekayā pañcabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekayā saptabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa tisṛbhir daśasaptā saptadaśasya viṣṭutiḥ //
PB, 2, 7, 7.0 annaṃ vai saptadaśo yat sapta madhye bhavanti pañca pañcābhito 'nnam eva tan madhyato dhīyate 'naśanāyuko yajamāno bhavaty anaśanāyukāḥ prajāḥ //
PB, 2, 7, 8.0 vairājo vai puruṣaḥ sapta grāmyāḥ paśavo yad daśa pūrvā bhavanti saptottamā yajamānam eva tat paśuṣu pratiṣṭhāpayati //
PB, 2, 7, 8.0 vairājo vai puruṣaḥ sapta grāmyāḥ paśavo yad daśa pūrvā bhavanti saptottamā yajamānam eva tat paśuṣu pratiṣṭhāpayati //
PB, 2, 8, 1.0 eṣa eva vyūhaḥ saptaikamadhyā //
PB, 2, 9, 1.0 saptabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa ekayā tisṛbhyo hiṃkaroti parācībhiḥ saptabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa tisṛbhiḥ saptāsthitā //
PB, 2, 9, 1.0 saptabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa ekayā tisṛbhyo hiṃkaroti parācībhiḥ saptabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa tisṛbhiḥ saptāsthitā //
PB, 2, 9, 2.0 bhrātṛvyavāṁ stuvīta yathā saptāsthitena matyena samīkaroty evaṃ pāpmānaṃ bhrātṛvyaṃ prarujati //
PB, 2, 9, 3.0 etām eva bahubhyo yajamānebhyaḥ kuryād yaḥ prathamo hiṅkāraḥ sa prathamāyā yat tāṃ saptabhyo hiṃkaroti tena sā sapta bhajate yat saptaiva madhye sampadyante tena sā sapta bhajate ya uttamo hiṅkāraḥ sa uttamayā yat tāṃ saptabhyo hiṃkaroti tena sā sapta bhajate sarvān evainān samāvadbhājaḥ karoti nānyonyam apaghnate samāvadindriyā bhavanti //
PB, 2, 9, 3.0 etām eva bahubhyo yajamānebhyaḥ kuryād yaḥ prathamo hiṅkāraḥ sa prathamāyā yat tāṃ saptabhyo hiṃkaroti tena sā sapta bhajate yat saptaiva madhye sampadyante tena sā sapta bhajate ya uttamo hiṅkāraḥ sa uttamayā yat tāṃ saptabhyo hiṃkaroti tena sā sapta bhajate sarvān evainān samāvadbhājaḥ karoti nānyonyam apaghnate samāvadindriyā bhavanti //
PB, 2, 9, 3.0 etām eva bahubhyo yajamānebhyaḥ kuryād yaḥ prathamo hiṅkāraḥ sa prathamāyā yat tāṃ saptabhyo hiṃkaroti tena sā sapta bhajate yat saptaiva madhye sampadyante tena sā sapta bhajate ya uttamo hiṅkāraḥ sa uttamayā yat tāṃ saptabhyo hiṃkaroti tena sā sapta bhajate sarvān evainān samāvadbhājaḥ karoti nānyonyam apaghnate samāvadindriyā bhavanti //
PB, 2, 9, 3.0 etām eva bahubhyo yajamānebhyaḥ kuryād yaḥ prathamo hiṅkāraḥ sa prathamāyā yat tāṃ saptabhyo hiṃkaroti tena sā sapta bhajate yat saptaiva madhye sampadyante tena sā sapta bhajate ya uttamo hiṅkāraḥ sa uttamayā yat tāṃ saptabhyo hiṃkaroti tena sā sapta bhajate sarvān evainān samāvadbhājaḥ karoti nānyonyam apaghnate samāvadindriyā bhavanti //
PB, 2, 9, 3.0 etām eva bahubhyo yajamānebhyaḥ kuryād yaḥ prathamo hiṅkāraḥ sa prathamāyā yat tāṃ saptabhyo hiṃkaroti tena sā sapta bhajate yat saptaiva madhye sampadyante tena sā sapta bhajate ya uttamo hiṅkāraḥ sa uttamayā yat tāṃ saptabhyo hiṃkaroti tena sā sapta bhajate sarvān evainān samāvadbhājaḥ karoti nānyonyam apaghnate samāvadindriyā bhavanti //
PB, 2, 9, 3.0 etām eva bahubhyo yajamānebhyaḥ kuryād yaḥ prathamo hiṅkāraḥ sa prathamāyā yat tāṃ saptabhyo hiṃkaroti tena sā sapta bhajate yat saptaiva madhye sampadyante tena sā sapta bhajate ya uttamo hiṅkāraḥ sa uttamayā yat tāṃ saptabhyo hiṃkaroti tena sā sapta bhajate sarvān evainān samāvadbhājaḥ karoti nānyonyam apaghnate samāvadindriyā bhavanti //
PB, 2, 10, 1.1 eṣa eva vyūha ubhayaḥ saptaikamadhyā nirmadhyā /
PB, 2, 10, 1.2 ānujāvara stuvītāloko vā eṣa yad ānujāvaro yat sapta prathamāḥ saptottamās tisro madhye tryakṣaraḥ puruṣo lokam evāsmai tan madhyataḥ karoti tasmiṃlloke pratitiṣṭhati /
PB, 2, 10, 1.2 ānujāvara stuvītāloko vā eṣa yad ānujāvaro yat sapta prathamāḥ saptottamās tisro madhye tryakṣaraḥ puruṣo lokam evāsmai tan madhyataḥ karoti tasmiṃlloke pratitiṣṭhati /
PB, 2, 13, 1.0 saptabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa ekayā pañcabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekayā pañcabhyo hiṃkaroti sa ekayā sa ekayā sa tisṛbhir bhastrāvācīnabilā //
PB, 2, 14, 1.0 saptabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa ekayā saptabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa tisṛbhiḥ saptabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa tisṛbhiḥ saptasaptiny ekaviṃśasya viṣṭutiḥ //
PB, 2, 14, 1.0 saptabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa ekayā saptabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa tisṛbhiḥ saptabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa tisṛbhiḥ saptasaptiny ekaviṃśasya viṣṭutiḥ //
PB, 2, 14, 1.0 saptabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa ekayā saptabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa tisṛbhiḥ saptabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa tisṛbhiḥ saptasaptiny ekaviṃśasya viṣṭutiḥ //
PB, 2, 14, 2.0 sapta grāmyāḥ paśavas tān etayā spṛṇoti sapta śirasi prāṇāḥ prāṇā indriyāṇīndriyāṇy evaitayāpnoti //
PB, 2, 14, 2.0 sapta grāmyāḥ paśavas tān etayā spṛṇoti sapta śirasi prāṇāḥ prāṇā indriyāṇīndriyāṇy evaitayāpnoti //
PB, 2, 15, 1.0 pañcabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa ekayā saptabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa tisṛbhir navabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa tisṛbhir udyaty ekaviṃśasya viṣṭutiḥ //
PB, 2, 16, 1.0 navabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa tisṛbhiḥ pañcabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekayā saptabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa tisṛbhiḥ pratiṣṭutiḥ //
PB, 2, 16, 2.0 navabhis trivṛtaṃ pratiṣṭauti pañcabhiḥ pañcabhiḥ pañcadaśaṃ saptabhiḥ saptadaśaṃ svayam ekaviṃśaḥ sampannaḥ //
PB, 3, 2, 1.0 saptabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā navabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa pañcabhir ekādaśabhyo hiṃkaroti sa pañcabhiḥ sa tisṛbhiḥ sa tisṛbhir udyatī triṇavasya viṣṭutiḥ //
PB, 3, 3, 1.0 ekādaśabhyo hiṃkaroti sa tisṛbhiḥ sa saptabhiḥ sa ekayaikādaśabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa saptabhir ekādaśabhyo hiṃkaroti sa saptabhiḥ sa ekayā sa tisṛbhiḥ //
PB, 3, 3, 1.0 ekādaśabhyo hiṃkaroti sa tisṛbhiḥ sa saptabhiḥ sa ekayaikādaśabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa saptabhir ekādaśabhyo hiṃkaroti sa saptabhiḥ sa ekayā sa tisṛbhiḥ //
PB, 3, 3, 1.0 ekādaśabhyo hiṃkaroti sa tisṛbhiḥ sa saptabhiḥ sa ekayaikādaśabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa saptabhir ekādaśabhyo hiṃkaroti sa saptabhiḥ sa ekayā sa tisṛbhiḥ //
PB, 3, 3, 2.0 anto vai trayastriṃśaḥ paramo vai trayastriṃśa stomānāṃ saptabhir vihitaikā paricarā sapta grāmyāḥ paśavo yajamānaḥ paricarā yat saptabhir vidadhāty ekā paricarā bhavati yajamānam eva tad antataḥ paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitā trayastriṃśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 3, 3, 2.0 anto vai trayastriṃśaḥ paramo vai trayastriṃśa stomānāṃ saptabhir vihitaikā paricarā sapta grāmyāḥ paśavo yajamānaḥ paricarā yat saptabhir vidadhāty ekā paricarā bhavati yajamānam eva tad antataḥ paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitā trayastriṃśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 3, 3, 2.0 anto vai trayastriṃśaḥ paramo vai trayastriṃśa stomānāṃ saptabhir vihitaikā paricarā sapta grāmyāḥ paśavo yajamānaḥ paricarā yat saptabhir vidadhāty ekā paricarā bhavati yajamānam eva tad antataḥ paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitā trayastriṃśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 3, 5, 1.0 navabhyo hiṃkaroti sa tisṛbhiḥ sa pañcabhiḥ sa ekayaikādaśabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa saptabhis trayodaśabhyo hiṃkaroti sa saptabhiḥ sa tisṛbhir udyatī trayastriṃśasya viṣṭutiḥ //
PB, 3, 5, 1.0 navabhyo hiṃkaroti sa tisṛbhiḥ sa pañcabhiḥ sa ekayaikādaśabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa saptabhis trayodaśabhyo hiṃkaroti sa saptabhiḥ sa tisṛbhir udyatī trayastriṃśasya viṣṭutiḥ //
PB, 3, 7, 1.0 pañcadaśabhyo hiṃkaroti sa tisṛbhiḥ sa pañcabhir ekādaśabhyo hiṃkaroti sa pañcabhiḥ sa tisṛbhiḥ sa tisṛbhiḥ saptabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa tisṛbhiḥ //
PB, 3, 7, 2.0 yo vai trayastriṃśam ekaviṃśe pratiṣṭhitaṃ veda pratitiṣṭhati pratiṣṭhā vā ekaviṃśaḥ stomānāṃ yad etāḥ sapta trayastriṃśasyottamā bhavanti saptavidhaikaviṃśasya viṣṭutir ekaviṃśa eva tat trayastriṃśaṃ pratiṣṭhāpayati pratitiṣṭhati ya etayā stute //
PB, 7, 4, 5.0 yannvity āhur anyāni chandāṃsi varṣīyāṃsi kasmād bṛhaty ucyata eṣā hīmāṃl lokān vyāpnon nānyacchandaḥ kiṃcana yāni sapta caturuttarāṇi chandāṃsi tāni bṛhatīm abhisaṃpadyante tasmād bṛhaty ucyate //
PB, 10, 6, 6.0 parivat prativat saptapadā dvipadā vinārāśaṃsā gomad ṛṣabhavat ṣaṣṭhasyāhno rūpaṃ trayastriṃśasya stomasya sarveṣāṃ chandasāṃ rūpaṃ revatīnāṃ sāmnaḥ //
PB, 12, 13, 5.0 taṃ punar upādhāvat tasmai saptānāṃ hotrāṇāṃ haro nirmāya prāyacchat tam astṛṇuta //
PB, 12, 13, 8.0 ekaviṃśāyatano vā eṣa yat ṣoḍaśī sapta hi prātassavane hotrā vaṣaṭkurvanti sapta mādhyandine savane sapta tṛtīyasavane //
PB, 12, 13, 8.0 ekaviṃśāyatano vā eṣa yat ṣoḍaśī sapta hi prātassavane hotrā vaṣaṭkurvanti sapta mādhyandine savane sapta tṛtīyasavane //
PB, 12, 13, 8.0 ekaviṃśāyatano vā eṣa yat ṣoḍaśī sapta hi prātassavane hotrā vaṣaṭkurvanti sapta mādhyandine savane sapta tṛtīyasavane //
PB, 12, 13, 27.0 ekākṣaraṃ vai devānām avamaṃ chanda āsīt saptākṣaraṃ paramaṃ navākṣaram asurāṇām avamaṃ chanda āsīt pañcadaśākṣaraṃ paramaṃ devāś ca vā asurāś cāspardhanta tān prajāpatir ānuṣṭubho bhūtvāntarātiṣṭhat taṃ devāsurā vyahvayanta sa devān upāvartata tato devā abhavan parāsurāḥ //
PB, 12, 13, 29.0 te devā asurāṇām ekākṣareṇaiva pañcadaśākṣaram avṛñjata dvyakṣareṇa caturdaśākṣaraṃ tryakṣareṇa trayodaśākṣaraṃ caturakṣareṇa dvādaśākṣaraṃ pañcākṣareṇaikādaśākṣaraṃ ṣaḍakṣareṇa daśākṣaraṃ saptākṣareṇa navākṣaram aṣṭābhir evāṣṭāv avṛñjata //
PB, 13, 1, 10.0 saptarcau bhavataḥ chandasāṃ dhṛtyai //
PB, 13, 4, 2.0 diśaḥ pañcapadā dādhārartūn ṣaṭpadā chandāṃsi saptapadā puruṣaṃ dvipadā //
PB, 13, 10, 18.0 saptapadayā yajati saptamasyāhnaḥ santatyai stomaḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 8, 1.1 athainām udīcīṃ saptapadāni prakrāmayati ekam iṣe dve ūrje trīṇi rāyaspoṣāya catvāri māyobhavāya pañca paśubhyaḥ ṣaḍ ṛtubhyaḥ sakhe saptapadā bhava sā mām anuvratā bhava //
PārGS, 1, 8, 1.1 athainām udīcīṃ saptapadāni prakrāmayati ekam iṣe dve ūrje trīṇi rāyaspoṣāya catvāri māyobhavāya pañca paśubhyaḥ ṣaḍ ṛtubhyaḥ sakhe saptapadā bhava sā mām anuvratā bhava //
PārGS, 2, 14, 4.2 sapta ca vāruṇīr imāḥ prajāḥ sarvāśca rājabāndhavaiḥ svāhā //
PārGS, 3, 2, 14.0 upottiṣṭhanti ud āyuṣā svāyuṣot parjanyasya vṛṣṭyā pṛthivyāḥ saptadhāmabhir iti //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 5, 10.1 anadhyāpyam adhyāpya saptarātram upavasan sadā gāvaḥ śucayo viśvadhāyasa ity etad gāyet //
SVidhB, 1, 5, 15.6 pūrṇe saṃvatsare tailaṃ lavaṇaṃ kṣuram agniṃ gāṃ bījānīty ālabdhavantaṃ brāhmaṇā brūyuś caritaṃ tavety om bho iti brūyāt saptāvarān sapta parān hanty anṛtaṃ caritaṃ tava sucaritaṃ tavety om bho iti brūyāt /
SVidhB, 1, 5, 15.6 pūrṇe saṃvatsare tailaṃ lavaṇaṃ kṣuram agniṃ gāṃ bījānīty ālabdhavantaṃ brāhmaṇā brūyuś caritaṃ tavety om bho iti brūyāt saptāvarān sapta parān hanty anṛtaṃ caritaṃ tava sucaritaṃ tavety om bho iti brūyāt /
SVidhB, 2, 5, 6.0 dvirātreṇa rājopajīvinaṃ trirātreṇa rājānaṃ catūrātreṇa grāmaṃ pañcarātreṇa nagaraṃ ṣaḍrātreṇa janapadaṃ saptarātreṇāsurarakṣāṃsy aṣṭarātreṇa pitṛpiśācān navarātreṇa yakṣān daśarātreṇa gandharvāpsaraso 'rdhamāsena vaiśravaṇaṃ māsenendraṃ caturbhiḥ prajāpatiṃ saṃvatsareṇa yat kiṃ ca jagat sarvaṃ hāsya guṇībhavati //
SVidhB, 3, 3, 4.1 trirātropoṣitaḥ śuklacaturdaśyāṃ śaunaṃ māṃsaṃ pāyasaṃ vopaharet trir asmai sapta dhenavo duduhira ity etena /
SVidhB, 3, 6, 10.1 saptarātropoṣitaḥ saptamukhyān uddiśya sadyaḥpīḍitena sarṣapatailena saptahenāhutisahasraṃ juhuyāt /
SVidhB, 3, 6, 10.1 saptarātropoṣitaḥ saptamukhyān uddiśya sadyaḥpīḍitena sarṣapatailena saptahenāhutisahasraṃ juhuyāt /
SVidhB, 3, 6, 10.2 saptarātrān na bhavanti //
SVidhB, 3, 9, 1.2 kamaṇḍalum udakopasparśanārtham ādāya trīnt saptarātrān anudaka upavasann ṛcaṃ sāma yajāmaha ity etayoḥ pūrvaṃ sadā sahasrakṛtva āvartayan yadi devatāḥ paśyati siddhaṃ tad iti /
Taittirīyabrāhmaṇa
TB, 1, 2, 3, 2.10 saptaitad ahar atigrāhyā gṛhyante //
TB, 1, 2, 3, 3.1 sapta vai śīrṣaṇyāḥ prāṇāḥ /
TB, 1, 2, 3, 3.4 tasmāt sapta śīrṣan prāṇāḥ /
TB, 2, 1, 5, 11.9 saptapadā śakvarī /
TB, 2, 3, 3, 1.5 devatā vai sapta puṣṭikāmā nyavartayanta /
TB, 2, 3, 6, 3.8 saptakṛtvo 'hvayat /
TB, 2, 3, 6, 4.1 tā upauhant sapta śīrṣaṇyān prāṇān /
TB, 2, 3, 6, 4.3 sapta hotrāḥ prācīr vaṣaṭkurvanti /
TB, 2, 3, 7, 4.3 sapta cātmanaḥ śīrṣaṇyān prāṇān spṛṇoti /
TB, 2, 3, 11, 2.3 sa saptahūto 'bhavat /
TB, 2, 3, 11, 2.4 saptahūto ha vai nāmaiṣaḥ /
TB, 2, 3, 11, 2.5 taṃ vā etaṃ saptahūtaṃ santam /
Taittirīyasaṃhitā
TS, 1, 5, 2, 42.1 sapta te agne samidhaḥ sapta jihvā iti //
TS, 1, 5, 2, 42.1 sapta te agne samidhaḥ sapta jihvā iti //
TS, 1, 5, 3, 8.1 sapta te agne samidhaḥ sapta jihvāḥ sapta ṛṣayaḥ sapta dhāma priyāṇi //
TS, 1, 5, 3, 8.1 sapta te agne samidhaḥ sapta jihvāḥ sapta ṛṣayaḥ sapta dhāma priyāṇi //
TS, 1, 5, 3, 8.1 sapta te agne samidhaḥ sapta jihvāḥ sapta ṛṣayaḥ sapta dhāma priyāṇi //
TS, 1, 5, 3, 8.1 sapta te agne samidhaḥ sapta jihvāḥ sapta ṛṣayaḥ sapta dhāma priyāṇi //
TS, 1, 5, 3, 9.1 sapta hotrāḥ saptadhā tvā yajanti sapta yonīr ā pṛṇasvā ghṛtena //
TS, 1, 5, 3, 9.1 sapta hotrāḥ saptadhā tvā yajanti sapta yonīr ā pṛṇasvā ghṛtena //
TS, 1, 5, 4, 28.1 sapta te agne samidhaḥ sapta jihvā iti āha //
TS, 1, 5, 4, 28.1 sapta te agne samidhaḥ sapta jihvā iti āha //
TS, 1, 5, 4, 29.1 saptasapta vai saptadhāgneḥ priyās tanuvaḥ //
TS, 1, 5, 4, 29.1 saptasapta vai saptadhāgneḥ priyās tanuvaḥ //
TS, 1, 8, 2, 6.0 mārutaṃ saptakapālam //
TS, 1, 8, 4, 12.1 marudbhyaḥ krīḍibhyaḥ puroḍāśaṃ saptakapālaṃ nirvapati //
TS, 1, 8, 9, 13.1 mārutaṃ saptakapālaṃ grāmaṇyo gṛhe //
TS, 2, 2, 5, 6.5 vaiśvānaraṃ dvādaśakapālaṃ nirvapen mārutaṃ saptakapālaṃ grāmakāmaḥ /
TS, 2, 2, 5, 7.2 saptakapālo bhavati saptagaṇā vai maruto gaṇaśa evāsmai sajātān avarunddhe /
TS, 2, 2, 5, 7.2 saptakapālo bhavati saptagaṇā vai maruto gaṇaśa evāsmai sajātān avarunddhe /
TS, 2, 2, 11, 1.1 aindram ekādaśakapālaṃ nirvapen mārutaṃ saptakapālaṃ grāmakāmaḥ /
TS, 2, 2, 11, 1.7 saptakapālo māruto bhavati /
TS, 2, 2, 11, 1.8 saptagaṇā vai marutaḥ /
TS, 5, 1, 7, 1.1 saptabhir dhūpayati //
TS, 5, 1, 7, 2.1 sapta vai śīrṣaṇyāḥ prāṇāḥ //
TS, 5, 1, 7, 5.1 tasmāt sapta śīrṣan prāṇāḥ //
TS, 5, 1, 8, 9.1 sapta vai śīrṣaṇyāḥ prāṇāḥ //
TS, 5, 1, 9, 4.1 saptabhir dīkṣayati //
TS, 5, 1, 9, 5.1 sapta chandāṃsi //
TS, 5, 2, 6, 22.1 sapta vai śīrṣaṇyāḥ prāṇāḥ //
TS, 5, 3, 2, 49.1 sapta vālakhilyāḥ purastād upadadhāti sapta paścāt //
TS, 5, 3, 2, 49.1 sapta vālakhilyāḥ purastād upadadhāti sapta paścāt //
TS, 5, 3, 2, 50.1 sapta vai śīrṣaṇyāḥ prāṇāḥ dvāv avāñcau prāṇānāṃ savīryatvāya //
TS, 5, 3, 5, 46.1 saptasaptopadadhāti savīryatvāya //
TS, 5, 3, 5, 46.1 saptasaptopadadhāti savīryatvāya //
TS, 5, 4, 7, 45.0 sapta te agne samidhaḥ sapta jihvā ity āha //
TS, 5, 4, 7, 45.0 sapta te agne samidhaḥ sapta jihvā ity āha //
TS, 5, 4, 7, 46.0 saptaivāsya sāptāni prīṇāti //
TS, 5, 4, 7, 75.0 sapta bhavanti //
TS, 5, 4, 9, 8.0 sapta grāmyā oṣadhayaḥ saptāraṇyā ubhayīṣām avaruddhyai //
TS, 5, 4, 9, 8.0 sapta grāmyā oṣadhayaḥ saptāraṇyā ubhayīṣām avaruddhyai //
TS, 5, 5, 2, 21.0 sapta mā puruṣā upajīvān iti vā agniś cīyate trayaḥ prāñcas trayaḥ pratyañca ātmā saptamaḥ //
TS, 6, 1, 1, 86.0 saptabhiḥ pavayati //
TS, 6, 1, 1, 87.0 sapta chandāṃsi //
TS, 6, 1, 2, 57.0 saptākṣaram prathamam padam //
TS, 6, 1, 2, 66.0 saptākṣaram prathamam padam //
TS, 6, 1, 2, 67.0 saptapadā śakvarī //
TS, 6, 1, 6, 60.0 akūṭayākarṇayākāṇayāśloṇayāsaptaśaphayā krīṇāti //
TS, 6, 1, 8, 1.5 saptapadā śakvarī /
TS, 6, 1, 8, 1.8 sapta grāmyāḥ paśavaḥ saptāraṇyāḥ sapta chandāṃsi /
TS, 6, 1, 8, 1.8 sapta grāmyāḥ paśavaḥ saptāraṇyāḥ sapta chandāṃsi /
TS, 6, 1, 8, 1.8 sapta grāmyāḥ paśavaḥ saptāraṇyāḥ sapta chandāṃsi /
TS, 6, 2, 4, 19.0 saptānāṃ girīṇām parastād vittaṃ vedyam asurāṇām bibharti taṃ jahi yadi durge hantāsīti //
TS, 6, 2, 4, 20.0 sa darbhapuñjīlam udvṛhya saptagirīn bhittvā tam ahan //
TS, 6, 3, 3, 6.3 saptāratnim paśukāmasya saptapadā śakvarī paśavaḥ śakvarī paśūn evāvarunddhe /
TS, 6, 3, 3, 6.3 saptāratnim paśukāmasya saptapadā śakvarī paśavaḥ śakvarī paśūn evāvarunddhe /
TS, 6, 3, 7, 5.2 ṛtvijo vṛṇīte chandāṃsy eva vṛṇīte sapta vṛṇīte sapta grāmyāḥ paśavaḥ saptāraṇyāḥ sapta chandāṃsy ubhayasyāvaruddhyai /
TS, 6, 3, 7, 5.2 ṛtvijo vṛṇīte chandāṃsy eva vṛṇīte sapta vṛṇīte sapta grāmyāḥ paśavaḥ saptāraṇyāḥ sapta chandāṃsy ubhayasyāvaruddhyai /
TS, 6, 3, 7, 5.2 ṛtvijo vṛṇīte chandāṃsy eva vṛṇīte sapta vṛṇīte sapta grāmyāḥ paśavaḥ saptāraṇyāḥ sapta chandāṃsy ubhayasyāvaruddhyai /
TS, 6, 3, 7, 5.2 ṛtvijo vṛṇīte chandāṃsy eva vṛṇīte sapta vṛṇīte sapta grāmyāḥ paśavaḥ saptāraṇyāḥ sapta chandāṃsy ubhayasyāvaruddhyai /
TS, 6, 4, 2, 47.0 sapta sampadyante //
TS, 6, 4, 2, 48.0 saptapadā śakvarī //
Taittirīyāraṇyaka
TĀ, 5, 4, 4.7 sapta juhoti /
TĀ, 5, 4, 4.8 sapta vai śīrṣaṇyāḥ prāṇāḥ /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 1, 3.0 sthālīpāka āgrayaṇamaṣṭakā piṇḍapitṛyajño māsiśrāddhaṃ caitryāśvayujīti sapta pākayajñāḥ //
VaikhGS, 1, 1, 4.0 agnyādheyamagnihotraṃ darśapūrṇamāsāv āgrayaṇeṣṭiś cāturmāsyo nirūḍhapaśubandhaḥ sautrāmaṇīti sapta haviryajñāḥ //
VaikhGS, 1, 1, 5.0 agniṣṭomo 'tyagniṣṭoma ukthyaḥ ṣoḍaśī vājapeyo 'tirātro 'ptoryāma iti sapta somayajñā ityete catvāriṃśadbhavanti //
VaikhGS, 1, 19, 13.0 brahmaṇo dhīmahi buddhiṃ me pāhi svāhā khādiramiti sapta samidhaḥ //
VaikhGS, 1, 19, 14.0 sapta te agne ṛtudhā neti pūrṇāhutī //
VaikhGS, 2, 7, 2.0 agnaye samidhamiti dve agnaye samidhāviti catvāry agnaye samidha iti sapta pālāśāṅkurāṇi ghṛtāktāni juhoti //
VaikhGS, 3, 1, 12.0 yasmāttrīnpūrvāṃstrīnaparān ārṣījātaḥ ṣaṭ pūrvānṣaḍaparānprājāpatyenoḍhāyā jātaḥ sapta pūrvānsaptāparāndaivīsuto daśa pūrvāndaśāparānātmānaṃ caikaviṃśatikaṃ brāhmīputraḥ pāvayediti //
VaikhGS, 3, 1, 12.0 yasmāttrīnpūrvāṃstrīnaparān ārṣījātaḥ ṣaṭ pūrvānṣaḍaparānprājāpatyenoḍhāyā jātaḥ sapta pūrvānsaptāparāndaivīsuto daśa pūrvāndaśāparānātmānaṃ caikaviṃśatikaṃ brāhmīputraḥ pāvayediti //
VaikhGS, 3, 4, 3.0 prāsāvīr ityantaiś caturbhiḥ pravāhaṇaṃ kṛtvā punaḥ paristīrya sviṣṭakṛnmindāhutī vicchinnam ṛddhisaptasamidvyāhṛtīś ca juhuyāt //
VaikhGS, 3, 4, 4.0 agner aparasyām āstīryodagagrān sapta barhiṣo vadhvā saha dakṣiṇena pādenaikam iṣe viṣṇuriti dve ūrja iti trīṇi vratāyeti catvārīti pañca paśubhya iti ṣaḍ rāyaspoṣāyeti sapta saptabhya iti tānparyāyeṇākramya gatvā sakheti nivarteta //
VaikhGS, 3, 4, 4.0 agner aparasyām āstīryodagagrān sapta barhiṣo vadhvā saha dakṣiṇena pādenaikam iṣe viṣṇuriti dve ūrja iti trīṇi vratāyeti catvārīti pañca paśubhya iti ṣaḍ rāyaspoṣāyeti sapta saptabhya iti tānparyāyeṇākramya gatvā sakheti nivarteta //
VaikhGS, 3, 4, 4.0 agner aparasyām āstīryodagagrān sapta barhiṣo vadhvā saha dakṣiṇena pādenaikam iṣe viṣṇuriti dve ūrja iti trīṇi vratāyeti catvārīti pañca paśubhya iti ṣaḍ rāyaspoṣāyeti sapta saptabhya iti tānparyāyeṇākramya gatvā sakheti nivarteta //
VaikhGS, 3, 23, 10.0 ṛṣikrameṇa svasyaikārṣadvyārṣatryārṣapañcārṣasaptārṣāc cūḍā vibhajed anuditasyaikām //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 6, 2.0 sapta ṛṣīn prīṇīhīty uttareṇa gārhapatyam apāṃ śeṣaṃ visṛjet //
VaikhŚS, 3, 4, 5.0 etayaivāvṛtā pariṣavaṇotsarjanavarjam itarāṃs trīn pañca sapta vā muṣṭīn nidhanāni vā dāti yāvad āptaṃ bhavati //
VaikhŚS, 10, 6, 3.0 manuṣvat tvā nidhīmahīty upasamidhyāgnir yajñaṃ nayatu prajānann iti catasro 'timuktīr hutvā sapta ta iti pūrṇāhutiṃ juhoti //
VaikhŚS, 10, 9, 10.0 kūṭakarṇakāṇakhaṇḍakhañjaghṛṣṭavaṇḍaśloṇasaptaśaphavarjaṃ pannadantaṃ yūthyaṃ mātṛpitṛbhrātṛsakhimantaṃ supalpūlitaṃ paṭṭānītaṃ cātvālotkarāvantareṇa nītvā yūpam agreṇa purastāt pratyaṅmukham avasthāpyeṣe tveti barhiṣī ādāyopavīr asīti plakṣaśākhām upo devān iti yajuṣā prajāpater jāyamānā imaṃ paśum ity ṛgbhyāṃ ca tābhyāṃ tayā ca paśum upaspṛśann indrāgnibhyāṃ tvā juṣṭam upākaromīti yathādevam upākaroti //
Vaitānasūtra
VaitS, 2, 6, 17.2 agnir yajñaṃ trivṛtaṃ saptatantuṃ devo devebhyo havyaṃ vahatu prajānan /
VaitS, 3, 6, 15.1 ye agnayo apsv antar iti saptabhir abhijuhoti //
VaitS, 3, 8, 6.1 saptāhutīr ity eke sarasvate svāhā mahobhyaḥ sammahobhyaḥ svāhā /
VaitS, 6, 2, 8.1 pañcame yac ciddhi satya somapā iti pāṅktaṃ saptarcam /
VaitS, 6, 2, 9.1 ṣaṣṭhe vi tvā tatasre mithunā avasyava iti sapta /
VaitS, 6, 3, 21.1 yo adribhid imāṃ dhiyaṃ saptaśīrṣṇīṃ pitā na ity ubhayor ekaikaṃ madhyamasyādāv ante vā //
Vasiṣṭhadharmasūtra
VasDhS, 6, 18.2 pañcāpāne daśaikasminn ubhayoḥ sapta mṛttikāḥ //
VasDhS, 10, 7.1 saptāgārāṇy asaṃkalpitāni cared bhikṣām //
VasDhS, 23, 30.1 śvakukkuṭagrāmyaśūkarakaṅkagṛdhrabhāsapārāvatamānuṣakākolūkamāṃsādane saptarātram upavāso niṣpurīṣībhāvo ghṛtaprāśaḥ punaḥsaṃskāraś ca //
VasDhS, 25, 9.1 praṇave nityayuktaḥ syād vyāhṛtīṣu ca saptasu /
VasDhS, 28, 18.1 vaiśākhyāṃ paurṇamāsyāṃ tu brāhmaṇān sapta pañca vā /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 9, 32.3 marutaḥ saptākṣareṇa sapta grāmyān paśūn udajayaṃs tān ujjeṣam /
VSM, 9, 32.3 marutaḥ saptākṣareṇa sapta grāmyān paśūn udajayaṃs tān ujjeṣam /
VSM, 12, 75.2 manai nu babhrūṇām ahaṃ śataṃ dhāmāni sapta ca //
VSM, 13, 5.2 samānaṃ yonim anusaṃcarantaṃ drapsaṃ juhomy anu sapta hotrāḥ //
VSM, 14, 28.4 saptabhir astuvata sapta ṛṣayo 'sṛjyanta dhātādhipatir āsīt //
VSM, 14, 28.4 saptabhir astuvata sapta ṛṣayo 'sṛjyanta dhātādhipatir āsīt //
Vārāhagṛhyasūtra
VārGS, 4, 4.0 ājyaṃ saṃskṛtya brahmāṇam āmantrya samidham ādhāyāghārāv āghāryājyabhāgau hutvā agnā āyūṃṣi pavasa iti saptabhiḥ sapta hutvā //
VārGS, 4, 4.0 ājyaṃ saṃskṛtya brahmāṇam āmantrya samidham ādhāyāghārāv āghāryājyabhāgau hutvā agnā āyūṃṣi pavasa iti saptabhiḥ sapta hutvā //
VārGS, 6, 3.0 mārgavāsāḥ saṃhatakeśaḥ bhaikṣācaryavṛttiḥ saśalkadaṇḍaḥ saptamauñjīṃ mekhalāṃ dhārayed ācāryasyāpratikūlaḥ sarvakārī //
VārGS, 14, 23.1 athaināṃ prācīṃ sapta padāni prakramayati /
VārGS, 14, 23.8 sapta saptabhyo hotrābhyaḥ /
VārGS, 14, 23.8 sapta saptabhyo hotrābhyaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 2, 1, 21.1 apaḥ spṛṣṭvāyupitā yonir iti śulbaṃ pratidhāyādityā rāsnāsīty āveṣṭayati tridhātu pañcadhātu saptadhātu vā //
VārŚS, 1, 2, 1, 27.1 āpas tvām aśvinau tvām ṛṣayaḥ sapta māmṛjuḥ /
VārŚS, 1, 4, 1, 10.5 sapta te agne /
VārŚS, 1, 4, 4, 7.1 caturgṛhītam ājyaṃ pūrṇāhutim agreṇāhavanīyaṃ gatvodaṅṅ āvṛtya sapta te agna iti juhoti //
VārŚS, 1, 4, 4, 41.1 upavasathe 'nvārambhaṇīyāyāḥ saptājyāhutīr juhoti /
VārŚS, 1, 5, 2, 48.1 srucaṃ niṣṭapya hastam avadhāyottarato nidadhāti saptaṛṣīn prīṇāti saptaṛṣibhyaḥ svāheti //
VārŚS, 1, 5, 2, 48.1 srucaṃ niṣṭapya hastam avadhāyottarato nidadhāti saptaṛṣīn prīṇāti saptaṛṣibhyaḥ svāheti //
VārŚS, 1, 7, 3, 23.0 marudbhyaḥ krīḍibhyaḥ sākaṃ raśmibhiḥ saptakapālaṃ nirvapet pracared vā //
VārŚS, 2, 1, 1, 50.1 sapta māṣān upanyupya yamagāthā gāyati /
VārŚS, 2, 1, 4, 32.1 pūrvāhṇikīm upasadaṃ kṛtvā yūpaṃ chittvā vediṃ kṛtvāgniṃ vidadhāti saptapuruṣaṃ trīn prācaś caturas tiryak //
VārŚS, 2, 2, 1, 13.1 mūrdhāsi rāḍ iti sapta purastād yantrī rāḍ iti sapta paścāt //
VārŚS, 2, 2, 1, 13.1 mūrdhāsi rāḍ iti sapta purastād yantrī rāḍ iti sapta paścāt //
VārŚS, 2, 2, 1, 22.1 raśminā kṣayāya kṣayaṃ jinveti trayastriṃśataṃ stomabhāgāṃś caturaḥ sapta vargān dakṣiṇata upadhāya pañca lokeṣūpadadhāti //
VārŚS, 2, 2, 2, 8.1 yavā ayavā iti sapta //
VārŚS, 2, 2, 3, 17.1 avakāṃ vetasaśākhāṃ maṇḍūkam iti vaṃśe prabadhya samudrasya tvāvakayeti saptabhir agniṃ parikarṣati //
VārŚS, 3, 1, 2, 20.0 agne acchāvadeha na iti saptabhir annahomān juhoti //
VārŚS, 3, 2, 1, 30.7 ṛtasya tvā vyomana ṛtasya tvā vibhūmana ṛtasya tvā vidharmaṇa ṛtasya tvā jyotiṣa iti daśa sapta trayaḥ //
VārŚS, 3, 3, 4, 5.1 paścāt prāgvaṃśasya vihāraṃ vihṛtya sāvitro 'ṣṭākapāla itiprabhṛtayaḥ sapta saṃsṛpaḥ //
VārŚS, 3, 4, 5, 1.1 prātyaṃ siṃhacarmaṇy abhiṣiñcanty ṛṣabhacarmādhyadhi dhārayanti sahasraśīrṣā puruṣa iti śatakṛṣṇalaṃ rukmaṃ śatātṛṇṇam upariṣṭād dadhāti hiraṇyagarbha iti pūrvāsāṃ saptānāṃ prathamānāṃ purastād apānabhṛta ity upariṣṭān māsanāmāni hutvā prātar hastaṃ gṛhṇāti //
Āpastambadharmasūtra
ĀpDhS, 1, 2, 2.0 saptabhiḥ pāvamānībhir yad anti yac ca dūraka iti etābhir yajuḥpavitreṇa sāmapavitreṇāṅgiraseṇeti //
ĀpDhS, 1, 24, 15.0 ko 'bhiśastāya bhikṣām iti saptāgārāṇi caret //
ĀpDhS, 1, 26, 4.0 śūdrasya saptarātram abhojanam //
ĀpDhS, 1, 27, 4.0 tat saptarātreṇāvāpyate //
ĀpDhS, 1, 28, 19.1 dāravyatikramī kharājinaṃ bahirloma paridhāya dāravyatikramiṇe bhikṣām iti saptāgārāṇi caret /
ĀpDhS, 1, 29, 17.0 patanīyavṛttis tv aśucikarāṇāṃ dvādaśa māsān dvādaśārdhamāsān dvādaśa dvādaśāhān dvādaśa saptāhān dvādaśa tryahān dvādaśāhaṃ saptāhaṃ tryaham ekāham //
ĀpDhS, 1, 29, 17.0 patanīyavṛttis tv aśucikarāṇāṃ dvādaśa māsān dvādaśārdhamāsān dvādaśa dvādaśāhān dvādaśa saptāhān dvādaśa tryahān dvādaśāhaṃ saptāhaṃ tryaham ekāham //
Āpastambagṛhyasūtra
ĀpGS, 20, 13.1 caturṣu saptasu vā parṇeṣu nāmādeśaṃ dadhāti //
Āpastambaśrautasūtra
ĀpŚS, 1, 4, 15.1 āpas tvām aśvinau tvām ṛṣayaḥ sapta māmṛjuḥ /
ĀpŚS, 6, 5, 7.2 ye grāmyāḥ paśavo viśvarūpā virūpās teṣāṃ saptānām iha rantir astu /
ĀpŚS, 6, 28, 5.1 yatra saṃhitā rātrīr vaset pañca sapta nava daśa vā tat prayāsyañ juhuyāt //
ĀpŚS, 7, 7, 1.2 agne manuṣvad aṅgiro devān devāyate yajety upasamidhya dvādaśagṛhītena srucaṃ pūrayitvā sapta te agne samidhaḥ sapta jihvā iti saptavatyā pūrṇāhutiṃ juhoti //
ĀpŚS, 7, 7, 1.2 agne manuṣvad aṅgiro devān devāyate yajety upasamidhya dvādaśagṛhītena srucaṃ pūrayitvā sapta te agne samidhaḥ sapta jihvā iti saptavatyā pūrṇāhutiṃ juhoti //
ĀpŚS, 7, 12, 1.0 paśuṃ snapayanti kūṭakarṇakāṇakhaṇḍabaṇḍaśloṇasaptaśaphavarjam //
ĀpŚS, 16, 5, 5.0 vasavas tvā dhūpayantu gāyatreṇa chandaseti saptabhir aśvaśakenokhāṃ dhūpayati //
ĀpŚS, 16, 6, 2.0 saptaikaviṃśatiṃ vā māṣān ādāya puruṣaśiro 'cchaiti vaiśyasya rājanyasya veṣuhatasyāśanihatasya vā //
ĀpŚS, 16, 13, 10.1 puṣkaraparṇaṃ rukmo hiraṇmayaḥ puruṣaḥ srucau sapta svayamātṛṇṇāḥ śarkarā hiraṇyeṣṭakāḥ pañca ghṛteṣṭakā dūrvāstambaḥ kūrma ulūkhalaṃ musalaṃ śūrpam aśmānaḥ paśuśirāṃsi sarpaśiraś cāmṛnmayīr iṣṭakāḥ //
ĀpŚS, 16, 19, 14.1 gārmutasaptamāḥ kulatthasaptamā vā sapta grāmyāḥ kṛṣṭe /
ĀpŚS, 16, 19, 14.2 saptāraṇyā akṛṣṭe //
ĀpŚS, 17, 12, 7.0 avakā vetasaśākhāṃ maṇḍūkaṃ ca dīrghavaṃśe prabadhya samudrasya tvāvakayeti saptabhir aṣṭābhir vāgniṃ vikarṣati //
ĀpŚS, 18, 6, 5.1 saptabhiḥ sapta pūrvān annahomāñ juhoti //
ĀpŚS, 18, 6, 5.1 saptabhiḥ sapta pūrvān annahomāñ juhoti //
ĀpŚS, 18, 20, 7.1 śvo bhūte 'pareṇa saumikaṃ devayajanaṃ daśabhiḥ saptabhir vā saṃsṛpāṃ havirbhir yajeta /
ĀpŚS, 19, 13, 6.1 sapta te agne samidhaḥ sapta jihvā iti viśvaprīḥ //
ĀpŚS, 19, 13, 6.1 sapta te agne samidhaḥ sapta jihvā iti viśvaprīḥ //
ĀpŚS, 19, 14, 10.2 sapta purastāt tisro dakṣiṇataḥ sapta paścāt tisra uttarata ekāṃ madhye //
ĀpŚS, 19, 14, 10.2 sapta purastāt tisro dakṣiṇataḥ sapta paścāt tisra uttarata ekāṃ madhye //
ĀpŚS, 19, 19, 12.1 aindram ekādaśakapālaṃ nirvapen mārutaṃ saptakapālaṃ grāmakāmaḥ //
ĀpŚS, 19, 20, 15.1 yadi nāvagacched āśvatthān mayūkhān sapta madhyameṣāyām upahanyād idam aham ādityān badhnāmy āmuṣmād amuṣyai viśo 'vagantor iti /
ĀpŚS, 19, 23, 4.1 caturdhākaraṇakāle sauryāṃs trīn piṇḍān uddhṛtyod u tyaṃ jātavedasaṃ sapta tvā harito rathe citraṃ devānām udagād anīkam iti piṇḍān yajamānāya prayacchati //
ĀpŚS, 19, 25, 14.2 āgneyādīni sapta //
ĀpŚS, 20, 8, 8.1 saptāham anvaham audgrahaṇair vaiśvadevaiś cottaraiḥ pracarati //
ĀpŚS, 22, 25, 3.0 āgneyādīni sapta havīṃṣi nirvapati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 6, 4.1 gomithunaṃ dattvopayaccheta sa ārṣaḥ saptāvarān sapta parān punāty ubhayataḥ //
ĀśvGS, 1, 6, 4.1 gomithunaṃ dattvopayaccheta sa ārṣaḥ saptāvarān sapta parān punāty ubhayataḥ //
ĀśvGS, 1, 7, 19.1 athainām aparājitāyāṃ diśi sapta padāny abhyutkrāmayatīṣa ekapady ūrje dvipadī rāyaspoṣāya tripadī māyobhavyāya catuṣpadī prajābhyaḥ pañcapady ṛtubhyaḥ ṣaṭpadī sakhā saptapadī bhava sā mām anuvratā bhava /
ĀśvGS, 2, 3, 3.2 sapta ca vāruṇīr imāḥ sarvāśca rājabāndhavīḥ svāhā /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.1 upahūya sudughāṃ dhenum etām iti dve abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsaṃ miṣantaṃ namased upasīdata saṃjānānā upasīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā tapto vāṃ gharma āgatam /
ĀśvŚS, 4, 7, 4.19 madhumataḥ pitumato vājavato 'ṅgirasvato namas te astu mā mā hiṃsīr iti bhakṣajapaḥ karmiṇo gharmaṃ bhakṣayeyuḥ sarve tu dīkṣitāḥ sarveṣu dīkṣiteṣu gṛhapates tṛtīyottamau bhakṣau saṃpreṣitaḥ śyeno na yoniṃ sadanaṃ dhiyā kṛtam ā yasmin sapta vāsavā rohantu pūrvyā ruhaḥ /
ĀśvŚS, 4, 13, 7.14 adarśi gātuvittama iti sapta iti bārhatam /
ĀśvŚS, 4, 15, 2.6 prati vāṃ ratham iti saptānāṃ dvitīyam uddhared iti traiṣṭubham /
ĀśvŚS, 4, 15, 2.7 imā u vām ayaṃ vām o tyam ahva ā ratham iti sapta dyumnī vāṃ yat stha iti bārhatam /
ĀśvŚS, 9, 5, 15.0 eteṣāṃ saptānāṃ śasyam uktaṃ bṛhaspatisavena //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 2, 18.2 sakṛjjuhvāṃ gṛhṇāti tris tūṣṇīm etenaiva yajuṣā sakṛdupabhṛti gṛhṇāti saptakṛtvas tūṣṇīm etenaiva yajuṣā sakṛddhruvāyāṃ gṛhṇāti tristūṣṇīṃ tad āhus tristrireva yajuṣā gṛhṇīyāt trivṛddhi yajña iti tad u nu sakṛt sakṛd evātro hyeva trir gṛhītaṃ sampadyate //
ŚBM, 1, 8, 1, 21.2 tadenāṃ saptahotrā saumyenādhvareṇopahvayate //
ŚBM, 3, 1, 3, 2.2 ādityebhyaścaruṃ nirvapanti tadasti paryuditamivāṣṭau putrāso aditerye jātās tanvas pari devāṁ upa praitsaptabhiḥ parā mārtāṇḍamāsyaditi //
ŚBM, 3, 1, 3, 3.2 yāṃstvetaddevā ādityā ityācakṣate sapta haiva te 'vikṛtaṃ hāṣṭamaṃ janayāṃcakāra mārtāṇḍaṃ saṃdegho haivāsa yāvānevordhvastāvāṃstiryaṅ puruṣasaṃmita ity u haika āhuḥ //
ŚBM, 3, 1, 3, 21.1 atho api sapta syuḥ /
ŚBM, 3, 1, 3, 21.2 sapta vā ime śīrṣan prāṇās tasmāt sapta syus triḥ saptānyeva syur ekaviṃśatir eṣaiva sampat //
ŚBM, 3, 1, 3, 21.2 sapta vā ime śīrṣan prāṇās tasmāt sapta syus triḥ saptānyeva syur ekaviṃśatir eṣaiva sampat //
ŚBM, 3, 1, 3, 21.2 sapta vā ime śīrṣan prāṇās tasmāt sapta syus triḥ saptānyeva syur ekaviṃśatir eṣaiva sampat //
ŚBM, 3, 1, 3, 22.1 taṃ saptabhiḥ saptabhiḥ pāvayati /
ŚBM, 3, 1, 3, 22.1 taṃ saptabhiḥ saptabhiḥ pāvayati /
ŚBM, 3, 8, 4, 16.2 sapta vai chandāṃsi sapta grāmyāḥ paśavaḥ saptāraṇyās tān evaitad ubhayānprajanayati //
ŚBM, 3, 8, 4, 16.2 sapta vai chandāṃsi sapta grāmyāḥ paśavaḥ saptāraṇyās tān evaitad ubhayānprajanayati //
ŚBM, 3, 8, 4, 16.2 sapta vai chandāṃsi sapta grāmyāḥ paśavaḥ saptāraṇyās tān evaitad ubhayānprajanayati //
ŚBM, 5, 3, 1, 6.2 grāmaṇyo gṛhānparetya mārutaṃ saptakapālam puroḍāśaṃ nirvapati viśo vai maruto vaiśyo vai grāmaṇīs tasmānmāruto bhavaty etadvā asyaikaṃ ratnaṃ yadgrāmaṇīstasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya pṛṣangaurdakṣiṇā bhūmā vā etadrūpāṇāṃ yatpṛṣato gor viśo vai maruto bhūmo vai viṭ tasmātpṛṣangaurdakṣiṇā //
ŚBM, 5, 4, 3, 17.2 sa yadeva mārutaṃ rathasya tadevaitena prīṇāti catvāro 'śvā rathaḥ pañcamo dvau savyaṣṭhṛsārathī te sapta sapta sapta va māruto gaṇaḥ sarvamevaitena ratham prīṇāti viśo vai maruto viśamevāsyaitad rājyam abhivimucyate //
ŚBM, 5, 4, 3, 17.2 sa yadeva mārutaṃ rathasya tadevaitena prīṇāti catvāro 'śvā rathaḥ pañcamo dvau savyaṣṭhṛsārathī te sapta sapta sapta va māruto gaṇaḥ sarvamevaitena ratham prīṇāti viśo vai maruto viśamevāsyaitad rājyam abhivimucyate //
ŚBM, 5, 4, 3, 17.2 sa yadeva mārutaṃ rathasya tadevaitena prīṇāti catvāro 'śvā rathaḥ pañcamo dvau savyaṣṭhṛsārathī te sapta sapta sapta va māruto gaṇaḥ sarvamevaitena ratham prīṇāti viśo vai maruto viśamevāsyaitad rājyam abhivimucyate //
ŚBM, 6, 1, 1, 2.2 eṣa evendras tān eṣa prāṇān madhyata indriyeṇainddha yad ainddha tasmād indha indho ha vai tam indra ityācakṣate parokṣaṃ parokṣakāmā hi devās ta iddhāḥ sapta nānā puruṣānasṛjanta //
ŚBM, 6, 1, 1, 3.2 na vā itthaṃ santaḥ śakṣyāmaḥ prajanayitum imānt sapta puruṣān ekam puruṣaṃ karavāmeti ta etānt sapta puruṣānekam puruṣam akurvan yadūrdhvaṃ nābhestau dvau samaubjan yad avāṅnābhes tau dvau pakṣaḥ puruṣaḥ pakṣaḥ puruṣaḥ pratiṣṭhaika āsīt //
ŚBM, 6, 1, 1, 3.2 na vā itthaṃ santaḥ śakṣyāmaḥ prajanayitum imānt sapta puruṣān ekam puruṣaṃ karavāmeti ta etānt sapta puruṣānekam puruṣam akurvan yadūrdhvaṃ nābhestau dvau samaubjan yad avāṅnābhes tau dvau pakṣaḥ puruṣaḥ pakṣaḥ puruṣaḥ pratiṣṭhaika āsīt //
ŚBM, 6, 1, 1, 4.1 atha yaiteṣāṃ saptānām puruṣāṇāṃ śrīḥ /
ŚBM, 6, 1, 1, 6.1 sa vai saptapuruṣo bhavati /
ŚBM, 6, 1, 1, 6.2 saptapuruṣo hyayam puruṣo yaccatvāra ātmā trayaḥ pakṣapucchāni catvāro hi tasya puruṣasyātmā trayaḥ pakṣapucchāny atha yadekena puruṣeṇātmānaṃ vardhayati tena vīryeṇāyamātmā pakṣapucchānyudyacchati //
ŚBM, 6, 1, 1, 7.2 yaivaiteṣāṃ saptānām puruṣāṇāṃ śrīr yo rasas tametadūrdhvaṃ samudūhanti tad asyaitacchiras tasmint sarve devāḥ śritā atra hi sarvebhyo devebhyo juhvati tasmād v evaitacchiraḥ //
ŚBM, 6, 4, 2, 5.2 prāṇo gāyatrī prāṇamevāsminnetaddadhāti tisṛbhis trayo vai prāṇāḥ prāṇa udāno vyānas tān evāsminnetaddadhāti tāsāṃ nava padāni nava vai prāṇāḥ sapta śīrṣannavāñcau dvau tānevāsminnetaddadhāti //
ŚBM, 6, 5, 3, 11.1 saptāśvaśakāni bhavanti /
ŚBM, 6, 5, 3, 11.2 sapta yajūṃṣi saptatayya etā devatāḥ sapta śīrṣanprāṇā yad u vā api bahukṛtvaḥ sapta sapta saptaiva tacchīrṣaṇyeva tat sapta prāṇāndadhāti //
ŚBM, 6, 5, 3, 11.2 sapta yajūṃṣi saptatayya etā devatāḥ sapta śīrṣanprāṇā yad u vā api bahukṛtvaḥ sapta sapta saptaiva tacchīrṣaṇyeva tat sapta prāṇāndadhāti //
ŚBM, 6, 5, 3, 11.2 sapta yajūṃṣi saptatayya etā devatāḥ sapta śīrṣanprāṇā yad u vā api bahukṛtvaḥ sapta sapta saptaiva tacchīrṣaṇyeva tat sapta prāṇāndadhāti //
ŚBM, 6, 5, 3, 11.2 sapta yajūṃṣi saptatayya etā devatāḥ sapta śīrṣanprāṇā yad u vā api bahukṛtvaḥ sapta sapta saptaiva tacchīrṣaṇyeva tat sapta prāṇāndadhāti //
ŚBM, 6, 5, 3, 11.2 sapta yajūṃṣi saptatayya etā devatāḥ sapta śīrṣanprāṇā yad u vā api bahukṛtvaḥ sapta sapta saptaiva tacchīrṣaṇyeva tat sapta prāṇāndadhāti //
ŚBM, 6, 5, 3, 11.2 sapta yajūṃṣi saptatayya etā devatāḥ sapta śīrṣanprāṇā yad u vā api bahukṛtvaḥ sapta sapta saptaiva tacchīrṣaṇyeva tat sapta prāṇāndadhāti //
ŚBM, 6, 6, 1, 14.2 pāṅkto yajño yāvānyajño yāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcati saptāgneḥ saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcati tānyubhayāni dvādaśa sampadyante dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 1, 14.2 pāṅkto yajño yāvānyajño yāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcati saptāgneḥ saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcati tānyubhayāni dvādaśa sampadyante dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 1, 14.2 pāṅkto yajño yāvānyajño yāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcati saptāgneḥ saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcati tānyubhayāni dvādaśa sampadyante dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 2, 7.2 dvipād yajamāno yajamāno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti gāyatryā ca triṣṭubhā ca prāṇo gāyatryātmā triṣṭub etāvān vai paśur yāvān prāṇaś cātmā ca tad yāvān paśus tāvataivainām etat pravṛṇakty atho agnir vai gāyatrīndras triṣṭub aindrāgno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇaktīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti tayoḥ sapta padāni saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 2, 7.2 dvipād yajamāno yajamāno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti gāyatryā ca triṣṭubhā ca prāṇo gāyatryātmā triṣṭub etāvān vai paśur yāvān prāṇaś cātmā ca tad yāvān paśus tāvataivainām etat pravṛṇakty atho agnir vai gāyatrīndras triṣṭub aindrāgno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇaktīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti tayoḥ sapta padāni saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 2, 7.2 dvipād yajamāno yajamāno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti gāyatryā ca triṣṭubhā ca prāṇo gāyatryātmā triṣṭub etāvān vai paśur yāvān prāṇaś cātmā ca tad yāvān paśus tāvataivainām etat pravṛṇakty atho agnir vai gāyatrīndras triṣṭub aindrāgno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇaktīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti tayoḥ sapta padāni saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 8, 2, 7.6 tat sapta /
ŚBM, 6, 8, 2, 7.7 saptacitiko 'gniḥ /
ŚBM, 6, 8, 2, 7.8 saptartavaḥ saṃvatsaraḥ /
ŚBM, 10, 1, 2, 8.3 atha yāḥ saptātiyanti tāḥ parimādaḥ /
ŚBM, 10, 1, 2, 9.1 atha hotā sapta chandāṃsi śaṃsati caturuttarāṇy ekarcāni virāḍaṣṭamāni /
ŚBM, 10, 2, 2, 1.1 yān vai tānt sapta puruṣān ekam puruṣam akurvant sa prajāpatir abhavat /
ŚBM, 10, 2, 2, 5.1 sa vai saptapuruṣo bhavati /
ŚBM, 10, 2, 2, 5.2 saptapuruṣo hy ayam puruṣo yac catvāra ātmā trayaḥ pakṣapucchāni /
ŚBM, 10, 2, 3, 1.3 gārhapatyasyoddhatāt sapta prācaḥ prakramān prakrāmati /
ŚBM, 10, 2, 4, 4.2 ekaśatadhā vā asāv ādityo vihitaḥ saptasu devalokeṣu pratiṣṭhitaḥ /
ŚBM, 10, 2, 4, 4.3 sapta vai devalokāś catasro diśas traya ime lokāḥ /
ŚBM, 10, 2, 4, 4.4 ete vai sapta devalokāḥ /
ŚBM, 10, 2, 4, 4.6 tathaivaitad yajamāna ekaśatadhātmānaṃ vidhāya saptasu devalokeṣu pratitiṣṭhati //
ŚBM, 10, 2, 4, 5.1 yad v evaikaśatavidhaḥ saptavidham abhisaṃpadyata ekaśatadhā vā asāv ādityo vihitaḥ saptasv ṛtuṣu saptasu stomeṣu saptasu pṛṣṭheṣu saptasu chandaḥsu saptasu prāṇeṣu saptasu dikṣu pratiṣṭhitaḥ /
ŚBM, 10, 2, 4, 5.1 yad v evaikaśatavidhaḥ saptavidham abhisaṃpadyata ekaśatadhā vā asāv ādityo vihitaḥ saptasv ṛtuṣu saptasu stomeṣu saptasu pṛṣṭheṣu saptasu chandaḥsu saptasu prāṇeṣu saptasu dikṣu pratiṣṭhitaḥ /
ŚBM, 10, 2, 4, 5.1 yad v evaikaśatavidhaḥ saptavidham abhisaṃpadyata ekaśatadhā vā asāv ādityo vihitaḥ saptasv ṛtuṣu saptasu stomeṣu saptasu pṛṣṭheṣu saptasu chandaḥsu saptasu prāṇeṣu saptasu dikṣu pratiṣṭhitaḥ /
ŚBM, 10, 2, 4, 5.1 yad v evaikaśatavidhaḥ saptavidham abhisaṃpadyata ekaśatadhā vā asāv ādityo vihitaḥ saptasv ṛtuṣu saptasu stomeṣu saptasu pṛṣṭheṣu saptasu chandaḥsu saptasu prāṇeṣu saptasu dikṣu pratiṣṭhitaḥ /
ŚBM, 10, 2, 4, 5.1 yad v evaikaśatavidhaḥ saptavidham abhisaṃpadyata ekaśatadhā vā asāv ādityo vihitaḥ saptasv ṛtuṣu saptasu stomeṣu saptasu pṛṣṭheṣu saptasu chandaḥsu saptasu prāṇeṣu saptasu dikṣu pratiṣṭhitaḥ /
ŚBM, 10, 2, 4, 5.1 yad v evaikaśatavidhaḥ saptavidham abhisaṃpadyata ekaśatadhā vā asāv ādityo vihitaḥ saptasv ṛtuṣu saptasu stomeṣu saptasu pṛṣṭheṣu saptasu chandaḥsu saptasu prāṇeṣu saptasu dikṣu pratiṣṭhitaḥ /
ŚBM, 10, 2, 4, 6.1 yad v evaikaśatavidhaḥ saptavidham abhisaṃpadyata ekaśatadhā vā asāv ādityo vihitaḥ saptākṣare brahman pratiṣṭhitaḥ /
ŚBM, 10, 2, 4, 6.2 saptākṣaraṃ vai brahmarg ity ekam akṣaraṃ yajur iti dve sāmeti dve /
ŚBM, 10, 2, 4, 6.4 tad etat sarvaṃ saptākṣaram brahma /
ŚBM, 10, 2, 4, 6.6 tathaivaitad yajamāna ekaśatadhātmānaṃ vidhāya saptākṣare brahman pratitiṣṭhati //
ŚBM, 10, 2, 4, 7.1 tasmād u saptabhiḥ saptabhiḥ pariśrayanti /
ŚBM, 10, 2, 4, 7.1 tasmād u saptabhiḥ saptabhiḥ pariśrayanti /
ŚBM, 10, 2, 5, 15.4 etāvān vai trayodaśasu māseṣu kāmaḥ saptasv ṛtuṣu /
ŚBM, 10, 2, 5, 15.5 tad yāvāṃs trayodaśasu māseṣu kāmaḥ saptasv ṛtuṣu taṃ tat sarvam ātmānam abhisaṃcinute //
ŚBM, 10, 3, 1, 1.8 tāni vā etāni sapta chandāṃsi caturuttarāṇy agnau kriyante //
ŚBM, 10, 3, 1, 9.1 tāni vā etāni sapta chandāṃsi caturuttarāṇy anyonyasmin pratiṣṭhitāni sapteme puruṣe prāṇā anyonyasmin pratiṣṭhitāḥ /
ŚBM, 10, 3, 1, 9.1 tāni vā etāni sapta chandāṃsi caturuttarāṇy anyonyasmin pratiṣṭhitāni sapteme puruṣe prāṇā anyonyasmin pratiṣṭhitāḥ /
ŚBM, 10, 4, 2, 2.1 tasya vā etasya saṃvatsarasya prajāpateḥ sapta ca śatāni viṃśatiś cāhorātrāṇi jyotīṃṣi tā iṣṭakāḥ ṣaṣṭiś ca trīṇi ca śatāṇi pariśritaḥ ṣaṣṭiś ca trīṇi ca śatāni yajuṣmatyaḥ /
ŚBM, 10, 5, 4, 5.4 tāni sapta ca śatāni viṃśatiś cādhi ṣaṭtriṃśat /
ŚBM, 10, 5, 4, 5.5 tato yāni sapta ca śatāni viṃśatiś ceṣṭakā eva tāḥ ṣaṣṭiś ca trīṇi ca śatāni pariśritaḥ ṣaṣṭiś ca trīṇi ca śatāni yajuṣmatyaḥ /
ŚBM, 10, 5, 4, 7.2 tāni vā etāni sapta chandāṃsi caturuttarāṇi /
ŚBM, 10, 5, 4, 7.3 tricāni teṣāṃ sapta ca śatāni viṃśatiś cākṣarāṇy adhi ṣaṭtriṃśat /
ŚBM, 10, 5, 4, 7.4 tato yāni sapta ca śatāni viṃśatiś ceṣṭakā eva tāḥ ṣaṣṭiś ca trīṇi ca śatāni pariśritaḥ ṣaṣṭiś ca trīṇi ca śatāni yajuṣmatyaḥ /
ŚBM, 13, 1, 7, 1.0 prajāpatirakāmayata aśvamedhena yajeyeti so'śrāmyat sa tapo'tapyata tasya śrāntasya taptasya saptadhātmano devatā apākrāmant sā dīkṣābhavat sa etāni vaiśvadevānyapaśyat tānyajuhot tairvai sa dīkṣāmavārunddha yad vaiśvadevāni juhoti dīkṣāmeva tair yajamāno 'varunddhe 'nvahaṃ juhoty anvahameva dīkṣāmavarunddhe sapta juhoti sapta vai tā devatā apākrāmaṃs tābhir evāsmai dīkṣām avarunddhe //
ŚBM, 13, 1, 7, 1.0 prajāpatirakāmayata aśvamedhena yajeyeti so'śrāmyat sa tapo'tapyata tasya śrāntasya taptasya saptadhātmano devatā apākrāmant sā dīkṣābhavat sa etāni vaiśvadevānyapaśyat tānyajuhot tairvai sa dīkṣāmavārunddha yad vaiśvadevāni juhoti dīkṣāmeva tair yajamāno 'varunddhe 'nvahaṃ juhoty anvahameva dīkṣāmavarunddhe sapta juhoti sapta vai tā devatā apākrāmaṃs tābhir evāsmai dīkṣām avarunddhe //
ŚBM, 13, 1, 7, 2.0 apa vā etebhyaḥ prāṇāḥ krāmanti ye dīkṣām atirecayanti saptāham pracaranti sapta vai śīrṣaṇyāḥ prāṇāḥ prāṇā dīkṣā prāṇairevāsmai prāṇāndīkṣāmavarunddhe tredhā vibhajya devatāṃ juhoti tryāvṛto vai devās tryāvṛta ime lokā ṛddhyām eva vīrya eṣu lokeṣu pratitiṣṭhati //
ŚBM, 13, 1, 7, 2.0 apa vā etebhyaḥ prāṇāḥ krāmanti ye dīkṣām atirecayanti saptāham pracaranti sapta vai śīrṣaṇyāḥ prāṇāḥ prāṇā dīkṣā prāṇairevāsmai prāṇāndīkṣāmavarunddhe tredhā vibhajya devatāṃ juhoti tryāvṛto vai devās tryāvṛta ime lokā ṛddhyām eva vīrya eṣu lokeṣu pratitiṣṭhati //
ŚBM, 13, 1, 7, 4.0 triṃśatamaudgrabhaṇāni juhoti triṃśadakṣarā virāḍ virāḍ u kṛtsnamannaṃ kṛtsnasyaivānnādyasyāvaruddhyai catvāry audgrabhaṇāni juhoti trīṇi vaiśvadevāni sapta sampadyante sapta vai śīrṣaṇyāḥ prāṇāḥ prāṇā dīkṣā prāṇair evāsmai prāṇāndīkṣāmavarunddhe pūrṇāhutimuttamāṃ juhoti pratyuttabdhyai sayuktvāya //
ŚBM, 13, 1, 7, 4.0 triṃśatamaudgrabhaṇāni juhoti triṃśadakṣarā virāḍ virāḍ u kṛtsnamannaṃ kṛtsnasyaivānnādyasyāvaruddhyai catvāry audgrabhaṇāni juhoti trīṇi vaiśvadevāni sapta sampadyante sapta vai śīrṣaṇyāḥ prāṇāḥ prāṇā dīkṣā prāṇair evāsmai prāṇāndīkṣāmavarunddhe pūrṇāhutimuttamāṃ juhoti pratyuttabdhyai sayuktvāya //
ŚBM, 13, 4, 1, 4.0 sā yāsau phālgunī paurṇamāsī bhavati tasyai purastāt ṣaḍahe vā saptāhe vartvija upasamāyanty adhvaryuśca hotā ca brahmā codgātā caitānvā anvanya ṛtvijaḥ //
ŚBM, 13, 5, 4, 5.0 ete eva pūrve ahanī viśvajid atirātras tena ha purukutso daurgaheṇeja aikṣvāko rājā tasmādetadṛṣiṇābhyanūktam asmākam atra pitarasta āsant sapta ṛṣayo daurgahe badhyamāna iti //
ŚBM, 13, 5, 4, 23.0 atha caturthyā mahadadya bharatānāṃ na pūrve nāpare janāḥ divam martya iva pakṣābhyāṃ nodāpuḥ sapta mānavā iti //
ŚBM, 13, 8, 4, 2.4 saptottarāḥ /
ŚBM, 13, 8, 4, 2.6 na ha vai sapta sravantīr agham atyetum arhaty aghasyaivānatyayāya //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 14, 5.0 prāgudīcyāṃ diśi sapta padāni prakramayati //
ŚāṅkhGS, 1, 15, 22.0 iha priyam iti sapta gṛhān prāptāyāḥ kṛtāḥ parihāpya //
ŚāṅkhGS, 4, 18, 1.4 sapta ca vāruṇīr imāḥ sarvāś ca rājabāndhavīḥ svāhā /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 5, 1.0 tāni vā etāni sapta devacchandāṃsi bhavanti //
ŚāṅkhĀ, 2, 6, 5.0 tāni vai sapta tṛcāni bhavanti //
ŚāṅkhĀ, 2, 6, 6.0 sapta vai chandāṃsi sarveṣām eva chandasām āptyai //
ŚāṅkhĀ, 2, 10, 5.0 sapta vai viṃśatiśatāni saṃvatsarasyāhorātrāṇāṃ tad aśītibhiḥ saṃvatsarasyāhorātrāṇy āpnoti //
ŚāṅkhĀ, 8, 1, 6.0 sapta vai viṃśatiśatāni saṃvatsarasyāhorātrāṇām //
ŚāṅkhĀ, 12, 8, 3.0 hastivarcasam ity etābhiḥ pratyṛcam aṣṭābhiḥ saptarātraṃ madhusarpiṣor vāsayitvā trirātram ekāṃ vā badhnīyād ghṛtād ullupta ity etayarcā //
ŚāṅkhĀ, 12, 8, 7.0 ata evottaraṃ ṣoḍaśabhir bailvaṃ saptarātraṃ madhusarpiṣor vāsayitvā trirātram ekāṃ vā badhnīyād ghṛtād ullupta ity etayarcā //
Ṛgveda
ṚV, 1, 22, 16.2 pṛthivyāḥ sapta dhāmabhiḥ //
ṚV, 1, 32, 12.2 ajayo gā ajayaḥ śūra somam avāsṛjaḥ sartave sapta sindhūn //
ṚV, 1, 34, 8.1 trir aśvinā sindhubhiḥ saptamātṛbhis traya āhāvās tredhā haviṣ kṛtam /
ṚV, 1, 35, 8.1 aṣṭau vy akhyat kakubhaḥ pṛthivyās trī dhanva yojanā sapta sindhūn /
ṚV, 1, 50, 8.1 sapta tvā harito rathe vahanti deva sūrya /
ṚV, 1, 50, 9.1 ayukta sapta śundhyuvaḥ sūro rathasya naptyaḥ /
ṚV, 1, 58, 7.1 hotāraṃ sapta juhvo yajiṣṭhaṃ yaṃ vāghato vṛṇate adhvareṣu /
ṚV, 1, 62, 4.1 sa suṣṭubhā sa stubhā sapta vipraiḥ svareṇādriṃ svaryo navagvaiḥ /
ṚV, 1, 63, 7.1 tvaṃ ha tyad indra sapta yudhyan puro vajrin purukutsāya dardaḥ /
ṚV, 1, 71, 7.1 agniṃ viśvā abhi pṛkṣaḥ sacante samudraṃ na sravataḥ sapta yahvīḥ /
ṚV, 1, 72, 6.1 triḥ sapta yad guhyāni tve it padāvidan nihitā yajñiyāsaḥ /
ṚV, 1, 72, 8.1 svādhyo diva ā sapta yahvī rāyo duro vy ṛtajñā ajānan /
ṚV, 1, 102, 2.1 asya śravo nadyaḥ sapta bibhrati dyāvākṣāmā pṛthivī darśataṃ vapuḥ /
ṚV, 1, 105, 9.1 amī ye sapta raśmayas tatrā me nābhir ātatā /
ṚV, 1, 141, 2.1 pṛkṣo vapuḥ pitumān nitya ā śaye dvitīyam ā saptaśivāsu mātṛṣu /
ṚV, 1, 146, 1.1 trimūrdhānaṃ saptaraśmiṃ gṛṇīṣe 'nūnam agnim pitror upasthe /
ṚV, 1, 164, 1.2 tṛtīyo bhrātā ghṛtapṛṣṭho asyātrāpaśyaṃ viśpatiṃ saptaputram //
ṚV, 1, 164, 2.1 sapta yuñjanti ratham ekacakram eko aśvo vahati saptanāmā /
ṚV, 1, 164, 2.1 sapta yuñjanti ratham ekacakram eko aśvo vahati saptanāmā /
ṚV, 1, 164, 3.1 imaṃ ratham adhi ye sapta tasthuḥ saptacakraṃ sapta vahanty aśvāḥ /
ṚV, 1, 164, 3.1 imaṃ ratham adhi ye sapta tasthuḥ saptacakraṃ sapta vahanty aśvāḥ /
ṚV, 1, 164, 3.1 imaṃ ratham adhi ye sapta tasthuḥ saptacakraṃ sapta vahanty aśvāḥ /
ṚV, 1, 164, 3.2 sapta svasāro abhi saṃ navante yatra gavāṃ nihitā sapta nāma //
ṚV, 1, 164, 3.2 sapta svasāro abhi saṃ navante yatra gavāṃ nihitā sapta nāma //
ṚV, 1, 164, 5.2 vatse baṣkaye 'dhi sapta tantūn vi tatnire kavaya otavā u //
ṚV, 1, 164, 11.2 ā putrā agne mithunāso atra sapta śatāni viṃśatiś ca tasthuḥ //
ṚV, 1, 164, 12.2 atheme anya upare vicakṣaṇaṃ saptacakre ṣaᄆara āhur arpitam //
ṚV, 1, 164, 24.2 vākena vākaṃ dvipadā catuṣpadākṣareṇa mimate sapta vāṇīḥ //
ṚV, 1, 164, 36.1 saptārdhagarbhā bhuvanasya reto viṣṇos tiṣṭhanti pradiśā vidharmaṇi /
ṚV, 1, 174, 2.1 dano viśa indra mṛdhravācaḥ sapta yat puraḥ śarma śāradīr dart /
ṚV, 1, 191, 12.1 triḥ sapta viṣpuliṅgakā viṣasya puṣyam akṣan /
ṚV, 1, 191, 14.1 triḥ sapta mayūryaḥ sapta svasāro agruvaḥ /
ṚV, 1, 191, 14.1 triḥ sapta mayūryaḥ sapta svasāro agruvaḥ /
ṚV, 2, 5, 2.1 ā yasmin sapta raśmayas tatā yajñasya netari /
ṚV, 2, 12, 3.1 yo hatvāhim ariṇāt sapta sindhūn yo gā udājad apadhā valasya /
ṚV, 2, 12, 12.1 yaḥ saptaraśmir vṛṣabhas tuviṣmān avāsṛjat sartave sapta sindhūn /
ṚV, 2, 12, 12.1 yaḥ saptaraśmir vṛṣabhas tuviṣmān avāsṛjat sartave sapta sindhūn /
ṚV, 2, 18, 1.1 prātā ratho navo yoji sasniś caturyugas trikaśaḥ saptaraśmiḥ /
ṚV, 2, 40, 3.1 somāpūṣaṇā rajaso vimānaṃ saptacakraṃ ratham aviśvaminvam /
ṚV, 3, 1, 4.1 avardhayan subhagaṃ sapta yahvīḥ śvetaṃ jajñānam aruṣam mahitvā /
ṚV, 3, 1, 6.2 sanā atra yuvatayaḥ sayonīr ekaṃ garbhaṃ dadhire sapta vāṇīḥ //
ṚV, 3, 4, 5.1 sapta hotrāṇi manasā vṛṇānā invanto viśvam prati yann ṛtena /
ṚV, 3, 4, 7.1 daivyā hotārā prathamā ny ṛñje sapta pṛkṣāsaḥ svadhayā madanti /
ṚV, 3, 5, 5.2 pāti nābhā saptaśīrṣāṇam agniḥ pāti devānām upamādam ṛṣvaḥ //
ṚV, 3, 6, 2.2 divaś cid agne mahinā pṛthivyā vacyantāṃ te vahnayaḥ saptajihvāḥ //
ṚV, 3, 7, 1.1 pra ya āruḥ śitipṛṣṭhasya dhāser ā mātarā viviśuḥ sapta vāṇīḥ /
ṚV, 3, 7, 7.1 adhvaryubhiḥ pañcabhiḥ sapta viprāḥ priyaṃ rakṣante nihitam padaṃ veḥ /
ṚV, 3, 7, 8.1 daivyā hotārā prathamā ny ṛñje sapta pṛkṣāsaḥ svadhayā madanti /
ṚV, 3, 10, 4.2 añjānaḥ sapta hotṛbhir haviṣmate //
ṚV, 3, 29, 14.1 pra saptahotā sanakād arocata mātur upasthe yad aśocad ūdhani /
ṚV, 3, 31, 5.1 vīᄆau satīr abhi dhīrā atṛndan prācāhinvan manasā sapta viprāḥ /
ṚV, 4, 1, 12.2 spārho yuvā vapuṣyo vibhāvā sapta priyāso 'janayanta vṛṣṇe //
ṚV, 4, 1, 16.1 te manvata prathamaṃ nāma dhenos triḥ sapta mātuḥ paramāṇi vindan /
ṚV, 4, 2, 15.1 adhā mātur uṣasaḥ sapta viprā jāyemahi prathamā vedhaso nṝn /
ṚV, 4, 5, 6.2 bṛhad dadhātha dhṛṣatā gabhīraṃ yahvam pṛṣṭham prayasā saptadhātu //
ṚV, 4, 7, 5.2 raṇvam pāvakaśociṣaṃ yajiṣṭhaṃ sapta dhāmabhiḥ //
ṚV, 4, 13, 3.2 taṃ sūryaṃ haritaḥ sapta yahvī spaśaṃ viśvasya jagato vahanti //
ṚV, 4, 16, 3.2 diva itthā jījanat sapta kārūn ahnā cic cakrur vayunā gṛṇantaḥ //
ṚV, 4, 19, 3.2 sapta prati pravata āśayānam ahiṃ vajreṇa vi riṇā aparvan //
ṚV, 4, 28, 1.2 ahann ahim ariṇāt sapta sindhūn apāvṛṇod apihiteva khāni //
ṚV, 4, 42, 8.1 asmākam atra pitaras ta āsan sapta ṛṣayo daurgahe badhyamāne /
ṚV, 4, 50, 4.2 saptāsyas tuvijāto raveṇa vi saptaraśmir adhamat tamāṃsi //
ṚV, 4, 50, 4.2 saptāsyas tuvijāto raveṇa vi saptaraśmir adhamat tamāṃsi //
ṚV, 4, 51, 4.2 yenā navagve aṅgire daśagve saptāsye revatī revad ūṣa //
ṚV, 4, 58, 3.1 catvāri śṛṅgā trayo asya pādā dve śīrṣe sapta hastāso asya /
ṚV, 5, 1, 5.2 dame dame sapta ratnā dadhāno 'gnir hotā ni ṣasādā yajīyān //
ṚV, 5, 43, 1.2 maho rāye bṛhatīḥ sapta vipro mayobhuvo jaritā johavīti //
ṚV, 5, 45, 9.1 ā sūryo yātu saptāśvaḥ kṣetraṃ yad asyorviyā dīrghayāthe /
ṚV, 5, 52, 17.1 sapta me sapta śākina ekam ekā śatā daduḥ /
ṚV, 5, 52, 17.1 sapta me sapta śākina ekam ekā śatā daduḥ /
ṚV, 6, 7, 6.2 tasyed u viśvā bhuvanādhi mūrdhani vayā iva ruruhuḥ sapta visruhaḥ //
ṚV, 6, 20, 10.2 sapta yat puraḥ śarma śāradīr dard dhan dāsīḥ purukutsāya śikṣan //
ṚV, 6, 22, 2.1 tam u naḥ pūrve pitaro navagvāḥ sapta viprāso abhi vājayantaḥ /
ṚV, 6, 44, 24.1 ayaṃ dyāvāpṛthivī vi ṣkabhāyad ayaṃ ratham ayunak saptaraśmim /
ṚV, 6, 61, 10.1 uta naḥ priyā priyāsu saptasvasā sujuṣṭā /
ṚV, 6, 61, 12.1 triṣadhasthā saptadhātuḥ pañca jātā vardhayantī /
ṚV, 6, 74, 1.2 dame dame sapta ratnā dadhānā śaṃ no bhūtaṃ dvipade śaṃ catuṣpade //
ṚV, 7, 18, 13.1 vi sadyo viśvā dṛṃhitāny eṣām indraḥ puraḥ sahasā sapta dardaḥ /
ṚV, 7, 18, 24.2 sapted indraṃ na sravato gṛṇanti ni yudhyāmadhim aśiśād abhīke //
ṚV, 7, 60, 3.1 ayukta sapta haritaḥ sadhasthād yā īṃ vahanti sūryaṃ ghṛtācīḥ /
ṚV, 7, 66, 15.2 sapta svasāraḥ suvitāya sūryaṃ vahanti harito rathe //
ṚV, 7, 67, 8.1 ekasmin yoge bhuraṇā samāne pari vāṃ sapta sravato ratho gāt /
ṚV, 7, 87, 4.1 uvāca me varuṇo medhirāya triḥ sapta nāmāghnyā bibharti /
ṚV, 8, 24, 27.1 ya ṛkṣād aṃhaso mucad yo vāryāt saptasindhuṣu /
ṚV, 8, 28, 5.1 saptānāṃ sapta ṛṣṭayaḥ sapta dyumnāny eṣām /
ṚV, 8, 28, 5.1 saptānāṃ sapta ṛṣṭayaḥ sapta dyumnāny eṣām /
ṚV, 8, 28, 5.1 saptānāṃ sapta ṛṣṭayaḥ sapta dyumnāny eṣām /
ṚV, 8, 28, 5.2 sapto adhi śriyo dhire //
ṚV, 8, 39, 8.1 yo agniḥ saptamānuṣaḥ śrito viśveṣu sindhuṣu /
ṚV, 8, 40, 5.2 yā saptabudhnam arṇavaṃ jihmabāram aporṇuta indra īśāna ojasā nabhantām anyake same //
ṚV, 8, 41, 2.2 nābhākasya praśastibhir yaḥ sindhūnām upodaye saptasvasā sa madhyamo nabhantām anyake same //
ṚV, 8, 41, 9.2 trir uttarāṇi papratur varuṇasya dhruvaṃ sadaḥ sa saptānām irajyati nabhantām anyake same //
ṚV, 8, 46, 26.1 yo aśvebhir vahate vasta usrās triḥ sapta saptatīnām /
ṚV, 8, 51, 4.1 yasmā arkaṃ saptaśīrṣāṇam ānṛcus tridhātum uttame pade /
ṚV, 8, 54, 4.1 pūṣā viṣṇur havanam me sarasvaty avantu sapta sindhavaḥ /
ṚV, 8, 59, 3.1 satyaṃ tad indrāvaruṇā kṛśasya vām madhva ūrmiṃ duhate sapta vāṇīḥ /
ṚV, 8, 59, 4.1 ghṛtapruṣaḥ saumyā jīradānavaḥ sapta svasāraḥ sadana ṛtasya /
ṚV, 8, 60, 16.1 sapta hotāras tam id īᄆate tvāgne sutyajam ahrayam /
ṚV, 8, 69, 7.2 madhvaḥ pītvā sacevahi triḥ sapta sakhyuḥ pade //
ṚV, 8, 69, 12.1 sudevo asi varuṇa yasya te sapta sindhavaḥ /
ṚV, 8, 72, 7.1 duhanti saptaikām upa dvā pañca sṛjataḥ /
ṚV, 8, 72, 16.2 sūryasya sapta raśmibhiḥ //
ṚV, 8, 92, 20.1 yasmin viśvā adhi śriyo raṇanti sapta saṃsadaḥ /
ṚV, 8, 96, 1.2 asmā āpo mātaraḥ sapta tasthur nṛbhyas tarāya sindhavaḥ supārāḥ //
ṚV, 8, 96, 2.1 atividdhā vithureṇā cid astrā triḥ sapta sānu saṃhitā girīṇām /
ṚV, 8, 96, 16.1 tvaṃ ha tyat saptabhyo jāyamāno 'śatrubhyo abhavaḥ śatrur indra /
ṚV, 9, 8, 4.1 mṛjanti tvā daśa kṣipo hinvanti sapta dhītayaḥ /
ṚV, 9, 9, 4.1 sa sapta dhītibhir hito nadyo ajinvad adruhaḥ /
ṚV, 9, 9, 6.1 abhi vahnir amartyaḥ sapta paśyati vāvahiḥ /
ṚV, 9, 10, 3.2 yajño na sapta dhātṛbhiḥ //
ṚV, 9, 10, 7.1 samīcīnāsa āsate hotāraḥ saptajāmayaḥ /
ṚV, 9, 15, 8.1 etam u tyaṃ daśa kṣipo mṛjanti sapta dhītayaḥ /
ṚV, 9, 54, 2.2 sapta pravata ā divam //
ṚV, 9, 62, 17.2 ṛṣīṇāṃ sapta dhītibhiḥ //
ṚV, 9, 66, 6.1 taveme sapta sindhavaḥ praśiṣaṃ soma sisrate /
ṚV, 9, 66, 8.1 sam u tvā dhībhir asvaran hinvatīḥ sapta jāmayaḥ /
ṚV, 9, 70, 1.1 trir asmai sapta dhenavo duduhre satyām āśiram pūrvye vyomani /
ṚV, 9, 86, 21.2 ayaṃ triḥ sapta duduhāna āśiraṃ somo hṛde pavate cāru matsaraḥ //
ṚV, 9, 86, 25.1 avye punānam pari vāra ūrmiṇā hariṃ navante abhi sapta dhenavaḥ /
ṚV, 9, 86, 36.1 sapta svasāro abhi mātaraḥ śiśuṃ navaṃ jajñānaṃ jenyaṃ vipaścitam /
ṚV, 9, 92, 2.2 sīdan hoteva sadane camūṣūpem agmann ṛṣayaḥ sapta viprāḥ //
ṚV, 9, 92, 4.2 daśa svadhābhir adhi sāno avye mṛjanti tvā nadyaḥ sapta yahvīḥ //
ṚV, 9, 102, 2.2 yajñasya sapta dhāmabhir adha priyam //
ṚV, 9, 102, 4.1 jajñānaṃ sapta mātaro vedhām aśāsata śriye /
ṚV, 9, 103, 3.2 abhi vāṇīr ṛṣīṇāṃ sapta nūṣata //
ṚV, 9, 111, 1.3 viśvā yad rūpā pariyāty ṛkvabhiḥ saptāsyebhir ṛkvabhiḥ //
ṚV, 9, 114, 3.1 sapta diśo nānāsūryāḥ sapta hotāra ṛtvijaḥ /
ṚV, 9, 114, 3.1 sapta diśo nānāsūryāḥ sapta hotāra ṛtvijaḥ /
ṚV, 9, 114, 3.2 devā ādityā ye sapta tebhiḥ somābhi rakṣa na indrāyendo pari srava //
ṚV, 10, 5, 5.1 sapta svasṝr aruṣīr vāvaśāno vidvān madhva uj jabhārā dṛśe kam /
ṚV, 10, 5, 6.1 sapta maryādāḥ kavayas tatakṣus tāsām ekām id abhy aṃhuro gāt /
ṚV, 10, 8, 4.2 ṛtāya sapta dadhiṣe padāni janayan mitraṃ tanve svāyai //
ṚV, 10, 8, 8.2 triśīrṣāṇaṃ saptaraśmiṃ jaghanvān tvāṣṭrasya cin niḥ sasṛje trito gāḥ //
ṚV, 10, 13, 5.1 sapta kṣaranti śiśave marutvate pitre putrāso apy avīvatann ṛtam /
ṚV, 10, 17, 11.2 samānaṃ yonim anu saṃcarantaṃ drapsaṃ juhomy anu sapta hotrāḥ //
ṚV, 10, 25, 11.2 ayaṃ saptabhya ā varaṃ vi vo made prāndhaṃ śroṇaṃ ca tāriṣad vivakṣase //
ṚV, 10, 27, 15.1 sapta vīrāso adharād ud āyann aṣṭottarāttāt sam ajagmiran te /
ṚV, 10, 32, 4.2 mātā yan mantur yūthasya pūrvyābhi vāṇasya saptadhātur ij janaḥ //
ṚV, 10, 35, 10.1 ā no barhiḥ sadhamāde bṛhad divi devāṁ īḍe sādayā sapta hotṝn /
ṚV, 10, 40, 8.2 yuvaṃ sanibhya stanayantam aśvināpa vrajam ūrṇuthaḥ saptāsyam //
ṚV, 10, 43, 3.2 tasyed ime pravaṇe sapta sindhavo vayo vardhanti vṛṣabhasya śuṣmiṇaḥ //
ṚV, 10, 49, 8.1 ahaṃ saptahā nahuṣo nahuṣṭaraḥ prāśrāvayaṃ śavasā turvaśaṃ yadum /
ṚV, 10, 49, 9.1 ahaṃ sapta sravato dhārayaṃ vṛṣā dravitnvaḥ pṛthivyāṃ sīrā adhi /
ṚV, 10, 52, 4.2 agnir vidvān yajñaṃ naḥ kalpayāti pañcayāmaṃ trivṛtaṃ saptatantum //
ṚV, 10, 55, 3.1 ā rodasī apṛṇād ota madhyam pañca devāṁ ṛtuśaḥ sapta sapta /
ṚV, 10, 55, 3.1 ā rodasī apṛṇād ota madhyam pañca devāṁ ṛtuśaḥ sapta sapta /
ṚV, 10, 61, 1.2 krāṇā yad asya pitarā maṃhaneṣṭhāḥ parṣat pakthe ahann ā sapta hotṝn //
ṚV, 10, 63, 7.1 yebhyo hotrām prathamām ā yeje manuḥ samiddhāgnir manasā sapta hotṛbhiḥ /
ṚV, 10, 64, 5.2 atūrtapanthāḥ pururatho aryamā saptahotā viṣurūpeṣu janmasu //
ṚV, 10, 64, 8.1 triḥ sapta sasrā nadyo mahīr apo vanaspatīn parvatāṁ agnim ūtaye /
ṚV, 10, 67, 1.1 imāṃ dhiyaṃ saptaśīrṣṇīm pitā na ṛtaprajātām bṛhatīm avindat /
ṚV, 10, 67, 12.2 ahann ahim ariṇāt sapta sindhūn devair dyāvāpṛthivī prāvataṃ naḥ //
ṚV, 10, 71, 3.2 tām ābhṛtyā vy adadhuḥ purutrā tāṃ sapta rebhā abhi saṃ navante //
ṚV, 10, 72, 8.2 devāṁ upa prait saptabhiḥ parā mārtāṇḍam āsyat //
ṚV, 10, 72, 9.1 saptabhiḥ putrair aditir upa prait pūrvyaṃ yugam /
ṚV, 10, 75, 1.2 pra sapta sapta tredhā hi cakramuḥ pra sṛtvarīṇām ati sindhur ojasā //
ṚV, 10, 75, 1.2 pra sapta sapta tredhā hi cakramuḥ pra sṛtvarīṇām ati sindhur ojasā //
ṚV, 10, 82, 2.2 teṣām iṣṭāni sam iṣā madanti yatrā saptaṛṣīn para ekam āhuḥ //
ṚV, 10, 90, 15.1 saptāsyāsan paridhayas triḥ sapta samidhaḥ kṛtāḥ /
ṚV, 10, 90, 15.1 saptāsyāsan paridhayas triḥ sapta samidhaḥ kṛtāḥ /
ṚV, 10, 93, 15.1 adhīn nv atra saptatiṃ ca sapta ca /
ṚV, 10, 97, 1.2 manai nu babhrūṇām ahaṃ śataṃ dhāmāni sapta ca //
ṚV, 10, 104, 8.1 saptāpo devīḥ suraṇā amṛktā yābhiḥ sindhum atara indra pūrbhit /
ṚV, 10, 107, 4.2 ye pṛṇanti pra ca yacchanti saṃgame te dakṣiṇāṃ duhate saptamātaram //
ṚV, 10, 109, 4.1 devā etasyām avadanta pūrve saptaṛṣayas tapase ye niṣeduḥ /
ṚV, 10, 114, 7.1 caturdaśānye mahimāno asya taṃ dhīrā vācā pra ṇayanti sapta /
ṚV, 10, 120, 6.2 ā darṣate śavasā sapta dānūn pra sākṣate pratimānāni bhūri //
ṚV, 10, 122, 3.1 sapta dhāmāni pariyann amartyo dāśad dāśuṣe sukṛte māmahasva /
ṚV, 10, 122, 4.1 yajñasya ketum prathamam purohitaṃ haviṣmanta īḍate sapta vājinam /
ṚV, 10, 124, 1.1 imaṃ no agna upa yajñam ehi pañcayāmaṃ trivṛtaṃ saptatantum /
ṚV, 10, 130, 7.1 sahastomāḥ sahachandasa āvṛtaḥ sahapramā ṛṣayaḥ sapta daivyāḥ /
Ṛgvedakhilāni
ṚVKh, 1, 2, 8.2 haryaśvaṃ haritaḥ saptāśvaṃ yuktanemiṃ trinābhiṃ varuṇaṃ svastaye //
ṚVKh, 1, 2, 9.1 somo vaiṣṇavaṃ mahimānam ojaḥ sapta ṛṣayaḥ suvīrā narāḥ prīṇayanti /
ṚVKh, 1, 6, 3.1 satyaṃ tad indrāvaruṇā ghṛtaścutam madhva ūrmiṃ duhate sapta vāṇīḥ /
ṚVKh, 1, 6, 4.1 ghṛtapruṣaḥ saumyā jīradānavaḥ sapta svasāraḥ sadana ṛtasya /
ṚVKh, 1, 7, 4.2 yaṃ vāṃ vahanti harito vahiṣṭhā śatam aśvā yadi vā sapta devāḥ //
ṚVKh, 3, 3, 4.1 yasmā arkaṃ saptaśīrṣāṇam ānṛcus tridhātum uttame pade /
ṚVKh, 3, 6, 4.1 pūṣā viṣṇur havanaṃ me sarasvaty avantu sapta sindhavaḥ /
ṚVKh, 3, 9, 1.3 tvaṃ ha tyat saptabhyo jāyamānaḥ //
ṚVKh, 3, 10, 24.2 saptajanma bhaved vipro dhanāḍhyo vedapāragaḥ //
ṚVKh, 3, 22, 9.1 asya śravo nadyaḥ sapta bibhrati dyāvā kṣāmā pṛthivī darśataṃ vapuḥ /
ṚVKh, 4, 2, 2.2 aśītis santv aṣṭā uto sapta saptatiḥ //
ṚVKh, 4, 8, 1.1 medhāṃ mahyam aṅgiraso medhāṃ saptarṣayo daduḥ /
ṚVKh, 4, 11, 1.2 yena yajñas tāyate saptahotā tan me manaḥ śivasaṅkalpam astu //
Ṛgvidhāna
ṚgVidh, 1, 7, 5.2 upavāsas tu saptāham śiśusāṃtapanaṃ smṛtam //
ṚgVidh, 1, 9, 5.1 yāvakaḥ saptarātraṃ tu pātavyo niyatātmanā /
ṚgVidh, 1, 10, 1.1 ekaikaṃ saptarātreṇa punāti vidhivat kṛtaḥ /
ṚgVidh, 1, 10, 2.1 ekaikaṃ saptarātraṃ tu tvagādīnāṃ viśodhanam /
Arthaśāstra
ArthaŚ, 2, 2, 10.1 nāgavanapālā hastipakapādapāśikasaumikavanacarakapārikarmikasakhā hastimūtrapurīṣacchannagandhā bhallātakīśākhāpracchannāḥ pañcabhiḥ saptabhir vā hastibandhakībhiḥ saha carantaḥ śayyāsthānapadyāleṇḍakūlaghātoddeśena hastikulaparyagraṃ vidyuḥ //
ArthaŚ, 4, 1, 19.1 pañcarātrikaṃ tanurāgaṃ ṣaḍrātrikaṃ nīlaṃ puṣpalākṣāmañjiṣṭhāraktaṃ guruparikarma yatnopacāryaṃ jātyaṃ vāsaḥ saptarātrikam //
ArthaŚ, 4, 8, 21.1 vyāvahārikaṃ karmacatuṣkaṃ ṣaḍ daṇḍāḥ sapta kaśāḥ dvāv uparinibandhau udakanālikā ca //
ArthaŚ, 4, 11, 2.1 saptarātrasyāntarmṛte śuddhavadhaḥ pakṣasyāntar uttamo māsasyāntaḥ pañcaśataḥ samutthānavyayaśca //
ArthaŚ, 4, 12, 8.1 saptārtavaprajātāṃ varaṇād ūrdhvam alabhamānaḥ prakṛtya prākāmī syānna ca pitur avahīnaṃ dadyāt //
ArthaŚ, 14, 2, 4.1 śvetabastamūtre saptarātroṣitaiḥ siddhārthakaiḥ siddhaṃ tailaṃ kaṭukālābau māsārdhamāsasthitaṃ catuṣpadadvipadānāṃ virūpakaraṇam //
ArthaŚ, 14, 2, 5.1 takrayavabhakṣasya saptarātrād ūrdhvaṃ śvetagardabhasya leṇḍayavaiḥ siddhaṃ gaurasarṣapatailaṃ virūpakaraṇam //
ArthaŚ, 14, 2, 8.1 śvetabastamūtre śvetasarṣapāḥ saptarātroṣitās takram arkakṣīralavaṇaṃ dhānyaṃ ca pakṣasthito yogaḥ śvetīkaraṇam //
ArthaŚ, 14, 2, 12.1 kṛṣṇasarpamukhe gṛhagolikāmukhe vā saptarātroṣitā guñjāḥ kuṣṭhayogaḥ //
ArthaŚ, 14, 3, 41.1 śvāvidhaḥ śalyakāni triśvetāni saptarātropoṣitaḥ kṛṣṇacaturdaśyāṃ khādirābhiḥ samidhābhir agnim etena mantreṇāṣṭaśatasampātaṃ kṛtvā madhughṛtābhyām abhijuhuyāt //
Avadānaśataka
AvŚat, 3, 6.6 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 6, 4.19 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 13, 3.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 14, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 15, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 17, 1.4 tasyaivaṃvidhā śaktiḥ ekasyāṃ tantryāṃ sapta svarān ādarśayati ekaviṃśatiṃ mūrcchanāḥ /
AvŚat, 17, 3.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 17, 4.2 aho bata pañcaśikho gandharvaputraḥ saptagandharvasahasraparivṛto vaiḍūryadaṇḍāṃ vīṇām ādāya matsakāśam upasaṃkrāmed iti /
AvŚat, 17, 4.3 sahacittotpādāt pañcaśikho gandharvaputraḥ saptagandharvasahasraparivṛto bhagavantaṃ yathāvad abhyarcya bhagavato vaiḍūryadaṇḍāṃ vīṇām upanayati sma /
AvŚat, 17, 4.5 yata ekasyāṃ tantryāṃ sapta svarāṇi ekaviṃśatiṃ mūrcchanāś ca darśayitum ārabdhaḥ yacchravaṇād rājā prasenajid anyatamaś ca mahājanakāyaḥ paraṃ vismayam āpannaḥ /
AvŚat, 18, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 23, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
Aṣṭasāhasrikā
ASāh, 3, 12.26 tasmāttarhi kauśika yaḥ kaścitkulaputro vā kuladuhitā vā tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya pūjāyai koṭiśaḥ saptaratnamayāṃs tathāgatadhātugarbhān stūpān kārayet /
ASāh, 3, 12.31 tiṣṭhatu khalu punaḥ kauśika ayaṃ jambūdvīpaḥ saptaratnamayānāṃ tathāgatadhātugarbhāṇāṃ stūpānāṃ paripūrṇaḥ /
ASāh, 3, 12.32 sacetkauśika yāvantaś cāturmahādvīpake lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyair dhūpair divyair gandhair divyairmālyairdivyaiścūrṇair divyairvastrairdivyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.37 yāvantaḥ kauśika sāhasre cūlikāyāṃ lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpairdivyairdhūpairdivyair gandhair divyairmālyair divyairvilepanair divyaiścūrṇairdivyairvastrair divyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.41 tiṣṭhantu khalu punaḥ kauśika sāhasre cūlikāyāṃ lokadhātau sarvasattvāḥ yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpairdivyairdhūpair divyairgandhair divyairmālyair divyairvilepanair divyaiścūrṇair divyaiśchatrairdivyair dhvajair divyābhirghaṇṭābhirdivyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.45 tiṣṭhantu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyairdhūpair divyairgandhairdivyairmālyair divyaiścūrṇair divyairvastrairdivyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 14.12 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet asya kauśika puṇyābhisaṃskārasya asau pūrvakastathāgatadhātugarbhaḥ saptaratnamayaḥ stūpasaṃskārajapuṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīmapi śatasahasratamīmapi koṭītamīmapi koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīm api kalāṃ nopaiti /
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 4, 125.0 phaṇāṃ ca saptānām //
Buddhacarita
BCar, 1, 14.2 tathaiva dhīrāṇi padāni sapta saptarṣitārāsadṛśo jagāma //
BCar, 2, 41.1 ekaṃ vininye sa jugopa sapta saptaiva tatyāja rarakṣa pañca /
BCar, 2, 41.1 ekaṃ vininye sa jugopa sapta saptaiva tatyāja rarakṣa pañca /
Carakasaṃhitā
Ca, Sū., 5, 69.2 tryahāt tryahācca saptāham etat karma samācaret //
Ca, Sū., 7, 42.1 dve adhaḥ sapta śirasi khāni svedamukhāni ca /
Ca, Sū., 13, 51.2 snehanasya prakarṣau tu saptarātratrirātrakau //
Ca, Sū., 13, 65.2 snihyati krūrakoṣṭhastu saptarātreṇa mānavaḥ //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 15, 16.1 athainaṃ sāyāhne pare vāhni sukhodakapariṣiktaṃ purāṇānāṃ lohitaśālitaṇḍulānāṃ svavaklinnāṃ maṇḍapūrvāṃ sukhoṣṇāṃ yavāgūṃ pāyayedagnibalamabhisamīkṣya evaṃ dvitīye tṛtīye cānnakāle caturthe tvannakāle tathāvidhānāmeva śālitaṇḍulānām utsvinnāṃ vilepīm uṣṇodakadvitīyām asnehalavaṇām alpasnehalavaṇāṃ vā bhojayet evaṃ pañcame ṣaṣṭhe cānnakāle saptame tvannakāle tathāvidhānāmeva śālīnāṃ dviprasṛtaṃ susvinnam odanam uṣṇodakānupānaṃ tanunā tanusnehalavaṇopapannena mudgayūṣeṇa bhojayet evamaṣṭame navame cānnakāle daśame tvannakāle lāvakapiñjalādīnāmanyatamasya māṃsarasenaudakalāvaṇikena nātisāravatā bhojayed uṣṇodakānupānam evamekādaśe dvādaśe cānnakāle ata ūrdhvamannaguṇān krameṇopabhuñjānaḥ saptarātreṇa prakṛtibhojanamāgacchet //
Ca, Sū., 17, 7.1 daśāṣṭau ca kṣayāḥ sapta piḍakā mādhumehikāḥ /
Ca, Sū., 17, 82.1 upekṣayāsya jāyante piḍakāḥ sapta dāruṇāḥ /
Ca, Sū., 19, 3.1 iha khalvaṣṭāvudarāṇi aṣṭau mūtrāghātaḥ aṣṭau kṣīradoṣāḥ aṣṭau retodoṣāḥ sapta kuṣṭhāni sapta piḍakāḥ sapta visarpāḥ ṣaḍatīsārāḥ ṣaḍudāvartāḥ pañca gulmāḥ pañca plīhadoṣāḥ pañca kāsāḥ pañca śvāsāḥ pañca hikkāḥ pañca tṛṣṇāḥ pañca chardayaḥ pañca bhaktasyānaśanasthānāni pañca śirorogāḥ pañca hṛdrogāḥ pañca pāṇḍurogāḥ pañconmādāḥ catvāro 'pasmārāḥ catvāro 'kṣirogāḥ catvāraḥ karṇarogāḥ catvāraḥ pratiśyāyāḥ catvāro mukharogāḥ catvāro grahaṇīdoṣāḥ catvāro madāḥ catvāro mūrcchāyāḥ catvāraḥ śoṣāḥ catvāri klaibyāni trayaḥ śophāḥ trīṇi kilāsāni trividhaṃ lohitapittaṃ dvau jvarau dvau vraṇau dvāvāyāmau dve gṛdhrasyau dve kāmale dvividham āmaṃ dvividhaṃ vātaraktaṃ dvividhānyarśāṃsi eka ūrustambhaḥ ekaḥ saṃnyāsaḥ eko mahāgadaḥ viṃśatiḥ krimijātayaḥ viṃśatiḥ pramehāḥ viṃśatiryonivyāpadaḥ ityaṣṭacatvāriṃśadrogādhikaraṇānyasmin saṃgrahe samuddiṣṭāni //
Ca, Sū., 19, 3.1 iha khalvaṣṭāvudarāṇi aṣṭau mūtrāghātaḥ aṣṭau kṣīradoṣāḥ aṣṭau retodoṣāḥ sapta kuṣṭhāni sapta piḍakāḥ sapta visarpāḥ ṣaḍatīsārāḥ ṣaḍudāvartāḥ pañca gulmāḥ pañca plīhadoṣāḥ pañca kāsāḥ pañca śvāsāḥ pañca hikkāḥ pañca tṛṣṇāḥ pañca chardayaḥ pañca bhaktasyānaśanasthānāni pañca śirorogāḥ pañca hṛdrogāḥ pañca pāṇḍurogāḥ pañconmādāḥ catvāro 'pasmārāḥ catvāro 'kṣirogāḥ catvāraḥ karṇarogāḥ catvāraḥ pratiśyāyāḥ catvāro mukharogāḥ catvāro grahaṇīdoṣāḥ catvāro madāḥ catvāro mūrcchāyāḥ catvāraḥ śoṣāḥ catvāri klaibyāni trayaḥ śophāḥ trīṇi kilāsāni trividhaṃ lohitapittaṃ dvau jvarau dvau vraṇau dvāvāyāmau dve gṛdhrasyau dve kāmale dvividham āmaṃ dvividhaṃ vātaraktaṃ dvividhānyarśāṃsi eka ūrustambhaḥ ekaḥ saṃnyāsaḥ eko mahāgadaḥ viṃśatiḥ krimijātayaḥ viṃśatiḥ pramehāḥ viṃśatiryonivyāpadaḥ ityaṣṭacatvāriṃśadrogādhikaraṇānyasmin saṃgrahe samuddiṣṭāni //
Ca, Sū., 19, 3.1 iha khalvaṣṭāvudarāṇi aṣṭau mūtrāghātaḥ aṣṭau kṣīradoṣāḥ aṣṭau retodoṣāḥ sapta kuṣṭhāni sapta piḍakāḥ sapta visarpāḥ ṣaḍatīsārāḥ ṣaḍudāvartāḥ pañca gulmāḥ pañca plīhadoṣāḥ pañca kāsāḥ pañca śvāsāḥ pañca hikkāḥ pañca tṛṣṇāḥ pañca chardayaḥ pañca bhaktasyānaśanasthānāni pañca śirorogāḥ pañca hṛdrogāḥ pañca pāṇḍurogāḥ pañconmādāḥ catvāro 'pasmārāḥ catvāro 'kṣirogāḥ catvāraḥ karṇarogāḥ catvāraḥ pratiśyāyāḥ catvāro mukharogāḥ catvāro grahaṇīdoṣāḥ catvāro madāḥ catvāro mūrcchāyāḥ catvāraḥ śoṣāḥ catvāri klaibyāni trayaḥ śophāḥ trīṇi kilāsāni trividhaṃ lohitapittaṃ dvau jvarau dvau vraṇau dvāvāyāmau dve gṛdhrasyau dve kāmale dvividham āmaṃ dvividhaṃ vātaraktaṃ dvividhānyarśāṃsi eka ūrustambhaḥ ekaḥ saṃnyāsaḥ eko mahāgadaḥ viṃśatiḥ krimijātayaḥ viṃśatiḥ pramehāḥ viṃśatiryonivyāpadaḥ ityaṣṭacatvāriṃśadrogādhikaraṇānyasmin saṃgrahe samuddiṣṭāni //
Ca, Sū., 19, 4.3 sapta kuṣṭhānīti kapālodumbaramaṇḍalarṣyajihvapuṇḍarīkasidhmakākaṇāni sapta piḍakā iti śarāvikā kacchapikā jālinī sarṣapyalajī vinatā vidradhī ca sapta visarpā iti vātapittakaphāgnikardamakagranthisannipātākhyāḥ /
Ca, Sū., 19, 4.3 sapta kuṣṭhānīti kapālodumbaramaṇḍalarṣyajihvapuṇḍarīkasidhmakākaṇāni sapta piḍakā iti śarāvikā kacchapikā jālinī sarṣapyalajī vinatā vidradhī ca sapta visarpā iti vātapittakaphāgnikardamakagranthisannipātākhyāḥ /
Ca, Sū., 19, 4.3 sapta kuṣṭhānīti kapālodumbaramaṇḍalarṣyajihvapuṇḍarīkasidhmakākaṇāni sapta piḍakā iti śarāvikā kacchapikā jālinī sarṣapyalajī vinatā vidradhī ca sapta visarpā iti vātapittakaphāgnikardamakagranthisannipātākhyāḥ /
Ca, Sū., 19, 4.10 viṃśatiḥ kṛmijātaya iti yūkā pipīlikāśceti dvividhā bahirmalajāḥ keśādā lomādā lomadvīpāḥ saurasā audumbarā jantumātaraśceti ṣaṭ śoṇitajāḥ antrādā udarāveṣṭā hṛdayādāścuravo darbhapuṣpāḥ saugandhikā mahāgudāśceti sapta kaphajāḥ kakerukā makerukā lelihāḥ saśūlakāḥ sausurādāśceti pañca purīṣajāḥ viṃśatiḥ pramehā ityudakamehaś cekṣubālikārasamehaśca sāndramehaśca sāndraprasādamehaśca śuklamehaśca śukramehaśca śītamehaśca śanairmehaśca sikatāmehaśca lālāmehaśceti daśa śleṣmanimittāḥ kṣāramehaśca kālamehaśca nīlamehaśca lohitamehaśca mañjiṣṭhāmehaśca haridrāmehaśca hastimehaśca madhumehaśceti catvāro vātanimittāḥ iti viṃśatiḥ pramehāḥ viṃśatiryonivyāpada iti vātikī paittikī ślaiṣmikī sānnipātikī ceti catasro doṣajāḥ doṣadūṣyasaṃsargaprakṛtinirdeśairavaśiṣṭāḥ ṣoḍaśa nirdiśyante tadyathā raktayoniścārajaskā cācaraṇā cāticaraṇā ca prākcaraṇā copaplutā ca pariplutā codāvartinī ca karṇinī ca putraghnī cāntarmukhī ca sūcīmukhī ca śuṣkā ca vāminī ca ṣaṇḍhayoniśca mahāyoniśceti viṃśatiryonivyāpado bhavanti /
Ca, Sū., 26, 8.7 sapta rasā iti nimirvaidehaḥ madhurāmlalavaṇakaṭutiktakaṣāyakṣārāḥ /
Ca, Nid., 1, 12.2 saṃkhyā tāvadyathā aṣṭau jvarāḥ pañca gulmāḥ sapta kuṣṭhānyevamādiḥ /
Ca, Nid., 5, 3.1 sapta dravyāṇi kuṣṭhānāṃ prakṛtirvikṛtimāpannāni bhavanti /
Ca, Nid., 5, 3.3 etat saptānāṃ saptadhātukam evaṃgatamājananaṃ kuṣṭhānām ataḥprabhavāṇyabhinirvartamānāni kevalaṃ śarīramupatapanti //
Ca, Nid., 5, 3.3 etat saptānāṃ saptadhātukam evaṃgatamājananaṃ kuṣṭhānām ataḥprabhavāṇyabhinirvartamānāni kevalaṃ śarīramupatapanti //
Ca, Vim., 7, 16.1 athainaṃ krimikoṣṭhamāturamagre ṣaḍrātraṃ saptarātraṃ vā snehasvedābhyāmupapādya śvobhūte enaṃ saṃśodhanaṃ pāyayitāsmīti kṣīraguḍadadhitilamatsyānūpamāṃsapiṣṭānnaparamānnakusumbhasnehasamprayuktair bhojyaiḥ sāyaṃ prātaścopapādayet samudīraṇārthaṃ krimīṇāṃ koṣṭhābhisaraṇārthaṃ ca bhiṣak /
Ca, Vim., 7, 17.1 athāhareti brūyāt mūlakasarṣapalaśunakarañjaśigrumadhuśigrukharapuṣpābhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakāni sarvāṇyathavā yathālābhaṃ tānyāhṛtānyabhisamīkṣya khaṇḍaśaśchedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya gomūtreṇārdhodakenābhiṣicya sādhayet satatamavaghaṭṭayan darvyā tamupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu sthālīmavatārya suparipūtaṃ kaṣāyaṃ sukhoṣṇaṃ madanaphalapippalīviḍaṅgakalkatailopahitaṃ svarjikālavaṇitamabhyāsicya bastau vidhivadāsthāpayedenaṃ tathārkālarkakuṭajāḍhakīkuṣṭhakaiḍaryakaṣāyeṇa vā tathā śigrupīlukustumburukaṭukāsarṣapakaṣāyeṇa tathā āmalakaśṛṅgaveradāruharidrāpicumardakaṣāyeṇa madanaphalādisaṃyogasampāditena trivāraṃ saptarātraṃ vāsthāpayet //
Ca, Vim., 7, 25.1 athāhareti brūyāt śāradān navāṃstilān saṃpadupetān tānāhṛtya suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāye sukhoṣṇe prakṣipya nirvāpayed ā doṣagamanāt gatadoṣānabhisamīkṣya supralūnān praluñcya punareva suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāyeṇa triḥsaptakṛtvaḥ suparibhāvitān bhāvayitvā ātape śoṣayitvā ulūkhale saṃkṣudya dṛṣadi punaḥ ślakṣṇapiṣṭān kārayitvā droṇyām abhyavadhāya viḍaṅgakaṣāyeṇa muhurmuhuravasiñcan pāṇimardameva mardayet tasmiṃstu khalu prapīḍyamāne yattailamudiyāttat pāṇibhyāṃ paryādāya śucau dṛḍhe kalaśe nyasyānuguptaṃ nidhāpayet //
Ca, Śār., 7, 12.0 nava mahānti chidrāṇi sapta śirasi dve cādhaḥ //
Ca, Śār., 7, 14.2 tadyathā nava snāyuśatāni sapta sirāśatāni dve dhamanīśate catvāri peśīśatāni saptottaraṃ marmaśataṃ dve sandhiśate ekonatriṃśatsahasrāṇi nava ca śatāni ṣaṭpañcāśatkāni sirādhamanīnām aṇuśaḥ pravibhajyamānānāṃ mukhāgraparimāṇaṃ tāvanti caiva keśaśmaśrulomānīti /
Ca, Śār., 7, 14.2 tadyathā nava snāyuśatāni sapta sirāśatāni dve dhamanīśate catvāri peśīśatāni saptottaraṃ marmaśataṃ dve sandhiśate ekonatriṃśatsahasrāṇi nava ca śatāni ṣaṭpañcāśatkāni sirādhamanīnām aṇuśaḥ pravibhajyamānānāṃ mukhāgraparimāṇaṃ tāvanti caiva keśaśmaśrulomānīti /
Ca, Śār., 7, 15.2 tadyathā daśodakasyāñjalayaḥ śarīre svenāñjalipramāṇena yattu pracyavamānaṃ purīṣamanubadhnātyatiyogena tathā mūtraṃ rudhiramanyāṃśca śarīradhātūn yattu sarvaśarīracaraṃ bāhyā tvagbibharti yattu tvagantare vraṇagataṃ lasīkāśabdaṃ labhate yaccoṣmaṇānubaddhaṃ lomakūpebhyo niṣpatat svedaśabdam avāpnoti tadudakaṃ daśāñjalipramāṇaṃ navāñjalayaḥ pūrvasyāhārapariṇāmadhātoḥ yaṃ rasa ityācakṣate aṣṭau śoṇitasya sapta purīṣasya ṣaṭ śleṣmaṇaḥ pañca pittasya catvāro mūtrasya trayo vasāyāḥ dvau medasaḥ eko majjāyāḥ mastiṣkasyārdhāñjaliḥ śukrasya tāvadeva pramāṇaṃ tāvadeva ślaiṣmikasyaujasa iti /
Ca, Śār., 8, 9.8 anena vidhinā saptarātraṃ sthitvāṣṭame 'hany āplutyādbhiḥ saśiraskaṃ saha bhartrā ahatāni vastrāṇyācchādayed avadātāni avadātāśca srajo bhūṣaṇāni ca bibhṛyāt //
Ca, Śār., 8, 48.5 evaṃ pañcarātraṃ saptarātraṃ vānupālya krameṇāpyāyayet /
Ca, Indr., 7, 19.2 muhurmuhurna saptāhaṃ sa jīvati vikatthanaḥ //
Ca, Cik., 3, 51.2 saptāhādvā daśāhādvā dvādaśāhāttathaiva ca //
Ca, Cik., 3, 54.2 daśāhaṃ dvādaśāhaṃ vā saptāhaṃ vā suduḥsahaḥ //
Ca, Cik., 3, 58.1 saptāhādiṣu kāleṣu praśamaṃ yāti hanti vā /
Ca, Cik., 3, 276.2 saptāhena hi pacyante saptadhātugatā malāḥ //
Ca, Cik., 3, 276.2 saptāhena hi pacyante saptadhātugatā malāḥ //
Ca, Cik., 3, 282.1 paripākaṃ na saptāhenāpi yāti mṛdūṣmaṇām /
Ca, Cik., 4, 16.1 sapta chidrāṇi śirasi dve cādhaḥ sādhyamūrdhvagam /
Ca, Cik., 1, 3, 32.1 pañcāṣṭau sapta daśa vā pippalīrmadhusarpiṣā /
Ca, Cik., 1, 3, 54.1 prayogaḥ saptasaptāhās trayaś caikaśca saptakaḥ /
Garbhopaniṣat
GarbhOp, 1, 1.2 taṃ saptadhātuṃ trimalaṃ dviyoniṃ caturvidhāhāramayaṃ śarīram //
GarbhOp, 1, 3.1 saptadhātukam iti kasmāt śuklo raktaḥ kṛṣṇo dhūmraḥ pītaḥ kapilaḥ pāṇḍura iti /
GarbhOp, 1, 4.1 ṛtukāle samprayogād ekarātroṣitaṃ kalalaṃ bhavati saptarātroṣitaṃ budbudam ardhamāsābhyantare piṇḍaṃ māsābhyantare kaṭhinaṃ māsadvayena śiraḥ māsatrayeṇa pādapradeśaḥ caturthe gulphajaṭharakaṭipradeśāḥ pañcame pṛṣṭhavaṃśaḥ ṣaṣṭhe mukhanāsikākṣiśrotrāṇi saptame jīvena saṃyuktaḥ aṣṭame sarvalakṣaṇasampūrṇaḥ /
GarbhOp, 1, 12.4 trīṇi sthānāni bhavanti mukhe āhavanīya udare gārhapatyo hṛdi dakṣiṇāgniḥ ātmā yajamāno mano brahmā lobhādayaḥ paśavo dhṛtir dīkṣā saṃtoṣaś ca buddhīndriyāṇi yajñapātrāṇi karmendriyāṇi havīṃṣi śiraḥ kapālaṃ keśā darbhāḥ mukham antarvediḥ catuṣkapālaṃ śiraḥ ṣoḍaśa pārśvadantapaṭalāni saptottaraṃ marmaśataṃ sāśītikaṃ saṃdhiśataṃ sanavakaṃ snāyuśataṃ sapta sirāśatāni pañca majjāśatāni asthīni ca ha vai trīṇi śatāni ṣaṣṭiḥ sārdhacatasro romāṇi koṭyo hṛdayaṃ palāny aṣṭau dvādaśa palā jihvā pittaprasthaṃ kaphasyāḍhakaṃ śukrakuḍavaṃ medaḥ prasthau dvāv aniyataṃ mūtrapurīṣam āhāraparimāṇāt /
GarbhOp, 1, 12.4 trīṇi sthānāni bhavanti mukhe āhavanīya udare gārhapatyo hṛdi dakṣiṇāgniḥ ātmā yajamāno mano brahmā lobhādayaḥ paśavo dhṛtir dīkṣā saṃtoṣaś ca buddhīndriyāṇi yajñapātrāṇi karmendriyāṇi havīṃṣi śiraḥ kapālaṃ keśā darbhāḥ mukham antarvediḥ catuṣkapālaṃ śiraḥ ṣoḍaśa pārśvadantapaṭalāni saptottaraṃ marmaśataṃ sāśītikaṃ saṃdhiśataṃ sanavakaṃ snāyuśataṃ sapta sirāśatāni pañca majjāśatāni asthīni ca ha vai trīṇi śatāni ṣaṣṭiḥ sārdhacatasro romāṇi koṭyo hṛdayaṃ palāny aṣṭau dvādaśa palā jihvā pittaprasthaṃ kaphasyāḍhakaṃ śukrakuḍavaṃ medaḥ prasthau dvāv aniyataṃ mūtrapurīṣam āhāraparimāṇāt /
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 3, 3.4 sacedagāramadhyāvasati rājā bhavati cakravartī caturaṅgo vijitavān dhārmiko dharmarājaḥ saptaratnasamanvāgataḥ /
LalVis, 3, 3.5 tasyemāni sapta ratnāni bhavanti /
LalVis, 3, 4.2 sahasrāraṃ sanemikaṃ sanābhikaṃ suvarṇavarṇakarmālaṃkṛtaṃ saptatālamuccaiḥ samantād dṛṣṭvāntaḥpuraṃ rājñaḥ kṣatriyasya mūrdhābhiṣiktasya taddivyaṃ cakraratnameva bhavati /
LalVis, 3, 5.2 sarvaśvetaṃ saptāṅgasupratiṣṭhitaṃ svarṇacūḍakaṃ svarṇadhvajaṃ svarṇālaṃkāraṃ hemajālapraticchannaṃ ṛddhimantaṃ vihāyasā gāminaṃ vikurvaṇādharmiṇaṃ yaduta bodhirnāma nāgarājā /
LalVis, 3, 10.4 ebhiḥ saptaratnaiḥ samanvāgato bhaviṣyati /
LalVis, 3, 12.2 sa taṃ śabdaṃ śrutvā kardama iva śilāyāṃ prasthāya vihāyasā saptatālamātram atyudgamya ca tejodhātuṃ samāpadyolkeva parinirvāṇo 'yam /
LalVis, 3, 13.2 te 'pi taṃ śabdaṃ śrutvā vihāyasā saptatālamātramatyudgamya tejodhātuṃ samāpadyolkeva parinirvānti sma /
LalVis, 7, 32.4 yadā ca bodhisattvaḥ trisāhasramahāsāhasralokadhātau na kaṃcitsattvamātmatulyaṃ paśyati sma atha tasminsamaye bodhisattvaḥ siṃha iva vigatabhayabhairavo 'saṃtrastaḥ astambhī sucintitaṃ smṛtvā cintayitvā sarvasattvānāṃ cittacaritāni jñātvā aparigṛhīto bodhisattvaḥ pūrvāṃ diśamabhimukhaḥ sapta padāni prakrāntaḥ pūrvaṃgamo bhaviṣyāmi sarveṣāṃ kuśalamūlānāṃ dharmāṇām /
LalVis, 7, 32.6 dakṣiṇāṃ diśamabhimukhaḥ sapta padāni prakrāntaḥ dakṣiṇīyo bhaviṣyāmi devamanuṣyāṇām /
LalVis, 7, 32.7 paścimāṃ diśamabhimukhaḥ sapta padāni prakrāntaḥ /
LalVis, 7, 32.11 uttarāṃ diśamabhimukhaḥ sapta padāni prakrāntaḥ anuttaro bhaviṣyāmi sarvasattvānām /
LalVis, 7, 32.12 adhastāddiśamabhimukhaḥ sapta padāni prakrāntaḥ nihaniṣyāmi māraṃ ca mārasenāṃ ca /
LalVis, 7, 32.14 upariṣṭāddiśamabhimukhaḥ sapta padāni prakrānta ūrdhvaṃ cāvalokayati sma ullokanīyo bhaviṣyāmi sarvasattvānām /
LalVis, 7, 34.1 yadā ca bodhisattvo jātamātraḥ sapta padāni prakrānto 'bhūd asaṃkhyeyākalpakoṭinayutaśatasahasraiḥ sucaritacaraṇair mahāvīryamahāsthāmadharmatāpratilambhena tasmin samaye daśadiglokadhātusthitā buddhā bhagavantastaṃ pṛthvīpradeśaṃ vajramayam adhitiṣṭhanti sma /
LalVis, 7, 34.2 yena mahāpṛthivī tasmin pradeśe nāvatīryata tāvanmahābalavegasamanvāgato hi bhikṣavo jātamātro bodhisattvaḥ sapta padāni prakrānto 'bhūt /
LalVis, 7, 71.1 iti hi bhikṣavo jātamātro bodhisattvaḥ saptarātraḥ lumbinīvane divyamānuṣyakaistūryatālāvacaraiḥ satkriyate sma gurukriyate sma mānyate sma pūjyate sma khādyabhojyasvādanīyāni viśrāṇyante sma /
LalVis, 7, 82.1 iti hi bhikṣavaḥ saptarātrajātasya bodhisattvasya mātā māyādevī kālamakarot /
LalVis, 7, 82.5 atītānāmapi bhikṣavo bodhisattvānāṃ saptarātrajātānāṃ janetryaḥ kālamakurvanta /
LalVis, 7, 86.9 sacetso 'gāramadhyāvasiṣyati rājā bhaviṣyati caturaṅgaścakravartī vijitavān dhārmiko dharmarājo jānapadasthāmavīryaprāptaḥ saptaratnasamanvāgataḥ /
LalVis, 7, 86.10 tasyemāni sapta ratnāni bhavanti /
LalVis, 7, 86.12 evaṃ saptaratnasampūrṇaśca /
LalVis, 7, 97.19 saptotsadaḥ /
LalVis, 9, 2.6 te 'vocan saptasaptarātriṃdivānyapyasmākamābharaṇāni kumāraḥ kāya ābadhnātu /
LalVis, 9, 2.6 te 'vocan saptasaptarātriṃdivānyapyasmākamābharaṇāni kumāraḥ kāya ābadhnātu /
LalVis, 12, 1.5 uta nābhiniṣkramiṣyati rājā bhaviṣyati cakravartī caturaṅgo vijitavān dhārmiko dharmarājaḥ saptaratnasamanvāgataḥ /
LalVis, 12, 1.6 tasyemāni sapta ratnāni bhaviṣyanti /
LalVis, 12, 1.8 evaṃ saptaratnam /
LalVis, 12, 45.1 tataḥ kumāro rathasya evaikaṃ pādaṃ bhūmau prasārya pādāṅguṣṭhena taṃ hastināgaṃ lāṅgūle gṛhītvā sapta prākārān sapta ca parikhānatikramya bahirnagarasya krośamātre prakṣipati sma /
LalVis, 12, 45.1 tataḥ kumāro rathasya evaikaṃ pādaṃ bhūmau prasārya pādāṅguṣṭhena taṃ hastināgaṃ lāṅgūle gṛhītvā sapta prākārān sapta ca parikhānatikramya bahirnagarasya krośamātre prakṣipati sma /
LalVis, 12, 60.1 arjuno 'vocat kathaṃ kumāra paramāṇurajaḥpraveśagaṇanānupraveṣṭavyā bodhisattva āha sapta paramāṇurajāṃsyaṇuḥ /
LalVis, 12, 60.2 saptāṇavastrutiḥ /
LalVis, 12, 60.3 saptatruterekaṃ vātāyanarajaḥ /
LalVis, 12, 60.4 sapta vātāyanarajāṃsyekaṃ śaśarajaḥ /
LalVis, 12, 60.5 sapta śaśarajāṃsyekameḍakarajaḥ /
LalVis, 12, 60.6 saptaiḍakarajāṃsyekaṃ gorajaḥ /
LalVis, 12, 60.7 sapta gorajāṃsyekaṃ likṣārajaḥ /
LalVis, 12, 60.8 sapta likṣāḥ sarṣapaḥ /
LalVis, 12, 60.9 saptasarṣapādyavaḥ /
LalVis, 12, 60.10 saptayavādaṅgulīparva /
LalVis, 12, 60.19 anena praveśenāyaṃ jambudvīpaḥ saptayojanasahasrāṇi /
LalVis, 12, 81.7 tasyānantaraṃ saptatālā ayasmayī varāhapratimā yantrayuktā sthāpitābhūt /
LalVis, 12, 84.1 iti hi bhikṣavo bodhisattvastaddhanuḥ pūrayitveṣuṃ gṛhītvā tādṛśena balasthāmnā tamiṣuṃ kṣipati sma yena yā cānandasya bherī yā ca devadattasya yāvatsundaranandasya yāvaddaṇḍapāṇestāḥ sarvā abhinirbhidya tāṃ ca daśakrośasthāṃ svakāmayasmayīṃ bherīṃ saptatālāṃ yantrayuktavarāhapratimāmabhinirbhidya sa iṣurdharaṇītalaṃ praviśya adarśanābhāso 'bhūt /
Mahābhārata
MBh, 1, 1, 32.1 prācetasas tathā dakṣo dakṣaputrāśca sapta ye /
MBh, 1, 1, 117.2 akṣauhiṇīḥ sapta yudhiṣṭhirasya tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 160.1 kaṣṭaṃ yuddhe daśa śeṣāḥ śrutā me trayo 'smākaṃ pāṇḍavānāṃ ca sapta /
MBh, 1, 2, 96.1 sapta ślokasahasrāṇi tathā nava śatāni ca /
MBh, 1, 2, 163.2 akṣauhiṇīḥ sapta hatvā hato rājā jayadrathaḥ /
MBh, 1, 2, 195.1 ślokāḥ saptaśataṃ cātra pañcasaptatir ucyate /
MBh, 1, 2, 205.3 ślokānāṃ tu sahasrāṇi ṣaṭ saptaiva śatāni ca //
MBh, 1, 2, 233.39 adhyāyāstvekam ekānāṃ saptāśītir udāhṛtā /
MBh, 1, 3, 64.1 ekāṃ nābhiṃ saptaśatā arāḥ śritāḥ pradhiṣvanyā viṃśatir arpitā arāḥ /
MBh, 1, 7, 3.2 sa pūrvān ātmanaḥ sapta kule hanyāt tathā parān //
MBh, 1, 52, 20.1 saptaśīrṣā dviśīrṣāśca pañcaśīrṣāstathāpare /
MBh, 1, 55, 40.1 vanaṃ prasthāpayāmāsa sapta varṣāṇi pañca ca /
MBh, 1, 57, 69.4 jātamātraḥ sa vavṛdhe saptavarṣo 'bhavat tadā /
MBh, 1, 58, 4.1 triḥsaptakṛtvaḥ pṛthivīṃ kṛtvā niḥkṣatriyāṃ purā /
MBh, 1, 60, 15.1 saptaviṃśati somasya patnyo loke pariśrutāḥ /
MBh, 1, 60, 66.10 sapta piṇḍaphalān vṛkṣān analāpi vyajāyata /
MBh, 1, 85, 22.3 svargasya lokasya vadanti santo dvārāṇi saptaiva mahānti puṃsām /
MBh, 1, 87, 14.2 santi lokā bahavaste narendra apyekaikaḥ sapta saptāpyahāni /
MBh, 1, 87, 14.2 santi lokā bahavaste narendra apyekaikaḥ sapta saptāpyahāni /
MBh, 1, 89, 46.2 śabalāśvādayaḥ sapta tathaivānye mahābalāḥ /
MBh, 1, 89, 47.1 janamejayādayaḥ sapta tathaivānye mahābalāḥ /
MBh, 1, 89, 48.3 aśvasenaśca balavān kīrtitāḥ sapta nāmataḥ //
MBh, 1, 92, 45.5 jātaṃ jātaṃ ca vai hanti sā strī sapta varān sutān /
MBh, 1, 93, 36.1 uvāca ca sa dharmātmā sapta yūyaṃ dharādayaḥ /
MBh, 1, 96, 57.1 tābhyāṃ saha samāḥ sapta viharan pṛthivīpatiḥ /
MBh, 1, 98, 3.2 triḥsaptakṛtvaḥ pṛthivī kṛtā niḥkṣatriyā purā /
MBh, 1, 110, 13.2 nityaṃ nāticaraṃllābhe alābhe sapta pūrayan /
MBh, 1, 114, 40.2 prajānāṃ patayaḥ sarve sapta caiva maharṣayaḥ //
MBh, 1, 120, 20.3 kṛpaśca saptarātreṇa dhanurvedaparo 'bhavat /
MBh, 1, 123, 19.1 tadā tasyātha bhaṣataḥ śunaḥ sapta śarān mukhe /
MBh, 1, 123, 19.6 yathā śailaṃ śilotthābhiḥ saptārcibhir ariṃdamaiḥ //
MBh, 1, 143, 28.3 evaṃ bhrātṝn sapta māsān hiḍimbāvāsayad vane /
MBh, 1, 143, 28.7 atṛptā bhīmasenena saptamāsopasaṃgatā /
MBh, 1, 151, 25.20 phālgune māsi saptamyām itaḥ saptamite 'hani /
MBh, 1, 158, 17.5 aparyuṣitapāpāste nadīḥ sapta pibanti ye //
MBh, 1, 165, 38.1 ekaikaśca tadā yodhaḥ pañcabhiḥ saptabhir vṛtaḥ /
MBh, 1, 170, 21.1 na hi naḥ kṣatriyāḥ kecin na lokāḥ sapta putraka /
MBh, 1, 188, 14.3 ṛṣīn adhyāsitavatī sapta dharmabhṛtāṃ vara /
MBh, 1, 191, 16.4 muktāyuktasukarṇāśca saptabindulalāṭikāḥ /
MBh, 1, 192, 7.35 prakṛtīḥ sapta vai jñātvā ātmanaśca parasya ca /
MBh, 1, 212, 1.218 saptayojanavistāra āyato daśayojanam /
MBh, 1, 213, 39.14 bhadravatyai subhadrāyai saptarātram avartata //
MBh, 1, 215, 11.130 saptakṛtvaḥ praśamitaḥ khāṇḍave havyavāhanaḥ /
MBh, 1, 217, 1.21 saptakṛtvo vighātaṃ ca vahan khāṇḍavadāhakam /
MBh, 1, 223, 10.1 yad agne te śivaṃ rūpaṃ ye ca te sapta hetayaḥ /
MBh, 2, 4, 6.2 upatasthur mahātmānaṃ saptarātraṃ yudhiṣṭhiram //
MBh, 2, 5, 11.1 kaccid rājaguṇaiḥ ṣaḍbhiḥ saptopāyāṃstathānagha /
MBh, 2, 11, 19.4 viṃśatiḥ sapta caivānye lokapālāśca sarvaśaḥ //
MBh, 2, 11, 30.3 pitṝṇāṃ ca gaṇān viddhi saptaiva puruṣarṣabha /
MBh, 2, 11, 54.2 śastrapratāpena jitā dvīpāḥ sapta nareśvara //
MBh, 2, 13, 57.1 evam ete rathāḥ sapta rājann anyānnibodha me /
MBh, 2, 13, 58.1 kahvaḥ śaṅkur nidāntaśca saptaivaite mahārathāḥ /
MBh, 2, 13, 58.3 niśaṭhaśca gadaścaiva sapta caite mahārathāḥ /
MBh, 2, 13, 58.5 vasudevograsenau ca saptaite mantripuṃgavāḥ /
MBh, 2, 23, 16.1 sakaladvīpavāsāṃśca saptadvīpe ca ye nṛpāḥ /
MBh, 2, 24, 15.2 gaṇān utsavasaṃketān ajayat sapta pāṇḍavaḥ //
MBh, 2, 27, 13.2 kirātānām adhipatīn vyajayat sapta pāṇḍavaḥ //
MBh, 2, 38, 9.1 valmīkamātraḥ saptāhaṃ yadyanena dhṛto 'calaḥ /
MBh, 2, 61, 72.2 iṣṭāpūrtaṃ ca te ghnanti sapta caiva parāvarān //
MBh, 3, 4, 2.2 aham annaṃ pradāsyāmi sapta pañca ca te samāḥ //
MBh, 3, 88, 7.2 viṃśatiṃ sapta cāṣṭau ca hayamedhān upāharat //
MBh, 3, 97, 22.2 tasmin vanagate garbho vavṛdhe sapta śāradān //
MBh, 3, 117, 9.1 triḥsaptakṛtvaḥ pṛthivīṃ kṛtvā niḥkṣatriyāṃ prabhuḥ /
MBh, 3, 121, 3.2 tarpayāmāsa somena hayamedheṣu saptasu //
MBh, 3, 121, 4.1 tasya saptasu yajñeṣu sarvam āsīddhiraṇmayam /
MBh, 3, 121, 5.1 teṣveva cāsya yajñeṣu prayogāḥ sapta viśrutāḥ /
MBh, 3, 121, 5.2 saptaikaikasya yūpasya caṣālāś copari sthitāḥ //
MBh, 3, 121, 9.2 sadasyebhyo mahārāja teṣu yajñeṣu saptasu //
MBh, 3, 134, 13.2 sapta grāmyāḥ paśavaḥ sapta vanyāḥ sapta chandāṃsi kratum ekaṃ vahanti /
MBh, 3, 134, 13.2 sapta grāmyāḥ paśavaḥ sapta vanyāḥ sapta chandāṃsi kratum ekaṃ vahanti /
MBh, 3, 134, 13.2 sapta grāmyāḥ paśavaḥ sapta vanyāḥ sapta chandāṃsi kratum ekaṃ vahanti /
MBh, 3, 134, 13.3 saptarṣayaḥ sapta cāpyarhaṇāni saptatantrī prathitā caiva vīṇā //
MBh, 3, 134, 13.3 saptarṣayaḥ sapta cāpyarhaṇāni saptatantrī prathitā caiva vīṇā //
MBh, 3, 134, 13.3 saptarṣayaḥ sapta cāpyarhaṇāni saptatantrī prathitā caiva vīṇā //
MBh, 3, 155, 19.2 pūjitāś cāvasaṃs tatra saptarātram ariṃdamāḥ //
MBh, 3, 159, 23.3 sapta mukhyān mahāmedhān āharad yamunāṃ prati //
MBh, 3, 160, 15.2 sapta devarṣayas tāta vasiṣṭhapramukhāḥ sadā //
MBh, 3, 161, 23.1 yam āsthitaḥ sapta jaghāna pūgān diteḥ sutānāṃ namucer nihantā /
MBh, 3, 184, 11.1 yaḥ sapta varṣāṇi juhoti tārkṣya havyaṃ tvagnau suvrataḥ sādhuśīlaḥ /
MBh, 3, 184, 11.2 saptāvarān sapta pūrvān punāti pitāmahān ātmanaḥ karmabhiḥ svaiḥ //
MBh, 3, 184, 11.2 saptāvarān sapta pūrvān punāti pitāmahān ātmanaḥ karmabhiḥ svaiḥ //
MBh, 3, 186, 52.1 saptavarṣāṣṭavarṣāś ca striyo garbhadharā nṛpa /
MBh, 3, 186, 58.1 tato dinakarair dīptaiḥ saptabhir manujādhipa /
MBh, 3, 188, 48.2 saptavarṣāṣṭavarṣāś ca prajāsyanti narās tadā //
MBh, 3, 195, 20.1 saptabhir divasaiḥ khātvā dṛṣṭo dhundhur mahābalaḥ /
MBh, 3, 203, 33.2 tataḥ paraṃ kṣetravido vadanti prākalpayad yo bhuvanāni sapta //
MBh, 3, 214, 11.1 dṛṣṭīviṣaiḥ saptaśīrṣair guptaṃ bhogibhir adbhutaiḥ /
MBh, 3, 217, 9.3 āryā palālā vai mitrā saptaitāḥ śiśumātaraḥ //
MBh, 3, 246, 35.1 satāṃ saptapadaṃ mitram āhuḥ santaḥ kulocitāḥ /
MBh, 3, 268, 3.2 babhūvuḥ sapta durdharṣāḥ khādiraiḥ śaṅkubhiś citāḥ //
MBh, 3, 281, 22.1 prāhuḥ saptapadaṃ mitraṃ budhās tattvārthadarśinaḥ /
MBh, 4, 32, 24.3 nakulaścāpi saptaiva śatāni prāhiṇoccharaiḥ //
MBh, 4, 38, 28.2 śatāni sapta tiṣṭhanti nārācā rudhirāśanāḥ //
MBh, 4, 67, 34.1 tasmai sapta sahasrāṇi hayānāṃ vātaraṃhasām /
MBh, 5, 1, 11.2 pāṇḍoḥ sutaistad vratam ugrarūpaṃ varṣāṇi ṣaṭ sapta ca bhāratāgryaiḥ //
MBh, 5, 15, 19.2 saptarṣayo māṃ vakṣyanti sarve brahmarṣayastathā /
MBh, 5, 19, 13.2 akṣauhiṇyastu saptaiva vividhadhvajasaṃkulāḥ /
MBh, 5, 20, 16.1 akṣauhiṇyo hi saptaiva dharmaputrasya saṃgatāḥ /
MBh, 5, 33, 43.2 pañca jitvā viditvā ṣaṭ sapta hitvā sukhī bhava //
MBh, 5, 33, 73.1 sapta doṣāḥ sadā rājñā hātavyā vyasanodayāḥ /
MBh, 5, 35, 36.2 ariṃ ca mitraṃ ca kuśīlavaṃ ca naitān sākṣyeṣvadhikurvīta sapta //
MBh, 5, 36, 23.3 yeṣvevaite sapta guṇā bhavanti samyag vṛttāstāni mahākulāni //
MBh, 5, 38, 35.2 mitrāṇāṃ cānabhidrohaḥ saptaitāḥ samidhaḥ śriyaḥ //
MBh, 5, 43, 11.2 vargapraśaṃsī vanitāsu dveṣṭā ete 'pare sapta nṛśaṃsadharmāḥ //
MBh, 5, 54, 58.2 pareṣāṃ sapta ye rājan yodhāḥ paramakaṃ balam //
MBh, 5, 54, 62.2 nyūnāḥ pareṣāṃ saptaiva kasmānme syāt parājayaḥ //
MBh, 5, 55, 1.2 akṣauhiṇīḥ sapta labdhvā rājabhiḥ saha saṃjaya /
MBh, 5, 78, 9.2 akṣauhiṇyo hi saptemāstvatprasādājjanārdana //
MBh, 5, 101, 7.1 dvipañcaśirasaḥ kecit kecit saptamukhāstathā /
MBh, 5, 109, 12.1 atra te ṛṣayaḥ sapta devī cārundhatī tathā /
MBh, 5, 114, 2.1 unnateṣūnnatā ṣaṭsu sūkṣmā sūkṣmeṣu saptasu /
MBh, 5, 149, 3.2 akṣauhiṇyastu saptaitāḥ sametā vijayāya vai //
MBh, 5, 149, 4.1 tāsāṃ me patayaḥ sapta vikhyātās tānnibodhata /
MBh, 5, 149, 7.1 saptānām api yo netā senānāṃ pravibhāgavit /
MBh, 5, 152, 13.2 babhūvuḥ sapta puruṣā ratnavanta ivādrayaḥ //
MBh, 5, 152, 20.2 hayasya puruṣāḥ sapta bhinnasaṃdhānakāriṇaḥ //
MBh, 5, 152, 23.1 akṣauhiṇyo daśaikā ca saṃkhyātāḥ sapta caiva ha /
MBh, 5, 152, 23.2 akṣauhiṇyastu saptaiva pāṇḍavānām abhūd balam /
MBh, 5, 154, 7.3 tasmāt saptasu senāsu praṇetṝnmama paśyata //
MBh, 5, 154, 9.2 nāyakāstava senāyām abhiṣicyantu sapta vai //
MBh, 5, 154, 11.1 etān sapta maheṣvāsān vīrān yuddhābhinandinaḥ /
MBh, 6, 4, 33.3 atha vā pañca ṣaṭ sapta vijayantyanivartinaḥ //
MBh, 6, 5, 12.2 araṇyavāsinaḥ sapta saptaiṣāṃ grāmavāsinaḥ //
MBh, 6, 5, 12.2 araṇyavāsinaḥ sapta saptaiṣāṃ grāmavāsinaḥ //
MBh, 6, 5, 13.2 ṛkṣāśca vānarāścaiva saptāraṇyāḥ smṛtā nṛpa //
MBh, 6, 5, 14.2 ete grāmyāḥ samākhyātāḥ paśavaḥ sapta sādhubhiḥ //
MBh, 6, 7, 47.2 etā divyāḥ sapta gaṅgāstriṣu lokeṣu viśrutāḥ //
MBh, 6, 7, 50.1 ityetāni mahārāja sapta varṣāṇi bhāgaśaḥ /
MBh, 6, 10, 10.2 vindhyaśca pāriyātraśca saptaite kulaparvatāḥ //
MBh, 6, 12, 4.3 sapta tvahaṃ pravakṣyāmi candrādityau grahāṃstathā //
MBh, 6, 12, 13.2 tathaiva parvatā rājan saptātra maṇibhūṣitāḥ /
MBh, 6, 13, 13.2 saptamaṃ kāpilaṃ varṣaṃ saptaite varṣapuñjakāḥ //
MBh, 6, 16, 44.2 pāṇḍavānāṃ tathā sapta mahāpuruṣapālitāḥ //
MBh, 6, 17, 2.2 dīpyamānāśca saṃpetur divi sapta mahāgrahāḥ //
MBh, 6, 17, 22.2 ete sapta maheṣvāsā droṇaputrapurogamāḥ /
MBh, 6, BhaGī 10, 6.1 maharṣayaḥ sapta pūrve catvāro manavastathā /
MBh, 6, 45, 46.2 tāvakānāṃ rathāḥ sapta samantāt paryavārayan /
MBh, 6, 49, 36.1 sa droṇaṃ niśitair bāṇai rājan vivyādha saptabhiḥ /
MBh, 6, 50, 68.2 kaliṅgam avadhīt pārtho bhīmaḥ saptabhir āyasaiḥ //
MBh, 6, 55, 107.1 athārjunāya prajahāra bhallān bhūriśravāḥ sapta suvarṇapuṅkhān /
MBh, 6, 55, 108.1 sa saptabhiḥ sapta śarapravekān saṃvārya bhūriśravasā visṛṣṭān /
MBh, 6, 55, 108.1 sa saptabhiḥ sapta śarapravekān saṃvārya bhūriśravasā visṛṣṭān /
MBh, 6, 55, 130.1 raṇe rathānām ayutaṃ nihatya hatā gajāḥ saptaśatārjunena /
MBh, 6, 58, 24.2 durmukho navabhir bāṇair duḥsahaścāpi saptabhiḥ /
MBh, 6, 69, 23.2 avidhyad daśabhir bāṇaiḥ purumitraṃ ca saptabhiḥ //
MBh, 6, 69, 25.2 satyavrataśca navabhiḥ purumitraśca saptabhiḥ //
MBh, 6, 75, 33.1 durmukhaḥ śrutakarmāṇaṃ viddhvā saptabhir āśugaiḥ /
MBh, 6, 75, 33.2 dhvajam ekena cicheda sārathiṃ cāsya saptabhiḥ //
MBh, 6, 75, 46.2 cicheda samare tūrṇaṃ taṃ ca vivyādha saptabhiḥ //
MBh, 6, 77, 14.1 nāge nāge rathāḥ sapta sapta cāśvā rathe rathe /
MBh, 6, 77, 14.1 nāge nāge rathāḥ sapta sapta cāśvā rathe rathe /
MBh, 6, 77, 14.2 anvaśvaṃ daśa dhānuṣkā dhānuṣke sapta carmiṇaḥ //
MBh, 6, 78, 47.3 śaraiścainaṃ suniśitaiḥ kṣipraṃ vivyādha saptabhiḥ //
MBh, 6, 80, 3.2 śarān sapta maheṣvāsaḥ kaunteyāya samarpayat //
MBh, 6, 80, 7.2 pāṇḍavaṃ viśikhaistīkṣṇai rājan vivyādha saptabhiḥ //
MBh, 6, 84, 13.3 nāmṛṣyanta raṇe śūrāḥ sodaryāḥ sapta saṃyuge //
MBh, 6, 84, 17.2 navatyā kuṇḍadhārastu viśālākṣaśca saptabhiḥ //
MBh, 6, 92, 24.2 sa sapta tvarayā yuktaḥ putrāṃste prāpya māriṣa //
MBh, 6, 100, 17.2 punar vivyādha saptatyā sārathiṃ cāsya saptabhiḥ //
MBh, 6, 102, 2.2 nakulaṃ ca tribhir bāṇaiḥ sahadevaṃ ca saptabhiḥ //
MBh, 6, 110, 32.1 taṃ bhīmo daśabhir viddhvā punar vivyādha saptabhiḥ /
MBh, 6, 113, 21.3 gajāśvam amitaṃ hatvā hatāḥ sapta mahārathāḥ //
MBh, 6, 113, 46.3 jaghāna drupadānīke rathān sapta mahārathaḥ //
MBh, 6, 114, 15.2 saptaite paramakruddhāḥ kirīṭinam abhidrutāḥ //
MBh, 6, 114, 21.1 abhimanyuśca saṃkruddhaḥ saptaite krodhamūrchitāḥ /
MBh, 7, 13, 48.1 saubhadraḥ pauravaṃ tvanyair viddhvā saptabhir āśugaiḥ /
MBh, 7, 15, 27.2 nakulaṃ pañcabhir viddhvā sahadevaṃ ca saptabhiḥ //
MBh, 7, 25, 31.1 tomaraiḥ sūryaraśmyābhair bhagadatto 'tha saptabhiḥ /
MBh, 7, 27, 7.1 tato 'rjunaḥ suśarmāṇaṃ viddhvā saptabhir āśugaiḥ /
MBh, 7, 31, 3.1 karṇo dvādaśabhir bāṇair aśvatthāmā ca saptabhiḥ /
MBh, 7, 31, 58.1 arjunaścāpi rādheyaṃ viddhvā saptabhir āśugaiḥ /
MBh, 7, 36, 17.1 viviṃśatistu viṃśatyā kṛtavarmā ca saptabhiḥ /
MBh, 7, 36, 17.2 bṛhadbalastathāṣṭābhir aśvatthāmā ca saptabhiḥ //
MBh, 7, 36, 30.2 aśvatthāmā ca viṃśatyā kṛtavarmā ca saptabhiḥ //
MBh, 7, 47, 10.1 tato dauḥśāsaniṃ kārṣṇir viddhvā saptabhir āśugaiḥ /
MBh, 7, 48, 8.2 kekayānāṃ rathān sapta hatvā ca daśa kuñjarān /
MBh, 7, 63, 17.3 te caiva saptasāhasrā dvisāhasrāśca saindhavāḥ //
MBh, 7, 66, 15.1 punaḥ sapta śatān anyān sahasraṃ cānivartinām /
MBh, 7, 67, 21.1 tasyārjuno dhanuśchittvā vivyādhainaṃ trisaptabhiḥ /
MBh, 7, 67, 39.2 ājaghānorasi kruddhaḥ saptabhir nataparvabhiḥ //
MBh, 7, 67, 60.1 tasya pārthaḥ śarān sapta preṣayāmāsa bhārata /
MBh, 7, 70, 42.2 gāndhārakaiḥ saptaśataiścāpaśaktiśarāsibhiḥ //
MBh, 7, 71, 29.2 viddhvā pañcāśatā bāṇaiḥ punar vivyādha saptabhiḥ //
MBh, 7, 83, 1.3 ekaikaṃ pañcabhir viddhvā punar vivyādha saptabhiḥ //
MBh, 7, 84, 12.3 yudhiṣṭhiraṃ tribhir viddhvā sahadevaṃ ca saptabhiḥ //
MBh, 7, 84, 17.2 haiḍimbo bharataśreṣṭha śarair vivyādha saptabhiḥ //
MBh, 7, 87, 27.1 yāṃstvetān aparān rājannāgān saptaśatāni ca /
MBh, 7, 88, 7.2 sapta vīrānmaheṣvāsān agrānīke vyapothayat //
MBh, 7, 88, 19.1 sātyakistu raṇe droṇaṃ rājan vivyādha saptabhiḥ /
MBh, 7, 90, 12.1 draupadeyāstrisaptatyā saptabhiśca ghaṭotkacaḥ /
MBh, 7, 90, 14.2 ekaikaṃ pañcabhir viddhvā bhīmaṃ vivyādha saptabhiḥ /
MBh, 7, 90, 27.2 te 'pi taṃ pratyavidhyanta saptabhiḥ saptabhiḥ śaraiḥ //
MBh, 7, 90, 27.2 te 'pi taṃ pratyavidhyanta saptabhiḥ saptabhiḥ śaraiḥ //
MBh, 7, 90, 41.2 viddhveṣūṇāṃ trisaptatyā punar vivyādha saptabhiḥ //
MBh, 7, 92, 7.2 vikarṇaṃ pañcaviṃśatyā citrasenaṃ ca saptabhiḥ //
MBh, 7, 92, 19.2 ekaikaṃ pañcabhir viddhvā punar vivyādha saptabhiḥ //
MBh, 7, 92, 31.2 niśitaiḥ sāyakaistīkṣṇair yantāraṃ cāsya saptabhiḥ //
MBh, 7, 92, 36.1 triṣaṣṭyā caturo 'syāśvān saptabhiḥ sārathiṃ śaraiḥ /
MBh, 7, 95, 37.2 pañca ṣaṭ sapta cāṣṭau ca bibheda yavanāñ śaraiḥ //
MBh, 7, 98, 28.2 dhvajam ekena vivyādha sārathiṃ cāsya saptabhiḥ //
MBh, 7, 100, 30.1 dhṛṣṭadyumnaṃ ca viṃśatyā dharmaputraṃ ca saptabhiḥ /
MBh, 7, 101, 7.2 preṣayāmāsa saṃkruddhaḥ sāyakān daśa sapta ca //
MBh, 7, 101, 65.2 dhvajaṃ ṣoḍaśabhir bāṇair yantāraṃ cāsya saptabhiḥ //
MBh, 7, 106, 29.2 sumuktaiścitravarmāṇaṃ nirbibheda trisaptabhiḥ //
MBh, 7, 108, 23.2 śaktiṃ viyati cicheda bhīmaḥ saptabhir āśugaiḥ //
MBh, 7, 108, 37.2 ṣaḍbhiḥ sūtaṃ tribhiḥ ketuṃ punas taṃ cāpi saptabhiḥ //
MBh, 7, 109, 32.2 suparṇavegair vivyādha sārathiṃ cāsya saptabhiḥ //
MBh, 7, 112, 20.1 duryodhanasamādiṣṭāḥ sodaryāḥ sapta māriṣa /
MBh, 7, 112, 22.1 te 'pīḍayan bhīmasenaṃ kruddhāḥ sapta mahārathāḥ /
MBh, 7, 112, 22.2 prajāsaṃharaṇe rājan somaṃ sapta grahā iva //
MBh, 7, 112, 24.1 manuṣyasamatāṃ jñātvā sapta saṃdhāya sāyakān /
MBh, 7, 112, 28.1 śoṇitādigdhavājāgrāḥ sapta hemapariṣkṛtāḥ /
MBh, 7, 112, 30.2 citraseno vikarṇaśca saptaite vinipātitāḥ //
MBh, 7, 120, 47.1 sa viddhvā daśabhiḥ pārthaṃ vāsudevaṃ ca saptabhiḥ /
MBh, 7, 120, 52.1 taṃ drauṇiḥ pañcaviṃśatyā vṛṣasenaśca saptabhiḥ /
MBh, 7, 120, 60.2 bhīmasenastribhiścaiva punaḥ pārthaśca saptabhiḥ //
MBh, 7, 120, 79.1 caturbhiḥ sindhurājaśca vṛṣasenaśca saptabhiḥ /
MBh, 7, 125, 12.2 akṣauhiṇīḥ sapta hatvā hato rājā jayadrathaḥ //
MBh, 7, 128, 23.1 dhṛṣṭadyumnaṃ ca saptatyā dharmaputraṃ ca saptabhiḥ /
MBh, 7, 130, 19.1 sa bhīmaṃ pañcabhir viddhvā punar vivyādha saptabhiḥ /
MBh, 7, 132, 7.2 śaktyā cainam athāhatya punar vivyādha saptabhiḥ //
MBh, 7, 132, 19.1 tataḥ sapta rathān vīraḥ syālānāṃ tava bhārata /
MBh, 7, 137, 38.1 tataḥ suniśitair bāṇaiḥ pārthaṃ vivyādha saptabhiḥ /
MBh, 7, 138, 25.1 gaje gaje sapta kṛtāḥ pradīpā rathe rathe caiva daśa pradīpāḥ /
MBh, 7, 140, 25.2 dhanuścicheda bhallena taṃ ca vivyādha saptabhiḥ //
MBh, 7, 140, 27.2 prākampata ca roṣeṇa saptabhiścārdayaccharaiḥ //
MBh, 7, 141, 48.2 vivyādha nṛpatiṃ tūrṇaṃ saptabhir niśitaiḥ śaraiḥ //
MBh, 7, 143, 33.2 navabhiḥ sāyakair viddhvā punar vivyādha saptabhiḥ //
MBh, 7, 145, 16.1 pañcabhir droṇaputrastu svayaṃ droṇaśca saptabhiḥ /
MBh, 7, 145, 18.1 sa viddhaḥ saptabhir vīrair droṇatrāṇārtham āhave /
MBh, 7, 145, 42.1 sa karṇaṃ daśabhir viddhvā vṛṣasenaṃ ca saptabhiḥ /
MBh, 7, 146, 44.1 dhṛṣṭadyumnaṃ tato droṇo viddhvā saptabhir āśugaiḥ /
MBh, 7, 147, 12.1 karṇaśca daśabhir bāṇaiḥ putraśca tava saptabhiḥ /
MBh, 7, 147, 12.2 daśabhir vṛṣasenaśca saubalaścāpi saptabhiḥ /
MBh, 7, 164, 8.1 saṃprahāram akurvaṃste sarve sapta mahārathāḥ /
MBh, 7, 169, 14.1 saptāvare tathā pūrve bāndhavāste nipātitāḥ /
MBh, 7, 171, 58.1 saptabhiśca śitair bāṇaiḥ pauravaṃ drauṇir ārdayat /
MBh, 7, 172, 70.1 divyāvṛtau mānasau dvau suparṇāv avākśākhaḥ pippalaḥ sapta gopāḥ /
MBh, 8, 10, 5.2 dhanuś cicheda bhallena taṃ ca vivyādha saptabhiḥ //
MBh, 8, 17, 65.1 nakulas tu tataḥ karṇaṃ viddhvā saptabhir āyasaiḥ /
MBh, 8, 19, 8.2 mitradevas triṣaṣṭyā ca candradevaś ca saptabhiḥ //
MBh, 8, 20, 22.2 tribhiś cicheda sahasā taṃ ca vivyādha saptabhiḥ //
MBh, 8, 21, 19.2 hatvā saptabhir ekaikaṃ chatraṃ cicheda patriṇā //
MBh, 8, 22, 39.2 triḥsaptakṛtvaḥ pṛthivī dhanuṣā tena nirjitā //
MBh, 8, 26, 34.1 niścaranto vyadṛśyanta sūryāt sapta mahāgrahāḥ /
MBh, 8, 29, 21.2 mayy ārjave jihmagatir hatas tvaṃ mitradrohī saptapadaṃ hi mitram //
MBh, 8, 32, 46.2 nārācaiḥ saptabhir viddhvā hṛdi bhīmaṃ nanāda ha //
MBh, 8, 32, 61.2 avidhyan nakulaṃ ṣaṣṭyā sahadevaṃ ca saptabhiḥ //
MBh, 8, 32, 63.2 dhanuś cicheda bhallena jaghānāśvāṃś ca saptabhiḥ /
MBh, 8, 32, 70.2 draupadeyās trisaptatyā yuyudhānas tu saptabhiḥ //
MBh, 8, 32, 71.2 nakulas triṃśatā bāṇaiḥ śatānīkaś ca saptabhiḥ /
MBh, 8, 33, 32.1 tāṃ jvalantīm ivākāśe śaraiś cicheda saptabhiḥ /
MBh, 8, 38, 7.1 tataḥ śikhaṇḍī kupītaḥ śaraiḥ saptabhir āhave /
MBh, 8, 39, 11.2 punar vivyādha nārācaiḥ saptabhiḥ svarṇabhūṣitaiḥ //
MBh, 8, 39, 12.1 yudhiṣṭhiras trisaptatyā prativindhyaś ca saptabhiḥ /
MBh, 8, 39, 12.2 śrutakarmā tribhir bāṇaiḥ śrutakīrtis tu saptabhiḥ //
MBh, 8, 39, 13.1 sutasomaś ca navabhiḥ śatānīkaś ca saptabhiḥ /
MBh, 8, 39, 15.3 śatānīkaṃ ca navabhir dharmaputraṃ ca saptabhiḥ //
MBh, 8, 40, 9.1 nakulas tu tataḥ kruddhas tava putraṃ trisaptabhiḥ /
MBh, 8, 40, 11.2 yamayoḥ prahasan rājan vivyādhaiva ca saptabhiḥ //
MBh, 8, 42, 15.1 vivyādha cainaṃ samare nārācais tatra saptabhiḥ /
MBh, 8, 43, 73.1 sapta sapta ca nāgāṃs tān vaijayantīś ca sadhvajāḥ /
MBh, 8, 43, 73.1 sapta sapta ca nāgāṃs tān vaijayantīś ca sadhvajāḥ /
MBh, 8, 48, 6.1 yat tat pṛthāṃ vāg uvācāntarikṣe saptāhajāte tvayi mandabuddhau /
MBh, 8, 51, 2.1 adya saptadaśāhāni vartamānasya bhārata /
MBh, 8, 51, 23.2 adya saptaiva cāhāni hataḥ saṃkhye 'bhimanyunā //
MBh, 8, 56, 17.2 draupadeyāś catuḥṣaṣṭyā sahadevaś ca saptabhiḥ /
MBh, 8, 62, 53.2 tribhiś ca bhīmaṃ nakulaṃ ca saptabhir janārdanaṃ dvādaśabhiś ca sāyakaiḥ //
MBh, 8, 65, 35.2 tataḥ karṇaṃ dvādaśabhiḥ sumuktair viddhvā punaḥ saptabhir abhyavidhyat //
MBh, 8, 66, 45.2 haste karṇas tadā pārtham abhyavidhyac ca saptabhiḥ //
MBh, 9, 1, 33.2 sapta pāṇḍavataḥ śeṣā dhārtarāṣṭrāstathā trayaḥ //
MBh, 9, 3, 27.1 adya saptadaśāhāni vartamānasya bhārata /
MBh, 9, 7, 37.2 daśa dantisahasrāṇi sapta caiva śatāni ca //
MBh, 9, 10, 29.1 tato vṛkodaraḥ kruddhaḥ śalyaṃ vivyādha saptabhiḥ /
MBh, 9, 12, 3.2 ekena viddhvā bāṇena punar vivyādha saptabhiḥ //
MBh, 9, 12, 5.1 nakulaḥ pañcabhiścainaṃ sahadevaśca saptabhiḥ /
MBh, 9, 12, 5.2 viddhvā taṃ tu tatastūrṇaṃ punar vivyādha saptabhiḥ //
MBh, 9, 12, 7.2 bhīmasenaṃ trisaptatyā nakulaṃ saptabhistathā //
MBh, 9, 12, 8.2 chittvā bhallena samare vivyādhainaṃ trisaptabhiḥ //
MBh, 9, 14, 3.2 droṇahantāram ugreṣuḥ punar vivyādha saptabhiḥ //
MBh, 9, 14, 18.1 yudhiṣṭhiraṃ tribhir viddhvā bhīmasenaṃ ca saptabhiḥ /
MBh, 9, 16, 11.1 tato drutaṃ madrajanādhipo raṇe yudhiṣṭhiraṃ saptabhir abhyavidhyat /
MBh, 9, 20, 8.2 saptabhir niśitair bāṇair anayad yamasādanam //
MBh, 9, 21, 9.2 bhīmasenaṃ ca saptatyā sahadevaṃ ca saptabhiḥ //
MBh, 9, 21, 10.2 saptabhir draupadeyāṃśca tribhir vivyādha sātyakim /
MBh, 9, 21, 13.2 draupadeyāstrisaptatyā dharmarājaśca saptabhiḥ /
MBh, 9, 22, 36.1 tato gajāḥ saptaśatāścāpapāṇibhir āsthitāḥ /
MBh, 9, 23, 1.3 aśvaiḥ saptaśataiḥ śiṣṭair upāvartata saubalaḥ //
MBh, 9, 25, 32.2 jaghāna kuñjarānīkaṃ punaḥ saptaśataṃ yudhi //
MBh, 9, 26, 45.2 sapta cāṣṭau ca triṃśacca sāyakair anayat kṣayam //
MBh, 9, 27, 25.2 vivyādha nakulaṃ ṣaṣṭyā bhīmasenaṃ ca saptabhiḥ //
MBh, 9, 27, 26.1 ulūko 'pi mahārāja bhīmaṃ vivyādha saptabhiḥ /
MBh, 9, 28, 21.2 rathānāṃ dve sahasre tu sapta nāgaśatāni ca /
MBh, 9, 37, 3.2 rājan sapta sarasvatyo yābhir vyāptam idaṃ jagat /
MBh, 9, 37, 28.1 iti sapta sarasvatyo nāmataḥ parikīrtitāḥ /
MBh, 9, 37, 31.3 tatrarṣayaḥ sapta jātā jajñire marutāṃ gaṇāḥ //
MBh, 9, 43, 29.1 saptamātṛgaṇāścaiva samājagmur viśāṃ pate /
MBh, 9, 44, 90.1 triśikhā dviśikhāścaiva tathā saptaśikhāḥ pare /
MBh, 10, 9, 47.2 sapta pāṇḍavataḥ śeṣā dhārtarāṣṭrāstrayo vayam //
MBh, 10, 17, 15.1 sa bhūtānyasṛjat sapta dakṣādīṃstu prajāpatīn /
MBh, 12, 9, 21.2 anyeṣvapi caraṃl lābham alābhe sapta pūrayan //
MBh, 12, 29, 33.2 yad aṅgaḥ pradadau vittaṃ somasaṃsthāsu saptasu //
MBh, 12, 43, 6.1 adityāḥ saptarātraṃ tu purāṇe garbhatāṃ gataḥ /
MBh, 12, 48, 9.1 triḥsaptakṛtvo vasudhāṃ kṛtvā niḥkṣatriyāṃ prabhuḥ /
MBh, 12, 48, 10.2 triḥsaptakṛtvaḥ pṛthivī kṛtā niḥkṣatriyā tadā /
MBh, 12, 49, 56.1 triḥsaptakṛtvaḥ pṛthivīṃ kṛtvā niḥkṣatriyāṃ prabhuḥ /
MBh, 12, 51, 6.2 sapta mārgā niruddhāste vāyor amitatejasaḥ //
MBh, 12, 57, 5.1 saptāṅge yaśca te rājye vaiparītyaṃ samācaret /
MBh, 12, 59, 51.1 saptāṅgasya ca rājyasya hrāsavṛddhisamañjasam /
MBh, 12, 59, 126.1 teneyaṃ pṛthivī dugdhā sasyāni daśa sapta ca /
MBh, 12, 69, 62.1 rājñā saptaiva rakṣyāṇi tāni cāpi nibodha me /
MBh, 12, 69, 63.2 etat saptātmakaṃ rājyaṃ paripālyaṃ prayatnataḥ //
MBh, 12, 86, 10.1 vivarjitānāṃ vyasanaiḥ sughoraiḥ saptabhir bhṛśam /
MBh, 12, 86, 27.2 yathoktavādī smṛtimān dūtaḥ syāt saptabhir guṇaiḥ //
MBh, 12, 103, 21.1 athavā pañca ṣaṭ sapta sahitāḥ kṛtaniścayāḥ /
MBh, 12, 121, 46.1 saptaprakṛti cāṣṭāṅgaṃ śarīram iha yad viduḥ /
MBh, 12, 124, 16.2 saptarātreṇa nābhāgaḥ pṛthivīṃ pratipedivān //
MBh, 12, 137, 99.2 sapta rājño guṇān etānmanur āha prajāpatiḥ //
MBh, 12, 151, 32.1 akṣauhiṇyo daśaikā ca sapta caiva mahādyute /
MBh, 12, 159, 67.2 caret sapta gṛhān bhaikṣaṃ svakarma parikīrtayan //
MBh, 12, 180, 25.2 tataḥ paraṃ kṣetravidaṃ vadanti prāvartayad yo bhuvanāni sapta //
MBh, 12, 201, 3.2 brahmaṇaḥ sapta putrā vai mahātmānaḥ svayaṃbhuvaḥ //
MBh, 12, 201, 5.1 sapta brahmāṇa ityeṣa purāṇe niścayo gataḥ /
MBh, 12, 201, 32.2 jamadagniśca saptaite udīcīṃ diśam āśritāḥ //
MBh, 12, 221, 81.2 sapta devyo mayāṣṭamyo vāsaṃ ceṣyanti me 'ṣṭadhā //
MBh, 12, 224, 34.1 abhibhūyeha cārciṣmad vyasṛjat sapta mānasān /
MBh, 12, 224, 41.1 ete tu sapta puruṣā nānāvīryāḥ pṛthak pṛthak /
MBh, 12, 224, 75.1 divi sūryāstathā sapta dahanti śikhino 'rciṣā /
MBh, 12, 228, 13.1 sapta yo dhāraṇāḥ kṛtsnā vāgyataḥ pratipadyate /
MBh, 12, 233, 20.2 tataḥ paraṃ kṣetravido vadanti prāvartayad yo bhuvanāni sapta //
MBh, 12, 236, 16.2 agastyaḥ sapta ṛṣayo madhucchando 'ghamarṣaṇaḥ //
MBh, 12, 245, 7.2 saptabhistvanvitaḥ sūkṣmaiścariṣṇur ajarāmaraḥ //
MBh, 12, 245, 14.1 viditvā sapta sūkṣmāṇi ṣaḍaṅgaṃ ca maheśvaram /
MBh, 12, 250, 18.2 tathaivaikapade tāta punar anyāni sapta sā //
MBh, 12, 250, 20.2 apsu varṣasahasrāṇi sapta caikaṃ ca pārthiva //
MBh, 12, 260, 22.1 te smānyonyaṃcarāḥ sarve prāṇinaḥ sapta sapta ca /
MBh, 12, 260, 22.1 te smānyonyaṃcarāḥ sarve prāṇinaḥ sapta sapta ca /
MBh, 12, 271, 45.1 daivāni sa vyūhaśatāni sapta rakto haridro 'tha tathaiva śuklaḥ /
MBh, 12, 271, 48.1 saptottaraṃ teṣu vasatyanīśaḥ saṃhāravikṣepaśataṃ saśeṣam /
MBh, 12, 271, 49.2 sa saptakṛtvaśca paraiti lokān saṃhāravikṣepakṛtapravāsaḥ //
MBh, 12, 271, 50.1 saptaiva saṃhāram upaplavāni saṃbhāvya saṃtiṣṭhati siddhaloke /
MBh, 12, 290, 27.2 sapta vātāṃstathā śeṣān saptadhā vidhivat punaḥ //
MBh, 12, 290, 72.2 saptānāṃ marutāṃ śreṣṭho lokān gacchati yaḥ śubhān /
MBh, 12, 292, 16.1 saptarātradaśāhāro dvādaśāhāra eva ca /
MBh, 12, 298, 10.2 atha sapta tu vyaktāni prāhur adhyātmacintakāḥ //
MBh, 12, 305, 13.2 tathaiva ca sahasrāṃśuṃ saptarātreṇa mṛtyubhāk //
MBh, 12, 308, 111.1 ityevaṃ viṃśatiścaiva guṇāḥ sapta ca ye smṛtāḥ /
MBh, 12, 308, 154.2 saptāṅgaścakrasaṃghāto rājyam ityucyate nṛpa //
MBh, 12, 308, 155.1 saptāṅgasyāsya rājyasya tridaṇḍasyeva tiṣṭhataḥ /
MBh, 12, 308, 157.1 saptāṅgaś cāpi saṃghātastrayaścānye nṛpottama /
MBh, 12, 315, 31.2 saptaite vāyumārgā vai tānnibodhānupūrvaśaḥ //
MBh, 12, 322, 26.1 ye hi te munayaḥ khyātāḥ sapta citraśikhaṇḍinaḥ /
MBh, 12, 322, 28.1 sapta prakṛtayo hyetāstathā svāyaṃbhuvo 'ṣṭamaḥ /
MBh, 12, 325, 4.5 pūrvanivāsa brahmapurohita brahmakāyika mahākāyika mahārājika caturmahārājika ābhāsura mahābhāsura saptamahābhāsura yāmya /
MBh, 12, 326, 50.1 sarvān prajāpatīn paśya paśya sapta ṛṣīn api /
MBh, 12, 327, 61.2 vasiṣṭha iti saptaite mānasā nirmitā hi vai //
MBh, 12, 327, 65.1 saptaite mānasāḥ proktā ṛṣayo brahmaṇaḥ sutāḥ /
MBh, 12, 330, 39.3 saptajātiṣu mukhyatvād yogānāṃ saṃpadaṃ gataḥ //
MBh, 12, 345, 8.3 saptāṣṭabhir dinair vipra darśayiṣyatyasaṃśayam //
MBh, 12, 347, 13.1 saptāṣṭadivasāstvadya viprasyehāgatasya vai /
MBh, 13, 14, 64.2 tāśca saptakapālena devair anyāḥ pravartitāḥ //
MBh, 13, 14, 87.3 śatāni sapta caivāhaṃ vāyubhakṣastadābhavam //
MBh, 13, 14, 123.1 saptaśīrṣo mahākāyas tīkṣṇadaṃṣṭro viṣolbaṇaḥ /
MBh, 13, 14, 138.1 triḥsaptakṛtvaḥ pṛthivī yena niḥkṣatriyā kṛtā /
MBh, 13, 15, 21.1 manavaḥ saptasomaśca atharvā sabṛhaspatiḥ /
MBh, 13, 15, 33.1 ye cendriyārthāśca manaśca kṛtsnaṃ ye vāyavaḥ sapta tathaiva cāgniḥ /
MBh, 13, 15, 45.1 viditvā sapta sūkṣmāṇi ṣaḍaṅgaṃ tvāṃ ca mūrtitaḥ /
MBh, 13, 16, 52.2 dhruvaḥ saptarṣayaścaiva bhuvanāḥ sapta eva ca //
MBh, 13, 18, 49.2 yaśo damo buddhimatī sthitiśca śubhāśubhaṃ munayaścaiva sapta //
MBh, 13, 20, 40.2 nānārūpāḥ sapta vibho kanyāḥ sarvā manoharāḥ //
MBh, 13, 26, 7.2 saptāhaṃ candrabhāgāṃ vai vitastām ūrmimālinīm /
MBh, 13, 26, 25.2 devalokam avāpnoti saptarātroṣitaḥ śuciḥ //
MBh, 13, 27, 61.1 saptāvarān sapta parān pitṝṃstebhyaśca ye pare /
MBh, 13, 27, 61.1 saptāvarān sapta parān pitṝṃstebhyaśca ye pare /
MBh, 13, 44, 13.2 ekaviṃśativarṣo vā saptavarṣām avāpnuyāt //
MBh, 13, 45, 20.1 saptāvare mahāghore niraye kālasāhvaye /
MBh, 13, 51, 35.3 satāṃ saptapadaṃ mitraṃ prasādaṃ naḥ kuru prabho //
MBh, 13, 73, 8.1 gopradānaṃ tārayate sapta pūrvāṃstathā parān /
MBh, 13, 83, 30.2 triḥsaptakṛtvaḥ pṛthivī kṛtā niḥkṣatriyā purā //
MBh, 13, 85, 36.1 bhṛgostu putrāstatrāsan sapta tulyā bhṛgor guṇaiḥ /
MBh, 13, 85, 37.1 śukro vareṇyaśca vibhuḥ savanaśceti sapta te /
MBh, 13, 88, 6.2 vārāheṇa tu ṣaṇmāsān sapta vai śākunena tu //
MBh, 13, 91, 13.1 sapta viprāṃstato bhojye yugapat samupānayat /
MBh, 13, 94, 42.2 ṛṣīṇāṃ gaccha saptānām arundhatyāstathaiva ca /
MBh, 13, 97, 22.2 sapta dvīpān imān brahman varṣeṇābhipravarṣati //
MBh, 13, 105, 8.2 mitraṃ satāṃ saptapadaṃ vadanti mitradroho naiva rājan spṛśet tvām //
MBh, 13, 106, 18.2 prādāṃ hemasrajāṃ brahman koṭīr daśa ca sapta ca //
MBh, 13, 106, 19.2 patnīmataḥ sahasrāṇi prāyacchaṃ daśa sapta ca //
MBh, 13, 106, 20.3 sapta cānyāni yuktāni vājibhiḥ samalaṃkṛtaiḥ //
MBh, 13, 106, 35.2 aṣṭābhiḥ sarvamedhaiśca naramedhaiśca saptabhiḥ //
MBh, 13, 110, 66.2 ekastambhaṃ caturdvāraṃ saptabhaumaṃ sumaṅgalam /
MBh, 13, 110, 77.2 sadā dvādaśa māsān vai sapta lokān sa paśyati //
MBh, 13, 110, 81.2 sadā dvādaśa māsān vai sapta lokān sa paśyati //
MBh, 13, 110, 105.1 saptānāṃ marutāṃ lokān vasūnāṃ cāpi so 'śnute /
MBh, 13, 112, 41.2 kharo mṛto balīvardaḥ sapta varṣāṇi jīvati //
MBh, 13, 112, 52.2 biḍālaḥ sapta māsāṃstu tato jāyati mānavaḥ //
MBh, 13, 112, 78.1 krauñco jīvati māsāṃstu daśa dvau sapta pañca ca /
MBh, 13, 143, 22.1 sa ekayuk cakram idaṃ trinābhi saptāśvayuktaṃ vahate vai tridhāmā /
MBh, 13, 143, 32.2 prajāpatir devamātāditiśca sarve kṛṣṇād ṛṣayaścaiva sapta //
MBh, 14, 20, 19.2 mano buddhiśca saptaitā jihvā vaiśvānarārciṣaḥ //
MBh, 14, 20, 20.2 mantavyam atha boddhavyaṃ tāḥ sapta samidho mama //
MBh, 14, 20, 21.2 mantā boddhā ca saptaite bhavanti paramartvijaḥ //
MBh, 14, 20, 22.2 havīṃṣyagniṣu hotāraḥ saptadhā sapta saptasu /
MBh, 14, 20, 22.2 havīṃṣyagniṣu hotāraḥ saptadhā sapta saptasu /
MBh, 14, 20, 23.2 mano buddhiśca saptaite yonir ityeva śabditāḥ //
MBh, 14, 22, 1.3 subhage saptahotṝṇāṃ vidhānam iha yādṛśam //
MBh, 14, 22, 2.2 mano buddhiśca saptaite hotāraḥ pṛthag āśritāḥ //
MBh, 14, 22, 3.2 etān vai saptahotṝṃstvaṃ svabhāvād viddhi śobhane //
MBh, 14, 23, 3.2 svabhāvāt sapta hotāra iti te pūrvikā matiḥ /
MBh, 14, 25, 4.3 mano buddhiśca saptaite vijñeyā guṇahetavaḥ //
MBh, 14, 25, 5.2 mantavyam atha boddhavyaṃ saptaite karmahetavaḥ //
MBh, 14, 25, 6.2 mantā boddhā ca saptaite vijñeyāḥ kartṛhetavaḥ //
MBh, 14, 25, 7.2 ahaṃ ca nirguṇo 'treti saptaite mokṣahetavaḥ //
MBh, 14, 26, 3.2 tenānuśiṣṭā bāndhavā bandhumantaḥ saptarṣayaḥ sapta divi prabhānti //
MBh, 14, 27, 7.1 tasmin vane sapta mahādrumāśca phalāni saptātithayaśca sapta /
MBh, 14, 27, 7.1 tasmin vane sapta mahādrumāśca phalāni saptātithayaśca sapta /
MBh, 14, 27, 7.1 tasmin vane sapta mahādrumāśca phalāni saptātithayaśca sapta /
MBh, 14, 27, 7.2 saptāśramāḥ sapta samādhayaśca dīkṣāśca saptaitad araṇyarūpam //
MBh, 14, 27, 7.2 saptāśramāḥ sapta samādhayaśca dīkṣāśca saptaitad araṇyarūpam //
MBh, 14, 27, 7.2 saptāśramāḥ sapta samādhayaśca dīkṣāśca saptaitad araṇyarūpam //
MBh, 14, 27, 14.2 tebhyo mokṣāḥ sapta bhavanti dīkṣā guṇāḥ phalānyatithayaḥ phalāśāḥ //
MBh, 14, 27, 15.1 ātithyaṃ pratigṛhṇanti tatra sapta maharṣayaḥ /
MBh, 14, 27, 18.1 sapta striyastatra vasanti sadyo 'vāṅmukhā bhānumatyo janitryaḥ /
MBh, 14, 27, 19.2 sapta saptarṣayaḥ siddhā vasiṣṭhapramukhāḥ saha //
MBh, 14, 27, 19.2 sapta saptarṣayaḥ siddhā vasiṣṭhapramukhāḥ saha //
MBh, 14, 27, 20.2 evam evānuvartante sapta jyotīṃṣi bhāskaram //
MBh, 14, 30, 26.3 nādhyagacchat paraṃ śaktyā bāṇam eteṣu saptasu /
MBh, 14, 59, 9.1 śikhaṇḍī pāṇḍuputrāṇāṃ netā saptacamūpatiḥ /
Manusmṛti
ManuS, 1, 19.1 teṣām idaṃ tu saptānāṃ puruṣāṇāṃ mahaujasām /
ManuS, 1, 36.1 ete manūṃs tu saptānyān asṛjan bhūritejasaḥ /
ManuS, 1, 63.1 svāyambhuvādyāḥ saptaite manavo bhūritejasaḥ /
ManuS, 1, 105.1 punāti paṅktiṃ vaṃśyāṃś ca saptasapta parāvarān /
ManuS, 1, 105.1 punāti paṅktiṃ vaṃśyāṃś ca saptasapta parāvarān /
ManuS, 2, 187.2 anāturaḥ saptarātram avakīrṇivrataṃ caret //
ManuS, 3, 38.1 daivoḍhājaḥ sutaś caiva sapta sapta parāvarān /
ManuS, 3, 38.1 daivoḍhājaḥ sutaś caiva sapta sapta parāvarān /
ManuS, 3, 269.1 ṣaṇmāsāṃś chāgamāṃsena pārṣatena ca sapta vai /
ManuS, 5, 136.2 ubhayoḥ sapta dātavyā mṛdaḥ śuddhim abhīpsatā //
ManuS, 6, 48.2 saptadvārāvakīrṇāṃ ca na vācam anṛtāṃ vadet //
ManuS, 7, 54.2 sacivān sapta cāṣṭau vā prakurvīta parīkṣitān //
ManuS, 8, 108.1 yasya dṛśyeta saptāhād uktavākyasya sākṣiṇaḥ /
ManuS, 8, 415.2 paitriko daṇḍadāsaś ca saptaite dāsayonayaḥ //
ManuS, 9, 291.2 sapta prakṛtayo hy etāḥ saptāṅgaṃ rājyam ucyate //
ManuS, 9, 291.2 sapta prakṛtayo hy etāḥ saptāṅgaṃ rājyam ucyate //
ManuS, 9, 292.1 saptānāṃ prakṛtīnāṃ tu rājyasyāsāṃ yathākramam /
ManuS, 9, 293.1 saptāṅgasyeha rājyasya viṣṭabdhasya tridaṇḍavat /
ManuS, 10, 115.1 sapta vittāgamā dharmyā dāyo lābhaḥ krayo jayaḥ /
ManuS, 11, 123.2 saptāgārāṃś cared bhaikṣaṃ svakarma parikīrtayan //
ManuS, 11, 153.2 jagdhvā māṃsam abhakṣyaṃ ca saptarātraṃ yavān pibet //
Rāmāyaṇa
Rām, Bā, 1, 52.1 bibheda ca punaḥ sālān saptaikena maheṣuṇā /
Rām, Bā, 1, 60.1 pañca senāgragān hatvā sapta mantrisutān api /
Rām, Bā, 4, 7.2 jātibhiḥ saptabhir yuktaṃ tantrīlayasamanvitam //
Rām, Bā, 10, 18.2 saptāṣṭadivasān rājā rājānam idam abravīt //
Rām, Bā, 46, 3.2 marutāṃ sapta saptānāṃ sthānapālā bhavantv ime //
Rām, Bā, 46, 3.2 marutāṃ sapta saptānāṃ sthānapālā bhavantv ime //
Rām, Bā, 46, 4.1 vātaskandhā ime sapta carantu divi putrakāḥ /
Rām, Bā, 58, 19.2 saptajātiśatāny eva mṛtapāḥ santu sarvaśaḥ //
Rām, Ay, 16, 25.1 sapta sapta ca varṣāṇi daṇḍakāraṇyam āśritaḥ /
Rām, Ay, 16, 25.1 sapta sapta ca varṣāṇi daṇḍakāraṇyam āśritaḥ /
Rām, Ay, 17, 26.1 daśa sapta ca varṣāṇi tava jātasya rāghava /
Rām, Ay, 51, 15.2 kakṣyāḥ saptābhicakrāma mahājanasamākulāḥ //
Rām, Ay, 65, 14.1 tāṃ purīṃ puruṣavyāghraḥ saptarātroṣitaḥ pathi /
Rām, Ay, 85, 50.2 apy ekam ekaṃ puruṣaṃ pramadāḥ sapta cāṣṭa ca //
Rām, Ār, 3, 11.1 dhanuṣā jyāguṇavatā saptabāṇān mumoca ha /
Rām, Ār, 27, 15.1 sa punas tv aparān sapta śarān ādāya varmaṇi /
Rām, Ār, 70, 21.2 cintite 'bhyāgatān paśya sametān sapta sāgarān //
Rām, Ār, 71, 4.1 saptānāṃ ca samudrāṇām eṣu tīrtheṣu lakṣmaṇa /
Rām, Ki, 11, 46.1 ime ca vipulāḥ sālāḥ sapta śākhāvalambinaḥ /
Rām, Ki, 12, 3.2 bhittvā sālān giriprasthe sapta bhūmiṃ viveśa ha //
Rām, Ki, 12, 5.1 tān dṛṣṭvā sapta nirbhinnān sālān vānarapuṃgavaḥ /
Rām, Ki, 12, 9.1 yena sapta mahāsālā girir bhūmiś ca dāritāḥ /
Rām, Ki, 13, 17.2 saptaivāsann adhaḥśīrṣā niyataṃ jalaśāyinaḥ //
Rām, Ki, 13, 18.2 divaṃ varṣaśatair yātāḥ saptabhiḥ sakalevarāḥ //
Rām, Ki, 14, 12.1 pratyakṣaṃ sapta te sālā mayā bāṇena dāritāḥ /
Rām, Ki, 32, 19.1 sa sapta kakṣyā dharmātmā yānāsanasamāvṛtāḥ /
Rām, Ki, 35, 8.1 sahāyakṛtyaṃ hi tasya yena sapta mahādrumāḥ /
Rām, Ki, 39, 28.2 ratnavantaṃ yavadvīpaṃ saptarājyopaśobhitam //
Rām, Ki, 65, 30.2 triḥ saptakṛtvaḥ pṛthivī parikrāntā pradakṣiṇam //
Rām, Su, 2, 49.1 saptabhaumāṣṭabhaumaiśca sa dadarśa mahāpurīm /
Rām, Su, 22, 31.1 strīsahasrāṇi te sapta vaśe sthāsyanti sundari /
Rām, Su, 43, 1.2 niryayur bhavanāt tasmāt sapta saptārcivarcasaḥ //
Rām, Su, 43, 1.2 niryayur bhavanāt tasmāt sapta saptārcivarcasaḥ //
Rām, Yu, 19, 4.1 eṣāṃ koṭisahasrāṇi nava pañca ca sapta ca /
Rām, Yu, 28, 33.2 vayaṃ tu mānuṣeṇaiva sapta yotsyāmahe parān //
Rām, Yu, 33, 24.2 sugrīvaḥ saptaparṇena nirbibheda jaghāna ca //
Rām, Yu, 34, 17.2 udvarta iva saptānāṃ samudrāṇām abhūt svanaḥ //
Rām, Yu, 47, 71.1 rāvaṇo 'pi mahātejāstacchṛṅgaṃ saptabhiḥ śaraiḥ /
Rām, Yu, 47, 94.1 sa evam uktaḥ kupitaḥ sasarja rakṣo'dhipaḥ saptaśarān supuṅkhān /
Rām, Yu, 48, 12.1 nava ṣaṭ sapta cāṣṭau ca māsān svapiti rākṣasaḥ /
Rām, Yu, 55, 6.1 śatāni sapta cāṣṭau ca sahasrāṇi ca vānarāḥ /
Rām, Yu, 55, 76.1 sa kumbhakarṇasya śarāñ śarīre sapta vīryavān /
Rām, Yu, 57, 61.1 sa vānarān saptaśatāni vīraḥ prāsena dīptena vinirbibheda /
Rām, Yu, 59, 76.1 ekaṃ trīn pañca sapteti sāyakān rākṣasarṣabhaḥ /
Rām, Yu, 62, 51.1 vānarān daśa sapteti rākṣasā abhyapātayan /
Rām, Yu, 62, 51.2 rākṣasān daśa sapteti vānarā jaghnur āhave //
Rām, Yu, 63, 21.1 sa cicheda śitair bāṇaiḥ saptabhiḥ kāyabhedanaiḥ /
Rām, Yu, 76, 13.1 ityuktvā saptabhir bāṇair abhivivyādha lakṣmaṇam /
Rām, Yu, 88, 13.2 lakṣmaṇaḥ sāyakān sapta jagrāha paravīrahā //
Rām, Yu, 96, 15.2 śarāṇāṃ puṅkhavātaiśca kṣubhitāḥ saptasāgarāḥ //
Rām, Utt, 1, 5.2 jamadagnir bharadvājaste 'pi saptamaharṣayaḥ //
Rām, Utt, 10, 33.1 nandane 'psarasaḥ sapta mahendrānucarā daśa /
Rām, Utt, 22, 13.2 saptarātraṃ kṛte saṃkhye na bhagno vijito 'pi vā //
Rām, Utt, 22, 18.1 mṛtyuṃ caturbhir viśikhaiḥ sūtaṃ saptabhir ardayat /
Rām, Utt, 25, 7.2 yajñāste sapta putreṇa prāptāḥ subahuvistarāḥ //
Rām, Utt, 31, 38.1 rāvaṇaṃ prāñjaliṃ yāntam anvayuḥ saptarākṣasāḥ /
Rām, Utt, 58, 13.1 sa gatvā yamunātīraṃ saptarātroṣitaḥ pathi /
Rām, Utt, 63, 3.1 sa gatvā gaṇitān vāsān saptāṣṭau raghunandanaḥ /
Rām, Utt, 72, 7.1 saptarātreṇa rājāsau sabhṛtyabalavāhanaḥ /
Rām, Utt, 72, 10.2 pāṃsubhūta ivālakṣyaḥ saptarātrād bhaviṣyati //
Rām, Utt, 72, 16.2 saptāhād bhasmasādbhūtaṃ yathoktaṃ brahmavādinā //
Rām, Utt, 91, 5.2 saptarātraṃ mahābhīmaṃ na cānyatarayor jayaḥ //
Saundarānanda
SaundĀ, 11, 57.1 maitryā saptavārṣikyā brahmalokamito gataḥ /
SaundĀ, 13, 13.1 śarīravacasoḥ śuddhau saptāṅge cāpi karmaṇi /
SaundĀ, 17, 58.1 bodhyaṅganāgairapi saptabhiḥ sa saptaiva cittānuśayān mamarda /
SaundĀ, 17, 58.1 bodhyaṅganāgairapi saptabhiḥ sa saptaiva cittānuśayān mamarda /
SaundĀ, 17, 58.2 dvipānivopasthitavipraṇāśān kālo grahaiḥ saptabhireva sapta //
SaundĀ, 17, 58.2 dvipānivopasthitavipraṇāśān kālo grahaiḥ saptabhireva sapta //
Saṅghabhedavastu
SBhedaV, 1, 79.1 te tam ekāham api pravāsayanti dvis triḥ saptāham api pravāsayanti //
SBhedaV, 1, 178.0 nimer nimagno dṛḍhanemiḥ khanur upakhanuḥ khanumān khanumantaḥ sudṛśaḥ samadṛśaḥ śrutaseno dharmaseno vidito mahāvidito viditasena aśoko vigataśoko dṛḍhaseno jarāsandha dhundhumāraḥ aruṇo diśāṃpatir eṇḍaḥ saṃkakarakaḥ ānanda ādarśamukho janakaḥ saṃjanako janarṣabhaḥ annapānaḥ pracurānnapānaḥ ajito 'parājitaḥ pratiṣṭhitaḥ supratiṣṭhitaḥ mahābalo mahābalavāhanaḥ sumatir dṛḍhavāhanaḥ śatadhanuḥ citradhanuḥ navatidhanuḥ vijitadhanur dṛḍhadhanur daśarathaḥ śataratho navatirathaḥ nararṣabhaḥ citraratho vicitraratho dṛḍharathaḥ dṛḍharathasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā sāṃkāśye nagare saptasaptatī rājasahasrāṇy abhūvan teṣām apaścimakaḥ ambarīṣo nāma rājābhūt //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 14.1 liṅgeti saḥ kare vāme daśāsapta ca dakṣiṇe /
Vṛddhayamasmṛti, 1, 14.2 pādayoḥ sapta vā tisro mṛdāmalakamātrayā //
Abhidharmakośa
AbhidhKo, 1, 16.2 dhātavaḥ sapta ca matāḥ ṣaḍ vijñānānyatho manaḥ //
AbhidhKo, 1, 34.1 sapta sālambanāścittadhātavaḥ ardhaṃ ca dharmataḥ /
AbhidhKo, 2, 14.2 taiḥ ṣaḍ vā sapta vā aṣṭau vā ṣaḍ rūpeṣu ekamuttare //
AbhidhKo, 2, 16.2 navāptirantyaphalayoḥ saptāṣṭanavabhirdvayoḥ //
AbhidhKo, 2, 18.2 saumanasyī ca duḥkhī tu saptabhiḥ strīndriyādimān //
AbhidhKo, 5, 2.1 ṣaḍrāgabhedātsaptoktāḥ bhavarāgo dvidhātujaḥ /
Agnipurāṇa
AgniPur, 4, 19.1 triḥsaptakṛtvaḥ pṛthivīṃ niḥkṣatrāmakarodvibhuḥ /
AgniPur, 8, 2.1 sapta tālān vinirbhidya śareṇaikena paśyataḥ /
AgniPur, 9, 17.1 hatvā tu kiṅkarān sarvān sapta mantrisutānapi /
AgniPur, 13, 26.1 saptākṣauhiṇīśa āsīddharmarājo raṇāya saḥ /
AgniPur, 14, 24.2 pāṇḍavāḥ sātyakiḥ kṛṣṇaḥ sapta muktā na cāpare //
AgniPur, 17, 15.2 vasiṣṭhaṃ mānasāḥ sapta brahmāṇa iti niścitāḥ //
AgniPur, 17, 16.1 saptaite janayanti sma prajā rudrāś ca sattama /
AgniPur, 20, 15.2 savanaścālaghuḥ śukraḥ sutapāḥ sapta carṣayaḥ //
AgniPur, 250, 8.2 ṣaḍaṅgulaparīṇāhaṃ saptahastasamucchritaṃ //
Amarakośa
AKośa, 1, 107.2 tuṣāraḥ śītalaḥ śīto himaḥ saptānyaliṅgakāḥ //
AKośa, 1, 204.2 pañcamaś cety amī sapta tantrīkaṇṭhotthitāḥ svarāḥ //
AKośa, 1, 207.2 tripañcī sā tu tantrībhiḥ saptabhiḥ parivādinī //
AKośa, 2, 103.1 pūtikāṣṭhaṃ ca sapta syur devadāruṇy atha dvayoḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 13.2 sapta dūṣyā malā mūtraśakṛtsvedādayo 'pi ca //
AHS, Sū., 11, 36.1 adho dve sapta śirasi khāni svedavahāni ca /
AHS, Sū., 20, 30.2 na nasyam ūnasaptābde nātītāśītivatsare //
AHS, Sū., 24, 8.1 śatāni sapta cāṣṭau ca daśa manthe daśānile /
AHS, Sū., 25, 35.1 dve ṣaṭsaptāṅgule ghrāṇe dve karṇe 'ṣṭanavāṅgule /
AHS, Sū., 26, 22.2 kūrco vṛttaikapīṭhasthāḥ saptāṣṭau vā subandhanāḥ //
AHS, Sū., 26, 45.1 rakṣan raktamadād bhūyaḥ saptāhaṃ tā na pātayet /
AHS, Sū., 29, 79.2 ādareṇānuvartyo 'yaṃ māsān ṣaṭ sapta vā vidhiḥ //
AHS, Sū., 30, 22.1 tālapattrī viḍaṃ ceti saptarātrāt paraṃ tu saḥ /
AHS, Śār., 1, 37.1 avyaktaḥ prathame māsi saptāhāt kalalībhavet /
AHS, Śār., 1, 98.2 saptarātrāt paraṃ cāsyai kramaśo bṛṃhaṇaṃ hitam //
AHS, Śār., 2, 43.1 trirātram evaṃ saptāhaṃ sneham eva tataḥ pibet /
AHS, Śār., 2, 57.2 saptaitān payasā yogān ardhaślokasamāpanān //
AHS, Śār., 2, 58.1 kramāt saptasu māseṣu garbhe sravati yojayet /
AHS, Śār., 3, 8.2 iti bhūtamayo dehas tatra sapta tvaco 'sṛjaḥ //
AHS, Śār., 3, 10.2 tāḥ sapta sapta cādhārā raktasyādyaḥ kramāt pare //
AHS, Śār., 3, 10.2 tāḥ sapta sapta cādhārā raktasyādyaḥ kramāt pare //
AHS, Śār., 3, 14.2 ṣaṭ kūrcāḥ sapta sīvanyo meḍhrajihvāśirogatāḥ //
AHS, Śār., 3, 20.1 bhidyante tās tataḥ saptaśatāny āsāṃ bhavanti tu /
AHS, Śār., 3, 31.2 saptaivaṃ varjayet tāsāṃ karṇayoḥ ṣoḍaśātra tu //
AHS, Śār., 3, 35.1 tāsāṃ śatānāṃ saptānāṃ pādo 'sraṃ vahate pṛthak /
AHS, Śār., 3, 62.1 sāras tu saptabhir bhūyo yathāsvaṃ pacyate 'gnibhiḥ /
AHS, Śār., 4, 1.3 saptottaraṃ marmaśataṃ teṣām ekādaśādiśet /
AHS, Śār., 4, 2.1 pṛṣṭhe caturdaśordhvaṃ tu jatros triṃśacca sapta ca /
AHS, Śār., 4, 53.1 saptāhaḥ paramas teṣāṃ kālaḥ kālasya karṣaṇe /
AHS, Nidānasthāna, 2, 56.1 jīrṇatāmaviparyāsāt saptarātraṃ ca laṅghanāt /
AHS, Nidānasthāna, 2, 61.1 vātapittakaphaiḥ sapta daśa dvādaśa vāsarān /
AHS, Nidānasthāna, 14, 10.2 puṇḍarīkarkṣajihve ca mahākuṣṭhāni sapta tu //
AHS, Cikitsitasthāna, 1, 42.1 saptāhād auṣadhaṃ kecid āhuranye daśāhataḥ /
AHS, Cikitsitasthāna, 7, 10.1 saptāham aṣṭarātraṃ vā kuryāt pānātyayauṣadham /
AHS, Cikitsitasthāna, 8, 9.1 ekaikam iti saptāhāt saptāhāt samupācaret /
AHS, Cikitsitasthāna, 8, 9.1 ekaikam iti saptāhāt saptāhāt samupācaret /
AHS, Cikitsitasthāna, 8, 38.1 saptāhaṃ vā daśāhaṃ vā māsārdhaṃ māsam eva ca /
AHS, Cikitsitasthāna, 8, 161.2 piba saptadinaṃ mathitāluḍitān yadi marditum icchasi pāyuruhān //
AHS, Cikitsitasthāna, 10, 64.2 saptakṛtvaḥ srutasyāsya kṣārasyārdhāḍhake pacet //
AHS, Cikitsitasthāna, 11, 13.2 satailaṃ pāṭalākṣāraṃ saptakṛtvo 'thavā srutam //
AHS, Cikitsitasthāna, 11, 30.2 avikṣīreṇa saptāhaṃ pītam aśmaripātanaḥ //
AHS, Cikitsitasthāna, 11, 60.2 daśāhaṃ svedayeccainaṃ svamārgaṃ saptarātrataḥ //
AHS, Cikitsitasthāna, 15, 92.1 mūtre vāsunuyāt tacca saptarātrasthitaṃ pibet /
AHS, Cikitsitasthāna, 16, 9.1 mūtre sthitaṃ vā saptāhaṃ payasāyorajaḥ pibet /
AHS, Cikitsitasthāna, 17, 10.2 saptāhaṃ māsaṃ athavā syād uṣṭrakṣīravartanaḥ //
AHS, Cikitsitasthāna, 19, 43.2 guṭikā rasāyanaṃ kuṣṭhajicca vṛṣyā ca saptasamā //
AHS, Cikitsitasthāna, 19, 73.2 tailena yuktam uṣitaṃ saptāhaṃ bhājane tāmre //
AHS, Cikitsitasthāna, 19, 74.1 tenāliptaṃ sidhmaṃ saptāhād gharmasevino 'paiti /
AHS, Cikitsitasthāna, 19, 75.1 mayūrakakṣārajale saptakṛtvaḥ parisrute /
AHS, Kalpasiddhisthāna, 2, 33.2 saptarātrāt samuddhṛtya śoṣayed ātape tataḥ //
AHS, Utt., 1, 28.2 ṣaṭsaptāṣṭamamāseṣu nīrujasya śubhe 'hani //
AHS, Utt., 3, 1.4 manuṣyavigrahāḥ pañca sapta strīvigrahā grahāḥ //
AHS, Utt., 5, 39.2 sanimbapattralaśunaiḥ kuḍavān sapta sarpiṣaḥ //
AHS, Utt., 11, 56.2 saptarātrād vraṇe rūḍhe kṛṣṇabhāge same sthire //
AHS, Utt., 13, 21.2 rasaskandhakaṣāyeṣu saptakṛtvaḥ pṛthak pṛthak //
AHS, Utt., 13, 26.2 pṛthak divyāpsu srotojaṃ saptakṛtvo niṣecayet //
AHS, Utt., 13, 34.2 yaṣṭīrasaṃ ca yat sīsaṃ saptakṛtvaḥ pṛthak pṛthak //
AHS, Utt., 13, 39.2 kṣīrakumbhe trisaptāhaṃ kledayitvā pramanthayet //
AHS, Utt., 14, 19.2 saptāhaṃ nācaret snehapītavaccātra yantraṇā //
AHS, Utt., 14, 31.2 ājena tāmram amunā pratanu pradigdhaṃ saptāhataḥ punaridaṃ payasaiva piṣṭam //
AHS, Utt., 15, 24.1 vātodbhūtaḥ pañcarātreṇa dṛṣṭiṃ saptāhena śleṣmajāto 'dhimanthaḥ /
AHS, Utt., 16, 41.2 tāmram ālipya saptāhaṃ dhārayet peṣayet tataḥ //
AHS, Utt., 16, 57.1 lākṣānirguṇḍībhṛṅgadārvīrasena śreṣṭhaṃ kārpāsaṃ bhāvitaṃ saptakṛtvaḥ /
AHS, Utt., 18, 54.2 saptāhād āmatailāktaṃ śanairapanayet picum //
AHS, Utt., 25, 41.1 saptasu kṣālanādyeṣu surasāragvadhādikau /
AHS, Utt., 25, 66.2 cūrṇo vartiśca saṃyojya vraṇe sapta yathāyatham //
AHS, Utt., 26, 13.2 saptāhād gatavege tu pūrvoktaṃ vidhim ācaret //
AHS, Utt., 27, 17.2 tryahāt tryahād ṛtau gharme saptāhān mokṣayeddhime //
AHS, Utt., 27, 36.1 kṛṣṇāṃstilān virajaso dṛḍhavastrabaddhān sapta kṣapā vahati vāriṇi vāsayet /
AHS, Utt., 31, 15.2 pañcāhāt saptarātrād vā pakṣād vā hanti jīvitam //
AHS, Utt., 32, 20.2 saptāhaṃ mātuluṅgasthaṃ kuṣṭhaṃ vā madhunānvitam //
AHS, Utt., 33, 38.2 ṣaḍahāt saptarātrād vā śukraṃ garbhāśayān marut //
AHS, Utt., 37, 55.1 saptāhena daśāhena pakṣeṇa ca paraṃ kramāt /
AHS, Utt., 39, 69.2 sahasram upayuñjīta saptāhair iti saptabhiḥ //
AHS, Utt., 39, 77.2 ekībhūtaṃ tat khajakṣobhaṇena sthāpyaṃ dhānye saptarātraṃ suguptam //
AHS, Utt., 39, 96.1 pañcāṣṭau sapta daśa vā pippalīr madhusarpiṣā /
AHS, Utt., 39, 135.2 svaiḥ svair evaṃ kvāthair bhāvyaṃ vārān bhavet sapta //
AHS, Utt., 39, 139.1 ekatrisaptasaptāhaṃ karṣam ardhapalaṃ palam /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 50.2 vicitraiḥ saptabhiḥ pakṣaiḥ ko 'sau vyākriyatām iti //
BKŚS, 2, 57.2 sapta pakṣās tu ye tasya sapta pakṣān nibodha tān //
BKŚS, 2, 57.2 sapta pakṣās tu ye tasya sapta pakṣān nibodha tān //
BKŚS, 2, 59.1 kaṃcid adyedam ārūḍham ardhamāseṣu saptasu /
BKŚS, 2, 64.2 pakṣāḥ sapta gatā yāvat tataḥ prāpsyati nigraham //
BKŚS, 2, 69.1 tatra sapta sthitaḥ pakṣān apaśyad divase 'ntime /
BKŚS, 3, 47.2 saptavarṇapure pūrvaṃ vāyumukte pure 'vasat //
BKŚS, 4, 16.1 yo hi saptārṇavadvīpāṃ draṣṭum uccalitaḥ kṣitim /
BKŚS, 12, 54.2 kiṃtv ahaṃ brahmarudrādisaptalokanamaskṛtā //
BKŚS, 18, 388.2 tasya kailāsakūṭābhān sapta kūṭān akārayam //
BKŚS, 18, 483.2 bhāratād iva saṃgrāmāt saptaśeṣā hatodyamāḥ //
BKŚS, 18, 501.2 ākrāman sapta saptāpi garutmanta ivoragān //
BKŚS, 18, 501.2 ākrāman sapta saptāpi garutmanta ivoragān //
BKŚS, 20, 366.2 nidrāhārābhilāṣābhyāṃ saptarātraṃ viyujyate //
BKŚS, 22, 275.1 hṛṣṭārthe vargasaṃbādhaṃ saptakakṣaṃ praviśya tat /
BKŚS, 25, 7.1 mayā cāyam anujñātaḥ kṣiptasaptāṣṭavāsaraḥ /
BKŚS, 26, 50.2 grāsān agrāsayat ṣaḍ vā sapta vā gomukhājñayā //
Daśakumāracarita
DKCar, 1, 4, 16.2 sa kumāraḥ saptasāgaraparyantaṃ mahīmaṇḍalaṃ pālayiṣyannijapaitṛṣvasrīyāv uddaṇḍakarmāṇau caṇḍavarmadāruvarmāṇau dharaṇībharaṇe niyujya tapaścaraṇāya rājarājagirimabhyagāt //
Divyāvadāna
Divyāv, 1, 246.0 tayā tasya puruṣasya kāyena kāyaṃ saptakṛtvo veṣṭayitvā tāvaduparimastiṣkaṃ bhakṣayantī sthitā yāvat sa eva sūryasyābhyudgamanakālasamayaḥ //
Divyāv, 2, 356.0 sa bhagavato vācāvasāne muṇḍaḥ saṃvṛttaḥ saṃghāṭiprāvṛtaḥ pātrakarakavyagrahastaḥ saptāhāvaropitakeśaśmaśrur varṣaśatopasaṃpannasya bhikṣorīryāpathenāvasthitaḥ //
Divyāv, 3, 97.0 aśītivarṣasahasrāyuṣāṃ manuṣyāṇāṃ śaṅkho nāma rājā bhaviṣyati saṃyamanī cakravartī caturantavijetā dhārmiko dharmarājā saptaratnasamanvāgataḥ //
Divyāv, 3, 98.0 tasyemānyevaṃrūpāṇi sapta ratnāni bhaviṣyanti //
Divyāv, 3, 118.0 yasminneva divase maitreyaḥ samyaksambuddho 'nuttarajñānamadhigamiṣyati tasminneva divase śaṅkhasya rājñaḥ saptaratnānyantardhāsyante //
Divyāv, 8, 69.1 atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāṃ mahākāruṇikānām ekarakṣāṇām ekavīrāṇām advayavādināṃ śamathavipaśyanāvihāriṇāṃ trividhadamathavastukuśalānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturoghottīrṇānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ daśabalabalināṃ caturvaiśāradyaviśāradānām udārārṣabhasamyaksiṃhanādanādināṃ pañcāṅgaviprahīṇānāṃ pañcaskandhavimocakānāṃ pañcagatisamatikrāntānāṃ ṣaḍāyatanabhedakānāṃ saṃghātavihāriṇāṃ ṣaṭpāramitāparipūrṇayaśasāṃ saptabodhyaṅgakusumāḍhyānāṃ saptasamādhipariṣkāradāyakānām āryāṣṭāṅgamārgadeśikānām āryamārgapudgalanāyakānāṃ navānupūrvasamāpattikuśalānāṃ navasaṃyojanavisaṃyojanakānāṃ daśadikparipūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānām /
Divyāv, 8, 69.1 atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāṃ mahākāruṇikānām ekarakṣāṇām ekavīrāṇām advayavādināṃ śamathavipaśyanāvihāriṇāṃ trividhadamathavastukuśalānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturoghottīrṇānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ daśabalabalināṃ caturvaiśāradyaviśāradānām udārārṣabhasamyaksiṃhanādanādināṃ pañcāṅgaviprahīṇānāṃ pañcaskandhavimocakānāṃ pañcagatisamatikrāntānāṃ ṣaḍāyatanabhedakānāṃ saṃghātavihāriṇāṃ ṣaṭpāramitāparipūrṇayaśasāṃ saptabodhyaṅgakusumāḍhyānāṃ saptasamādhipariṣkāradāyakānām āryāṣṭāṅgamārgadeśikānām āryamārgapudgalanāyakānāṃ navānupūrvasamāpattikuśalānāṃ navasaṃyojanavisaṃyojanakānāṃ daśadikparipūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānām /
Divyāv, 8, 92.0 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ paśya bhadanta bhagavatā idaṃ caurasahasraṃ saptavāraṃ dhanena saṃtarpayitvā atyantaniṣṭhe 'nuttare yogakṣeme nirvāṇe pratiṣṭhāpitam //
Divyāv, 8, 174.0 asti khalu mahāsārthavāha paścime digbhāge pañcāntaradvīpaśatāni samatikramya sapta mahāparvatāḥ uccāśca pragṛhītāśca sapta ca mahānadyaḥ //
Divyāv, 8, 174.0 asti khalu mahāsārthavāha paścime digbhāge pañcāntaradvīpaśatāni samatikramya sapta mahāparvatāḥ uccāśca pragṛhītāśca sapta ca mahānadyaḥ //
Divyāv, 8, 175.0 tān vīryabalena laṅghayitvā antaroddānam anulomapratilomadvayamāvartaḥ śaṅkhanābhaḥ śaṅkhanābhī ca nīlodastārakākṣaśca parvatau nīlagrīva eva ca vairambhā tāmrāṭavī veṇugulmaḥ sapta parvatāḥ sakaṇṭakāḥ kṣāranadī triśaṅkur ayaskilam aṣṭādaśavakro nadī ślakṣṇa eva ca dhūmanetramudakaṃ saptāśīviṣaparvatā nadī bhavati paścimā //
Divyāv, 8, 175.0 tān vīryabalena laṅghayitvā antaroddānam anulomapratilomadvayamāvartaḥ śaṅkhanābhaḥ śaṅkhanābhī ca nīlodastārakākṣaśca parvatau nīlagrīva eva ca vairambhā tāmrāṭavī veṇugulmaḥ sapta parvatāḥ sakaṇṭakāḥ kṣāranadī triśaṅkur ayaskilam aṣṭādaśavakro nadī ślakṣṇa eva ca dhūmanetramudakaṃ saptāśīviṣaparvatā nadī bhavati paścimā //
Divyāv, 8, 190.0 sa ekasminnāvarte saptakṛtvo bhrāmayitvā nirudhyate //
Divyāv, 8, 192.0 sa tasminnapyāvarte saptakṛtvo bhrāmayitvā nirudhyate //
Divyāv, 8, 193.0 evaṃ dvitīye tṛtīye caturthe pañcame ṣaṣṭhe āvarte saptakṛtvo bhrāmayitvā nirudhyate yojanaṃ gatvā unmajjate //
Divyāv, 8, 240.0 mahatīṃ tāmrāṭavīmatikramya sapta parvatāḥ kaṇṭakaveṇupraticchannāḥ //
Divyāv, 8, 241.0 tatra tena puruṣeṇa tāmrapaṭṭaiḥ pādau baddhvā tān parvatān vīryabalena laṅghayitvā sapta kṣāranadyaḥ //
Divyāv, 8, 245.0 sapta kṣāranadīḥ samatikramya triśaṅkur nāma parvataḥ //
Divyāv, 8, 282.0 dhūmanetraparvatamatikramya saptāśīviṣaparvatāḥ //
Divyāv, 8, 283.0 auṣadhībalena mantrabalena ca saptāśīviṣaparvatā atikramitavyāḥ //
Divyāv, 8, 284.0 saptāśīviṣaparvatānatikramya saptāśīviṣanadyaḥ //
Divyāv, 8, 284.0 saptāśīviṣaparvatānatikramya saptāśīviṣanadyaḥ //
Divyāv, 8, 290.0 saptāśīviṣamatikramya mahān sudhāvadātaḥ parvataḥ uccaśca pragṛhītaśca //
Divyāv, 8, 293.0 rohitakaṃ ca mahānagaraṃ dvādaśayojanāyāmaṃ saptayojanavistṛtaṃ saptaprākāraparikṣiptaṃ dvāṣaṣṭidvāropaśobhitaṃ bhavanaśatasahasravirājitaṃ suviviktarathyāvīthicatvaraśṛṅgāṭakāntarāpaṇam //
Divyāv, 8, 293.0 rohitakaṃ ca mahānagaraṃ dvādaśayojanāyāmaṃ saptayojanavistṛtaṃ saptaprākāraparikṣiptaṃ dvāṣaṣṭidvāropaśobhitaṃ bhavanaśatasahasravirājitaṃ suviviktarathyāvīthicatvaraśṛṅgāṭakāntarāpaṇam //
Divyāv, 8, 311.0 sapta mahāparvatān sapta mahānadyo vistareṇa sarvāṇi saṃkaṭāni yathoktena vidhinā mūlakandaphalāhāro guṇavati phalake baddhvā paripūrṇairdvādaśabhirvarṣai rohitakaṃ mahānagaramanuprāptaḥ //
Divyāv, 8, 311.0 sapta mahāparvatān sapta mahānadyo vistareṇa sarvāṇi saṃkaṭāni yathoktena vidhinā mūlakandaphalāhāro guṇavati phalake baddhvā paripūrṇairdvādaśabhirvarṣai rohitakaṃ mahānagaramanuprāptaḥ //
Divyāv, 8, 489.0 tacchṛṇu manasi kuru bhāṣiṣyāmaḥ itaḥ paścime digbhāge sapta parvatānatikramya mahāparvata uccaḥ //
Divyāv, 8, 496.0 sa tava gandhamāghrāya sapta rātriṃdivasānyaśaniṃ pātayiṣyati //
Divyāv, 8, 498.0 saptarātrasya cātyayādduṣṭanāgaḥ svapiṣyati //
Divyāv, 8, 549.0 tadā tāvanmayā bhikṣavo dṛḍhapratijñena pratijñāpūraṇārthaṃ saptavārāṃścaurasahasrāt sārthaḥ paritrātaḥ //
Divyāv, 8, 552.0 idānīmapi mayā anekairduṣkaraśatasahasrairanuttaraṃ jñānamadhigamya maitrāyatā karuṇayā saptakṛtvaścaurasahasrasakāśāt sārthaḥ paritrātaḥ //
Divyāv, 9, 12.0 kathaṃ meṇḍhakadāsaḥ sa yadaikaṃ halasīraṃ kṛṣati tadā sapta sīrāḥ kṛṣṭā bhavanti //
Divyāv, 9, 15.0 yadā ekamātraṃ pratijāgarti tadā sapta mātrāḥ saṃpadyante //
Divyāv, 9, 17.0 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgavipratihīnānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyamārgādvyutthāpya svargaphale mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāramanupradadyām //
Divyāv, 10, 49.1 dāsaḥ praṇidhānaṃ kartumārabdhaḥ yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadyekahalasīraṃ kṛṣeyam sapta sīrāḥ kṛṣṭāḥ syuḥ evaṃvidhānāṃ dharmāṇāṃ ca lābhī syāṃ prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 10, 50.1 dāsī praṇidhānaṃ kartumārabdhā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadyekāṃ mātrāmārabheyam sapta mātrāḥ saṃpadyeran evaṃvidhānāṃ dharmāṇāṃ ca lābhinī syāṃ prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 10, 61.1 tato dāsyā dhānyānāmekāṃ mātrāmārabdhvā parikarmayitum sapta mātrāḥ sampannāḥ //
Divyāv, 11, 82.1 tataḥ kāmāvacareṣu deveṣu divyaṃ sukhamanubhūya paścime bhave paścime nikete samucchraye paścime ātmabhāvapratilambhe manuṣyatvaṃ pratilabhya rājā bhaviṣyati aśokavarṇo nāma cakravartī caturarṇavāntavijetā dhārmiko dharmarājaḥ saptaratnasamanvāgataḥ //
Divyāv, 11, 83.1 tasyemānyevaṃrūpāṇi sapta ratnāni bhaviṣyanti //
Divyāv, 12, 126.1 atha tīrthyānāmetadabhavat kiṃ punaḥ śramaṇo gautamaḥ saptabhirdivasairanadhigatamadhigamiṣyati atha vā niṣpalāyiṣyati atha vā pakṣaparyeṣaṇaṃ kartukāmas teṣāmetadabhavat na hyeva śramaṇo gautamo niṣpalāyiṣyati nāpyanadhigatamadhigamiṣyati //
Divyāv, 12, 285.1 sahābhidhānānmuṇḍāḥ saṃvṛttāḥ saṃghāṭīprāvṛtāḥ pātrakaravyagrahastāḥ saptāhāvaropitakeśaśmaśravo varṣaśatopasaṃpannasya bhikṣorīryāpathenāvasthitāḥ //
Divyāv, 12, 288.1 atha bhagavān divyamānuṣyeṇa pūjāsatkāreṇa satkṛto gurukṛto mānitaḥ pūjito 'rhannarhatparivāraḥ saptabhiśca nikāyaiḥ saṃpuraskṛto mahatā ca janaughena yena prātihāryamaṇḍapastenopasaṃkrāntaḥ //
Divyāv, 13, 417.1 atha śuśumāragirīyakā brāhmaṇagṛhapataya utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocan adhivāsayatvasmākaṃ bhagavān bhadantasvāgatamāgamya bhaktaṃ saptāhena sārdhaṃ bhikṣusaṃgheneti //
Divyāv, 13, 428.1 āyuṣmān svāgataḥ kathayati brāhmaṇa māmāgamya śuśumāragirīyakairbrāhmaṇagṛhapatibhirbuddhapramukho bhikṣusaṃgho bhaktena saptāhenopanimantritaḥ //
Divyāv, 17, 111.1 yaduta catvāri smṛtyupasthānāni catvāri samyakprahāṇāni catvāra ṛddhipādāḥ pañcendriyāṇi pañca balāni sapta bodhyaṅgāni āryāṣṭāṅgo mārgaḥ //
Divyāv, 17, 188.1 tasya sapta ratnāni prādurbhūtāni tadyathā cakraratnaṃ hastiratnamaśvaratnaṃ maṇiratnaṃ pariṇāyakaratnaṃ strīratnaṃ gṛhapatiratnameva saptamam //
Divyāv, 17, 237.1 santi me sapta ratnāni tadyathā cakraratnaṃ hastiratnamaśvaratnaṃ maṇiratnaṃ gṛhapatiratnaṃ strīratnaṃ pariṇāyakaratnameva saptamam //
Divyāv, 17, 239.1 aho bata me 'ntaḥpure saptāhaṃ hiraṇyavarṣaṃ patet ekakārṣāpaṇo 'pi bahir na nipatet //
Divyāv, 17, 240.1 sahacittotpādādeva rājño māndhātasyāntaḥpure saptāhaṃ hiraṇyavarṣaṃ vṛṣṭam //
Divyāv, 17, 250.1 asti me sapta ratnāni tadyathā cakraratnaṃ hastiratnamaśvaratnaṃ maṇiratnaṃ strīratnaṃ gṛhapatiratnaṃ pariṇāyakaratnameva saptamam //
Divyāv, 17, 252.1 vṛṣṭaṃ me saptāhamantaḥpure hiraṇyavarṣam //
Divyāv, 17, 255.1 sahacittotpādādeva rājā māndhāta uparivihāyasamabhyudgataḥ sārdhamaṣṭādaśabhirbhaṭabalāgrakoṭibhiḥ putrasahasraparivṛtaḥ saptaratnapurojavaḥ //
Divyāv, 17, 263.1 santi ca me sapta ratnāni //
Divyāv, 17, 265.1 vṛṣṭaṃ me saptāhamantaḥpure hiraṇyavarṣam yathāpi tanmaharddhikasya sattvasya mahānubhāvasya kṛtakuśalasya svapuṇyaphalaṃ pratyanubhavataḥ //
Divyāv, 17, 268.1 sahacittotpādādeva rājā māndhātā uparivihāyasamabhyudgataḥ sārdhamaṣṭādaśabhirbhaṭabalāgrakoṭibhiḥ putrasahasraparivṛtaḥ saptaratnapurojavaḥ //
Divyāv, 17, 277.1 santi me sapta ratnāni //
Divyāv, 17, 279.1 vṛṣṭameva saptāhamantaḥpure hiraṇyavarṣam //
Divyāv, 17, 283.1 sahacittotpādādeva rājā māndhātā sārdhamaṣṭādaśabhirbhaṭabalāgrakoṭibhiḥ putrasahasraparivṛtaḥ saptaratnapurojava uparivihāyasenābhyudgataḥ //
Divyāv, 17, 301.1 asti me sapta ratnāni //
Divyāv, 17, 303.1 vṛṣṭaṃ me saptāhamantaḥpure hiraṇyavarṣam //
Divyāv, 17, 308.1 sahacittotpādādeva rājā māndhātā uparivihāyasamabhyudgataḥ sārdhamaṣṭādaśabhirbhaṭabalāgrakoṭibhiḥ saptaratnapurojavaḥ putrasahasraparivṛtaḥ //
Divyāv, 17, 309.1 sumeruḥ parvatarājā saptakāñcanaparvataparivṛtaḥ //
Divyāv, 17, 389.1 devānāṃ trāyastriṃśānāṃ sudarśanaṃ nāma nagaramardhatṛtīyāni yojanasahasrāṇyāyāmena ardhatṛtīyāni yojanasahasrāṇi vistareṇa samantataḥ parikṣepeṇa daśayojanasahasrāṇi saptabhiḥ kāñcanamayaiḥ prākāraiḥ parikṣiptam //
Divyāv, 17, 453.1 tasya rājño mūrdhātasyaitadabhavati etadasti me jambudvīpaḥ asti me sapta ratnāni asti me sahasraṃ putrāṇām vṛṣṭaṃ me 'ntaḥpure saptāhaṃ hiraṇyavarṣaṃ samanuśiṣṭaṃ me pūrvavidehaṃ samanuśiṣṭaṃ me 'paragodānīyaṃ dvīpaṃ samanuśiṣṭaṃ me uttarakuruṣu svakaṃ bhaṭabalāgram adhiṣṭhitaṃ me 'sti devāṃstrāyastriṃśān praviṣṭo 'smi sudharmāṃ devasabhām dattaṃ me śakreṇa devendreṇārdhāsanam //
Divyāv, 17, 453.1 tasya rājño mūrdhātasyaitadabhavati etadasti me jambudvīpaḥ asti me sapta ratnāni asti me sahasraṃ putrāṇām vṛṣṭaṃ me 'ntaḥpure saptāhaṃ hiraṇyavarṣaṃ samanuśiṣṭaṃ me pūrvavidehaṃ samanuśiṣṭaṃ me 'paragodānīyaṃ dvīpaṃ samanuśiṣṭaṃ me uttarakuruṣu svakaṃ bhaṭabalāgram adhiṣṭhitaṃ me 'sti devāṃstrāyastriṃśān praviṣṭo 'smi sudharmāṃ devasabhām dattaṃ me śakreṇa devendreṇārdhāsanam //
Divyāv, 17, 467.1 yāvacca jambudvīpe yāvacca pūrvavidehe dvīpe yāvaccāparagodānīye dvīpe yāvaccottarakuruṣu yāvacca saptasu kāñcanamayeṣu parvateṣu yāvacca devāṃstrāyastriṃśān adhirūḍhaḥ atrāntare caturdaśottaraṃ śakraśataṃ cyutam //
Divyāv, 17, 481.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti kāni bhadanta karmāṇi kṛtāni rājñā mūrdhātena yeṣāṃ karmaṇāṃ vipākena sahacittotpādādeva saptāhamantaḥpure hiraṇyavarṣaṃ vṛṣṭaṃ bhagavānāha //
Divyāv, 17, 495.2 vṛṣṭaṃ ca saptāhahiraṇyavarṣaṃ mūrdhātasya rājño mahābalasya //
Divyāv, 18, 28.1 tāni yo bhakṣayati sa sapta rātriṃdivasān suptastiṣṭhati //
Divyāv, 18, 29.1 asminneva ca ratnadvīpe saptāhāt pareṇa amanuṣyā na sahante tāvadvidhān viparītān vāyūnutpādayanti yairvahanamapahriyate yathāpi tadakṛtakāryāṇām //
Divyāv, 18, 48.1 teṣāṃ vahanaṃ vegenāpahriyamāṇaṃ dṛṣṭvā ādityadvayotpādanaṃ ca saṃlakṣya saṃvega utpannaḥ kiṃ bhavanto yat tacchrūyate saptādityāḥ kalpasaṃvartanyāṃ samudāgamiṣyantīti tadevedānīṃ proditāḥ syuḥ //
Divyāv, 18, 285.1 saptāhaparinirvṛtasya śāsanamantarhitam //
Divyāv, 18, 293.1 saptāhaparinirvṛtasya ca buddhasya bhagavataḥ kṣemaṃkarasya samyaksambuddhasya kṣemeṇa rājñā caityamalpeśākhyaṃ pratiṣṭhāpitam //
Divyāv, 18, 405.1 tatra puṣkiriṇyāṃ sumateḥ puṇyānubhāvāt sapta nīlapadmāni prādurbhūtāni //
Divyāv, 18, 470.1 yadā ca sa sumatirmāṇavo dīpaṃkareṇa samyaksambuddhena vyākṛtas tatsamakālameva vaihāyasaṃ saptatālānabhyudgataḥ //
Divyāv, 19, 60.1 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānām ṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ caturvaiśāradyaviśāradānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānām asaṃhatavihāriṇāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trirdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṃ kasyānavaropitāni kuśalamūlānyavaropayeyaṃ kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam //
Divyāv, 19, 345.1 te kathayanti deva śrūyate rājño māndhātuḥ saptāhaṃ hiraṇyavarṣaṃ patitam //
Divyāv, 19, 419.1 evam yāvat saptavārānantarhitā prādurbhūtā ca //
Divyāv, 19, 443.1 saṃghāṭīprāvṛtaḥ pātrakaravyagrahastaḥ saptāhāvaropitakeśaśmaśrurvarṣaśatopasaṃpannasya bhikṣurīryāpathenāvasthitaḥ //
Divyāv, 20, 17.1 rājñaḥ kanakavarṇasya khalu bhikṣavaḥ kanakāvatī nāma rājadhānī babhūva pūrveṇa paścimena ca dvādaśa yojanānyāyāmena dakṣiṇenottareṇa ca sapta yojanāni ca vistāreṇa //
Harivaṃśa
HV, 1, 29.2 vasiṣṭhaṃ ca mahātejāḥ so 'sṛjat sapta mānasān //
HV, 1, 30.1 sapta brahmāṇa ity ete purāṇe niścayaṃ gatāḥ /
HV, 1, 30.2 nārāyaṇātmakānāṃ vai saptānāṃ brahmajanmanām //
HV, 1, 32.1 sapta tv ete prajāyante prajā rudraś ca bhārata /
HV, 1, 33.1 teṣāṃ sapta mahāvaṃśā divyā devagaṇānvitāḥ /
HV, 3, 96.1 pūrvaṃ yatra tu brahmarṣīn utpannān sapta mānasān /
HV, 4, 15.1 tair iyaṃ pṛthivī sarvā saptadvīpā sapattanā /
HV, 7, 7.2 pulastyaś ca vasiṣṭhaś ca saptaite brahmaṇaḥ sutāḥ //
HV, 7, 15.1 vasiṣṭhaputrāḥ saptāsan vāsiṣṭhā iti viśrutāḥ /
HV, 7, 22.3 satyanetras tathātreya ete saptarṣayo 'pare //
HV, 7, 27.1 atināmā sahiṣṇuś ca sapta ete maharṣayaḥ /
HV, 7, 35.1 manvantareṣu sarveṣu prāgdiśaṃ sapta saptakāḥ /
HV, 7, 38.1 etāny uktāni kauravya saptātītāni bhārata /
HV, 7, 41.3 anāgatāś ca saptaite loke 'smin manavaḥ smṛtāḥ //
HV, 7, 42.1 anāgatāś ca saptaiva smṛtā divi maharṣayaḥ /
HV, 7, 44.3 ete sapta mahātmāno bhaviṣyā munisattamāḥ //
HV, 9, 56.2 ādityapatham āvṛtya saptāhaṃ bhūmikampanam //
HV, 12, 13.2 bhrātaraḥ sapta durdharṣā yeṣāṃ vaṃśāḥ pratiṣṭhitāḥ //
HV, 13, 4.2 saptaite japatāṃ śreṣṭha svarge pitṛgaṇāḥ smṛtāḥ /
HV, 15, 13.2 saptajātiṣu saptaiva babhūvur amitaujasaḥ /
HV, 15, 13.2 saptajātiṣu saptaiva babhūvur amitaujasaḥ /
HV, 15, 67.2 tannibodha mahārāja saptajātiṣu bhārata //
HV, 16, 1.3 brahmadattena yat prāptaṃ saptajātiṣu bhārata //
HV, 16, 3.2 sanatkumāranirdiṣṭān apaśyaṃ sapta vai dvijān //
HV, 16, 15.2 ugrā hiṃsāvihārāś ca saptājāyanta sodarāḥ /
HV, 16, 17.1 jātā vyādhā daśārṇeṣu sapta dharmavicakṣaṇāḥ /
HV, 16, 28.1 śubhe deśe sariddvīpe saptaivāsañ jalaukasaḥ /
HV, 16, 30.1 pañcamaḥ pañcikas tatra saptajātiṣv ajāyata /
HV, 16, 31.1 teṣāṃ tu tapasā tena saptajātikṛtena vai /
HV, 18, 1.2 te yogadharmaniratāḥ sapta mānasacāriṇaḥ /
HV, 18, 14.2 jātāḥ sapta mahātmānaḥ sarve vigatakalmaṣāḥ /
HV, 19, 18.1 sapta vyādhā daśārṇeṣu mṛgāḥ kālaṃjare girau /
HV, 20, 11.2 tuṣṭuvur brahmaṇaḥ putrā mānasāḥ sapta ye śrutāḥ //
HV, 20, 44.3 urvaśyāṃ jajñire yasya putrāḥ sapta mahātmanaḥ //
HV, 21, 5.2 pañca ṣaṭ sapta cāṣṭau ca daśa cāṣṭau ca bhārata //
HV, 23, 93.1 śabarādayaś ca saptānye viśvāmitrasya vai sutāḥ /
HV, 23, 144.1 teneyaṃ pṛthivī kṛtsnā saptadvīpā sapattanā /
HV, 23, 145.1 tena saptasu dvīpeṣu sapta yajñaśatāni vai /
HV, 23, 145.1 tena saptasu dvīpeṣu sapta yajñaśatāni vai /
HV, 23, 150.1 sa hi saptasu dvīpeṣu khaḍgī carmī śarāsanī /
HV, 23, 151.1 sa bhikṣām adadād vīraḥ sapta dvīpān vibhāvasoḥ /
HV, 25, 6.1 vasudevasya bhāryāsu mahābhāgāsu saptasu /
HV, 27, 14.1 ṣaṣṭiś ca ṣaṭ ca puruṣāḥ sahasrāṇi ca sapta ca /
HV, 27, 26.3 kumāryaḥ sapta cāpyāsan vasudevāya tā dadau //
Harṣacarita
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Kirātārjunīya
Kir, 3, 18.1 triḥsaptakṛtvo jagatīpatīnāṃ hantā gurur yasya sa jāmadagnyaḥ /
Kumārasaṃbhava
KumSaṃ, 6, 3.2 ṛṣīñ jyotirmayān sapta sasmāra smaraśāsanaḥ //
Kāmasūtra
KāSū, 1, 1, 10.1 tad eva tu punar adhyardhenādhyāyaśatena sādhāraṇasāmprayogikakanyāsaṃprayuktakabhāryādhikārikapāradārikavaiśikaupaniṣadikaḥ saptabhir adhikaraṇair bābhravyaḥ pāñcālaḥ saṃcikṣepa //
KāSū, 1, 1, 13.92 adhikaraṇāni sapta /
KāSū, 2, 2, 5.2 yathā saptaparṇo vṛkṣaḥ pañcavarṇo balir iti vātsyāyanaḥ //
KāSū, 3, 2, 1.1 saṃgatayostrirātram adhaḥśayyā brahmacaryaṃ kṣāralavaṇavarjam āhārastathā saptāhaṃ satūryamaṅgalasnānaṃ prasādhanaṃ sahabhojanaṃ ca prekṣā saṃbandhināṃ ca pūjanam /
KāSū, 7, 1, 3.4 vajrasnuhīgaṇḍakāni khaṇḍaśaḥ kṛtāni manaḥśilāgandhapāṣāṇacūrṇenābhyajya saptakṛtvaḥ śoṣitāni cūrṇayitvā madhunā liptaliṅgasya saṃprayogo vaśīkaraṇam /
KāSū, 7, 2, 39.0 śvetāśvasya muṣkasvedaiḥ saptakṛtvo bhāvitenālaktakena rakto 'dharaḥ śveto bhavati //
Kātyāyanasmṛti
KātySmṛ, 1, 133.1 sollekhanaṃ vā labhate tryahaṃ saptāham eva vā /
KātySmṛ, 1, 146.2 labhetāsau tripakṣaṃ vā saptāhaṃ vā ṛṇādiṣu //
KātySmṛ, 1, 154.2 ṣaḍābdike trirātraṃ syāt saptāhaṃ dvādaśābdike //
KātySmṛ, 1, 194.2 atikrānte saptarātre jito 'sau dātum arhati //
KātySmṛ, 1, 410.1 saptāhāt tu pratīyeta yatra sākṣy anṛtaṃ vadet /
KātySmṛ, 1, 410.2 rogo 'gnir jñātimaraṇaṃ dvisaptāhāt trisapta vā /
KātySmṛ, 1, 410.2 rogo 'gnir jñātimaraṇaṃ dvisaptāhāt trisapta vā /
KātySmṛ, 1, 456.1 atha daivavisaṃvādāt trisaptāhāt tu dāpayet /
KātySmṛ, 1, 693.2 muktāvajrapravālānāṃ saptāhaṃ syāt pravīkṣaṇam //
KātySmṛ, 1, 751.2 tripakṣapakṣasaptāhaṃ daivarājikam iṣyate //
KātySmṛ, 1, 767.1 tadaṣṭabhāgāpacayād yāvat sapta gatāḥ samāḥ /
Kāvyālaṃkāra
KāvyAl, 2, 40.1 ta eta upamādoṣāḥ sapta medhāvinoditāḥ /
KāvyAl, 3, 32.1 rāmaḥ saptābhinat sālān giriṃ krauñcaṃ bhṛgūttamaḥ /
Kāśikāvṛtti
Kūrmapurāṇa
KūPur, 1, 4, 34.1 ete sapta mahātmāno hyanyonyasya samāśrayāt /
KūPur, 1, 4, 46.2 etairāvaraṇairaṇḍaṃ saptabhiḥ prākṛtairvṛtam //
KūPur, 1, 4, 48.1 brahmāṇḍametat sakalaṃ saptalokatalānvitam /
KūPur, 1, 9, 17.2 saparvatamahādvīpaṃ samudraiḥ saptabhirvṛtam //
KūPur, 1, 10, 24.1 anyāni sapta nāmāni patnīḥ putrāṃścaśāśvatān /
KūPur, 1, 10, 25.2 bhīmaścogro mahādevastāni nāmāni sapta vai //
KūPur, 1, 10, 64.1 bibharti śirasā nityaṃ dvisaptabhuvanātmakam /
KūPur, 1, 11, 243.1 dvisaptalokātmakamambusaṃsthaṃ vicitrabhedaṃ puruṣaikanātham /
KūPur, 1, 12, 12.1 vasiṣṭhaśca tathorjāyāṃ saptaputrānajījanat /
KūPur, 1, 12, 13.2 sutapāḥ śukra ityete sapta putrā mahaujasaḥ //
KūPur, 1, 15, 5.2 viṃśat sapta ca somāya catasro 'riṣṭanemine //
KūPur, 1, 22, 24.2 babhrāma sakalāṃ pṛthvīṃ saptadvīpasamanvitām //
KūPur, 1, 22, 46.1 urvaśyāṃ ca mahāvīryāḥ sapta devasutopamāḥ /
KūPur, 1, 23, 64.2 teṣāṃ svasāraḥ saptāsan vasudevāya tā dadau //
KūPur, 1, 34, 23.2 yamunāṃ rakṣati sadā savitā saptavāhanaḥ //
KūPur, 1, 38, 10.1 priyavrato 'bhyaṣiñcad vai saptadvīpeṣu sapta tān /
KūPur, 1, 38, 10.1 priyavrato 'bhyaṣiñcad vai saptadvīpeṣu sapta tān /
KūPur, 1, 38, 21.1 jyotiṣmataḥ kuśadvīpe saptaivāsan mahaujasaḥ /
KūPur, 1, 38, 22.2 jñeyāni sapta tānyeṣu dvīpeṣvevaṃ na yo mataḥ //
KūPur, 1, 38, 24.1 plakṣadvīpeśvarasyāpi sapta medhātitheḥ sutāḥ /
KūPur, 1, 39, 7.1 tathā parivahaścordhvaṃ vāyorvai sapta nemayaḥ /
KūPur, 1, 39, 26.2 ṛṣīṇāṃ caiva saptānāṃ dhruvaścordhvaṃ vyavasthitaḥ //
KūPur, 1, 39, 28.1 sārdhakoṭistathā sapta niyutānyadhikāni tu /
KūPur, 1, 39, 32.2 hayāśca sapta chandāṃsi tannāmāni nibodhata //
KūPur, 1, 39, 37.2 saptadvīpeṣu viprendrā niśāmadhyasya saṃmukham //
KūPur, 1, 41, 2.2 teṣāṃ śreṣṭhāḥ punaḥ sapta raśmayo grahayonayaḥ //
KūPur, 1, 41, 20.2 ṣaḍbhiḥ sahasraiḥ pūṣā tu devo'ṃśaḥ saptabhistathā //
KūPur, 1, 41, 22.1 saptabhistapate mitrastvaṣṭā caivāṣṭabhistapet /
KūPur, 1, 42, 15.1 ete sapta mahālokāḥ pṛthivyāḥ parikīrtitāḥ /
KūPur, 1, 43, 3.1 ete sapta mahādvīpāḥ samudraiḥ saptabhirvṛtāḥ /
KūPur, 1, 43, 3.1 ete sapta mahādvīpāḥ samudraiḥ saptabhirvṛtāḥ /
KūPur, 1, 43, 5.2 dvīpaiśca saptabhiryuktā yojanānāṃ samāsataḥ //
KūPur, 1, 44, 31.2 prayāti sāgaraṃ bhittvā saptabhedā dvijottamāḥ //
KūPur, 1, 45, 22.2 vindhyaśca pāriyātraśca saptātra kulaparvatāḥ //
KūPur, 1, 46, 12.2 saptāśramāṇi puṇyāni siddhāvāsayutāni tu //
KūPur, 1, 47, 2.1 plakṣadvīpe ca viprendrāḥ saptāsan kulaparvatāḥ /
KūPur, 1, 47, 6.1 teṣāṃ nadyaśca saptaiva varṣāṇāṃ tu samudragāḥ /
KūPur, 1, 47, 13.1 sapta varṣāṇi tatrāpi saptaiva kulaparvatāḥ /
KūPur, 1, 47, 13.1 sapta varṣāṇi tatrāpi saptaiva kulaparvatāḥ /
KūPur, 1, 47, 13.2 ṛjvāyatāḥ suparvāṇaḥ sapta nadyaśca suvratāḥ //
KūPur, 1, 47, 14.2 droṇaḥ kaṅkastu mahiṣaḥ kakudvān sapta parvatāḥ //
KūPur, 1, 47, 20.2 kuśeśayo hariścātha mandaraḥ sapta parvatāḥ //
KūPur, 1, 48, 15.1 ete sapta mahālokāḥ pātālāḥ sapta kīrtitāḥ /
KūPur, 1, 48, 15.1 ete sapta mahālokāḥ pātālāḥ sapta kīrtitāḥ /
KūPur, 1, 49, 8.2 timiraś cārvarīvāṃśca sapta saptarṣayo 'bhavan //
KūPur, 1, 49, 12.2 sutapāḥ śukra ityete sapta saptarṣayo 'bhavan //
KūPur, 1, 49, 15.2 pīvarastvṛṣayo hyete sapta tatrāpi cāntare //
KūPur, 1, 49, 18.3 ete saptarṣayo viprāstatrāsan raivate 'ntare //
KūPur, 1, 49, 22.2 atināmā sahiṣṇuśca saptāsannṛṣayaḥ śubhāḥ //
KūPur, 1, 49, 25.2 viśvāmitro bharadvājaḥ sapta saptarṣayo 'bhavan //
KūPur, 1, 49, 35.1 ityetāstanavastasya sapta manvantareṣu vai /
KūPur, 1, 49, 35.2 sapta caivābhavan viprā yābhiḥ saṃrakṣitāḥ prajāḥ //
KūPur, 2, 8, 12.1 viditvā sapta sūkṣmāṇi ṣaḍaṅgaṃ ca maheśvaram /
KūPur, 2, 8, 14.1 tanmātrāṇi mana ātmā ca tāni sūkṣmāṇyāhuḥ saptatattvātmakāni /
KūPur, 2, 20, 41.1 ṣaṇmāsāṃśchāgamāṃsena pārṣatenātha sapta vai /
KūPur, 2, 26, 19.1 vaiśākhyāṃ paurṇamāsyāṃ tu brāhmaṇān sapta pañca vā /
KūPur, 2, 26, 24.1 suvarṇatilayuktaistu brāhmaṇān sapta pañca vā /
KūPur, 2, 26, 28.2 saptajanmakṛtaṃ pāpaṃ tatkṣaṇādeva naśyati //
KūPur, 2, 29, 3.1 saptāgāraṃ cared bhaikṣamalābhāt tu punaścaret /
KūPur, 2, 30, 6.2 vedādhyayanasampannāḥ saptaite parikīrtitāḥ //
KūPur, 2, 30, 14.1 asaṃkalpitayogyāni saptāgārāṇi saṃviśet /
KūPur, 2, 32, 37.2 saptagāraṃ cared bhaikṣaṃ vasitvā gardabhājinam //
KūPur, 2, 32, 40.1 saptarātram akṛtvā tu bhaikṣacaryāgnipūjanam /
KūPur, 2, 33, 15.2 raktapādāṃstathā jagdhvā saptāhaṃ caitadācaret //
KūPur, 2, 33, 24.2 gomūtrayāvakāhāraḥ saptarātreṇa śudhyati //
KūPur, 2, 33, 100.2 pratyekaṃ tilasaṃyuktān dadyāt saptodakāñjalīn /
KūPur, 2, 33, 104.2 pūjayet saptajanmotthairmucyate pātakairnaraḥ //
KūPur, 2, 34, 15.2 kulānyubhayataḥ sapta samuddhṛtyāpnuyāt param //
KūPur, 2, 36, 31.2 kulānyubhayataḥ sapta punātīti śrutirmama //
KūPur, 2, 38, 8.1 tribhiḥ sārasvataṃ toyaṃ saptāhena tu yāmunam /
KūPur, 2, 40, 34.2 saptajanmakṛtaṃ pāpaṃ hitvā yāti śivālayam //
KūPur, 2, 41, 12.2 ekaikaṃ pāvayet pāpaṃ saptajanmakṛtaṃ dvijāḥ //
KūPur, 2, 43, 14.1 saptaraśmiratho bhūtvā samuttiṣṭhan divākaraḥ /
KūPur, 2, 43, 15.1 tasya te raśmayaḥ sapta pibantyambu mahārṇave /
KūPur, 2, 43, 15.2 tenāhāreṇa tā dīptāḥ sūryāḥ sapta bhavantyuta //
KūPur, 2, 43, 16.1 tataste raśmayaḥ sapta sūryā bhūtvā caturdiśam /
KūPur, 2, 43, 17.2 dīpyante bhāskarāḥ sapta yugāntāgnipratāpinaḥ //
KūPur, 2, 43, 26.2 tān sarvān bhasmasātkṛtvā saptātmā pāvakaḥ prabhuḥ //
Laṅkāvatārasūtra
LAS, 1, 4.1 atha rāvaṇo laṅkādhipatiḥ toṭakavṛttenānugāyya punarapi gāthābhigītenānugāyati sma saptarātreṇa bhagavān sāgarānmakarālayāt /
LAS, 1, 44.47 atha khalu laṅkādhipatirbhagavatā kṛtāvakāśa utthāya tasmād raśmivimalaprabhād ratnapadmasadṛśād ratnaśikharāt sāpsarogaṇaparivṛto vividhairanekavidhairnānāprakāraiḥ puṣpamālyagandhadhūpavilepanachattradhvajapatākāhārārdhahārakirīṭamukuṭair anyaiśca adṛṣṭaśrutapūrvairābharaṇaviśeṣair viśiṣṭais tūryatālāvacarair devanāgayakṣarākṣasagandharvakiṃnaramahoragamanuṣyātikrāntaiḥ sarvakāmadhātuparyāpannān vādyabhāṇḍānabhinirmāya ye cānyeṣu buddhakṣetreṣu tūryaviśeṣā dṛṣṭāḥ tānabhinirmāya bhagavantaṃ bodhisattvāṃśca ratnajālenāvaṣṭabhya nānāvastrocchritapatākaṃ kṛtvā sapta tālān gagane'bhyudgamya mahāpūjāmeghānabhipravṛṣya tūryatālāvacarāṇi nirnādya tasmādgaganādavatīrya sūryavidyutprabhe dvitīye mahāratnapadmālaṃkṛtau ratnaśikhare niṣasāda /
LAS, 2, 54.2 cittaṃ hi bhūmayaḥ sapta kathaṃ kena vadāhi me //
LAS, 2, 96.2 cittaṃ hi bhūmayaḥ sapta pṛcchase māṃ jinaurasa /
LAS, 2, 104.2 vijñānāni tathā sapta cittena saha saṃyutāḥ //
Liṅgapurāṇa
LiPur, 1, 3, 33.1 saptāṇḍāvaraṇānyāhustasyātmā kamalāsanaḥ /
LiPur, 1, 4, 28.2 saptaiva niyutānyāhurvarṣāṇāṃ mānuṣāṇi tu //
LiPur, 1, 5, 49.2 sutapāḥ śukra ityete munervai sapta sūnavaḥ //
LiPur, 1, 15, 24.2 pratyekaṃ saptavāraṃ tu dravyālābhe ghṛtena tu //
LiPur, 1, 17, 80.2 yakārādisakārāntaṃ vibhorvai sapta dhātavaḥ //
LiPur, 1, 20, 21.2 brahmaṇastambhaparyantaṃ saptalokān sanātanān //
LiPur, 1, 20, 57.1 putro me tvaṃ bhava brahman saptalokādhipaḥ prabho /
LiPur, 1, 28, 7.2 caturviṃśakam avyaktaṃ mahadādyāstu sapta ca //
LiPur, 1, 36, 15.1 saptapātālapādastvaṃ dharājaghanameva ca /
LiPur, 1, 36, 15.2 vāsāṃsi sāgarāḥ sapta diśaścaiva mahābhujāḥ //
LiPur, 1, 40, 77.1 sapta saptarṣibhiścaiva tatra te tu vyavasthitāḥ /
LiPur, 1, 45, 8.2 tapaḥ satyaṃ ca saptaite lokāstvaṇḍodbhavāḥ śubhāḥ //
LiPur, 1, 45, 9.1 adhastādatra caiteṣāṃ dvijāḥ sapta talāni tu /
LiPur, 1, 45, 15.1 lakṣaṃ saptasahasraṃ hi talānāṃ saghanasya tu /
LiPur, 1, 45, 23.1 talānāṃ caiva sarveṣāmūrdhvataḥ saptasaptamāḥ /
LiPur, 1, 46, 1.2 saptadvīpā tathā pṛthvī nadīparvatasaṃkulā /
LiPur, 1, 46, 1.3 samudraiḥ saptabhiścaiva sarvataḥ samalaṃkṛtā //
LiPur, 1, 46, 3.1 saptadvīpeṣu sarveṣu sāmbaḥ sarvagaṇairvṛtaḥ /
LiPur, 1, 46, 12.2 saptadvīpeṣu tiṣṭhanti nānāśṛṅgā mahodayāḥ //
LiPur, 1, 46, 18.2 priyavrato 'bhyaṣiñcattān sapta saptasu pārthivān //
LiPur, 1, 46, 18.2 priyavrato 'bhyaṣiñcattān sapta saptasu pārthivān //
LiPur, 1, 46, 29.2 teṣāṃ tu nāmabhistāni sapta varṣāṇi tatra vai //
LiPur, 1, 46, 34.1 ete janapadāḥ sapta krauñcadvīpeṣu bhāsvarāḥ /
LiPur, 1, 46, 34.2 jyotiṣmantaḥ kuśadvīpe sapta cāsanmahaujasaḥ //
LiPur, 1, 46, 38.1 śālmalasyeśvarāḥ sapta sutāste vai vapuṣmataḥ /
LiPur, 1, 46, 41.1 suprabhaḥ suprabhasyāpi sapta vai deśalāñchakāḥ /
LiPur, 1, 46, 42.1 sapta medhātitheḥ putrāḥ plakṣadvīpeśvarā nṛpāḥ /
LiPur, 1, 46, 42.2 jyeṣṭhaḥ śāntabhayasteṣāṃ saptavarṣāṇi tāni vai //
LiPur, 1, 46, 44.1 tāni teṣāṃ tu nāmāni saptavarṣāṇi bhāgaśaḥ /
LiPur, 1, 49, 2.2 dvīpaiś ca saptabhir yuktā lokālokāvṛtā śubhā //
LiPur, 1, 49, 26.2 yairviṣṭabdhā na calati saptadvīpavatī mahī //
LiPur, 1, 50, 6.2 saptasthānāni puṇyāni siddhāvāsayutāni ca //
LiPur, 1, 50, 14.1 purāṇāṃ tu sahasrāṇi sapta śakrāriṇāṃ dvijāḥ /
LiPur, 1, 53, 1.2 plakṣadvīpādidvīpeṣu sapta saptasu parvatāḥ /
LiPur, 1, 53, 1.2 plakṣadvīpādidvīpeṣu sapta saptasu parvatāḥ /
LiPur, 1, 53, 2.1 plakṣadvīpe tu vakṣyāmi sapta divyān mahācalān /
LiPur, 1, 53, 4.2 saptaite girayaḥ proktāḥ plakṣadvīpe viśeṣataḥ //
LiPur, 1, 53, 5.1 sapta vai śālmalidvīpe tāṃstu vakṣyāmyanukramāt /
LiPur, 1, 53, 6.2 kuśadvīpe tu saptaiva dvīpāś ca kulaparvatāḥ //
LiPur, 1, 53, 13.2 krauñcadvīpe tu sapteha krauñcādyāḥ kulaparvatāḥ //
LiPur, 1, 53, 16.2 ete ratnamayāḥ sapta krauñcadvīpasya parvatāḥ //
LiPur, 1, 53, 17.1 śākadvīpe ca girayaḥ sapta tāṃstu nibodhata /
LiPur, 1, 53, 28.2 evaṃ dvīpāḥ samudraistu saptasaptabhir āvṛtāḥ //
LiPur, 1, 53, 28.2 evaṃ dvīpāḥ samudraistu saptasaptabhir āvṛtāḥ //
LiPur, 1, 53, 36.2 āvahādyā niviṣṭāstu vāyorvai sapta nemayaḥ //
LiPur, 1, 53, 38.1 dvijāḥ parivahaśceti vāyorvai sapta nemayaḥ /
LiPur, 1, 53, 39.1 grahāṇi ṛṣayaḥ sapta dhruvo viprāḥ kramādiha /
LiPur, 1, 53, 43.2 puṇyalokāstu saptaite hyaṇḍe 'sminkathitā dvijāḥ //
LiPur, 1, 53, 44.1 adhaḥ saptatalānāṃ tu narakāṇāṃ hi koṭayaḥ /
LiPur, 1, 53, 53.1 ādyantahīno bhagavānanantaḥ pumānpradhānapramukhāś ca sapta /
LiPur, 1, 55, 5.2 vājinastasya vai sapta chandobhir nirmitāstu te //
LiPur, 1, 55, 82.2 saptadvīpasamudrāṅgāṃ saptabhiḥ sarpate divi //
LiPur, 1, 55, 82.2 saptadvīpasamudrāṅgāṃ saptabhiḥ sarpate divi //
LiPur, 1, 57, 22.1 saptāśvasyaiva sūryasya nīcoccatvamanukramāt /
LiPur, 1, 57, 31.2 ṛṣīṇāṃ caiva saptānāṃ dhruvasyordhvaṃ vyavasthitiḥ //
LiPur, 1, 59, 36.1 ṣaḍbhiḥ sahasraiḥ pūṣā tu devo'ṃśuḥ saptabhis tathā /
LiPur, 1, 59, 37.2 saptabhistapate mitrastvaṣṭā caivāṣṭabhiḥ smṛtaḥ //
LiPur, 1, 60, 19.2 teṣāṃ śreṣṭhāḥ punaḥ sapta raśmayo grahayonayaḥ //
LiPur, 1, 62, 5.2 kadācit saptavarṣe'pi pituraṅkam upāviśat //
LiPur, 1, 63, 12.2 viṃśatsapta ca somāya catasro 'riṣṭanemaye //
LiPur, 1, 66, 57.1 tasya putrāḥ sapta bhavan sarve vitatatejasaḥ /
LiPur, 1, 69, 40.1 teṣāṃ svasāraḥ saptāsan vasudevāya tā dadau /
LiPur, 1, 70, 51.2 ete sapta mahātmāno hyanyonyasya samāśrayāt //
LiPur, 1, 70, 59.1 etairāvaraṇairaṇḍaṃ saptabhiḥ prākṛtair vṛtam /
LiPur, 1, 72, 19.1 āvahādyās tathā sapta sopānaṃ haimamuttamam /
LiPur, 1, 72, 133.1 saptalokāya pātālanarakeśāya vai namaḥ /
LiPur, 1, 76, 15.1 tripādaṃ saptahastaṃ ca catuḥśṛṅgaṃ dviśīrṣakam /
LiPur, 1, 82, 32.1 saptapātālapādaś ca saptadvīporujaṅghakaḥ /
LiPur, 1, 82, 32.1 saptapātālapādaś ca saptadvīporujaṅghakaḥ /
LiPur, 1, 82, 32.2 saptārṇavāṅkuśaścaiva sarvatīrthodaraḥ śivaḥ //
LiPur, 1, 87, 20.2 saptadvīpeṣu sarveṣu parvateṣu vaneṣu ca //
LiPur, 1, 89, 83.1 saptavarṣāt tataścārvāk trirātraṃ hi tataḥ param /
LiPur, 1, 91, 7.2 pāṃsuke kardame vāpi saptamāsānsa jīvati //
LiPur, 1, 92, 130.2 samudrāḥ sapta caivātra devatīrthāni kṛtsnaśaḥ //
LiPur, 1, 103, 15.2 saptabhiḥ samadaḥ śrīmān dundubho'ṣṭābhir eva ca //
LiPur, 1, 103, 18.1 āveṣṭanas tathāṣṭābhiḥ saptabhiścandratāpanaḥ /
LiPur, 1, 107, 42.2 triḥ saptakulamuddhṛtya śivalokaṃ sa gacchati //
LiPur, 1, 107, 65.1 iti śrīliṅgamahāpurāṇe pūrvabhāge upamanyucaritaṃ nāma saptādhikaśatatamo 'dhyāyaḥ //
LiPur, 2, 1, 16.1 sapta rājanyavaiśyānāṃ viprāṇāṃ kulasaṃbhavāḥ /
LiPur, 2, 3, 91.1 svarakalpāstu tatrasthāḥ ṣaḍjādyāḥ sapta vai matāḥ /
LiPur, 2, 3, 93.1 saptasvarāṅganāḥ paśyan gānavidyāviśāradaḥ /
LiPur, 2, 6, 53.1 ṣaḍaśvaṃ saptamātaṅgaṃ sabhāryastvaṃ samāviśa /
LiPur, 2, 8, 4.1 saptākṣaro 'yaṃ rudrasya pradhānapuruṣasya vai /
LiPur, 2, 10, 23.1 nirdeśāddevadevasya saptaskandhagato marut /
LiPur, 2, 10, 38.1 kavyāśināṃ gaṇāḥ sapta samudrā girisiṃdhavaḥ /
LiPur, 2, 13, 6.2 saptalokāṇḍakavyāpī sarvalokaikarakṣitā //
LiPur, 2, 13, 28.2 saptamūrtimayānyāhur īśasyāṅgāni dehinām //
LiPur, 2, 19, 34.1 rathaṃ ca saptāśvamanūruvīraṃ gaṇaṃ tathā saptavidhaṃ krameṇa /
LiPur, 2, 21, 53.1 dravyāṇi sapta hotavyaṃ svāhāntaṃ praṇavādikam /
LiPur, 2, 22, 4.2 ṣaṣṭhena saptavārāṇi vāmaṃ mūlena cālabhet /
LiPur, 2, 22, 62.1 saptasaptagaṇāṃścaiva bahirdevasya pūjayet /
LiPur, 2, 22, 62.1 saptasaptagaṇāṃścaiva bahirdevasya pūjayet /
LiPur, 2, 22, 63.2 saptāśvān pūjayedagre saptacchandomayān vibhoḥ //
LiPur, 2, 22, 63.2 saptāśvān pūjayedagre saptacchandomayān vibhoḥ //
LiPur, 2, 24, 38.2 sapta pradakṣiṇāḥ kṛtvā daṇḍavat praṇamed budhaḥ //
LiPur, 2, 25, 30.2 saptāṅgulaṃ bhavedāsyaṃ vistarāyāmataḥ punaḥ //
LiPur, 2, 25, 55.1 sapta jihvāḥ prakalpyaiva sarvakāryāṇi kārayet /
LiPur, 2, 27, 17.2 prāgādyāḥ paṅktayaḥ sapta dakṣiṇādyāstathā punaḥ //
LiPur, 2, 28, 18.1 aṣṭahastena vā kāryā saptahastena vā punaḥ /
LiPur, 2, 32, 4.1 saptadvīpasamudrādyaiḥ parvatairabhisaṃvṛtā /
LiPur, 2, 32, 6.1 saptabhāgaikabhāgena sahasrādvidhipūrvakam /
LiPur, 2, 34, 4.1 saptaviprānsamabhyarcya kanyāmekāṃ tathottare /
LiPur, 2, 47, 47.1 navāhaṃ vāpi saptāham ekāhaṃ ca tryahaṃ tathā /
LiPur, 2, 54, 13.2 mucyate sarpapāpaiśca saptajanmakṛtairapi //
Matsyapurāṇa
MPur, 2, 4.1 tato 'lpasattvakṣayadā raśmayaḥ sapta dāruṇāḥ /
MPur, 2, 8.2 vidyutpatākaḥ śoṇastu saptaite layavāridāḥ //
MPur, 4, 25.2 tataḥ sa śatarūpāyāṃ saptāpatyānyajījanat //
MPur, 7, 55.2 tataḥ saptaiva te jātāḥ kumārāḥ sūryavarcasaḥ //
MPur, 7, 56.1 rudantaḥ sapta te bālā niṣiddhā giridāriṇā /
MPur, 9, 4.1 saptaiva ṛṣayaḥ pūrve ye marīcyādayaḥ smṛtāḥ /
MPur, 9, 8.2 aurvo bṛhaspatiścaiva saptaite ṛṣayaḥ smṛtāḥ //
MPur, 9, 10.1 vasiṣṭhasya sutāḥ sapta ye prajāpatayaḥ smṛtāḥ /
MPur, 9, 13.2 bhāvanās tatra devāḥ syur ūrjāḥ saptarṣayaḥ smṛtāḥ //
MPur, 9, 14.2 sitaśca sasmitaścaiva saptaite yogavardhanāḥ //
MPur, 9, 16.1 tathaiva jalpadhīmānau munayaḥ sapta tāmase /
MPur, 9, 20.1 hiraṇyaromā saptāśvaḥ saptaite ṛṣayaḥ smṛtāḥ /
MPur, 9, 23.1 vivasvānatināmā ca ṣaṣṭhe saptarṣayo'pare /
MPur, 9, 28.1 jamadagniśca saptaite sāmprataṃ ye maharṣayaḥ /
MPur, 9, 29.2 ādityāśca surāstadvatsapta devagaṇāḥ smṛtāḥ //
MPur, 9, 30.2 manvantareṣu sarveṣu sapta sapta maharṣayaḥ //
MPur, 9, 30.2 manvantareṣu sarveṣu sapta sapta maharṣayaḥ //
MPur, 13, 2.3 svarge pitṛgaṇāḥ sapta trayasteṣāmamūrtayaḥ //
MPur, 17, 32.2 sapta pārṣatamāṃsena tathāṣṭāv eṇajena tu //
MPur, 20, 2.3 nāmataḥ karmatastasya sutānsapta nibodhata //
MPur, 20, 11.1 evaṃ sā bhakṣitā dhenuḥ saptabhistaistapodhanaiḥ /
MPur, 20, 15.1 jātismarāḥ sapta jātā mṛgāḥ kālañjare girau /
MPur, 20, 17.1 mānase cakravākāste saṃjātāḥ sapta yoginaḥ /
MPur, 20, 18.2 sunetraścāṃśumāṃścaiva saptaite yogapāragāḥ //
MPur, 21, 9.2 kālañjare sapta ca cakravākā ye mānase te vayamatra siddhāḥ //
MPur, 21, 28.3 kālañjare sapta ca cakravākā ye mānase te vayamatra siddhāḥ //
MPur, 23, 15.1 viṃśatiṃ ca tathā sapta dakṣaḥ prācetaso dadau /
MPur, 23, 40.2 jagmurbhayaṃ sapta tathaiva lokāścacāla bhūr dvīpasamudragarbhā //
MPur, 24, 11.2 lokaiśvaryamagādrājā saptadvīpapatistadā //
MPur, 24, 49.2 nahuṣasya pravakṣyāmi putrānsaptaiva dhārmikān //
MPur, 24, 50.2 śaryātirmeghajātiśca saptaite vaṃśavardhanāḥ //
MPur, 39, 22.3 svargasya lokasya vadanti santo dvārāṇi saptaiva mahānti puṃsām //
MPur, 43, 18.2 saptodadhiparikṣiptā kṣāttreṇa vidhinā jitā //
MPur, 43, 25.1 sa hi saptasu dvīpeṣu khaḍgī cakrī śarāsanī /
MPur, 44, 72.2 teṣāṃ svasāraḥ saptāsan vasudevāya tā dadau //
MPur, 47, 240.2 mānuṣāḥ sapta yānyāstu śāpajāstā nibodhata //
MPur, 48, 14.2 saptadvīpeśvaro jajñe cakravartī mahāmanāḥ //
MPur, 50, 26.2 caidyoparicarājjajñe girikā sapta vai sutān //
MPur, 50, 39.2 vāhlīkasya tu dāyādāḥ sapta vāhlīśvarā nṛpāḥ /
MPur, 51, 44.2 svārociṣādiṣu jñeyāḥ savarṇānteṣu saptasu //
MPur, 53, 51.1 adhikṛtyābravītsaptakalpavṛttaṃ munīśvarāḥ /
MPur, 55, 9.1 pūrvottarāṣāḍhayuge ca nābhiṃ tvaṣṭre namaḥ saptataraṃgamāya /
MPur, 56, 11.2 kṛṣṇāṣṭamīmupoṣyaiva saptakalpaśatatrayam /
MPur, 57, 26.2 trailokyādhipatirbhūtvā saptakalpaśatatrayam /
MPur, 58, 8.1 nava saptātha vā pañca nātiriktā nṛpātmaja /
MPur, 58, 8.2 vitastimātrā yoniḥ syātṣaṭsaptāṅgulivistṛtā //
MPur, 58, 9.1 gartāśca tatra sapta syustriparvocchritamekhalāḥ /
MPur, 59, 7.1 phalāni sapta cāṣṭau vā kāladhautāni kārayet /
MPur, 60, 8.1 tato janānāṃ saṃjātāḥ sapta saubhāgyadāyikāḥ /
MPur, 60, 46.2 karoti sapta cāṣṭau vā śrīkaṇṭhabhavane'maraiḥ /
MPur, 61, 1.3 tapaḥ satyaṃ ca saptaite devalokāḥ prakīrtitāḥ //
MPur, 61, 7.1 evaṃ varṣasahasrāṇi vīrāḥ pañca ca sapta ca /
MPur, 61, 41.2 sa saptalokādhipatiḥ paryāyeṇa bhaviṣyati //
MPur, 61, 46.2 caturmukhaṃ kumbhamukhe nidhāya dhānyāni saptāmbarasaṃyutāni //
MPur, 61, 49.2 yāvatsamāḥ sapta daśāthavā syurathordhvamapyatra vadanti kecit //
MPur, 61, 56.1 lokānāpnoti saptārghānyaḥ prayacchati /
MPur, 68, 8.1 sa saptadvīpamakhilaṃ pālayiṣyati bhūtalam /
MPur, 68, 8.2 yāvadvarṣasahasrāṇi saptasaptati nārada //
MPur, 68, 25.1 nārībhiḥ saptasaṃkhyābhiravyaṅgāṅgībhiratra ca /
MPur, 69, 6.1 vaivasvatākhye saṃjāte saptame saptalokakṛt /
MPur, 71, 4.2 gobhūhiraṇyadānādi saptakalpaśatānugam //
MPur, 71, 20.2 sapta kalpasahasrāṇi sapta kalpaśatāni ca /
MPur, 71, 20.2 sapta kalpasahasrāṇi sapta kalpaśatāni ca /
MPur, 72, 12.1 bhittvā sa sapta pātālānyadahatsapta sāgarān /
MPur, 72, 12.1 bhittvā sa sapta pātālānyadahatsapta sāgarān /
MPur, 72, 33.2 dhuraṃdharaṃ raktamatīva saumyaṃ dhānyāni saptāmbarasaṃyutāni //
MPur, 72, 43.1 sapta kalpasahasrāṇi rudraloke mahīyate /
MPur, 76, 10.2 tathānantaphalāvāptirastu me saptajanmasu //
MPur, 78, 10.1 kalpe kalpe lokānsapta gatvā pṛthakpṛthak /
MPur, 80, 14.1 yāvatsamāḥ sapta naraḥ karoti yaḥ saptamīṃ saptavidhānayuktām /
MPur, 80, 14.1 yāvatsamāḥ sapta naraḥ karoti yaḥ saptamīṃ saptavidhānayuktām /
MPur, 80, 14.2 sa saptalokādhipatiḥ krameṇa bhūtvā padaṃ yāti paraṃ murāreḥ //
MPur, 83, 37.2 nava sapta tathāṣṭau vā pañca dadyād aśaktimān //
MPur, 92, 30.1 saptadvīpapatirjātaḥ sūryāyutasamaprabhaḥ /
MPur, 93, 124.1 vitastimātrā yoniḥ syātṣaṭsaptāṅgulavistṛtā /
MPur, 93, 135.1 pañcabhiḥ saptabhirvāpi homaḥ kāryo'tra pūrvavat /
MPur, 94, 1.3 saptāśvaḥ saptarajjuśca dvibhujaḥ syātsadā raviḥ //
MPur, 94, 1.3 saptāśvaḥ saptarajjuśca dvibhujaḥ syātsadā raviḥ //
MPur, 97, 16.1 namo namaḥ pāpavināśanāya viśvātmane saptaturaṃgamāya /
MPur, 98, 11.2 gāvo'ṣṭa vā sapta sakāṃsyadohā mālyāmbarā vā caturo'pyaśaktaḥ /
MPur, 98, 13.1 yāvanmahendrapramukhairnagendraiḥ pṛthvā ca saptābdhiyuteha tiṣṭhet /
MPur, 101, 52.3 dharāvratamidaṃ proktaṃ saptakalpaśatānugam //
MPur, 101, 68.1 saptarātroṣito dadyādghṛtakumbhaṃ dvijātaye /
MPur, 102, 9.1 saptavārābhijaptena karasampuṭayojitaḥ /
MPur, 104, 8.2 yamunāṃ rakṣati sadā savitā saptavāhanaḥ //
MPur, 108, 10.1 vyatītānpuruṣānsapta bhaviṣyāṃśca caturdaśa /
MPur, 111, 12.1 saptadvīpāḥ samudrāśca parvatāśca mahītale /
MPur, 113, 4.2 dvīpabhedasahasrāṇi sapta cāntargatāni ca /
MPur, 113, 5.1 saptaiva tu pravakṣyāmi candrādityagrahaiḥ saha /
MPur, 113, 7.1 sapta varṣāṇi vakṣyāmi jambūdvīpaṃ yathāvidham /
MPur, 113, 21.1 varṣāṇi yāni saptātra teṣāṃ vai varṣaparvatāḥ /
MPur, 113, 26.2 teṣāṃ madhye janapadāstāni varṣāṇi sapta vai //
MPur, 113, 27.2 sapta tāni nadībhedairagamyāni parasparam //
MPur, 114, 17.1 sapta cāsminmahāvarṣe viśrutāḥ kulaparvatāḥ /
MPur, 122, 4.2 tatrāpi parvatāḥ śubhrāḥ saptaiva maṇibhūṣitāḥ //
MPur, 122, 5.1 śākadvīpādiṣu tveṣu sapta sapta nagās triṣu /
MPur, 122, 5.1 śākadvīpādiṣu tveṣu sapta sapta nagās triṣu /
MPur, 122, 7.2 śākadvīpe tu vakṣyāmi sapta divyānmahācalān //
MPur, 122, 29.1 teṣu nadyaśca saptaiva prativarṣaṃ samudragāḥ /
MPur, 122, 34.1 etāḥ sapta mahābhāgāḥ prativarṣaṃ śivodakāḥ /
MPur, 122, 38.2 varṇāśramācārayutā deśāste sapta viśrutāḥ //
MPur, 122, 50.2 tatrāpi parvatāḥ sapta vijñeyā ratnayonayaḥ //
MPur, 122, 64.1 ityete parvatāḥ sapta kuśadvīpe prabhāṣitāḥ /
MPur, 122, 64.2 teṣāṃ varṣāṇi vakṣyāmi saptaiva tu vibhāgaśaḥ //
MPur, 122, 69.1 etānyapi viśiṣṭāni sapta sapta pṛthakpṛthak /
MPur, 122, 69.1 etānyapi viśiṣṭāni sapta sapta pṛthakpṛthak /
MPur, 122, 70.1 tatrāpi nadyaḥ saptaiva prativarṣaṃ hi tāḥ smṛtāḥ /
MPur, 122, 83.1 ete ratnamayāḥ sapta krauñcadvīpasya parvatāḥ /
MPur, 123, 27.1 evaṃ dvīpāḥ samudraistu sapta saptabhirāvṛtāḥ /
MPur, 123, 27.1 evaṃ dvīpāḥ samudraistu sapta saptabhirāvṛtāḥ /
MPur, 123, 62.2 saptadvīpasamudrāṇāṃ yāthātathyena vai mayā //
MPur, 124, 2.1 saptadvīpasamudrāṇāṃ dvīpānāṃ bhāti vistaraḥ /
MPur, 124, 9.1 saptadvīpasamudrāyā vistāro maṇḍalasya tu /
MPur, 124, 16.2 saptadvīpasamudrāyāḥ pṛthivyāḥ sa tu vistaraḥ //
MPur, 124, 63.2 ekaikamantaraṃ tadvadyuktānyetāni saptabhiḥ //
MPur, 125, 46.2 saptāśvarūpāśchandāṃsi vahante vāyuraṃhasā //
MPur, 126, 42.2 saptadvīpasamudrāṃśca saptabhiḥ saptabhirdrutam //
MPur, 126, 42.2 saptadvīpasamudrāṃśca saptabhiḥ saptabhirdrutam //
MPur, 126, 42.2 saptadvīpasamudrāṃśca saptabhiḥ saptabhirdrutam //
MPur, 130, 17.1 saptāṣṭadaśabhaumāni satkṛtāni mayena ca /
MPur, 142, 63.2 proktāni sapta ratnāni pūrvaṃ svāyambhuve'ntare //
MPur, 145, 9.2 devāsurapramāṇaṃ tu saptasaptāṅgulaṃ kramāt //
MPur, 145, 9.2 devāsurapramāṇaṃ tu saptasaptāṅgulaṃ kramāt //
MPur, 145, 110.1 ityete sapta vijñeyā vāsiṣṭhā brahmavādinaḥ /
MPur, 146, 11.1 sa saptadivaso bālo nijaghne tārakāsuram /
MPur, 146, 36.3 saptasaptabhirevātastava garbhaḥ kṛto mayā //
MPur, 146, 36.3 saptasaptabhirevātastava garbhaḥ kṛto mayā //
MPur, 148, 23.1 tataḥ saṃcintya daityendraḥ śiśorvai saptavāsarāt /
MPur, 150, 189.2 jaghne piśācamukhyānāṃ sapta lakṣāṇi nirbhayaḥ //
MPur, 151, 4.2 saptaviṃśatisāhasrāḥ kirīṭakavacojjvalāḥ //
MPur, 153, 11.2 durjayastārako daityo muktvā saptadinaṃ śiśum //
MPur, 154, 11.2 tvāmātmānaṃ labdhayogā gṛṇanti sāṃkhyairyāstāḥ sapta sūkṣmāḥ praṇītāḥ //
MPur, 154, 49.1 sa ca vavre vadhaṃ daityaḥ śiśutaḥ saptavāsarāt /
MPur, 154, 49.2 sa saptadivaso bālaḥ śaṃkarādyo bhaviṣyati //
MPur, 154, 197.3 pātālādahamuddhṛtya saptalokādhipaḥ kṛtaḥ //
MPur, 154, 310.1 tataḥ sasmāra bhagavānmunīnsapta śatakratuḥ /
MPur, 154, 318.2 uvācādityasaṃkāśānmunīnsapta satī śanaiḥ //
MPur, 154, 382.2 sapta te munayaḥ pūjyā vinītāḥ kāryagauravāt //
MPur, 154, 390.1 samprāptā munayaḥ sapta tvāṃ draṣṭuṃ dīptatejasaḥ /
MPur, 154, 447.1 sapta vāridhayastasthuḥ kartuṃ darpaṇavibhramam /
MPur, 159, 43.2 skanda jaya bāla saptavāsara jaya bhuvanāvaliśokavināśana //
MPur, 163, 33.2 ityevaṃ kṣubhitāḥ sapta maruto gaganecarāḥ //
MPur, 163, 38.1 sapta dhūmranibhā ghorāḥ sūryā divi samutthitāḥ /
MPur, 163, 55.2 catuḥśīrṣāḥ pañcaśīrṣāḥ saptaśīrṣāśca pannagāḥ //
MPur, 174, 21.1 sūryaḥ saptāśvayuktena rathenāmitagāminā /
MPur, 174, 28.2 saptadhātugato lokāṃstrīndadhāra cacāra ca //
MPur, 174, 29.2 saptasvaragato yaśca nityaṃ gīrbhirudīryate //
Nāradasmṛti
NāSmṛ, 1, 1, 26.2 sambhavanti guṇāḥ sapta sapta vahner ivārciṣaḥ //
NāSmṛ, 1, 1, 26.2 sambhavanti guṇāḥ sapta sapta vahner ivārciṣaḥ //
NāSmṛ, 1, 2, 3.1 śvo lekhanaṃ vā sa labhet tryahaṃ saptāham eva vā /
NāSmṛ, 2, 9, 5.2 muktāvajrapravālānāṃ saptāhaṃ syāt parīkṣaṇam //
NāSmṛ, 2, 11, 22.1 tadaṣṭabhāgāpacayād yāvat sapta gatāḥ samāḥ /
NāSmṛ, 2, 12, 45.1 parapūrvāḥ striyas tv anyāḥ sapta proktā yathākramam /
NāSmṛ, 2, 20, 17.2 saptāśvatthasya pattrāṇi sūtreṇāveṣṭya hastayoḥ //
NāSmṛ, 2, 20, 18.2 hastābhyāṃ piṇḍam ādāya śanaiḥ saptapadaṃ vrajet //
NāSmṛ, 2, 20, 36.2 viṣasya tu yavān sapta dadyācchodhye ghṛtaplutān //
NāSmṛ, 2, 20, 43.2 saptāhād yasya dṛśyate dvisaptāhena vā punaḥ /
NāSmṛ, 2, 20, 43.2 saptāhād yasya dṛśyate dvisaptāhena vā punaḥ /
NāSmṛ, 2, 20, 44.1 dvisaptāhāt paraṃ yasya mahad vā vaikṛtaṃ bhavet /
Nāṭyaśāstra
NāṭŚ, 3, 1.2 gāvo vaseyuḥ saptāhaṃ saha japyaparairdvijaiḥ //
NāṭŚ, 3, 29.1 vāyavyāyāṃ diśi tathā sapta vāyūnniveśayet /
NāṭŚ, 4, 33.1 ṣaḍbhirvā saptabhirvāpi aṣṭabhirnavabhistathā /
NāṭŚ, 6, 27.1 śārīrāścaiva vaiṇāśca sapta ṣaḍjādayaḥ svarāḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 24, 4.2 praṇave nityayuktasya vyāhṛtiṣu ca saptasu /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 139.0 paśuṣu sapta guṇā vartante paśutvadharmādharmacittavidyāprayatnecchālakṣaṇāḥ //
Saṃvitsiddhi
SaṃSi, 1, 23.1 kaḥ khalv aṅgulibhaṅgena samudrān saptasaṅkhyayā /
Suśrutasaṃhitā
Su, Sū., 6, 36.2 bāṇasaptāhvabandhūkakāśāsanavirājitā //
Su, Sū., 11, 7.1 tatra pratisāraṇīyaḥ kuṣṭhakiṭibhadadrumaṇḍalakilāsabhagaṃdarārbudārśoduṣṭavraṇanāḍīcarmakīlatilakālakanyacchavyaṅgamaśakabāhyavidradhikṛmiviṣādiṣūpadiśyate saptasu ca mukharogeṣūpajihvādhijihvopakuśadantavaidarbheṣu tisṛṣu ca rohiṇīṣu eteṣvevānuśastrapraṇidhānam uktam //
Su, Sū., 44, 45.1 ṣaḍrātrāt saptarātrādvā te ca peye prakīrtite /
Su, Sū., 45, 17.1 tatra sapta kaluṣasya prasādanāni bhavanti /
Su, Sū., 45, 19.1 sapta śītīkaraṇāni bhavanti tadyathā pravātasthāpanam udakaprakṣepaṇaṃ yaṣṭikābhrāmaṇaṃ vyajanaṃ vastroddharaṇaṃ vālukāprakṣepaṇaṃ śikyāvalambanaṃ ceti //
Su, Nid., 5, 5.1 tatra sapta mahākuṣṭhāni ekādaśa kṣudrakuṣṭhāni evamaṣṭādaśa kuṣṭhāni bhavanti /
Su, Nid., 12, 3.1 vātapittaśleṣmaśoṇitamedomūtrāntranimittāḥ sapta vṛddhayo bhavanti /
Su, Nid., 13, 21.1 saptāhādvā daśāhādvā pakṣādvā ghnanti mānavam /
Su, Nid., 16, 3.1 mukharogāḥ pañcaṣaṣṭirbhavanti saptasvāyataneṣu /
Su, Śār., 4, 4.1 tasya khalvevaṃpravṛttasya śukraśoṇitasyābhipacyamānasya kṣīrasyeva saṃtānikāḥ sapta tvaco bhavanti /
Su, Śār., 4, 5.1 kalāḥ khalvapi sapta sambhavanti dhātvāśayāntaramaryādāḥ //
Su, Śār., 4, 62.1 sapta prakṛtayo bhavanti doṣaiḥ pṛthak dviśaḥ samastaiś ca //
Su, Śār., 4, 88.1 saptaite sāttvikāḥ kāyā rājasāṃstu nibodha me /
Su, Śār., 5, 6.1 tvacaḥ sapta kalāḥ sapta āśayāḥ sapta dhātavaḥ sapta sapta sirāśatāni pañca peśīśatāni nava snāyuśatāni trīṇyasthiśatāni dve daśottare saṃdhiśate saptottaraṃ marmaśataṃ caturviṃśatir dhamanyas trayo doṣās trayo malā nava srotāṃsi ceti samāsaḥ //
Su, Śār., 5, 6.1 tvacaḥ sapta kalāḥ sapta āśayāḥ sapta dhātavaḥ sapta sapta sirāśatāni pañca peśīśatāni nava snāyuśatāni trīṇyasthiśatāni dve daśottare saṃdhiśate saptottaraṃ marmaśataṃ caturviṃśatir dhamanyas trayo doṣās trayo malā nava srotāṃsi ceti samāsaḥ //
Su, Śār., 5, 6.1 tvacaḥ sapta kalāḥ sapta āśayāḥ sapta dhātavaḥ sapta sapta sirāśatāni pañca peśīśatāni nava snāyuśatāni trīṇyasthiśatāni dve daśottare saṃdhiśate saptottaraṃ marmaśataṃ caturviṃśatir dhamanyas trayo doṣās trayo malā nava srotāṃsi ceti samāsaḥ //
Su, Śār., 5, 6.1 tvacaḥ sapta kalāḥ sapta āśayāḥ sapta dhātavaḥ sapta sapta sirāśatāni pañca peśīśatāni nava snāyuśatāni trīṇyasthiśatāni dve daśottare saṃdhiśate saptottaraṃ marmaśataṃ caturviṃśatir dhamanyas trayo doṣās trayo malā nava srotāṃsi ceti samāsaḥ //
Su, Śār., 5, 6.1 tvacaḥ sapta kalāḥ sapta āśayāḥ sapta dhātavaḥ sapta sapta sirāśatāni pañca peśīśatāni nava snāyuśatāni trīṇyasthiśatāni dve daśottare saṃdhiśate saptottaraṃ marmaśataṃ caturviṃśatir dhamanyas trayo doṣās trayo malā nava srotāṃsi ceti samāsaḥ //
Su, Śār., 5, 6.1 tvacaḥ sapta kalāḥ sapta āśayāḥ sapta dhātavaḥ sapta sapta sirāśatāni pañca peśīśatāni nava snāyuśatāni trīṇyasthiśatāni dve daśottare saṃdhiśate saptottaraṃ marmaśataṃ caturviṃśatir dhamanyas trayo doṣās trayo malā nava srotāṃsi ceti samāsaḥ //
Su, Śār., 5, 15.1 sapta sevanyaḥ śirasi vibhaktāḥ pañca jihvāśephasor ekaikā tāḥ parihartavyāḥ śastreṇa //
Su, Śār., 5, 37.3 ekaikasyāṃ tu pādāṅgulyāṃ tisrastisrastāḥ pañcadaśa daśa prapade pādopari kūrcasaṃniviṣṭās tāvatya eva daśa gulphatalayor gulphajānvantare viṃśatiḥ pañca jānuni viṃśatirūrau daśa vaṅkṣaṇe śatamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau tisraḥ pāyau ekā meḍhre sevanyāṃ cāparā dve vṛṣaṇayoḥ sphicoḥ pañca pañca dve vastiśirasi pañcodare nābhyāmekā pṛṣṭhordhvasaṃniviṣṭāḥ pañca pañca dīrghāḥ ṣaṭ pārśvayor daśa vakṣasi akṣakāṃsau prati samantāt sapta dve hṛdayāmāśayayoḥ ṣaṭ yakṛtplīhoṇḍukeṣu grīvāyāṃ catasra aṣṭau hanvor ekaikā kākalakagalayor dve tāluni ekā jihvāyām oṣṭhayor dve nāsāyāṃ dve dve netrayor gaṇḍayoś catasraḥ karṇayor dve catasro lalāṭe ekā śirasīti evametāni pañca peśīśatāni //
Su, Śār., 6, 3.1 saptottaraṃ marmaśatam /
Su, Śār., 6, 4.2 tadetat saptottaraṃ marmaśatam //
Su, Śār., 6, 23.1 tatra sadyaḥprāṇaharāṇi saptarātrābhyantarānmārayati kālāntaraprāṇaharāṇi pakṣānmāsādvā teṣv api kṣiprāṇi kadācidāśu mārayanti viśalyaprāṇaharāṇi vaikalyakarāṇi ca kadācid atyabhihatāni mārayanti //
Su, Śār., 7, 3.1 sapta sirāśatāni bhavanti yābhir idaṃ śarīramārāma iva jalahāriṇībhiḥ kedāra iva ca kulyābhir upasnihyate 'nugṛhyate cākuñcanaprasāraṇādibhir viśeṣaiḥ drumapatrasevanīnām iva ca tāsāṃ pratānāḥ tāsāṃ nābhir mūlaṃ tataś ca prasarantyūrdhvamadhastiryak ca //
Su, Śār., 7, 6.2 tāsāṃ tu vātavāhinīnāṃ vātasthānagatānāṃ pañcasaptatiśataṃ bhavati tāvatya eva pittavāhinyaḥ pittasthāne kaphavāhinyaś ca kaphasthāne raktavāhinyaś ca yakṛtplīhnoḥ evametāni sapta sirāśatāni //
Su, Śār., 7, 7.6 evametāni sapta sirāśatāni savibhāgāni vyākhyātāni //
Su, Śār., 10, 57.2 athādṛṣṭaśoṇitavedanāyāṃ madhukadevadārumañjiṣṭhāpayasyāsiddhaṃ payaḥ pāyayet tadevāśmantakaśatāvarīpayasyāsiddhaṃ vidārigandhādisiddhaṃ vā bṛhatīdvayotpalaśatāvarīsārivāpayasyāmadhukasiddhaṃ vā evaṃ kṣipram upakrāntāyā upāvartante rujo garbhaścāpyāyate vyavasthite ca garbhe gavyenoḍumbaraśalāṭusiddhena payasā bhojayet atīte lavaṇasnehavarjyābhir yavāgūbhiruddālakādīnāṃ pācanīyopasaṃskṛtābhirupakrameta yāvanto māsā garbhasya tāvantyahāni bastyudaraśūleṣu purāṇaguḍaṃ dīpanīyasaṃyuktaṃ pāyayedariṣṭaṃ vā vātopadravagṛhītatvāt srotasāṃ līyate garbhaḥ so 'tikālamavatiṣṭhamāno vyāpadyate tāṃ mṛdunā snehādikrameṇopacaret utkrośarasasaṃsiddhām analpasnehāṃ yavāgūṃ pāyayet māṣatilabilvaśalāṭusiddhān vā kulmāṣān bhakṣayenmadhumādhvīkaṃ cānupibet saptarātraṃ kālātītasthāyini garbhe viśeṣataḥ sadhānyamudūkhalaṃ musalenābhihanyādviṣame vā yānāsane seveta /
Su, Śār., 10, 62.2 vatsaite sapta yogāḥ syurardhaślokasamāpanāḥ /
Su, Cik., 1, 76.2 svabuddhyā cāpi vibhajet kaṣāyādiṣu saptasu //
Su, Cik., 1, 78.1 sa vātaduṣṭe dātavyaḥ kaṣāyādiṣu saptasu /
Su, Cik., 1, 79.1 tau pittaduṣṭe dātavyau kaṣāyādiṣu saptasu /
Su, Cik., 1, 95.1 saptarātraṃ sthitaṃ kṣīre chāgale rohiṇīphalam /
Su, Cik., 3, 39.1 uttānaṃ śāyayeccainaṃ saptarātram atandritaḥ /
Su, Cik., 4, 3.2 deyaḥ ṣaḍdharaṇo yogaḥ saptarātraṃ sukhāmbunā //
Su, Cik., 6, 4.1 tatra balavantamāturamarśobhir upadrutam upasnigdhaṃ parisvinnam anilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantam upaveśya saṃvṛte śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṃ vā pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃ kiṃcid unnatakaṭikaṃ vastrakambalakopaviṣṭaṃ yantraṇaśāṭakena parikṣiptagrīvāsakthiṃ parikarmibhiḥ suparigṛhītam aspandanaśarīraṃ kṛtvā tato 'smai ghṛtābhyaktagudāya ghṛtābhyaktaṃ yantram ṛjvanumukhaṃ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya praviṣṭe cārśo vīkṣya śalākayotpīḍya picuvastrayor anyatareṇa pramṛjya kṣāraṃ pātayet pātayitvā ca pāṇinā yantradvāraṃ pidhāya vākchatamātram upekṣeta tataḥ pramṛjya kṣārabalaṃ vyādhibalaṃ cāvekṣya punarālepayet athārśaḥ pakvajāmbavapratīkāśam avasannam īṣannatam abhisamīkṣyopāvartayet kṣāraṃ prakṣālayeddhānyāmlena dadhimastuśuktaphalāmlair vā tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantram apanīyotthāpyāturam uṣṇodakopaviṣṭaṃ śītābhir adbhiḥ pariṣiñcet aśītābhir ityeke tato nirvātamāgāraṃ praveśyācārikamādiśet sāvaśeṣaṃ punardahet evaṃ saptarātrāt saptarātrādekaikam upakrameta tatra bahuṣu pūrvaṃ dakṣiṇaṃ sādhayet dakṣiṇādvāmaṃ vāmāt pṛṣṭhajaṃ tato 'grajam iti //
Su, Cik., 6, 4.1 tatra balavantamāturamarśobhir upadrutam upasnigdhaṃ parisvinnam anilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantam upaveśya saṃvṛte śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṃ vā pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃ kiṃcid unnatakaṭikaṃ vastrakambalakopaviṣṭaṃ yantraṇaśāṭakena parikṣiptagrīvāsakthiṃ parikarmibhiḥ suparigṛhītam aspandanaśarīraṃ kṛtvā tato 'smai ghṛtābhyaktagudāya ghṛtābhyaktaṃ yantram ṛjvanumukhaṃ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya praviṣṭe cārśo vīkṣya śalākayotpīḍya picuvastrayor anyatareṇa pramṛjya kṣāraṃ pātayet pātayitvā ca pāṇinā yantradvāraṃ pidhāya vākchatamātram upekṣeta tataḥ pramṛjya kṣārabalaṃ vyādhibalaṃ cāvekṣya punarālepayet athārśaḥ pakvajāmbavapratīkāśam avasannam īṣannatam abhisamīkṣyopāvartayet kṣāraṃ prakṣālayeddhānyāmlena dadhimastuśuktaphalāmlair vā tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantram apanīyotthāpyāturam uṣṇodakopaviṣṭaṃ śītābhir adbhiḥ pariṣiñcet aśītābhir ityeke tato nirvātamāgāraṃ praveśyācārikamādiśet sāvaśeṣaṃ punardahet evaṃ saptarātrāt saptarātrādekaikam upakrameta tatra bahuṣu pūrvaṃ dakṣiṇaṃ sādhayet dakṣiṇādvāmaṃ vāmāt pṛṣṭhajaṃ tato 'grajam iti //
Su, Cik., 7, 20.1 avikṣīreṇa saptāham aśmarībhedanaṃ pibet /
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 9, 11.1 sarve kuṣṭhāpahāḥ siddhā lepāḥ sapta prakīrtitāḥ /
Su, Cik., 9, 18.1 adhyardhatoye sumatisrutasya kṣārasya kalpena tu saptakṛtvaḥ /
Su, Cik., 9, 65.1 saptāhaṃ kaṭukālābvāṃ nidadhīta cikitsakaḥ /
Su, Cik., 9, 68.3 pañca ṣaṭ sapta cāṣṭau vā yair utthānaṃ na gacchati //
Su, Cik., 10, 4.1 kṣuṇṇān yavānniṣpūtān rātrau gomūtraparyuṣitān mahati kiliñje śoṣayet evaṃ saptarātraṃ bhāvayecchoṣayecca tatastān kapālabhṛṣṭān śaktūn kārayitvā prātaḥ prātareva kuṣṭhinaṃ pramehiṇaṃ vā sālasārādikaṣāyeṇa kaṇṭakivṛkṣakaṣāyeṇa vā pāyayed bhallātakaprapunnāḍāvalgujārkacitrakaviḍaṅgamustacūrṇacaturbhāgayuktān evam eva sālasārādikaṣāyaparipītānām āragvadhādikaṣāyaparipītānāṃ vā gavāśvāśakṛdbhūtānāṃ vā yavānāṃ śaktūn kārayitvā bhallātakādīnāṃ cūrṇānyāvāpya khadirāśananimbarājavṛkṣarohītakaguḍūcīnāmanyatamasya kaṣāyeṇa śarkarāmadhumadhureṇa drākṣāyuktena dāḍimāmalakavetasāmlena saindhavalavaṇānvitena pāyayet eṣa sarvamanthakalpaḥ //
Su, Cik., 10, 6.1 ariṣṭānato vakṣyāmaḥ pūtīkacavyacitrakasuradārusārivādantītrivṛttrikaṭukānāṃ pratyekaṃ ṣaṭpalikā bhāgā badarakuḍavastriphalākuḍava ityeteṣāṃ cūrṇāni tataḥ pippalīmadhughṛtair antaḥpralipte ghṛtabhājane prākkṛtasaṃskāre saptodakakuḍavān ayorajo'rdhakuḍavam ardhatulāṃ ca guḍasyābhihitāni cūrṇānyāvāpya svanuguptaṃ kṛtvā yavapalle saptarātraṃ vāsayet tato yathābalam upayuñjīta eṣo 'riṣṭaḥ kuṣṭhamehamedaḥpāṇḍurogaśvayathūn apahanti /
Su, Cik., 10, 6.1 ariṣṭānato vakṣyāmaḥ pūtīkacavyacitrakasuradārusārivādantītrivṛttrikaṭukānāṃ pratyekaṃ ṣaṭpalikā bhāgā badarakuḍavastriphalākuḍava ityeteṣāṃ cūrṇāni tataḥ pippalīmadhughṛtair antaḥpralipte ghṛtabhājane prākkṛtasaṃskāre saptodakakuḍavān ayorajo'rdhakuḍavam ardhatulāṃ ca guḍasyābhihitāni cūrṇānyāvāpya svanuguptaṃ kṛtvā yavapalle saptarātraṃ vāsayet tato yathābalam upayuñjīta eṣo 'riṣṭaḥ kuṣṭhamehamedaḥpāṇḍurogaśvayathūn apahanti /
Su, Cik., 10, 12.1 trivṛcchyāmāgnimanthasaptalākevukaśaṅkhinītilvakatriphalāpalāśaśiṃśapānāṃ svarasamādāya pālāśyāṃ droṇyāmabhyāsicya khadirāṅgārataptam ayaḥpiṇḍaṃ trisaptakṛtvo nirvāpya tamādāya punarāsicya sthālyāṃ gomayāgninā vipacet tataścaturthabhāgāvaśiṣṭamavatārya parisrāvya bhūyo 'gnitaptānyayaḥpatrāṇi prakṣipet sidhyati cāsmin pippalyādicūrṇabhāgaṃ dvau madhunastāvadghṛtasyeti dadyāt tataḥ praśāntamāyase pātre svanuguptaṃ nidadhyāt tato yathāyogaṃ śuktiṃ prakuñcaṃ vopayuñjīta jīrṇe yathāvyādhyāhāram upaseveta /
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 15, 23.2 trirātraṃ pañcasaptāhaṃ tataḥ snehaṃ punaḥ pibet //
Su, Cik., 17, 40.1 eṣveva mūtrasahiteṣu vidhāya tailaṃ tat sādhitaṃ gatimapohati saptarātrāt /
Su, Cik., 25, 34.1 sārāmbhasaḥ saptabhir eva paścāt prasthaiḥ samāloḍya daśāhaguptam /
Su, Cik., 30, 4.1 atha khalu sapta puruṣā rasāyanaṃ nopayuñjīran tadyathā anātmavānalaso daridraḥ pramādī vyasanī pāpakṛd bheṣajāpamānī ceti /
Su, Cik., 30, 4.2 saptabhir eva kāraṇair na saṃpadyate tadyathā ajñānād anārambhād asthiracittatvād dāridryād anāyattatvād adharmād auṣadhālābhācceti //
Su, Cik., 30, 26.1 saptādau sarparūpiṇyo hy auṣadhyo yāḥ prakīrtitāḥ /
Su, Cik., 31, 36.2 saptarātrāt paraṃ snehaḥ sātmyībhavati sevitaḥ //
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Cik., 36, 51.2 sadyo nirūḍho 'nuvāsyaḥ saptarātrādvirecitaḥ //
Su, Cik., 37, 3.1 virecanāt saptarātre gate jātabalāya vai /
Su, Cik., 37, 70.2 anena vidhinā ṣaḍ vā sapta vāṣṭau navaiva vā //
Su, Cik., 39, 21.2 sa saptarātraṃ manujo bhuñjīta laghu bhojanam //
Su, Cik., 40, 42.1 ekāntaraṃ dvyantaraṃ vā saptāhaṃ vā punaḥ punaḥ /
Su, Ka., 2, 5.0 tatra klītakāśvamāraguñjāsugandhagargarakakaraghāṭavidyucchikhāvijayānītyaṣṭau mūlaviṣāṇi viṣapattrikālambāvaradārukarambhamahākarambhāṇi pañca patraviṣāṇi kumudvatīveṇukākarambhamahākarambhakarkoṭakareṇukakhadyotakacarmarībhagandhāsarpaghātinandanasārapākānīti dvādaśa phalaviṣāṇi vetrakādambavallījakarambhamahākarambhāṇi pañca puṣpaviṣāṇi antrapācakakartarīyasaurīyakakaraghāṭakarambhanandananārācakāni sapta tvaksāraniryāsaviṣāṇi kumudaghnīsnuhījālakṣīrīṇi trīṇi kṣīraviṣāṇi phenāśmaharitālaṃ ca dve dhātuviṣe kālakūṭavatsanābhasarṣapapālakakardamakavairāṭakamustakaśṛṅgīviṣaprapuṇḍarīkamūlakahālāhalamahāviṣakarkaṭakānīti trayodaśa kandaviṣāṇi ityevaṃ pañcapañcāśat sthāvaraviṣāṇi bhavanti //
Su, Ka., 4, 13.1 vaikarañjodbhavāḥ sapta citrā maṇḍalirājilāḥ /
Su, Ka., 4, 34.3 teṣāmādyasya pitṛvadviṣotkarṣo dvayor mātṛvadityeke trayāṇāṃ vaikarañjānāṃ punar divyelakarodhrapuṣpakarājicitrakapoṭagalapuṣpābhikīrṇadarbhapuṣpavellitakāḥ sapta teṣāmādyāstrayo rājilavat śeṣā maṇḍalivat evameteṣāṃ sarpāṇāmaśītirvyākhyātā //
Su, Ka., 4, 39.1 tatra sarveṣāṃ sarpāṇāṃ viṣasya sapta vegā bhavanti /
Su, Ka., 4, 40.2 dhātvantareṣu yāḥ sapta kalāḥ samparikīrtitāḥ /
Su, Ka., 8, 83.1 yāstīkṣṇacaṇḍograviṣā hi lūtāstāḥ saptarātreṇa naraṃ nihanyuḥ /
Su, Ka., 8, 85.2 saptaprakāraṃ visṛjanti lūtāstadugramadhyāvaravīryayuktam //
Su, Ka., 8, 139.1 saptaṣaṣṭhasya kīṭānāṃ śatasyaitadvibhāgaśaḥ /
Su, Utt., 6, 20.1 hanyāddṛṣṭiṃ saptarātrāt kaphottho 'dhīmantho 'sṛksaṃbhavaḥ pañcarātrāt /
Su, Utt., 8, 5.1 dvādaśāśastrakṛtyāśca yāpyāḥ sapta bhavanti hi /
Su, Utt., 17, 97.2 ajākṣīreṇa sampiṣya tāmre saptāhamāvapet //
Su, Utt., 18, 9.2 yathākramopadiṣṭeṣu trīṇyekaṃ pañca sapta ca //
Su, Utt., 18, 45.2 lekhane sapta cāṣṭau vā bindavaḥ snaihike daśa //
Su, Utt., 18, 90.1 tato 'ntarīkṣe saptāhaṃ plotabaddhaṃ sthitaṃ jale /
Su, Utt., 18, 94.2 meṣaśṛṅgasya puṣpāṇi vakraṃ ratnāni sapta ca //
Su, Utt., 18, 104.2 saptakṛtvastu tā vartyaśchāyāśuṣkā rujāpahāḥ //
Su, Utt., 22, 5.1 catvāryarśāṃsi catvāraḥ śophāḥ saptārbudāni ca /
Su, Utt., 39, 69.1 saptāhaṃ vā daśāhaṃ vā dvādaśāham athāpi vā /
Su, Utt., 39, 94.2 hīnamadhyādhikair doṣais trisaptadvādaśāhikaḥ //
Su, Utt., 39, 110.2 bahudoṣasya mandāgneḥ saptarātrāt paraṃ jvare //
Su, Utt., 39, 119.2 saptarātrātparaṃ kecinmanyante deyamauṣadham //
Su, Utt., 44, 25.2 mūrvāharidrāmalakaṃ ca lihyāt sthitaṃ gavāṃ saptadināni mūtre //
Su, Utt., 47, 42.2 sūkṣmāmbarasrutahimāṃśca sugandhigandhān pānodbhavānnudati saptagadānaśeṣān //
Su, Utt., 54, 8.2 cūravo dvimukhāścaiva jñeyāḥ sapta purīṣajāḥ //
Su, Utt., 54, 30.1 śvāvidhaḥ śakṛtaścūrṇaṃ saptakṛtvaḥ subhāvitam /
Su, Utt., 54, 33.1 saptarātraṃ pibedghṛṣṭaṃ trapu vā dadhimastunā /
Su, Utt., 58, 46.1 pāṭalākṣāramāhṛtya saptakṛtvaḥ parisrutam /
Su, Utt., 65, 28.2 yathā anyo brūyāt sapta rasā iti taccāpratiṣedhād anumanyate kathaṃcid iti //
Sāṃkhyakārikā
SāṃKār, 1, 3.1 mūlaprakṛtir avikṛtir mahadādyāḥ prakṛtivikṛtayaḥ sapta /
SāṃKār, 1, 63.1 rūpaiḥ saptabhir eva tu badhnātyātmānam ātmanā prakṛtiḥ /
SāṃKār, 1, 65.1 tena nivṛttaprasavām arthavaśāt saptarūpavinivṛttām /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 1.6 ityete brahmaṇaḥ putrāḥ sapta proktā maharṣayaḥ //
SKBh zu SāṃKār, 3.2, 1.5 mahadādyāḥ prakṛtivikṛtayaḥ sapta /
SKBh zu SāṃKār, 3.2, 1.7 buddhyādyāḥ sapta buddhir ahaṃkāraḥ pañca tanmātrāṇi /
SKBh zu SāṃKār, 3.2, 1.8 etāḥ sapta prakṛtivikṛtayaḥ /
SKBh zu SāṃKār, 3.2, 1.22 evaṃ mahadādyāḥ sapta prakṛtayo vikṛtayaś ca /
SKBh zu SāṃKār, 63.2, 1.1 rūpaiḥ saptabhir eva /
SKBh zu SāṃKār, 63.2, 1.2 etāni sapta procyante dharmo jñānaṃ vairāgyam aiśvaryam adharmo 'jñānam avairāgyam anaiśvaryam /
SKBh zu SāṃKār, 63.2, 1.3 etāni prakṛteḥ sapta rūpāṇi /
SKBh zu SāṃKār, 65.2, 1.5 nivṛttaprasavāṃ nivṛttabuddhyahaṃkārakāryām arthavaśāt saptarūpavinivṛttāṃ nivartitobhayapuruṣaprayojanavaśāt /
SKBh zu SāṃKār, 65.2, 1.6 yaiḥ saptabhī rūpairdharmādibhir ātmānaṃ badhnāti tebhyaḥ saptabhyo rūpebhyo vinivṛttāṃ prakṛtiṃ paśyati //
SKBh zu SāṃKār, 65.2, 1.6 yaiḥ saptabhī rūpairdharmādibhir ātmānaṃ badhnāti tebhyaḥ saptabhyo rūpebhyo vinivṛttāṃ prakṛtiṃ paśyati //
SKBh zu SāṃKār, 67.2, 1.7 etāni saptarūpāṇi bandhanabhūtāni samyagjñānena dagdhāni /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 3.2, 1.14 mahadādyāḥ prakṛtivikṛtayaḥ sapta /
STKau zu SāṃKār, 3.2, 1.15 prakṛtayaśca tā vikṛtayaśceti prakṛtivikṛtayaḥ sapta /
Sūryasiddhānta
SūrSiddh, 1, 30.1 indo rasāgnitritrīṣusaptabhūdharamārgaṇāḥ /
SūrSiddh, 1, 32.1 sitaśīghrasya ṣaṭsaptatriyamāśvikhabhūdharāḥ /
SūrSiddh, 1, 37.1 vasudvyaṣṭādrirūpāṅkasaptādritithayo yuge /
SūrSiddh, 1, 41.1 prāggateḥ sūryamandasya kalpe saptāṣṭavahnayaḥ /
SūrSiddh, 1, 51.2 saptabhiḥ kṣayitaḥ śeṣaḥ sūryādyo vāsareśvaraḥ //
SūrSiddh, 1, 52.2 saptoddhṛtāvaśeṣau tu vijñeyau māsavarṣau //
SūrSiddh, 2, 28.1 paramāpakramajyā tu saptarandhraguṇendavaḥ /
SūrSiddh, 2, 68.1 bavādīni tataḥ sapta carākhyakaraṇāni ca /
Sūryaśataka
SūryaŚ, 1, 13.2 yuṣmākaṃ tāni saptatridaśamuninutāny aṣṭadigbhāñji bhānor yānti prāhṇe navatvaṃ daśa dadhatu śivaṃ dīdhitīnāṃ śatāni //
Trikāṇḍaśeṣa
TriKŚ, 2, 5.1 dvīpāḥ saptātha saptaiva samudrā api kīrtitāḥ /
TriKŚ, 2, 5.1 dvīpāḥ saptātha saptaiva samudrā api kīrtitāḥ /
TriKŚ, 2, 35.2 ṛkṣo vindhyaśca saptaite jambūdvīpakulācalāḥ //
Vaikhānasadharmasūtra
VaikhDhS, 1, 9.3 bahūdakās tridaṇḍakamaṇḍalukāṣāyadhātuvastragrahaṇaveṣadhāriṇo brahmarṣigṛheṣu cānyeṣu sādhuvṛtteṣu māṃsalavaṇaparyuṣitānnaṃ varjayantaḥ saptāgāreṣu bhaikṣaṃ kṛtvā mokṣam eva prārthayante /
VaikhDhS, 2, 3.1 tatpatnī ca tathā brahmacāriṇī syāt svayam evāgniṃ pradakṣiṇīkṛtyājyena prājāpatyaṃ dhātādīn mindāhutī vicchinnam aindraṃ vaiśvadevaṃ vaiṣṇavaṃ bāhyaṃ viṣṇor nukādīn prājāpatyasūktaṃ tadvratabandhaṃ ca punaḥ pradhānān hutvāprājāpatyavrataṃ badhnāti sthitvā devasya tvā yo me daṇḍa iti dvābhyāṃ pañcasaptanavānyatamaiḥ parvabhir yuktaṃ keśāntāyataṃ vāpy avakraṃ vaiṣṇavaṃ dvidaṇḍam ādadāti /
VaikhDhS, 2, 8.0 devasya tvā yo me daṇḍaḥ sakhā me gopāyeti tribhis tridaṇḍaṃ yad asya pāre rajasa iti śikyaṃ yena devāḥ pavitreṇety appavitraṃ yena devā jyotiṣa iti kamaṇḍalumṛdgrahaṇyāv ādadīta snātvāghamarṣaṇasūktenāghamarṣaṇaṃ kuryāt ācamya ṣoḍaśa prāṇāyāmān kṛtvā sahasraṃ śataṃ vā sāvitrīṃ japtvā tathā bhikṣāpātram alābu dāravaṃ mṛnmayaṃ vā gṛhṇāti praṇavādyādibhiḥ pṛthak pṛthak saptavyāhṛtibhis tarpayāmīti devebhyo jale 'dbhis tarpayitvādyābhiś catasṛbhiḥ svadheti pitṛbhyas tarpayet ud vayaṃ tamasa ity ādityam upatiṣṭheta jalāñjaliṃ visṛjyābhayaṃ sarvabhūtebhyo dadyād adhyātmarato yatir bhikṣāśī niyamayamāṃś ca samācaran saṃyatendriyo dhyānayogena paramātmānam īkṣate //
VaikhDhS, 2, 10.0 brāhmaṇo hṛdgābhiḥ kṣatriyaḥ kaṇṭhagābhir vaiśyas tālugābhir adbhir ācāmeta ātmānaṃ prokṣya pratyarkam apo visṛjyārkaṃ paryety udakasyāgner vāmapārśvaṃ prāṇān āyamya pratyekam oṃkārādisaptavyāhṛtipūrvāṃ gāyatrīm ante saśiraskāṃ trir japet sa prāṇāyāmas trīn ekaṃ vā prāṇāyāmaṃ kṛtvā pūtaḥ śataṃ daśa aṣṭau vā sāvitrīṃ sāyaṃprātaḥ saṃdhyām upāsya naiśikam āhnikaṃ caino 'pamṛjyate dvijātiḥ saṃdhyopāsanahīnaḥ śūdrasamo bhavati brahmacārī svanāma saṃkīrtyābhivādayed ahaṃ bho iti śrotre ca saṃspṛśya guroḥ pādaṃ dakṣiṇaṃ dakṣiṇena pāṇinā vāmaṃ vāmena vyatyasyar āpādam gṛhṇann ānataśīrṣo 'bhivādayaty āyuṣmān bhava saumyety enaṃ śaṃsed anāśīrvādī nābhivandyo mātā pitā gurur vidvāṃsaś ca pratyaham abhivādanīyāḥ //
Viṣṇupurāṇa
ViPur, 1, 2, 59.2 ebhir āvaraṇair aṇḍaṃ saptabhiḥ prākṛtair vṛtam /
ViPur, 1, 3, 17.1 saptarṣayaḥ surāḥ śakro manus tatsūnavo nṛpāḥ /
ViPur, 1, 4, 49.1 bhūvibhāgaṃ tataḥ kṛtvā saptadvīpaṃ yathātatham /
ViPur, 1, 8, 4.3 evam uktaḥ punaḥ so 'tha saptakṛtvo ruroda vai //
ViPur, 1, 8, 5.1 tato 'nyāni dadau tasmai sapta nāmāni sa prabhuḥ /
ViPur, 1, 10, 12.1 ūrjāyāṃ ca vasiṣṭhasya saptājāyanta vai sutāḥ //
ViPur, 1, 11, 30.1 sa dadarśa munīṃs tatra sapta pūrvāgatān dhruvaḥ /
ViPur, 1, 15, 41.2 satāṃ saptapadaṃ maitram uṣito 'haṃ tvayā saha //
ViPur, 1, 21, 28.2 pūrvaṃ yatra tu saptarṣīn utpannān sapta mānasān //
ViPur, 1, 21, 28.2 pūrvaṃ yatra tu saptarṣīn utpannān sapta mānasān //
ViPur, 1, 22, 78.2 mahar janas tapaḥ satyaṃ saptalokān imān vibhuḥ //
ViPur, 2, 1, 11.1 priyavrato dadau teṣāṃ saptānāṃ munisattama /
ViPur, 2, 1, 11.2 vibhajya sapta dvīpāni maitreya sumahātmanām //
ViPur, 2, 2, 6.1 ete dvīpāḥ samudrais tu sapta saptabhirāvṛtāḥ /
ViPur, 2, 2, 6.1 ete dvīpāḥ samudrais tu sapta saptabhirāvṛtāḥ /
ViPur, 2, 2, 34.2 prayāti sāgaraṃ bhūtvā saptabhedā mahāmune //
ViPur, 2, 2, 54.1 sarveṣveteṣu varṣeṣu sapta sapta kulācalāḥ /
ViPur, 2, 2, 54.1 sarveṣveteṣu varṣeṣu sapta sapta kulācalāḥ /
ViPur, 2, 3, 3.2 vindhyaśca pāriyātraśca saptātra kulaparvatāḥ //
ViPur, 2, 4, 3.1 sapta medhātitheḥ putrāḥ plakṣadvīpeśvarasya vai /
ViPur, 2, 4, 6.2 saptaiva teṣāṃ nāmāni śṛṇuṣva munisattama //
ViPur, 2, 4, 10.1 teṣāṃ nadyaśca saptaiva varṣāṇāṃ tu samudragāḥ /
ViPur, 2, 4, 11.2 amṛtā sukṛtā caiva saptaitāstatra nimnagāḥ //
ViPur, 2, 4, 13.2 na tvevāsti yugāvasthā teṣu sthāneṣu saptasu //
ViPur, 2, 4, 22.2 yeṣāṃ tu nāmasaṃjñāni sapta varṣāṇi tāni vai //
ViPur, 2, 4, 25.1 tatrāpi parvatāḥ sapta vijñeyā ratnayonayaḥ /
ViPur, 2, 4, 25.2 varṣābhivyañjakāste tu tathā saptaiva nimnagāḥ //
ViPur, 2, 4, 29.3 saptaitāni tu varṣāṇi cāturvarṇyayutāni vai //
ViPur, 2, 4, 35.1 jyotiṣmataḥ kuśadvīpe sapta putrāñchṛṇuṣva tān //
ViPur, 2, 4, 42.1 varṣācalāstu saptaite tatra dvīpe mahāmune /
ViPur, 2, 4, 42.2 nadyaśca sapta tāsāṃ tu śṛṇu nāmānyanukramāt //
ViPur, 2, 4, 47.1 krauñcadvīpe dyutimataḥ putrāḥ sapta mahātmanaḥ /
ViPur, 2, 4, 48.2 muniśca dundubhiścaiva saptaite tatsutā mune //
ViPur, 2, 4, 54.2 sapta pradhānāḥ śataśastatrānyāḥ kṣudranimnagāḥ //
ViPur, 2, 4, 55.2 khyātiśca puṇḍarīkā ca saptaitā varṣanimnagāḥ //
ViPur, 2, 4, 59.2 saptaiva tanayāsteṣāṃ dadau varṣāṇi sapta saḥ //
ViPur, 2, 4, 59.2 saptaiva tanayāsteṣāṃ dadau varṣāṇi sapta saḥ //
ViPur, 2, 4, 61.1 tatsaṃjñānyeva tatrāpi sapta varṣāṇyanukramāt /
ViPur, 2, 4, 61.2 tatrāpi parvatāḥ sapta varṣavicchedakāriṇaḥ //
ViPur, 2, 4, 68.2 maryādāvyutkramo vāpi teṣu deśeṣu saptasu //
ViPur, 2, 4, 87.1 evaṃ dvīpāḥ samudrais tu sapta saptabhirāvṛtāḥ /
ViPur, 2, 4, 87.1 evaṃ dvīpāḥ samudrais tu sapta saptabhirāvṛtāḥ /
ViPur, 2, 7, 21.1 ete sapta mayā lokā maitreya kathitāstava /
ViPur, 2, 7, 21.2 pātālāni ca saptaiva brahmāṇḍasyaiṣa vistaraḥ //
ViPur, 2, 7, 24.3 daśottarāṇyaśeṣāṇi maitreyaitāni sapta vai //
ViPur, 2, 8, 3.1 sārdhakoṭis tathā sapta niyutānyadhikāni vai /
ViPur, 2, 8, 7.1 hayāśca sapta chandāṃsi teṣāṃ nāmāni me śṛṇu /
ViPur, 2, 10, 4.2 maitreya syandane bhānoḥ sapta māsādhikāriṇaḥ //
ViPur, 2, 10, 15.1 pauṣamāse vasantyete sapta bhāskaramaṇḍale /
ViPur, 2, 10, 17.1 māghamāse vasantyete sapta maitreya bhāskare /
ViPur, 2, 10, 23.1 so 'yaṃ saptagaṇaḥ sūryamaṇḍale munisattama /
ViPur, 2, 11, 4.1 yadi saptagaṇo vāri himamuṣṇaṃ ca varṣati /
ViPur, 2, 11, 5.2 bravītyetatsamaṃ karma yadi saptagaṇasya tat //
ViPur, 2, 11, 6.3 yathā saptagaṇe 'pyekaḥ prādhānyenādhiko raviḥ //
ViPur, 2, 11, 14.2 ātmasaptagaṇasthaṃ taṃ bhāsvantamadhitiṣṭhati //
ViPur, 3, 1, 15.1 vasiṣṭhatanayāstatra sapta saptarṣayo 'bhavan /
ViPur, 3, 1, 18.2 pīvaraścarṣayo hyete sapta tatrāpi cāntare //
ViPur, 3, 1, 28.2 atināmā sahiṣṇuśca saptāsanniti carṣayaḥ //
ViPur, 3, 1, 32.2 viśvāmitrabharadvājau sapta saptarṣayo 'tra tu //
ViPur, 3, 1, 44.1 ityetāstanavastasya sapta manvantareṣu vai /
ViPur, 3, 1, 44.2 saptasvevābhavan vipra yābhiḥ saṃrakṣitāḥ prajāḥ //
ViPur, 3, 2, 1.2 proktānyetāni bhavatā sapta manvantarāṇi vai /
ViPur, 3, 5, 4.2 tasya vai saptarātrāt tu brahmahatyā bhaviṣyati //
ViPur, 3, 7, 2.1 saptadvīpāni pātālavīthyaśca sumahāmune /
ViPur, 3, 7, 2.2 sapta lokāśca ye 'ntaḥsthā brahmāṇḍasyāsya sarvataḥ //
ViPur, 3, 11, 18.2 hastadvaye ca saptānyā mṛdaḥ śaucopapādikāḥ //
ViPur, 3, 14, 27.1 tilaiḥ saptāṣṭabhirvāpi samavetāñjalāñjalīn /
ViPur, 4, 2, 35.1 tatas tu māndhātā cakravartī saptadvīpāṃ mahīṃ bubhuje //
ViPur, 4, 3, 28.1 tenāsyā garbhaḥ saptavarṣāṇi jaṭhara eva tasthau //
ViPur, 4, 3, 49.1 sagaro 'pi svam adhiṣṭhānam āgamya askhalitacakraḥ saptadvīpavatīm imām urvīṃ praśaśāsa //
ViPur, 4, 4, 70.1 yadā ca sapta varṣāṇyasau garbheṇa jajñe tatastaṃ garbham aśmanā sā devī jaghāna //
ViPur, 4, 13, 46.1 te ca yadusainikās tatra saptāṣṭa dināni tanniṣkrāntim udīkṣamāṇās tasthuḥ //
ViPur, 4, 14, 18.1 teṣāṃ vṛkadevopadevā devarakṣitā śrīdevā śāntidevā sahadevā devakī ca sapta bhaginyaḥ //
ViPur, 4, 19, 81.1 bṛhadrathapratyagrakuśāmbakucelamātsyapramukhāḥ vasoḥ putrāḥ saptājāyanta //
ViPur, 4, 24, 51.1 āndhrabhṛtyāḥ saptābhīraprabhṛtayo daśa gardabhinaś ca bhūbhujo bhaviṣyanti //
ViPur, 4, 24, 58.1 tataḥ puṣpamitrāḥ paṭumitrās trayodaśaikalāś ca saptāndhrāḥ //
ViPur, 4, 24, 114.1 śatāni tāni divyāni sapta pañca ca saṃkhyayā /
ViPur, 5, 6, 35.1 kālena gacchatā tau tu saptavarṣau mahāvraje /
ViPur, 5, 11, 22.1 saptarātraṃ mahāmeghā vavarṣurnandagokule /
ViPur, 5, 20, 34.2 dhṛto govardhano yena saptarātraṃ mahāgiriḥ //
ViPur, 5, 27, 18.2 saptamāyā vyatikramya māyāṃ saṃyuyuje 'ṣṭamīm //
ViPur, 5, 28, 3.1 anyāśca bhāryāḥ kṛṣṇasya babhūvuḥ sapta śobhanāḥ /
ViPur, 5, 29, 18.1 murostu tanayānsapta sahasrāṃstāṃstato hariḥ /
ViPur, 5, 37, 22.2 avatārya karomyetatsaptarātreṇa satvaraḥ //
ViPur, 6, 1, 41.1 bhavitrī yoṣitāṃ sūtiḥ pañcaṣaṭsaptavārṣikī /
ViPur, 6, 3, 17.1 tataḥ sa bhagavān viṣṇur bhānoḥ saptasu raśmiṣu /
ViPur, 6, 3, 20.2 ta eva raśmayaḥ sapta jāyante sapta bhāskarāḥ //
ViPur, 6, 3, 20.2 ta eva raśmayaḥ sapta jāyante sapta bhāskarāḥ //
ViPur, 6, 3, 21.1 adhaś cordhvaṃ ca te dīptās tataḥ sapta divākarāḥ /
ViPur, 6, 4, 30.1 evaṃ sapta mahābuddheḥ kramāt prakṛtayas tu vai /
ViPur, 6, 4, 31.2 saptadvīpasamudrāntaṃ saptalokaṃ saparvatam //
ViPur, 6, 4, 31.2 saptadvīpasamudrāntaṃ saptalokaṃ saparvatam //
Viṣṇusmṛti
ViSmṛ, 1, 16.2 ṛṣīṃś ca sapta dharmajñān vedān sāṅgān surāsurān //
ViSmṛ, 1, 56.2 saptaśīrṣādhvaraguro purāṇapuruṣottama //
ViSmṛ, 5, 192.1 bhāryātikramiṇaṃ caiva vidyāt saptātatāyinaḥ /
ViSmṛ, 11, 3.1 tataḥ prāṅmukhasya prasāritabhujadvayasya saptāśvatthapatrāṇi karayor dadyāt //
ViSmṛ, 14, 4.1 yasya paśyed dvisaptāhāt trisaptāhād athāpi vā /
ViSmṛ, 14, 4.1 yasya paśyed dvisaptāhāt trisaptāhād athāpi vā /
ViSmṛ, 23, 3.1 maṇimayam aśmamayam abjaṃ ca saptarātraṃ mahīnikhananena //
ViSmṛ, 24, 31.1 ārṣīputraś ca sapta //
ViSmṛ, 28, 49.2 saptāgāraṃ cared bhaikṣaṃ svakarma parikīrtayan //
ViSmṛ, 28, 52.2 anāturaḥ saptarātram avakīrṇivrataṃ caret //
ViSmṛ, 48, 14.1 saptarātraṃ pītvā mahāpātakinām anyatamaṃ punāti //
ViSmṛ, 51, 6.1 śaśakaśalyakagodhākhaḍgakūrmavarjaṃ pañcanakhamāṃsāśane saptarātram upavaset //
ViSmṛ, 51, 7.1 gaṇagaṇikāstenagāyanānnāni bhuktvā saptarātraṃ payasā varteta //
ViSmṛ, 51, 23.1 āpaḥ surābhāṇḍasthāḥ pītvā saptarātraṃ śaṅkhapuṣpīśṛtaṃ payaḥ pibet //
ViSmṛ, 51, 48.1 pañcanakhaviṇmūtrāśane saptarātram //
ViSmṛ, 51, 50.1 brāhmaṇaḥ śūdrocchiṣṭāśane saptarātram //
ViSmṛ, 60, 25.2 ubhayoḥ sapta dātavyā mṛdas tisras tu pādayoḥ //
ViSmṛ, 80, 7.1 sapta rauraveṇa //
ViSmṛ, 96, 3.1 saptāgārikaṃ bhaikṣam ācaret //
ViSmṛ, 96, 43.1 śarīraṃ cedaṃ saptadhātukaṃ paśyet //
ViSmṛ, 96, 80.1 śarīre 'smin sapta sirāśatāni //
ViSmṛ, 96, 86.1 saptottaraṃ marmaśatam //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 27.1, 2.1 saptadhetyaśuddhyāvaraṇamalāpagamāc cittasya pratyayāntarānutpāde sati saptaprakāraiva prajñā vivekino bhavati //
Yājñavalkyasmṛti
YāSmṛ, 1, 354.2 mitrāṇy etāḥ prakṛtayo rājyaṃ saptāṅgam ucyate //
YāSmṛ, 2, 98.2 agnir jalaṃ vā śūdrasya yavāḥ sapta viṣasya vā //
YāSmṛ, 2, 103.2 saptāśvatthasya patrāṇi tāvat sūtreṇa veṣṭayet //
YāSmṛ, 2, 106.1 sa tam ādāya saptaiva maṇḍalāni śanair vrajet /
YāSmṛ, 2, 177.1 daśaikapañcasaptāhamāsatryahārdhamāsikam /
YāSmṛ, 3, 100.1 śirāḥ śatāni saptaiva nava snāyuśatāni ca /
YāSmṛ, 3, 102.2 saptottaraṃ marmaśataṃ dve ca saṃdhiśate tathā //
YāSmṛ, 3, 105.2 saptaiva tu purīṣasya raktasyāṣṭau prakīrtitāḥ //
YāSmṛ, 3, 281.1 bhaikṣāgnikārye tyaktvā tu saptarātram anāturaḥ /
YāSmṛ, 3, 316.2 saptāhena tu kṛcchro 'yaṃ mahāsāṃtapanaḥ smṛtaḥ //
Śatakatraya
ŚTr, 1, 56.2 prabhur dhanaparāyaṇaḥ satatadurgataḥ sajjano nṛpāṅgaṇagataḥ khalo manasi sapta śalyāni me //
ŚTr, 2, 41.1 satyaṃ janā vacmi na pakṣapātāllokeṣu saptasvapi tathyam etat /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 4.2 ā saptāhād divyāntarikṣabhaumais tathotpātaiḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 48.1 pañcame tu varṣaśatāyuṣaḥ saptakarocchrayāḥ /
AbhCint, 2, 115.2 brāhmyādyā mātaraḥ sapta pramathāḥ pārṣadā gaṇāḥ //
AbhCint, 2, 149.2 mahāmaitro munīndraśca buddhāḥ syuḥ sapta te tvamī //
AbhCint, 2, 202.1 vallakī sātha tantrībhiḥ saptabhiḥ parivādinī /
Amaraughaśāsana
AmarŚās, 1, 25.1 kāmakrodhalobhamohamadamānāhaṃkārāś ceti sapta bandhanāni //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 15, 7.2, 2.0 ete sapta gaṇā vakṣyamāṇāḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 11, 29.2 vavande śirasā sapta devakīpramukhā mudā //
BhāgPur, 1, 14, 7.1 gatāḥ saptādhunā māsā bhīmasena tavānujaḥ /
BhāgPur, 1, 14, 27.1 sapta svasārastatpatnyo mātulānyaḥ sahātmajāḥ /
BhāgPur, 2, 1, 14.1 tavāpyetarhi kauravya saptāhaṃ jīvitāvadhiḥ /
BhāgPur, 2, 1, 25.1 aṇḍakośe śarīre 'smin saptāvaraṇasaṃyute /
BhāgPur, 2, 2, 21.1 tasmādbhruvorantaram unnayeta niruddhasaptāyatano 'napekṣaḥ /
BhāgPur, 2, 5, 36.2 kaṭyādibhiradhaḥ sapta saptordhvaṃ jaghanādibhiḥ //
BhāgPur, 2, 5, 36.2 kaṭyādibhiradhaḥ sapta saptordhvaṃ jaghanādibhiḥ //
BhāgPur, 2, 6, 1.2 vācāṃ vahnermukhaṃ kṣetraṃ chandasāṃ sapta dhātavaḥ /
BhāgPur, 2, 7, 22.2 uddhantyasāvavanikaṇṭakam ugravīryastriḥsaptakṛtva urudhāraparaśvadhena //
BhāgPur, 2, 7, 32.2 dhartocchilīndhram iva saptadināni saptavarṣo mahīdhram anaghaikakare salīlam //
BhāgPur, 2, 7, 32.2 dhartocchilīndhram iva saptadināni saptavarṣo mahīdhram anaghaikakare salīlam //
BhāgPur, 2, 7, 34.2 anye ca śālvakujabalvaladantavakrasaptokṣaśambaravidūratharukmimukhyāḥ //
BhāgPur, 2, 10, 31.2 bhūmyaptejomayāḥ sapta prāṇo vyomāmbuvāyubhiḥ //
BhāgPur, 3, 11, 8.2 te dve muhūrtaḥ praharaḥ ṣaḍ yāmaḥ sapta vā nṛṇām //
BhāgPur, 3, 12, 47.2 svarāḥ sapta vihāreṇa bhavanti sma prajāpateḥ //
BhāgPur, 3, 15, 27.1 tasminn atītya munayaḥ ṣaḍ asajjamānāḥ kakṣāḥ samānavayasāv atha saptamāyām /
BhāgPur, 3, 21, 2.2 yathādharmaṃ jugupatuḥ saptadvīpavatīṃ mahīm //
BhāgPur, 3, 21, 25.2 brahmāvartaṃ yo 'dhivasan śāsti saptārṇavāṃ mahīm //
BhāgPur, 3, 26, 50.1 etāny asaṃhatya yadā mahadādīni sapta vai /
BhāgPur, 3, 29, 43.2 lokaṃ svadehaṃ tanute mahān saptabhir āvṛtam //
BhāgPur, 3, 31, 4.1 caturbhir dhātavaḥ sapta pañcabhiḥ kṣuttṛḍudbhavaḥ /
BhāgPur, 4, 1, 40.2 citraketupradhānās te sapta brahmarṣayo 'malāḥ //
BhāgPur, 4, 8, 53.2 yaṃ saptarātraṃ prapaṭhan pumān paśyati khecarān //
BhāgPur, 4, 25, 45.1 saptopari kṛtā dvāraḥ purastasyāstu dve adhaḥ /
BhāgPur, 4, 26, 2.2 pañcapraharaṇaṃ saptavarūthaṃ pañcavikramam //
BhāgPur, 4, 27, 16.1 sa saptabhiḥ śataireko viṃśatyā ca śataṃ samāḥ /
BhāgPur, 8, 7, 28.2 chandāṃsi sākṣāt tava sapta dhātavas trayīmayātman hṛdayaṃ sarvadharmaḥ //
BhāgPur, 10, 2, 27.2 saptatvagaṣṭaviṭapo navākṣo daśacchadī dvikhago hyādivṛkṣaḥ //
BhāgPur, 10, 5, 3.2 tilādrīnsapta ratnaughaśātakaumbhāmbarāvṛtān //
BhāgPur, 11, 14, 4.2 tato bhṛgvādayo 'gṛhṇan sapta brahmamaharṣayaḥ //
BhāgPur, 11, 18, 18.2 saptāgārān asaṃkᄆptāṃs tuṣyel labdhena tāvatā //
Bhāratamañjarī
BhāMañj, 1, 171.1 sphūrjadviṣastakṣakāgniḥ saptāhenaiva dhakṣyate /
BhāMañj, 1, 280.2 śaśāsa medinīṃ saptasamudraraśanāṃ vibhuḥ //
BhāMañj, 1, 415.1 tataḥ sā śāpapatitānsapta jātānvasūnkramāt /
BhāMañj, 1, 427.1 iti śaptāvaśiṣṭena mocitāḥ sapta te mayā /
BhāMañj, 1, 637.2 vyālaṃ vyalokayanbāṇaiḥ saptabhiḥ pūritānanam //
BhāMañj, 5, 242.1 akṣauhiṇyaḥ sapta teṣāmekādaśa mama sthitāḥ /
BhāMañj, 5, 538.1 patīnsaptasu senāsu saptaśakraparākramān /
BhāMañj, 5, 538.1 patīnsaptasu senāsu saptaśakraparākramān /
BhāMañj, 5, 617.2 triḥ saptakṛtvaḥ kṣapitakṣatraṃ mā hehayāntakam //
BhāMañj, 6, 368.1 labdhalakṣyastato bhīmaḥ sapta duryodhanānujān /
BhāMañj, 6, 374.2 śakunestanayānsapta jaghāna ghanavikramān //
BhāMañj, 7, 474.2 saptānujānsahāyārthaṃ preṣayāmāsa satvaram //
BhāMañj, 7, 479.2 vyādideśānujānsapta tadguptyai kauraveśvaraḥ //
BhāMañj, 7, 547.1 akṣauhiṇīḥ sapta hatvā hataḥ pārthena saindhavaḥ /
BhāMañj, 7, 583.2 hatvaitānsapta gāndhārānavadhītsubalātmajān //
BhāMañj, 8, 115.1 ayutāni gajendrāṇāṃ sapta hatvā tarasvinām /
BhāMañj, 13, 1150.1 tatsaṃbhavaḥ prāṇanāmā teṣāṃ sapta gatikramāḥ /
BhāMañj, 13, 1388.1 tataḥ sapta vinirgatya kanyāḥ kamalalocanāḥ /
BhāMañj, 13, 1674.1 kṛmistriḥsaptakṛtvaśca bhavati bhrūṇahā naraḥ /
BhāMañj, 14, 71.2 viṣayāścāsya samidho bhoktāraḥ sapta cartvijaḥ /
BhāMañj, 14, 73.1 manobuddhiprabhṛtayaḥ saptendriyamṛgāḥ purā /
Garuḍapurāṇa
GarPur, 1, 1, 20.1 tataḥ sapta ākūtyāṃ ruceryajño 'bhyajāyata /
GarPur, 1, 1, 28.2 triḥ saptakṛtvaḥ kupito niḥkṣattrām akaronmahīm //
GarPur, 1, 5, 17.1 ūrjāyāṃ tu vasiṣṭhasya saptājāyanta vai sutāḥ /
GarPur, 1, 16, 18.1 oṃ bhagavannaparimitamayūkhamālin sakalajagatpate saptāśvavāhana caturbhuja paramasiddhiprada visphuliṅgapiṅgala tata ehyehi idamarghyaṃ mama śirasi gataṃ gṛhṇa gṛhṇa tejograrūpam anagna jvala jvala ṭhaṭha namaḥ //
GarPur, 1, 19, 18.2 saptalakṣasya japyāddhi siddhiḥ prāptā surāsuraiḥ //
GarPur, 1, 19, 34.1 japtvā saptāṣṭasāhasraṃ garutmāniva sarvagaḥ /
GarPur, 1, 51, 12.1 vaiśākhyāṃ paurṇamāsyāṃ tu brāhmaṇānsapta pañca ca /
GarPur, 1, 52, 18.1 pratyekaṃ tilasaṃyuktāndadyātsapta jalāñjalīn /
GarPur, 1, 54, 3.2 vibhajya sapta dvīpāni saptānāṃ pradadau nṛpaḥ //
GarPur, 1, 54, 3.2 vibhajya sapta dvīpāni saptānāṃ pradadau nṛpaḥ //
GarPur, 1, 54, 6.1 ete dvīpāḥ samudraistu sapta saptabhirāvṛtāḥ /
GarPur, 1, 54, 6.1 ete dvīpāḥ samudraistu sapta saptabhirāvṛtāḥ /
GarPur, 1, 55, 8.1 vindhyaśca pāriyātraśca saptātra kulaparvatāḥ /
GarPur, 1, 56, 1.2 sapta medhātitheḥ putrāḥ plakṣadvīpeśvarasya ca /
GarPur, 1, 56, 4.2 amṛtā sukṛtā caiva saptaitāstatra nimnagāḥ //
GarPur, 1, 56, 8.2 jyotiṣmataḥ kuśadvīpe sapta putrāḥ śṛṇuṣvatān //
GarPur, 1, 56, 12.1 krauñcadvīpe dyutimataḥ putrāḥ sapta mahātmanaḥ /
GarPur, 1, 56, 13.1 muniśca dundubhiścaiva saptaite tatsutā hara /
GarPur, 1, 56, 15.1 khyātiśca puṇḍarīkā ca saptaitā varṣanimnagāḥ /
GarPur, 1, 56, 15.2 śākadvīpeśvarādbhavyātsapta putrāḥ prajajñire //
GarPur, 1, 58, 2.2 sārdhakoṭistathā sapta niyutānyadhikāni ca //
GarPur, 1, 58, 17.3 pauṣamāse vasantyete sapta bhāskaramaṇḍale //
GarPur, 1, 58, 18.3 māghamāse vasantyete sapta bhāskaramaṇḍale //
GarPur, 1, 59, 42.1 viṣkambhe ghaṭikāḥ pañca śūle sapta prakīrtitāḥ /
GarPur, 1, 61, 10.1 kṛttikādau ca pūrveṇa saptarkṣāṇi ca vai vrajet /
GarPur, 1, 61, 11.1 praśastā cottarayātrā dhaniṣṭhādiṣu saptasu /
GarPur, 1, 65, 80.2 pañcabhiḥ saptabhiḥ ṣaḍbhiḥ pañcāśadbahubhistathā //
GarPur, 1, 65, 87.1 ṣaḍunnataś caturhrasvo raktaḥ saptasvasau nṛpaḥ /
GarPur, 1, 87, 2.2 vasiṣṭhaśca mahātejā ṛṣayaḥ sapta kīrtitāḥ //
GarPur, 1, 87, 7.1 dattoliś cāvarīvāṃśca ṛṣyaḥ sapta kīrtitāḥ /
GarPur, 1, 87, 11.1 sutapāḥ śaṅkurityete ṛṣayaḥ sapta kīrtitāḥ /
GarPur, 1, 87, 15.2 munayaḥ kīrtitāḥ sapta surāgāḥ sudhiyastathā //
GarPur, 1, 87, 35.1 ṛṣyaśṛṅgastathā rāma ṛṣayaḥ sapta kīrtitāḥ /
GarPur, 1, 87, 48.1 viṣṇuścaivāgnitejāśca ṛṣayaḥ sapta kīrtitāḥ /
GarPur, 1, 87, 57.1 nirmohas tattvadarśī ca ṛṣayaḥ sapta kīrtitāḥ /
GarPur, 1, 87, 61.2 ajito muktaśukrau ca ṛṣayaḥ sapta kīrtitāḥ //
GarPur, 1, 89, 45.2 viśvapātā tathā dhātā saptaite ca gaṇāḥ smṛtāḥ //
GarPur, 1, 89, 56.1 namo gaṇebhyaḥ saptabhyastathā lokeṣu saptasu /
GarPur, 1, 89, 56.1 namo gaṇebhyaḥ saptabhyastathā lokeṣu saptasu /
GarPur, 1, 98, 6.1 daśasauvarṇikaṃ śṛṅgaṃ śaphaṃ saptapalaiḥ kṛtam /
GarPur, 1, 105, 61.2 saptāhena tu kṛcchro 'yaṃ mahāsāṃtapanaḥ smṛtaḥ //
GarPur, 1, 107, 25.2 saptajanma bhavetstrītvaṃ vaidhavyaṃ ca punaḥ punaḥ //
GarPur, 1, 118, 3.1 saptajanmani he viṣṇo yanmayā hi vrataṃ kṛtam /
GarPur, 1, 119, 6.3 bhojayecca dvijānsapta varṣaṃ kṛtvā tu sarvabhāk //
GarPur, 1, 128, 11.1 kṣīraṃ saptapalaṃ dadyāddadhnaścaiva palatrayam /
GarPur, 1, 130, 8.2 abhyañjanāñjanatilāṃśca vivarjayedyaḥ tasyeṣitaṃ bhavati saptasu saptamīṣu //
GarPur, 1, 137, 13.1 kuryādvai sapta varṣāṇi āyuḥ śrīsadgatīrnaraḥ /
GarPur, 1, 142, 8.2 triḥsaptakṛtvaḥ pṛthivīṃ cakre niḥkṣattriyāṃ hariḥ //
GarPur, 1, 143, 25.1 sapta tālānvinirbhidya śareṇānataparvaṇā /
GarPur, 1, 145, 23.2 akṣauhiṇībhirdivyābhiḥ saptabhiḥ parivāritāḥ //
GarPur, 1, 147, 42.2 jīrṇatām aviparyāsāt saptarātraṃ ca laṅghanam //
GarPur, 1, 147, 62.1 pakvānām aviparyāsāt saptarātraṃ ca laṅghayet /
GarPur, 1, 164, 10.2 puṇḍarīkarkṣajihve ca mahākuṣṭhāni sapta tu //
GarPur, 1, 167, 60.2 bhāvitā triphalā saptavāram ekam athāpi vā //
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 8.3 teṣāṃ pūrve saptobhayatasteṣāṃ vindetālābhe mānuṣam /
GṛRĀ, Vivāhabhedāḥ, 8.4 teṣāṃ pūrve iti teṣāṃ vivāhānāṃ madhye pūrve ādyāstrayo vivāhā ubhayato mātṛpitṛvaṃśajān sapta sapta tārayanti iti śeṣaḥ /
GṛRĀ, Vivāhabhedāḥ, 8.4 teṣāṃ pūrve iti teṣāṃ vivāhānāṃ madhye pūrve ādyāstrayo vivāhā ubhayato mātṛpitṛvaṃśajān sapta sapta tārayanti iti śeṣaḥ /
Hitopadeśa
Hitop, 3, 55.2 praveśaś cāpasāraś ca saptaitā durgasampadaḥ //
Hitop, 4, 28.9 anekayuddhavijayī saṃdheyāḥ sapta kīrtitāḥ //
Kathāsaritsāgara
KSS, 1, 1, 51.2 vidyādharāṇāṃ saptānāmapūrvaṃ caritādbhutam //
KSS, 1, 2, 26.1 ityuktvā granthalakṣāṇi sapta sapta mahākathāḥ /
KSS, 1, 2, 26.1 ityuktvā granthalakṣāṇi sapta sapta mahākathāḥ /
KSS, 1, 4, 23.2 pravṛtte cāvayorvāde prayātāḥ sapta vāsarāḥ //
KSS, 1, 5, 66.1 yāte mantriṇi saptāhe gate bhītyā palāyitā /
KSS, 1, 5, 119.1 avaśyaṃ hanta nando 'yaṃ saptabhirdivasairmayā /
KSS, 1, 8, 1.1 evaṃ guṇāḍhyavacasā sātha saptakathāmayī /
KSS, 1, 8, 2.2 nibaddhā saptabhir varṣair granthalakṣāṇi sapta sā //
KSS, 1, 8, 2.2 nibaddhā saptabhir varṣair granthalakṣāṇi sapta sā //
KSS, 1, 8, 15.1 pramāṇaṃ saptalakṣāṇi paiśācaṃ nīrasaṃ vacaḥ /
KSS, 2, 2, 179.1 pañca vājisahasrāṇi hemakoṭīśca sapta sā /
KSS, 3, 4, 103.1 tadvegavijitānvīkṣya saptāpi nijavājinaḥ /
KSS, 3, 4, 130.1 vibhinnaiḥ saptasaṃkhyākair ekasthānāśrayairmithaḥ /
KSS, 3, 4, 314.2 kārkoṭakākhyaṃ nagaraṃ dinaiḥ prāpsyasi saptabhiḥ //
KSS, 5, 1, 87.2 saptakumbhīnidhāno hi kīnāśo gīyate dvijaiḥ //
KSS, 6, 1, 108.2 tathā ca prāktanīṃ devi saptadvijakathāṃ śṛṇu //
KSS, 6, 1, 109.2 brāhmaṇasyābhavañśiṣyāḥ sapta brāhmaṇaputrakāḥ //
KSS, 6, 1, 117.1 iti saṃmantrya saptāpi jaghnuḥ sabrahmacāriṇaḥ /
KSS, 6, 1, 120.1 dinaiḥ saptāpi durbhikṣadoṣāt te ca vipedire /
KSS, 6, 2, 13.2 ajāyantātisubhagāḥ kramāt sapta kumārikāḥ //
KSS, 6, 2, 43.1 ityuktvā parivāraṃ tāḥ sapta rājakumārikāḥ /
Kālikāpurāṇa
KālPur, 53, 20.2 cintayettatra sarvāṇi saptadvīpāṃ ca medinīm //
KālPur, 53, 23.1 cintayet svarṇamānāṅkaṃ saptapātālanālakam /
KālPur, 54, 8.1 sasāgarān saptadvīpān svarṇadvīpaṃ samaṇḍapam /
KālPur, 55, 32.1 tatsthānaṃ ṣoḍaśāraṃ syāt saptāṅgulapramāṇataḥ /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 9.2 rohiṇī cetakī saptabhedabhinnā harītakī //
Mātṛkābhedatantra
MBhT, 1, 7.3 kālītantroktavidhinā saptāhaṃ japapūjanam //
MBhT, 6, 24.1 saptāhaṃ pūjayed devīm upacāraiś ca ṣoḍaśaiḥ /
MBhT, 12, 62.3 saptāhaṃ vā yajed devīṃ turīyaṃ vādinaṃ yajet //
MBhT, 14, 24.2 saptajanmani sā devī pukkasī pativarjitā //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 24.2 saptakoṭiprasaṃkhyātān mantrāṃś ca parame 'dhvani //
MṛgT, Vidyāpāda, 2, 16.1 iha sapta padārthāḥ syur jīvājīvāsravās trayaḥ /
MṛgT, Vidyāpāda, 4, 2.2 vāmādiśaktibhir yuktaṃ saptakoṭiparicchadam //
MṛgT, Vidyāpāda, 10, 19.2 saptagranthinidānasya yattadgauṇasya kāraṇam //
MṛgT, Vidyāpāda, 10, 25.2 sapta pañca ca vikhyātāḥ siddhyādyā vargaśo mune //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 24.2, 1.0 mantroddhāraprakaraṇābhidhāsyamānajñānamadhyavartino vācakavrātasya mantragaṇasya ye vācyā anantādayo 'ṣṭau vidyeśās tāṃs tathā māyīyasyāśuddhasyādhvanas tatkālam anāvirbhāvāc chuddhavidyābhuvane kṛtasthitīn saptakoṭisaṃkhyātān mantrān parameśvaro vidhatta iti pūrveṇa sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 24.0 ete ca sapta padārthāḥ syādvādānugatāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 29.0 saptabhaṅgyamoghabrahmāstravatām ajeyam iha kiṃ tat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 31.0 nanu cānekāntavādinā tāvad ekāntānabhyupagamān niyamenānekāntavādo 'bhyupagantavyaḥ tathā ca svasiddhānta evaikānta iti kutaḥ sarvatra saptabhaṅgī naiṣa doṣaḥ anekāntavāde 'py ekāntānabhyupagamāt yataḥ syād anekāntaḥ syād ekāntaḥ syād anekāntaś caikāntaś ca syād avaktavyaḥ syād anekāntaś cāvaktavyaś ca syād ekāntaś cāvaktavyaś ca syād ekāntaś cānekāntaś cāvaktavyaś ceti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 2.2, 4.0 anyeṣāmapi saptakoṭisaṃkhyātānāṃ mantrāṇām ananteśādaya evāṣṭāv īśitāra iti vaktumārabhate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 7.2, 1.0 teṣāṃ saptakoṭisaṃkhyātānāṃ mantrāṇāmardhaṃ prayoktṝṇām anugrahītṝṇāṃ dehaṃ śarīram āśrayatvenāpekṣamāṇam īśvaramapekṣata iti tatsāpekṣam ācāryādhikaraṇeśvarāpekṣam akhile māyīye'dhvani svamadhikāram anugrāhyānugrahalakṣaṇaṃ nirvartya sthitikālasyānte māyīyasyādhvano'pyuparamasamaye seśvaramiti mantreśvaraiḥ sahitaṃ śivasāyujyaṃ gacchati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 3.2, 1.0 gurvadhikaraṇaḥ parameśvaraḥ sthitikāle cidvata iti tadanudhyānavaśāt parāparaniḥśreyasaviṣayayā praśasyayā citā yuktānyānaṇūnanugṛhṇāti te mandatīvrādiśaktisampātavailakṣaṇyāt pañcāṣṭakādirudrāṇāṃ saptakoṭisaṃkhyātānāṃ mantrāṇāṃ tatpatīnāṃ ca vidyeśvarāṇām īśānasya ceśvarasadāśivāntalakṣaṇasya sambandhi padaṃ bhajanta iti tatpadabhājas tatsālokyādipadayogino bhavatītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 19.2, 2.0 kīdṛgityāha saptagranthinidānasya ityādi yatpradhānaṃ mahadahaṃkārayos tanmātrapañcakasyetyevaṃ saptānāṃ granthīnāṃ kāryayonīnām udbhavahetor gauṇasya tattvasya kāraṇam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 19.2, 2.0 kīdṛgityāha saptagranthinidānasya ityādi yatpradhānaṃ mahadahaṃkārayos tanmātrapañcakasyetyevaṃ saptānāṃ granthīnāṃ kāryayonīnām udbhavahetor gauṇasya tattvasya kāraṇam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 25.2, 7.0 caturguṇāḥ sapta aṣṭāviṃśatisaṃkhyā bhavanti tāvatsaṃkhyasaṃkhyātā śaktiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 1.2, 3.0 te 'ṣṭau nava caturguṇāḥ sapta pañca cetyetāvatā saṃkṣiptaprabhedakathanena buddhiviplavo yaḥ śaṅkyate sa evaṃvidhā tuṣṭiritthaṃvidhā siddhir ityevaṃ sāmānyalakṣaṇe saṃkṣipte kṛte na bhavatītyetadartham idam ityarthaḥ //
Narmamālā
KṣNarm, 1, 35.1 daityāvatārāḥ saptaite tanmāhātmyānniyoginaḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Cik., 29, 12.32, 12.0 nirdiśannāha sapta upasargādayaḥ kiṃcin rajasi prajāyata tarpaṇādi snāpitam //
NiSaṃ zu Su, Sū., 1, 3.1, 15.0 sattvaṃ atīsārādayaḥ devarṣayaste śukraṃ vātādidoṣarasādidūṣyamūtramalasaṃsargād mana devarṣayaste vātādidoṣarasādidūṣyamūtramalasaṃsargād rājarṣīṇāṃ hi viṃśatir ityarthaḥ pūjyā svāgnipacyamānam mehāḥ tena svāgnipacyamānam iti api tathā devādīnāṃ na nāṇubhāgam vātādidoṣaraktadhātusaṃsargād saptānāṃ nāṇubhāgam vātādidoṣaraktadhātusaṃsargād nāṇubhāgam vātādidoṣaraktadhātusaṃsargād doṣaḥ //
NiSaṃ zu Su, Sū., 24, 8.4, 15.0 saptabhiḥ vātaraktaraktapittavidradhiraktagulmādayaḥ //
NiSaṃ zu Su, Sū., 24, 5.5, 16.0 doṣabalapravṛttās ityarthaḥ doṣabalapravṛttās traya kampa paṭhanti tadyathā sa tadyathā ādhyātmikāḥ śukraṃ ityādibhiḥ saptasvāyataneṣu cābhāvānna saptasvāyataneṣu cābhāvānna śarīrasthavātādirajaḥprabhṛtidoṣajanitatvāt //
NiSaṃ zu Su, Cik., 29, 12.32, 29.0 mātrāśabdo'yamalpārthaḥ śītamalpamudakaṃ saptasu tatkāraṇāni śītamalpamudakaṃ tatkāraṇāni śītamalpamudakaṃ jalaṃ balavadvigrahādīni vyādhibhedeṣu balavadvigrahādīni vyādhibhedeṣu balavadvigrahādīni pibet //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 21.6 aṣṭakā pārvaṇaśrāddhaṃ śrāvaṇyāgrahāyaṇī caitryāśvayujī ceti sapta pākayajñasaṃsthāḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 21.7 agnyādheyo 'gnihotraṃ darśapūrṇamāsāgrayaṇacāturmāsyāni nirūḍhapaśubandhāḥ sautrāmaṇīti sapta haviryajñasaṃsthāḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 21.8 agniṣṭomo 'tyagniṣṭoma ukthyaḥ ṣoḍaśī vājapeyo 'tirātrāptoryāma iti sapta somasaṃsthāḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 353.3 anāturaḥ saptarātramavakīrṇivrataṃ caret //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 447.2 saptadvīpavatī bhūmir dakṣiṇārthaṃ na kalpate //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 490.2 sapta paunarbhavāḥ kanyā varjanīyāḥ kulādhamāḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 513.0 etaduktaṃ bhavati saptānāṃ puruṣāṇāmekapiṇḍakriyānupraveśaḥ sāpiṇḍyahetuḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 540.0 aviśeṣeṇa prāptasya sāpiṇḍyasya saptasu pañcasu ca puruṣeṣu saṃkucitatvena tadūrdhvaṃ sāpiṇḍyanivṛtteḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 680.3 ekaviṃśativarṣo vā saptavarṣāmavāpnuyāt //
Rasahṛdayatantra
RHT, 2, 6.2 tasmād ebhir miśrair vārān saṃmūrchayetsapta //
RHT, 7, 7.2 saṃsthāpayetsaptadināni dhānyagataṃ prayojyaṃ rasajāraṇādikam //
RHT, 9, 11.2 śudhyati vāraiḥ saptabhirataḥ paraṃ yujyate kārye //
RHT, 10, 15.2 ṭaṃkaṇapalasaptayutaṃ guṃjāpalatritayayojitaṃ caiva //
RHT, 15, 9.1 suradālībhasma galitaṃ triḥsaptakṛtvātha gojalaṃ śuṣkam /
RHT, 16, 14.1 aparā sūkṣmā nalikā kāryā saptāṃgulā sudṛḍhā /
RHT, 16, 17.2 aparā madhyagatāpi ca sacchidrā ca saptāṃgulā kāryā //
RHT, 18, 30.2 vārān sapta ca vidhinā tadapi ca nirvāpayeddhemni //
RHT, 18, 40.3 tena ca ghoṣākṛṣṭe śulbe vedho'tha saptaśataiḥ //
RHT, 18, 44.1 bhāvyaṃ kaṃguṇitaile krauñcīpittabhāvanāḥ sapta /
RHT, 19, 12.2 pītaṃ tat saptāhānnayanavikāraṃ śamaṃ nayati //
Rasamañjarī
RMañj, 1, 26.1 sarvadoṣavinirmuktaḥ saptakañcukavarjitaḥ /
RMañj, 1, 29.1 punar mardyaṃ punaḥ pātyaṃ saptavāraṃ viśuddhaye /
RMañj, 2, 24.2 saptabhir mṛttikāvastraiḥ pṛthak saṃśoṣya veṣṭayet //
RMañj, 3, 23.2 saptāhaṃ kodravakvāthe kaulatthe vimalaṃ bhavet //
RMañj, 3, 26.2 evaṃ saptapuṭaṃ kṛtvā kuliśaṃ mriyate dhruvam //
RMañj, 3, 27.2 triḥ saptakṛtvaḥ saṃtaptaṃ vajrameva mṛtaṃ bhavet //
RMañj, 3, 28.1 triḥ saptakṛtvaḥ saṃtaptaṃ kharamūtreṇa secayet /
RMañj, 3, 47.1 kuñjarākhye puṭe pācyaṃ saptavāraṃ punaḥ punaḥ /
RMañj, 3, 74.1 agastipatratoyena bhāvitā saptavārakam /
RMañj, 3, 76.1 nṛmūtraiḥ kharamūtraiśca saptāhaṃ rasakaṃ pacet /
RMañj, 3, 93.2 saptavāraṃ prayatnena śuddhimāyāti niścitam //
RMañj, 4, 17.2 saptasarṣapamātreṇa prathamaṃ saptakaṃ bhavet //
RMañj, 4, 29.2 sapta japtena toyena prokṣayet kālacoditam //
RMañj, 5, 43.1 evaṃ sapta puṭaṃ nāgaṃ sindūraṃ jāyate dhruvam /
RMañj, 5, 51.1 kṛtvā patrāṇi taptāni saptavāraṃ niṣecayet /
RMañj, 6, 7.1 śaṃkhaṃ ca tulyatulyāṃśaṃ saptāhaṃ citrakadravaiḥ /
RMañj, 6, 9.2 ādāya cūrṇayetsarvaṃ nirguṇḍyāḥ saptabhāvanāḥ //
RMañj, 6, 10.1 ārdrakasya rasaiḥ sapta citrakasyaikaviṃśatiḥ /
RMañj, 6, 69.1 saptabhirmṛttikāvastrairveṣṭayitvātha śoṣayet /
RMañj, 6, 89.2 jayapālabījaṃ dviguṇaṃ ca dadyāt trisaptavāreṇa divākarāṃśau //
RMañj, 6, 98.1 saptabhir mṛttikāvastrair veṣṭayitvā puṭellaghu /
RMañj, 6, 175.2 saptaguñjāmitaṃ khādedvardhayecca dine dine //
RMañj, 6, 207.1 bhṛṅgarājarasaiḥ sapta bhāvanāścāmladāḍimaiḥ /
RMañj, 6, 236.2 evaṃ saptadinaṃ mardyaṃ tadgolaṃ vastraveṣṭitam //
RMañj, 6, 272.2 itthaṃ kuryāt trisaptāhaṃ rasaṃ śvetāriko bhavet //
RMañj, 7, 13.1 saptāhaṃ sarvatulyāṃśaṃ golaṃ kṛtvā samuddharet /
RMañj, 7, 21.1 nāgavallīdaladrāvaiḥ saptāhaṃ śuddhasūtakam /
RMañj, 8, 23.1 saptāhaṃ lepayedveṣṭya kadalyāśca dalaiḥ śiraḥ /
RMañj, 8, 24.1 nityameva prakartavyaṃ saptāhaṃ rañjanaṃ bhavet /
RMañj, 8, 28.1 vajrīkṣīreṇa saptāhaṃ suśvetān bhāvayettilān /
RMañj, 9, 27.1 dāpayeccaiva saptāhamātmapañcamalena tu /
RMañj, 9, 29.1 saptāhaṃ dāpayedyuktā hyātmapañcamalena ca /
RMañj, 9, 50.2 saptarātraṃ pibennārī yāvattiṣṭhati śoṇitam //
RMañj, 9, 71.2 tripañcasaptarātreṇa puṣpaṃ bhavati nānyathā //
RMañj, 9, 92.2 uttarāṃ diśimāśritya saptarātraṃ baliṃ kṣipet //
RMañj, 9, 99.1 nairṛtīṃ diśimāśritya saptarātraṃ baliṃ kṣipet /
RMañj, 10, 29.2 vṛddhiṃ naraḥ kāmapi yanna dṛṣṭvā jīvenmanuṣyaḥ sa hi saptamāsān //
RMañj, 10, 41.2 yo na paśyetpurādṛṣṭaṃ saptarātraṃ sa jīvati //
RMañj, 10, 42.2 saptāhājjāyate mṛtyuḥ kālajñānena kathyate //
Rasaprakāśasudhākara
RPSudh, 1, 27.1 kañcukāḥ sapta sūtasya kathayāmi yathārthataḥ /
RPSudh, 1, 28.2 sūtake kaṃcukāḥ sapta tataścaiva viṣopamāḥ //
RPSudh, 1, 42.2 mūrcchanaṃ doṣarahitaṃ saptakañcukanāśanam //
RPSudh, 1, 49.1 mukhe saptāṅgulāyāmā paritastridaśāṃgulā /
RPSudh, 1, 118.1 saptāṣṭaguṇite cābhrasatve jīrṇe 'tivṛddhakaḥ /
RPSudh, 1, 155.1 tāmrakalkīkṛtenaiva sthāpayetsaptavāsaram /
RPSudh, 2, 9.1 kāṃjike svedanaṃ kuryānniyataṃ saptavāsaram /
RPSudh, 2, 31.2 dolāyaṃtreṇa saṃsvedya saptāhaṃ dhūrtaje rase //
RPSudh, 2, 32.2 bharjayeddhūrtatailena saptāhājjāyate mukham //
RPSudh, 2, 45.1 snuhikṣīreṇa saptāhaṃ sūryagharme sutīvrake /
RPSudh, 2, 46.2 gojihvikārasenaiva saptavāraṃ pralepayet //
RPSudh, 2, 48.1 saptamṛtkarpaṭaiḥ samyaglepitaṃ sudṛḍhaṃ kuru /
RPSudh, 2, 65.2 hemadrutiṃ rasendreṇa mardayetsaptavāsarān //
RPSudh, 2, 67.2 lepayetsaptavārāṇi bhūgarte golakaṃ nyaset //
RPSudh, 2, 75.1 tato dhūrtarasenaiva svedayetsaptavāsarān /
RPSudh, 2, 84.1 dināni saptasaṃkhyāni mukham utpadyate dhruvam /
RPSudh, 2, 94.2 golasya svedanaṃ kāryamahobhiḥ saptabhistathā //
RPSudh, 3, 37.2 kanakamūlarasena ca pācitaṃ tadanu saptadinaṃ kṛśavahninā //
RPSudh, 4, 66.1 śaśaraktena liptaṃ hi saptavāreṇa tāpitam /
RPSudh, 4, 112.1 taptaṃ kāṃsyaṃ gavāṃ mūtre saptavāreṇa śudhyati /
RPSudh, 5, 14.2 tathāgnau paritaptaṃ tu niṣiñcet saptavārakam //
RPSudh, 5, 18.1 punaśca cakrikāṃ kṛtvā saptavāraṃ puṭetkhalu /
RPSudh, 5, 19.1 puṭayetsaptavārāṇi puṭaṃ dadyādgajārdhakam /
RPSudh, 5, 56.2 saptavāreṇa puṭito rājāvartto mariṣyati //
RPSudh, 5, 72.2 kukkuṭāhvaiḥ saptapuṭairmriyate cāṃdhamūṣayā //
RPSudh, 5, 122.2 nirmalatvamavāpnoti saptavāraṃ nimajjitaḥ //
RPSudh, 6, 19.1 bhāvitā saptavāreṇa viśudhyati na saṃśayaḥ /
RPSudh, 7, 14.2 ete proktā saptasaṃkhyā guṇā vai dāne śastaṃ bhakṣaṇe dhāraṇe ca //
RPSudh, 7, 32.2 sveditaṃ ca bhiduraṃ hi saptabhirvāsaraiḥ pariniṣecya mūtrake //
RPSudh, 7, 42.2 nīlaṃ proktaṃ piṇḍitaṃ saptasaṃjñair etair liṅgair lakṣitaṃ cottamaṃ hi //
RPSudh, 7, 43.2 proktaṃ vai tadvārinīlaṃ bhiṣagbhiretairliṃgaiḥ saptabhiḥ kṣepaṇīyam //
RPSudh, 8, 11.2 arkavajripayasā subhāvayet saptavāramatha dantikāśṛtaiḥ //
RPSudh, 11, 41.0 saptavarṇaṃ bhaveddhema haṭṭavikrayayogyakam //
RPSudh, 11, 54.2 tena tāmreṇa rasakaṃ saptavāraṃ ca vāhayet //
RPSudh, 11, 60.2 saptavarṇasavarṇaṃ hi jāyate nātra saṃśayaḥ //
RPSudh, 11, 123.2 amle varge saptavāraṃ praḍhālya paścādyojyaṃ tulyabhāge ca rūpye /
RPSudh, 11, 128.1 saptadhātumayī mūṣā kṣārabhasmaprapūritā /
Rasaratnasamuccaya
RRS, 2, 16.1 prataptaṃ saptavārāṇi nikṣiptaṃ kāñjike 'bhrakam /
RRS, 2, 19.2 ardhebhākhyapuṭais tadvat saptavāraṃ puṭet khalu //
RRS, 2, 20.2 prapuṭet saptavārāṇi pūrvaproktavidhānataḥ /
RRS, 2, 37.2 bharjayetsaptavārāṇi cullīsaṃsthitakharpare //
RRS, 2, 72.3 triḥsaptadivasair nṝṇāṃ gaṅgāmbha iva pātakam //
RRS, 2, 82.1 saptavāraṃ paridrāvya kṣiptaṃ nirguṇḍikārase /
RRS, 2, 87.2 duḥsādhyarogānapi saptavāsarairnaitena tulyo 'sti sudhāraso 'pi //
RRS, 2, 124.1 snehavargeṇa saṃsiktaṃ saptavāramadūṣitam /
RRS, 2, 133.1 mantreṇānena mudrāmbho nipītaṃ saptamantritam /
RRS, 2, 147.1 kharparaḥ parisaṃtaptaḥ saptavāraṃ nimajjitaḥ /
RRS, 3, 85.1 anāvṛtapradeśe ca saptayāmāvadhi dhruvam /
RRS, 3, 96.1 agastyapattratoyena bhāvitā saptavārakam /
RRS, 3, 152.1 saptakṛtvārdrakadrāvairlakucasyāmbunāpi vā /
RRS, 3, 163.2 puṭanātsaptavāreṇa rājāvarto mṛto bhavet //
RRS, 4, 41.1 viliptaṃ matkuṇasyāsre saptavāraṃ viśoṣitam /
RRS, 4, 42.1 saptavāraṃ paridhmātaṃ vajrabhasma bhavetkhalu /
RRS, 4, 69.1 muktācūrṇaṃ tu saptāhaṃ vetasāmlena marditam /
RRS, 4, 69.3 saptāhāduddhṛtaṃ caiva puṭe dhṛtvā drutirbhavet //
RRS, 4, 70.2 amlabhāṇḍagataṃ svedyaṃ saptāhād dravatām vrajet //
RRS, 4, 71.2 saptāhānnātra saṃdehaḥ kharagharme dravatyasau //
RRS, 4, 72.3 saptāhaṃ svedayettasminvaikrāntaṃ dravatāṃ vrajet //
RRS, 5, 49.2 nikṣiptaṃ mahiṣītakre chagaṇe saptavārakam /
RRS, 5, 103.1 kṛtvā patrāṇi taptāni saptavāraṃ niṣecayet /
RRS, 5, 109.2 pṛthagevaṃ saptakṛtvo bharjitamakhilāmaye yojyam //
RRS, 5, 127.2 triḥsaptāhaṃ prayatnena dinaikaṃ mardayetpunaḥ //
RRS, 5, 142.1 triḥsaptakṛtvo gomūtre jālinībhasmabhāvitam /
RRS, 5, 143.1 suradālibhasma galitaṃ triḥsaptakṛtvo'tha gojale śuṣkam /
RRS, 5, 144.2 triḥsaptavāraṃ tatkṣāravāpāt kāntadrutir bhavet //
RRS, 5, 150.2 secayedakṣapātrāntaḥ saptavāraṃ punaḥ punaḥ /
RRS, 8, 20.1 nīlāñjanahataṃ bhūyaḥ saptavāraṃ samutthitam /
RRS, 11, 22.1 aupādhikāḥ punaścānye kīrtitāḥ saptakañcukāḥ /
RRS, 11, 24.2 andhakārī tathā dhvāṅkṣī vijñeyāḥ sapta kañcukāḥ //
RRS, 11, 35.1 miśritaṃ sūtakaṃ dravyaiḥ saptavārāṇi mūrchayet /
RRS, 11, 82.2 triḥ saptarātraiḥ khalu pāparogasaṃghātaghātī ca rasāyanaṃ ca //
RRS, 11, 83.2 sa saptarātrāt sakalāmayaghno rasāyano vīryabalapradātā //
RRS, 11, 101.2 nāgaṃ saptaniṣiktaṃ samarasajāritaṃ jalūkā syāt //
RRS, 12, 51.2 apāmārgarasenāpi saptarātraṃ vimardayet //
RRS, 12, 101.1 saptavārāṇi tad yojyam ārdrakasvarasena tu /
RRS, 12, 112.2 bhūdhātrīvijayāsaritpatiphalaṃ jvālāmukhīmārkavaiḥ pratyekaṃ vidadhīta niścalamatiḥ sapta kramād bhāvanāḥ //
RRS, 14, 56.1 cūrṇe'sminmaricāḥ sapta tutthaṭaṅkaṇayordaśa /
RRS, 15, 39.1 saptāhaṃ mardayetsarvaṃ dattvā cūrṇodakaṃ muhuḥ /
RRS, 15, 39.2 tatastadgolakaṃ kṛtvā saptāhaṃ cātape kṣipet //
RRS, 15, 42.2 vicūrṇya saptavāraṃ hi viṣatinduphalodbhavaiḥ //
RRS, 16, 82.2 bhāvayetsaptavārāṇi pañcakolakaṣāyataḥ //
RRS, 16, 107.1 vimardya gandhopalaṭaṃkaṇena saṃbhāvya vārānatha saptajātyāḥ /
RRS, 16, 109.1 rasagaṃdhaṭaṃkabhasitaṃ samāṃśakaṃ parimardya jātiphalasaptabhāvitam /
RRS, 16, 116.2 mārkavasvarase ghṛṣṭaṃ saptakṛtvas tvayomalam //
RRS, 16, 140.1 vicūrṇyātiprayatnena bhāvayetsaptavāsaram /
RRS, 17, 12.2 pāyayedaśmarīṃ hanti saptāhānnātra saṃśayaḥ //
RRS, 22, 9.2 saptavāraṃ viśoṣyātha karaṇḍāntarvinikṣipet //
Rasaratnākara
RRĀ, R.kh., 2, 8.2 pratyekaṃ pratyahaṃ yatnātsaptarātraṃ vimardayet //
RRĀ, R.kh., 2, 9.2 sarvadoṣavinirmuktaḥ saptakañcukavarjitaḥ //
RRĀ, R.kh., 2, 14.1 taṃ sūtaṃ yojayedyoge saptakañcukavarjitam /
RRĀ, R.kh., 2, 31.2 saptavāraṃ prayatnena śodhyaṃ peṣyaṃ punaḥ punaḥ //
RRĀ, R.kh., 4, 24.1 saptāhānte samuddhṛtya yavamānaṃ jvarāpaham /
RRĀ, R.kh., 5, 10.2 saptāhāt kaudrave kvāthe kaulatthe vimalaṃ bhavet //
RRĀ, R.kh., 5, 11.1 trisaptakṛtvastattaptaṃ kharamūtreṇa secayet /
RRĀ, R.kh., 5, 25.2 secayettāni pratyekaṃ saptarātreṇa śudhyati //
RRĀ, R.kh., 5, 28.2 vyāghrīkandagataṃ vajraṃ saptāhācchuddhim ṛcchati //
RRĀ, R.kh., 6, 20.1 evaṃ trisaptavārāṇi śoṣyaṃ peṣyaṃ puṭe pacet /
RRĀ, R.kh., 6, 21.2 evaṃ saptadinaṃ pacyāddivā caikaṃ puṭe niśi //
RRĀ, R.kh., 6, 31.1 kuñjarākhyaiḥ puṭaiḥ sapta piṣṭvā piṣṭvā pacet punaḥ /
RRĀ, R.kh., 7, 6.1 tālakaṃ poṭalībaddhaṃ saptāhaṃ kāñjike pacet /
RRĀ, R.kh., 7, 13.1 naramūtraiśca gomūtraiḥ saptāhaṃ rasakaṃ pacet /
RRĀ, R.kh., 7, 37.1 saptavāraṃ prayatnena śuddhimāyāti niścitam /
RRĀ, R.kh., 8, 36.2 liptvā tārasya patrāṇi ruddhvā saptapuṭe pacet //
RRĀ, R.kh., 8, 56.2 saptāṃśena punardagdhaṃ dattvā drāvaiśca peṣayet //
RRĀ, R.kh., 8, 57.1 evaṃ saptapuṭe pakvaṃ tāmrabhasma bhaveddhruvam /
RRĀ, R.kh., 8, 75.2 liptvā bhāvyaṃ punaḥ secyaṃ saptavāraṃ viśuddhaye //
RRĀ, R.kh., 8, 85.1 lohapātraṃ tu saptāhaṃ tulyaṃ bhasmāni cāśu ca /
RRĀ, R.kh., 9, 7.1 kṛtvā patrāṇi taptāni saptavārāṇi secayet /
RRĀ, R.kh., 9, 27.2 trisaptāhaṃ prayatnena dinaikaṃ mardayet tataḥ //
RRĀ, R.kh., 9, 65.2 secayedakṣapatraiśca saptavāraṃ punaḥ punaḥ //
RRĀ, R.kh., 10, 14.1 saptavāraṃ tato gharme lepayetkāṃsyabhājanam /
RRĀ, R.kh., 10, 74.0 dagdhahīrakaṃ yojyaṃ nikṣipyāgnau dhmāpayitvā nirguṇḍīrasena saptavārān nirvāpya prakṣālya ca gṛhṇīyāt //
RRĀ, R.kh., 10, 82.1 śaṃkhanābhiṃ tathāmlena saptavāraṃ hi bhāvayet /
RRĀ, Ras.kh., 1, 7.2 ghṛtair lehyaṃ tu karṣaikaṃ saptāhāt sarvadoṣajit //
RRĀ, Ras.kh., 2, 58.1 aśvagandhāmūlacūrṇaṃ saptabhāgaghṛtaiḥ samam /
RRĀ, Ras.kh., 2, 118.2 vatsarāt saptakalpāni jīvatyeva na saṃśayaḥ //
RRĀ, Ras.kh., 2, 128.1 suśuddhaṃ śvetavaikrāntaṃ saptāhaṃ bhāvyamātape /
RRĀ, Ras.kh., 3, 113.2 mūṣāmadhye dhamann evaṃ saptavāraṃ samaṃ kṣipet //
RRĀ, Ras.kh., 3, 126.1 ityevaṃ saptavārāṃstu drutaṃ sūtaṃ samaṃ samam /
RRĀ, Ras.kh., 3, 174.1 dattvā mardyaṃ punaḥ pacyādityevaṃ saptavārakam /
RRĀ, Ras.kh., 4, 64.2 anena mantreṇa sarvayogāḥ saptābhimantritā bhakṣaṇīyāḥ /
RRĀ, Ras.kh., 4, 111.2 cūrṇaṃ tatkanyakādrāvairbhāvayetsaptavāsaram //
RRĀ, Ras.kh., 5, 8.2 kṣiptvā saptadinaṃ mardyaṃ svakīyenāśivāmbunā //
RRĀ, Ras.kh., 5, 44.2 kuryātsnānaṃ kāñjikaiśca nityaṃ saptadine kṛte //
RRĀ, Ras.kh., 7, 51.1 kṣaudraṃ gomūtrakaṃ caiva sarvaṃ saptadināvadhi /
RRĀ, Ras.kh., 7, 69.2 anena mantreṇa sarve vardhanayogāḥ saptābhimantritāḥ siddhā bhavanti /
RRĀ, Ras.kh., 8, 101.2 ugraḥ saptaphaṇākāro dṛśyate 'tibhayaṃkaraḥ //
RRĀ, Ras.kh., 8, 131.2 madhvājyābhyāṃ sutaptaṃ tatsaptavāraṃ punaḥ punaḥ //
RRĀ, Ras.kh., 8, 149.1 taptāni saptalohāni tatsekātkāñcanaṃ bhavet /
RRĀ, V.kh., 1, 48.1 tasyā deyaṃ trisaptāhaṃ gandhakaṃ ghṛtasaṃyutam /
RRĀ, V.kh., 2, 21.1 evaṃ saptadinaiḥ śuddhaṃ vajraṃ syānnātra saṃśayaḥ /
RRĀ, V.kh., 2, 28.1 samuddhṛtya punastadvat saptavārānmṛto bhavet /
RRĀ, V.kh., 2, 43.1 punarmardyaṃ punaḥ pātyaṃ saptavāraṃ viśuddhaye /
RRĀ, V.kh., 2, 44.2 punarmardyaṃ punaḥ pātyaṃ saptavāraṃ viśuddhaye /
RRĀ, V.kh., 2, 49.1 saptāhaṃ hiṃgulaṃ pācyaṃ lohapātre kramāgninā /
RRĀ, V.kh., 2, 51.0 saptakañcukanirmuktaḥ khyāto'yaṃ śuddhasūtakaḥ //
RRĀ, V.kh., 3, 31.2 tālamatkuṇayogena saptavāraṃ punardhamet //
RRĀ, V.kh., 3, 34.1 evaṃ saptapuṭaiḥ pakva ekaikena mṛto bhavet /
RRĀ, V.kh., 3, 35.2 kṣiptvā trisaptavārāṇi mriyate nātra saṃśayaḥ //
RRĀ, V.kh., 3, 43.2 dhāmitaṃ pūrvavatsecyaṃ saptavārairmṛtaṃ bhavet //
RRĀ, V.kh., 3, 44.2 śuṣkaṃ lepyaṃ punaḥ śoṣyaṃ yāvat saptadināvadhi //
RRĀ, V.kh., 3, 65.1 saptāhaṃ dolakāyantre vyāghrīkandagataṃ pacet /
RRĀ, V.kh., 3, 65.2 saptavarṇaṃ tu vaikrāntaṃ śuddhimāyāti niścitam //
RRĀ, V.kh., 3, 74.1 bhāvayedbhṛṅgajairdrāvaiḥ saptāham ātape khare /
RRĀ, V.kh., 3, 124.2 evaṃ saptapuṭaiḥ pakvaṃ tāraṃ bhasmatvamāpnuyāt //
RRĀ, V.kh., 4, 97.2 saptāhaṃ dhārayettasmindivyaṃ bhavati kāñcanam //
RRĀ, V.kh., 4, 104.2 dāpayetsaptavāraṃ tu divyaṃ bhavati kāñcanam //
RRĀ, V.kh., 4, 157.1 taddravaiḥ pārado mardyo yāvatsaptadināvadhi /
RRĀ, V.kh., 5, 19.1 bhāvayetsaptavārāṇi rājāvartaṃ sucūrṇitam /
RRĀ, V.kh., 5, 50.1 kuṣmāṇḍasya rasenaiva saptavāraṃ tu ḍhālanam /
RRĀ, V.kh., 5, 50.2 niśāyuktena takreṇa saptavāraṃ tu ḍhālanam /
RRĀ, V.kh., 6, 4.2 evaṃ saptapuṭaiḥ pakvo yāmaṃ mardyaśca tairdravaiḥ //
RRĀ, V.kh., 6, 16.1 secanaṃ drāvaṇaṃ caiva saptavārāṇi kārayet /
RRĀ, V.kh., 6, 71.2 vajramūṣāsthite caiva yāvatsaptadināvadhi //
RRĀ, V.kh., 6, 74.1 evaṃ saptadinaṃ kuryānmṛto bhavati vai rasaḥ /
RRĀ, V.kh., 7, 46.2 ityevaṃ saptavārāṇi sūtaṃ dattvā punaḥ punaḥ //
RRĀ, V.kh., 7, 112.2 trisaptāhaṃ pradātavyaṃ jāyate gandhapiṣṭikā //
RRĀ, V.kh., 8, 8.1 putrajīvotthatailena saptavāraṃ punaḥ punaḥ /
RRĀ, V.kh., 8, 11.1 patrādilepasekaṃ ca saptavārāṇi secayet /
RRĀ, V.kh., 8, 57.2 saptāhaṃ tena mūtreṇa bhāvayitvā tataḥ punaḥ //
RRĀ, V.kh., 8, 61.2 anena pūrvakhoṭaṃ tu rañjayetsaptavārakam //
RRĀ, V.kh., 8, 62.2 rañjayetsaptavārāṇi sūkṣmacūrṇaṃ tu kārayet //
RRĀ, V.kh., 9, 18.2 liptvā mūṣāṃ dhamettadevaṃ mūṣāsu saptasu //
RRĀ, V.kh., 10, 19.2 cālayetpācayeccullyāṃ yāvatsaptadināvadhi //
RRĀ, V.kh., 10, 76.2 saptāhaṃ bhūmigarbhe'tha dhānyarāśau tathā punaḥ /
RRĀ, V.kh., 10, 76.3 saptāhaṃ saṃsthitaḥ siddho viḍo'yaṃ vaḍavānalaḥ //
RRĀ, V.kh., 11, 36.1 svedanādiśubhakarmasaṃskṛtaḥ saptakañcukavivarjito bhavet /
RRĀ, V.kh., 12, 7.1 saptāhaṃ cūrṇitaṃ gaṃdhaṃ taṃ gaṃdhaṃ jārayetpunaḥ /
RRĀ, V.kh., 12, 30.1 avicchinnaṃ divārātrau yāvatsaptadināvadhi /
RRĀ, V.kh., 12, 31.2 trisaptāhaṃ paceccullyāṃ sūtasyetthaṃ mukhaṃ bhavet //
RRĀ, V.kh., 13, 2.1 mustākvāthena saptāhaṃ kuryāddhānyābhrakaṃ plutam /
RRĀ, V.kh., 13, 17.2 kalkayettatra tatsattvaṃ saptavāraṃ niṣecayet //
RRĀ, V.kh., 13, 18.0 mṛduśubhraṃ bhavetsattvaṃ saptavāraṃ niṣecayet //
RRĀ, V.kh., 13, 29.1 mūtravargāmlavargaiśca dvisaptāhaṃ vibhāvayet /
RRĀ, V.kh., 13, 36.1 mākṣikaṃ pañcamitrāktaṃ saptāhānte vaṭīkṛtam /
RRĀ, V.kh., 13, 71.2 saptāhaṃ mardayedyāmaṃ mitrapaṃcakasaṃyutam /
RRĀ, V.kh., 14, 47.1 saptāhaṃ taptakhalve tu kacchape tu dinaṃ pacet /
RRĀ, V.kh., 14, 88.1 saptaśṛṅkhalikāyogātsāritaṃ jārayed budhaḥ /
RRĀ, V.kh., 15, 10.1 drutaṃ ca vāpayettaṃ tu saptavāraṃ punaḥ punaḥ /
RRĀ, V.kh., 15, 20.1 bhāvitaṃ saptavārāṇi śoṣyaṃ peṣyaṃ punaḥ punaḥ /
RRĀ, V.kh., 15, 70.2 anena kramayogena saptaśṛṅkhalikākramāt //
RRĀ, V.kh., 15, 93.1 saptaśṛṅkhalikāyogānmukhaṃ baddhvātha bandhayet /
RRĀ, V.kh., 15, 111.1 saptaśṛṃkhalikāyogānmukhaṃ ruddhvātha bandhayet /
RRĀ, V.kh., 15, 113.2 saptaśṛṅkhalikāyogānmukhaṃ baddhvātha bandhayet //
RRĀ, V.kh., 16, 8.2 ajāmūtrais trisaptāhaṃ bhāvayedātape khare /
RRĀ, V.kh., 16, 26.1 tatastu pakvabījena saptaśṛṅkhalikākramāt /
RRĀ, V.kh., 16, 36.1 saptaśṛṅkhalikāyogānmukhaṃ baddhvātha bandhayet /
RRĀ, V.kh., 16, 62.2 tatrasthaṃ pakvabījena jārayetsaptaśṛṅkhalaiḥ //
RRĀ, V.kh., 16, 77.1 pacetsaptapuṭairevaṃ tadbhasma palamātrakam /
RRĀ, V.kh., 16, 99.1 ṣaḍbhāgaṃ capalācūrṇaṃ tāraṃ syātsaptabhāgakam /
RRĀ, V.kh., 17, 2.2 gharme śoṣyāṇi saptāhaṃ liptvā liptvā punaḥ punaḥ //
RRĀ, V.kh., 17, 9.0 saptāhānnātra saṃdeho rasarūpā drutirbhavet //
RRĀ, V.kh., 17, 16.1 saptāhaṃ munitoyena dhānyābhraṃ saiṃdhavaṃ śilā /
RRĀ, V.kh., 17, 19.2 snuhīkṣīreṇa saptāhaṃ gharme tāpyaṃ drutirbhavet //
RRĀ, V.kh., 17, 28.2 snuhīkṣīreṇa saptāhaṃ bhāvitaṃ dhamanād bhavet //
RRĀ, V.kh., 17, 43.2 trisaptavāraṃ taṃ kṣāraṃ vāpe tīkṣṇadrutirbhavet //
RRĀ, V.kh., 17, 53.1 tīkṣṇacūrṇaṃ ca saptāhaṃ pakvadhātrīphaladravaiḥ /
RRĀ, V.kh., 17, 54.1 saptāhaṃ bhāvayetsamyak srāvasaṃpuṭake tathā /
RRĀ, V.kh., 17, 56.2 saptāhaṃ bhāvayed gharme hyamlavargeṇa mardayet /
RRĀ, V.kh., 17, 58.2 ruddhvā bhāṃḍe kṣiped bhūmau trisaptāhāt samuddharet //
RRĀ, V.kh., 17, 66.2 jalabhāṃḍagataṃ svedyaṃ saptāhād dravatāṃ vrajet //
RRĀ, V.kh., 17, 67.1 sūkṣmacūrṇaṃ tu saptāhaṃ vetasāmle vinikṣipet /
RRĀ, V.kh., 17, 67.2 saptāhād uddhṛtaṃ taṃ vai puṭe ruddhvā drutirbhavet //
RRĀ, V.kh., 17, 68.2 saptāhānnātra saṃdehaḥ khare gharme dravatyalam //
RRĀ, V.kh., 17, 70.1 saptāhaṃ svedayettasminvaikrāṃtaṃ dravatāṃ vrajet /
RRĀ, V.kh., 18, 77.2 anena kramayogena saptaśṛṅkhalikākramāt //
RRĀ, V.kh., 18, 85.2 tatsāryaṃ tārabījena saptaśṛṃkhalikā kramāt //
RRĀ, V.kh., 18, 94.2 ityevaṃ saptavārāṇi sāritaṃ tat tridhā tridhā //
RRĀ, V.kh., 18, 95.1 pūrvavajjāraṇā kāryā khyāteyaṃ saptaśṛṅkhalā /
RRĀ, V.kh., 19, 45.2 saptāhāt tat samuddhṛtya hiṃgulaṃ syānmanoharam //
RRĀ, V.kh., 19, 67.0 tatsarvaṃ pūrvavadbaddhvā saptāhāddhiṅgutāṃ vrajet //
RRĀ, V.kh., 19, 96.1 trisaptāhāt samuddhṛtya śoṣayitvā samāharet /
RRĀ, V.kh., 20, 53.1 haṃsapādyā dravairmardyaṃ saptāhaṃ śuddhapāradam /
RRĀ, V.kh., 20, 90.1 saptāhaṃ pāradaṃ śuddhaṃ tatastāmraṃ pralepayet /
RRĀ, V.kh., 20, 114.1 trisaptāhaṃ samuddhṛtya tadvāpe mṛdutāṃ vrajet /
Rasendracintāmaṇi
RCint, 3, 12.3 evaṃ saṃśodhitaḥ sūtaḥ saptadoṣavivarjitaḥ /
RCint, 3, 73.1 saptāhaṃ bhūgataṃ paścāddhāryas tu pracuro viḍaḥ /
RCint, 3, 159.3 saptaśṛṅkhalikāyogātkoṭivedhī bhavedrasaḥ /
RCint, 3, 201.2 trisaptāhādvarārohe kāmāndho jāyate naraḥ //
RCint, 4, 19.2 punarmardyaṃ punaḥ pācyaṃ saptavāraṃ prayatnataḥ //
RCint, 4, 41.1 muktāphalāni saptāhaṃ vetasāmlena bhāvayet /
RCint, 6, 15.1 kṛtvā patrāṇi taptāni saptavārānniṣecayet /
RCint, 6, 20.1 śilāgandhārkadugdhāktāḥ svarṇādyāḥ saptadhātavaḥ /
RCint, 6, 21.1 rasamiśrāścaturyāmaṃ svarṇādyāḥ saptadhātavaḥ /
RCint, 6, 45.2 āvartyaitanmārayetsaptavārānitthaṃ śulbaṃ jāyate hematulyam //
RCint, 6, 54.3 evaṃ saptapuṭairnāgaḥ sindūro jāyate dhruvam //
RCint, 6, 69.2 secayettaptataptaṃ ca saptavāraṃ punaḥ punaḥ //
RCint, 7, 31.2 saptasarṣapamātreṇa prathamaṃ saptakaṃ nayet //
RCint, 7, 48.2 guñjāhiphenāvityetāḥ saptopaviṣajātayaḥ //
RCint, 7, 64.1 kuñjarākhyairmṛtiṃ yāti vaikrāntaṃ saptabhistathā /
RCint, 7, 72.2 pratyekaṃ saptavelaṃ ca taptataptāni kṛtsnaśaḥ //
RCint, 7, 89.1 tāpyasya khaṇḍakānsapta dahennāgamṛdantare /
RCint, 7, 98.2 saptāhaṃ tridinaṃ vāpi pakvaḥ śudhyati kharparaḥ //
RCint, 7, 117.2 saptavāraṃ prayatnena śuddhimāyāti niścitam //
RCint, 8, 108.1 saptapalādau bhāge pañcadaśānte'mbhasāṃ śarāvaiśca /
RCint, 8, 190.2 saptāhatrayamātrātsarvarujo hanti kiṃ bahunā //
RCint, 8, 191.1 āryābhir iha navatyā saptavidhibhir yathāvad ākhyātam /
RCint, 8, 228.2 koṣṇe saptāhametena vidhinā tasya bhāvanāṃ //
RCint, 8, 232.1 prayogaḥ saptasaptāhāstrayaścaikaśca saptakaḥ /
RCint, 8, 232.1 prayogaḥ saptasaptāhāstrayaścaikaśca saptakaḥ /
RCint, 8, 255.2 eteṣāṃ bhāvayeddrāvaiḥ saptavārān pṛthak pṛthak //
Rasendracūḍāmaṇi
RCūM, 4, 18.1 tāpyena nihataṃ kāntaṃ saptavāraṃ samutthitam /
RCūM, 4, 19.2 sarvaṃ nikṣipya mūṣāyāṃ saptavāraṃ dhamed dṛḍham //
RCūM, 4, 23.1 nīlāñjanahataṃ bhūyaḥ saptavāraṃ samutthitam /
RCūM, 10, 16.1 prataptaṃ saptavārāṇi nikṣiptaṃ kāñjike'bhrakam /
RCūM, 10, 19.2 ardhebhākhyaiḥ puṭaistadvatsaptavāraṃ puṭet khalu //
RCūM, 10, 20.2 prapuṭetsaptavārāṇi pūrvaproktavidhānataḥ //
RCūM, 10, 23.1 bharjayetsaptavārāṇi cullīsaṃsthitakharpare /
RCūM, 10, 58.2 puṭanātsaptarātreṇa rājāvartto mṛto bhavet //
RCūM, 10, 71.1 trisaptadivasair nṝṇāṃ gaṅgāmbha iva pātakam /
RCūM, 10, 82.2 mantreṇānena mudrāmbho nipītaṃ saptamantritam //
RCūM, 10, 115.1 kharparaḥ parisaṃtaptaḥ saptavāraṃ nimajjitaḥ /
RCūM, 10, 137.1 saptavāraṃ paridrāvya kṣiptaṃ nirguṇḍikārase /
RCūM, 10, 141.2 duḥsādhyarogānapi saptavārairnaitena tulyo'sti sudhāraso'pi //
RCūM, 11, 42.1 anāvṛte pradeśe ca saptayāmāvadhi dhruvam /
RCūM, 11, 58.1 agastyapatratoyena bhāvitā saptavārakam /
RCūM, 11, 110.1 saptakṛtvārdrakadrāvairlakucasyāmbunāpi vā /
RCūM, 12, 36.1 viliptaṃ matkuṇasyāsraiḥ saptavāraṃ viśoṣitam /
RCūM, 12, 37.1 saptavāraṃ paridhmātaṃ vajrabhasma bhavet khalu /
RCūM, 13, 25.1 vicūrṇya bhāvayedbhṛṅgarasairvārāṇi sapta ca /
RCūM, 13, 32.2 saptavāraṃ dravaiḥ sārdhaṃ daśabhiḥ piṣṭakaiḥ puṭet //
RCūM, 13, 55.1 śvetamuṇḍīrasaiḥ paścādbhāvayet saptavārakam /
RCūM, 13, 62.1 vicūrṇya muṇḍikādrāvairbhāvayet saptavārakam /
RCūM, 14, 45.2 nikṣiptaṃ mahiṣītakre chagaṇe saptavārakam //
RCūM, 14, 59.1 balinā nihataṃ tāmraṃ saptavāraṃ samutthitam /
RCūM, 14, 221.2 sarvakuṣṭhair vimucyeta vāraiḥ ṣaṭsaptabhiḥ khalu //
RCūM, 15, 24.2 kañcukāḥ sapta sūtasya tābhiḥ sūto viṣopamaḥ //
RCūM, 15, 26.1 etān sūtagatān doṣān pañca sapta ca kañcukāḥ /
RCūM, 15, 31.1 svedamardanamūrcchābhiḥ saptavārordhvapātanaiḥ /
RCūM, 15, 32.1 svedanaṃ mardanaṃ tadvatsaptavārān vimūrcchanam /
RCūM, 16, 31.2 saptāhakaṃ parivibhāvitakāñjiko'sau klinnaṃ hi lohanivahaṃ grasatīha sūtaḥ //
RCūM, 16, 46.2 hinasti sakalān rogān saptavāreṇa rogiṇam //
Rasendrasārasaṃgraha
RSS, 1, 7.2 śivatejo rasaḥ sapta nāmānyevaṃ rasasya tu //
RSS, 1, 23.2 pratyekaṃ pratyahaṃ dattvā saptavāraṃ vimardayet //
RSS, 1, 27.3 evaṃ saṃśodhitaḥ sūtaḥ saptakañcukavarjitaḥ //
RSS, 1, 30.3 punarmardyaṃ punaḥ pācyaṃ saptavāraṃ viśuddhaye //
RSS, 1, 32.2 yāvacca śuṣkatāṃ yāti saptavāraṃ vicakṣaṇaḥ //
RSS, 1, 33.2 sarvadoṣavinirmuktaḥ saptakañcukavarjitaḥ /
RSS, 1, 55.1 taṃ sūtaṃ yojayed yoge saptakañcukavarjitam /
RSS, 1, 70.1 saptabhirmṛttikāvastraiḥ pṛthak saṃśoṣya veṣṭayet /
RSS, 1, 76.2 bhūdhātrikārasair vāpi paryantaṃ dinasaptataḥ //
RSS, 1, 127.2 saptāhaṃ kodravakvāthe kaulatthe vimalaṃ bhavet //
RSS, 1, 130.2 evaṃ saptapuṭenaiva mriyate kuliśaṃ dhruvam //
RSS, 1, 131.2 triḥsaptakṛtvaḥ saṃtaptaṃ vajramevaṃ mṛtaṃ bhavet //
RSS, 1, 132.1 triḥsaptakṛtvaḥ saṃtaptaṃ kharamūtreṇa secayet /
RSS, 1, 164.1 kuñjarākhye puṭe dagdhvā saptavārān punaḥ punaḥ /
RSS, 1, 194.3 saptāhaṃ tridinaṃ vāpi paścācchudhyati kharparaḥ //
RSS, 1, 195.1 kharparaḥ parisaṃtaptaḥ saptavārānnimajjitaḥ /
RSS, 1, 228.2 saptavāraṃ prayatnena śuddhimāyāti niścitam //
RSS, 1, 229.2 saptavāramajāmūtrair bhāvitaṃ śuddhimeti hi //
RSS, 1, 284.2 evaṃ saptapuṭair nāgaṃ sindūraṃ jāyate dhruvam //
RSS, 1, 298.1 kṛtvā ca taptapatrāṇi saptavāraṃ niṣecayet /
RSS, 1, 304.2 saptasaptavidhaireva saptavārānviśodhayet //
RSS, 1, 304.2 saptasaptavidhaireva saptavārānviśodhayet //
RSS, 1, 342.3 evaṃ saptapuṭe mṛtyuṃ lauhacūrṇam avāpnuyāt //
RSS, 1, 359.2 pratyekaṃ saptavārāṃśca taptataptāni kṛtsnaśaḥ //
RSS, 1, 369.2 guñjāhiphenāvityetāḥ saptopaviṣajātayaḥ //
Rasādhyāya
RAdhy, 1, 16.2 sadā sūtasya jāyante sahajāḥ sapta kañcukāḥ //
RAdhy, 1, 34.1 vajrīkṣīreṇa sampiṣṭāt saptāhaṃ yāti bhūmijaḥ /
RAdhy, 1, 34.2 saptāhaṃ cārkadugdhena piṣṭād yātyaśmakañcukaḥ //
RAdhy, 1, 35.2 tadrasena ca saptāhaṃ piṣṭād yātyambukañcukaḥ //
RAdhy, 1, 38.1 saptasaptadinaiḥ piṣṭātsūtān naśyanti kañcukāḥ /
RAdhy, 1, 38.1 saptasaptadinaiḥ piṣṭātsūtān naśyanti kañcukāḥ /
RAdhy, 1, 41.1 saptasaptadinaiḥ piṣṭād doṣā naśyanti pañca vai /
RAdhy, 1, 41.1 saptasaptadinaiḥ piṣṭād doṣā naśyanti pañca vai /
RAdhy, 1, 45.2 pratyauṣadhaṃ dinānīha sapta saptaiva mardayet //
RAdhy, 1, 45.2 pratyauṣadhaṃ dinānīha sapta saptaiva mardayet //
RAdhy, 1, 49.1 evam etatkrameṇaitat saptavārāṃs tu mūrchayet /
RAdhy, 1, 55.1 saptavāramidaṃ kāryaṃ śuddhaṃ syād rasapātanam /
RAdhy, 1, 57.1 evaṃ pātanayantreṇa saptavāraṃ tu pātayet /
RAdhy, 1, 69.1 saptavelam idaṃ kāryaṃ sūtotthāpanamucyate /
RAdhy, 1, 74.1 pratyahaṃ tv aṣṭayāmaṃ ca kāryaṃ saptadināni vai /
RAdhy, 1, 109.1 baddhvā pidhāya saptāhaṃ haṭhāgniṃ jvālayed adhaḥ /
RAdhy, 1, 161.1 kāṃsyaṃ ca saptalohāni rasenābhyañjya gālayet /
RAdhy, 1, 213.1 kūpikāyāṃ veṣṭanāni sapta deyāni ca mṛdaḥ /
RAdhy, 1, 234.1 tataḥ suvarṇamākṣīkaṃ sārdhasaptapalāni ca /
RAdhy, 1, 301.1 yuktyānayā saptavāraṃ dhmātvā vidhmāpayenmuhuḥ /
RAdhy, 1, 311.2 evamicchanmuhuḥ kāryaḥ saptavelam ayaṃ vidhiḥ //
RAdhy, 1, 390.2 saptāhaṃ pratyahaṃ piṣṭvā navīne kuṃpake kṣipet //
RAdhy, 1, 391.1 saptadhā saptabhiḥ kuṃpaiḥ kāryaḥ prāgvihito vidhiḥ /
RAdhy, 1, 405.2 atīvāmlaṃ bhavettacca hyatītaiḥ saptavāsaraiḥ //
RAdhy, 1, 449.1 ahorātraṃ rasaḥ svedyaḥ sudhiyā saptavāsaram /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 34.2, 1.0 snuhīdugdhena khalve rasaḥ kṣiptvā sapta dināni mṛdyate //
RAdhyṬ zu RAdhy, 34.2, 3.0 evaṃ sapta dināni arkadugdhena mardite pāṣāṇakañcuko yāti //
RAdhyṬ zu RAdhy, 35.2, 2.0 tena rasena sapta dināni raso mṛdyate //
RAdhyṬ zu RAdhy, 38.1, 4.0 sarve'pi kañcukā yathoktarasena saptadināni sūtamardanena naśyantīti //
RAdhyṬ zu RAdhy, 46.2, 1.0 pūrvarītyā śodhitaḥ pāradaḥ khalve prathamaṃ trikaṭukvāthena pūrvavat saptadināni sampiṣya śoṣayet //
RAdhyṬ zu RAdhy, 46.2, 6.0 sapta sapta dināni mṛditvā śoṣayitvā kāñjikena dhāvanīyaḥ //
RAdhyṬ zu RAdhy, 46.2, 6.0 sapta sapta dināni mṛditvā śoṣayitvā kāñjikena dhāvanīyaḥ //
RAdhyṬ zu RAdhy, 55.2, 7.0 evaṃ saptavāraṃ rasapātane kṛte kuṇṭhatvajaḍatvādayaḥ sūkṣmadoṣā yānti //
RAdhyṬ zu RAdhy, 69.2, 1.0 pūrvasmin yoge pātanasaṃskārārthaṃ tāmrātsūtaḥ sūtāc ca tāmraṃ pṛthak saptavārakṛtam //
RAdhyṬ zu RAdhy, 69.2, 9.0 evaṃ punaḥ punaḥ saptavāraṃ sūtotthāpane kṛte raso vyāpako bhavati //
RAdhyṬ zu RAdhy, 76.2, 5.0 evaṃ saptabhirdinaiḥ saptabhiḥ kulhaḍībhiḥ saptavāraṃ svedito rasaḥ sampratyūrdhvaṃ pacyamāno 'tyarthamagniṃ sahate //
RAdhyṬ zu RAdhy, 76.2, 5.0 evaṃ saptabhirdinaiḥ saptabhiḥ kulhaḍībhiḥ saptavāraṃ svedito rasaḥ sampratyūrdhvaṃ pacyamāno 'tyarthamagniṃ sahate //
RAdhyṬ zu RAdhy, 76.2, 5.0 evaṃ saptabhirdinaiḥ saptabhiḥ kulhaḍībhiḥ saptavāraṃ svedito rasaḥ sampratyūrdhvaṃ pacyamāno 'tyarthamagniṃ sahate //
RAdhyṬ zu RAdhy, 89.2, 9.0 evaṃ saptavāraṃ saptadinaiḥ saptadinaiḥ saṃskāryaḥ //
RAdhyṬ zu RAdhy, 89.2, 9.0 evaṃ saptavāraṃ saptadinaiḥ saptadinaiḥ saṃskāryaḥ //
RAdhyṬ zu RAdhy, 89.2, 9.0 evaṃ saptavāraṃ saptadinaiḥ saptadinaiḥ saṃskāryaḥ //
RAdhyṬ zu RAdhy, 92.2, 6.0 evaṃ saptabhir dinaiḥ saptavāraṃ saṃskṛto'sau nirodhako nāma raso mahābubhukṣayā pīḍito jihvāṃ lelihyamānaḥ kumpito grāhyaḥ //
RAdhyṬ zu RAdhy, 92.2, 6.0 evaṃ saptabhir dinaiḥ saptavāraṃ saṃskṛto'sau nirodhako nāma raso mahābubhukṣayā pīḍito jihvāṃ lelihyamānaḥ kumpito grāhyaḥ //
RAdhyṬ zu RAdhy, 110.2, 3.0 evaṃ saptabhir dinaiḥ saptavāraṃ navanavair mātuluṅgaiḥ saṃskṛto raso dhānyābhrakādīnāṃ grasanāya prasāritamukho vidhinā dattaṃ sarvaṃ grāsaṃ jīryati //
RAdhyṬ zu RAdhy, 110.2, 3.0 evaṃ saptabhir dinaiḥ saptavāraṃ navanavair mātuluṅgaiḥ saṃskṛto raso dhānyābhrakādīnāṃ grasanāya prasāritamukho vidhinā dattaṃ sarvaṃ grāsaṃ jīryati //
RAdhyṬ zu RAdhy, 161.2, 10.0 tena ca rasena rūpyaṃ tāmraṃ lohaṃ vaṅgaṃ nāgaṃ pittalaṃ kāṃsyaṃ ceti sapta lohāni abhyañjya gālitāni pañcadaśasuvarṇāni bhavanti //
RAdhyṬ zu RAdhy, 166.2, 22.0 evaṃ manaḥśilāsattve jīrṇe pāradena saptalohānyabhyaṅgagālitāni hemarūpāṇi bhavanti //
RAdhyṬ zu RAdhy, 214.2, 1.0 iha sāraṇasaṃskāre kṛte yāvanto raktaṣoṭasya gadyāṇā bhavanti tebhyo dviguṇāttu śuddhamanaḥśilāgadyāṇān gāḍhaṃ sūkṣmacūrṇarūpān kṛtvā prauḍhakācakūpīmadhye 'rdhacūrṇaṃ kṣiptvā tato raktaṣoṭaṃ muktvā punarupari śeṣaṃ manaḥśilācūrṇam adhaḥ kṣiptvā kūpīmadhye'dhaścūrṇaṃ kṣiptvā tato raktaṣoṭaṃ muktvā punarupari śeṣaṃ manaḥśilācūrṇamadhaḥ liptvā kūpīdvāre 'bhrasya cātikāṃ dattvā saptatāraṃ tasyāṃ kūpikāyāṃ paritaḥ karpaṭamṛttikāṃ dattvāraṇyachāṇakaiḥ pūrṇāyāṃ puruṣapramāṇakhanitagartāyāṃ madhye kūpīṃ muktvā haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 235.2, 10.0 tataḥ suvarṇamākṣikasya sārdhasaptapalānyānīya stokena madhye kṣiptvā punaḥ śanaistāvadāvartanīyāni yāvatā tāmrabhāgapramāṇāni bhavanti //
RAdhyṬ zu RAdhy, 303.2, 6.0 evaṃ navanavaiḥ karparaiḥ saptavāraṃ hīrakāḥ pacanīyāḥ //
RAdhyṬ zu RAdhy, 403.2, 1.0 śuddhasūtasya gadyāṇāḥ 4 śuddhatālasya gadyāṇāḥ 20 evaṃ caturviṃśatigadyāṇān khalve prakṣipya tathā chālīvasāyāḥ palikārdhaṃ ca prakṣipyaikaṃ dinaṃ piṣṭvā tatsarvaṃ kuṃpake kṣiptvā mukhe karparacātikāṃ dattvā ākaṇṭhaṃ saptabhiḥ karpaṭamṛttikābhiḥ kumpakamāveṣṭya saṃkīrṇāmuccāṃ ca culhīṃ kṛtvopari kumpako yathā dolāyantro dṛśyate tathā moktavyo'dhaśca praharamekaṃ prathamamṛduvahnijvālanīyastato yāmam 4 haṭhāgniḥ //
RAdhyṬ zu RAdhy, 403.2, 3.0 tataḥ kumbhaṃ tyaktvā kaṃṭhakāttatsarvamādāya kharale kṣiptvā chālīvasāpalikārdhena dinamekaṃ mṛditvā dvitīye kuṃpake kṣiptvā saptabhirvastramṛttikābhir liptvā saṃkīrṇoccaculhikāyām āropya pūrvavadadho'gnirjvālanīyaḥ //
RAdhyṬ zu RAdhy, 403.2, 4.0 evaṃ punaḥ chālīvasāpalikārdhena kharale piṣṭvā tṛtīyakuṃpake pūrvavatsaṃkīrṇācca culhikāyāṃ sarvaṃ kāryaṃ tato yadi saptabhiḥ kuṃpakaiḥ saptavāramevaṃ saṃskṛtaṃ tad bhavati tadā kālikā kaṃṭhake yāti kuṃpabundhe ca jalasadṛśā yekaṇās tiṣṭhanti te tālakasatvarūpāḥ kālikavarjitā grāhyāḥ tatastaṃ tālakasatvaṃ tolayitvā tasmāddviguṇaṃ śuddhapāradaṃ cobhayaṃ kharale kṣiptvā niṃbukarasena mṛditvā sutaptālakasaṃbhavā pīṭhī kāryā mardane ca niṃbukarasaḥ punaḥ punaḥ kṣepyaḥ //
RAdhyṬ zu RAdhy, 403.2, 4.0 evaṃ punaḥ chālīvasāpalikārdhena kharale piṣṭvā tṛtīyakuṃpake pūrvavatsaṃkīrṇācca culhikāyāṃ sarvaṃ kāryaṃ tato yadi saptabhiḥ kuṃpakaiḥ saptavāramevaṃ saṃskṛtaṃ tad bhavati tadā kālikā kaṃṭhake yāti kuṃpabundhe ca jalasadṛśā yekaṇās tiṣṭhanti te tālakasatvarūpāḥ kālikavarjitā grāhyāḥ tatastaṃ tālakasatvaṃ tolayitvā tasmāddviguṇaṃ śuddhapāradaṃ cobhayaṃ kharale kṣiptvā niṃbukarasena mṛditvā sutaptālakasaṃbhavā pīṭhī kāryā mardane ca niṃbukarasaḥ punaḥ punaḥ kṣepyaḥ //
RAdhyṬ zu RAdhy, 413.2, 2.0 tacca saptabhirdinair atyamlaṃ bhavati tathānena vidhinā śeṣamāṇadvayenātyartham amlaṃ jalaṃ kṛtvā ekaśaḥ kāryam //
RAdhyṬ zu RAdhy, 458.2, 8.0 tataḥ kācakumpīmākaṇṭhaṃ saptabhiḥ karpaṭamṛttikābhir āveṣṭya prathamaṃ karṣamātraṃ bhūnāgasatvaṃ tathā śuddhapāradasya ṣaḍ gadyāṇakāṃśca prakṣipya vālukāyantre tāṃ kumpīmāropyādho haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 458.2, 10.0 kiṃ bahunā saptadināni nirantaraṃ kumpikābhūnāgasattvena bhṛtaiva dhāraṇīyā //
RAdhyṬ zu RAdhy, 478.2, 11.0 kharale kṣipya saptadināni mardayet //
Rasārṇava
RArṇ, 2, 104.2 saptajanma mṛto jāto na tyajed rasabhāvanam //
RArṇ, 6, 24.2 snuhikṣīreṇa saptāhaṃ siktaṃ dhmātaṃ drutaṃ bhavet //
RArṇ, 6, 28.1 ekapattrīkṛtaṃ saptadinaṃ munirase kṣipet /
RArṇ, 6, 33.2 saptāhamātape taptam āmle kṣiptvā dinatrayam //
RArṇ, 6, 38.3 sūryatāpena saptāhaṃ drutiḥ saṃjāyate kṣaṇāt //
RArṇ, 6, 52.0 uddhṛtaṃ saptabhirmāsaiḥ toyakumbhe vinikṣipet //
RArṇ, 6, 100.2 kṣiptaṃ bahirmṛdā liptaṃ mriyate saptabhiḥ puṭaiḥ //
RArṇ, 6, 107.2 anena veṣṭitaṃ vajraṃ mriyate saptabhiḥ puṭaiḥ //
RArṇ, 6, 117.2 jalabhāṇḍe tu tat svinnaṃ saptāhaṃ dravatāṃ vrajet //
RArṇ, 6, 122.1 muktāphalaṃ tu saptāhaṃ vetasāmlena bhāvitam /
RArṇ, 6, 131.1 aśvamūtreṇa mṛdvagnau svedayet saptavāsarāt /
RArṇ, 6, 132.2 kulatthakodravakvāthe svedayet sapta vāsarān //
RArṇ, 7, 9.2 saptasaptapuṭopetaṃ pañcadrāvakasaṃyutam /
RArṇ, 7, 9.2 saptasaptapuṭopetaṃ pañcadrāvakasaṃyutam /
RArṇ, 7, 33.2 mūtre nidhāpayet strīṇāṃ saptarātraṃ sureśvari //
RArṇ, 7, 69.2 bhṛṅgāmbhasā vā saptāhaṃ bhāvitaḥ kṣālito'mbhasā //
RArṇ, 7, 73.2 śodhitaḥ saptavārāṇi gandhako jāyate'malaḥ //
RArṇ, 7, 76.2 dravaiḥ punarnavodbhūtaiḥ saptāhaṃ mardayed budhaḥ //
RArṇ, 7, 117.2 piṣṭairmāhiṣatakre tu saptarātroṣitaistataḥ /
RArṇ, 7, 122.1 triḥsaptakṛtvo gomūtre jvālinībhasma gālitam /
RArṇ, 7, 123.1 triḥsaptakṛtvo niculabhasmanā bhāvitena tu /
RArṇ, 7, 124.1 pakvadhātrīphalarasaiḥ śaṅkhe saptāhabhāvitam /
RArṇ, 7, 124.2 punaḥ kañcukitoyena bhāvitaṃ saptavāsaram //
RArṇ, 8, 6.1 rasake saptasāhasraṃ kaṅkuṣṭhe tu catuṣṭayam /
RArṇ, 8, 62.2 āvartitaṃ cūrṇitaṃ ca māritaṃ saptabhiḥ puṭaiḥ //
RArṇ, 8, 78.2 saptabhirdivasaireva māritaṃ suravandite //
RArṇ, 9, 14.3 saptāhaṃ bhūgataḥ paścāddhānyasthaḥ pravaro viḍaḥ //
RArṇ, 10, 42.2 citrakastu malaṃ hanyāt kumārī saptakañcukam //
RArṇ, 10, 49.1 saptavāraṃ kākamācyā gatadoṣaṃ vimardayet /
RArṇ, 10, 49.2 pātayet saptavāraṃ ca giridoṣaṃ tyajedrasaḥ //
RArṇ, 10, 51.2 saptakañcukanirmuktaḥ saptāhājjāyate rasaḥ //
RArṇ, 10, 51.2 saptakañcukanirmuktaḥ saptāhājjāyate rasaḥ //
RArṇ, 11, 38.1 somavallīrasenaiva saptavāraṃ ca dāpayet /
RArṇ, 11, 97.2 saptaśṛṅkhalikāyogāt koṭivedhī bhavedrasaḥ //
RArṇ, 11, 166.2 āvartyāvartya bhujagaṃ sapta vārān niṣecayet //
RArṇ, 12, 8.2 bhāvayet saptavāraṃ tu dvipadyāśca rasena tu //
RArṇ, 12, 13.1 niśācararase bhāvyaṃ saptavāraṃ tu tālakam /
RArṇ, 12, 17.2 dhānyarāśau nidhātavyaṃ trisaptāhaṃ sureśvari //
RArṇ, 12, 24.1 niśācararase kṣiptaṃ saptavāraṃ tu bhāskaram /
RArṇ, 12, 29.1 saptāhaṃ marditastasyā mahauṣadhyā rasena saḥ /
RArṇ, 12, 30.1 dvisaptāhaṃ rase tasyā mardanādvaravarṇini /
RArṇ, 12, 31.1 trisaptāhena deveśi daśalakṣāṇi vidhyati /
RArṇ, 12, 31.2 caturthe caiva saptāhe koṭivedhī mahārasaḥ //
RArṇ, 12, 45.1 tatkṣaṇāt kāñcanaṃ divyaṃ saptavāraṃ niṣecitam /
RArṇ, 12, 47.1 narasārarase bhāvyaṃ saptavāraṃ tu hiṅgulam /
RArṇ, 12, 50.1 narasārarase bhāvyaṃ rasakaṃ saptavārataḥ /
RArṇ, 12, 116.0 vedhayet sapta lohāni lakṣāṃśena varānane //
RArṇ, 12, 118.1 kṣīreṇa tāpayedbhūyaḥ saptavāraṃ varānane /
RArṇ, 12, 126.1 mardayet saptarātraṃ tu tena śulvaṃ ca vedhayet /
RArṇ, 12, 168.2 pattraiḥ snuhīsamaiḥ snigdhaiḥ saptabhir hemasuprabhaiḥ /
RArṇ, 12, 177.2 tadrasena yutaṃ prājñaḥ saptarātraṃ tu bhāvayet //
RArṇ, 12, 195.3 saptarātraprayogeṇa candravannirmalo bhavet //
RArṇ, 12, 223.4 viṣatoyena medhāvī saptavārāṃśca bhāvayet //
RArṇ, 12, 243.3 saptābhimantritānkṛtvā sādhako dikṣu nikṣipet //
RArṇ, 12, 245.2 saptābhimantritaṃ kṛtvā mantreṇānena tajjalam /
RArṇ, 12, 248.2 mardayettena toyena saptavāraṃ tu svedayet //
RArṇ, 12, 254.1 paśyecchidrāṃ mahīṃ sarvāṃ saptapātālasaṃyutām /
RArṇ, 12, 256.0 svedayet saptarātraṃ tu trilohena ca veṣṭayet //
RArṇ, 12, 294.1 kṣīrāvaśeṣaṃ saṃkvāthya trisaptāhaṃ pibennaraḥ /
RArṇ, 12, 297.1 lihyānmadhusamopetaṃ trisaptāhaṃ bṛhaspatiḥ /
RArṇ, 12, 359.2 vākucīsaptabhāgaṃ ca kṣīriṇīrasapeṣitam /
RArṇ, 12, 361.1 ṣaṭ saptāṣṭau ca varṣāṇi kramānniṣkapramāṇataḥ /
RArṇ, 12, 372.2 triḥsaptarātraṃ dinamekamekaṃ sahasrajīvī vijayī naraḥ syāt //
RArṇ, 12, 376.1 rambhāphale ṣaṭsahasraṃ panase saptasaṃkhyakam /
RArṇ, 13, 14.3 krīḍate saptalokeṣu śivatulyaparākramaḥ //
RArṇ, 13, 24.2 saptasaṃkalikābaddhaḥ koṭivedhī mahārasaḥ //
RArṇ, 14, 31.2 saptamāsaṃ tu vaktrasthā sa labhedaiśvaraṃ padam //
RArṇ, 14, 49.2 rañjayet saptavārāṇi taṃ khoṭaṃ sūkṣmacūrṇitam //
RArṇ, 14, 60.1 mārayedbhūdhare yantre saptasaṃkalikākramāt /
RArṇ, 14, 64.2 rañjayet saptavārāṇi bhavet kuṅkumasaṃnibham //
RArṇ, 14, 79.1 mārayedbhūdhare yantre saptasaṃkalikākramāt /
RArṇ, 14, 95.1 mārayedbhūdhare yantre saptasaṃkalikākramāt /
RArṇ, 14, 100.1 mārayedbhūdhare yantre saptasaṃkalikākramāt /
RArṇ, 14, 103.2 mārayedbhūdhare yantre saptasaṃkalikākramāt //
RArṇ, 14, 105.1 anena kramayogeṇa saptasaṃkalikākramāt /
RArṇ, 14, 135.2 anena kramayogeṇa saptasaṃkalikāṃ kuru //
RArṇ, 14, 157.2 anena kramayogeṇa saptavārāṃśca dāpayet /
RArṇ, 15, 2.3 kanakasya tu saptāṃśaṃ dvipadīrasaṭaṅkaṇam //
RArṇ, 15, 6.1 saptasaṃkalikāyogo vedho daśaguṇottaraḥ /
RArṇ, 15, 10.1 ekaikaṃ devi saptāhaṃ sveditā marditāstathā /
RArṇ, 15, 42.1 saptadvaṃdvanamekaikaṃ saptāṣṭamapalaṃ bhavet /
RArṇ, 15, 42.1 saptadvaṃdvanamekaikaṃ saptāṣṭamapalaṃ bhavet /
RArṇ, 15, 46.1 bhramarāyantramadhyasthaṃ puṭaṃ saptadinaṃ bhavet /
RArṇ, 15, 55.1 capalasya tu ṣaḍbhāgāḥ tārabhāgāstu sapta ca /
RArṇ, 15, 79.1 anena kramayogeṇa sapta saṃkalikā yadi /
RArṇ, 15, 86.2 sapta vārāṃstu deveśi chāyāśuṣkaṃ punaḥ punaḥ //
RArṇ, 15, 90.1 bhāvayet saptavārāṃstu strīpuṣpeṇa tu saptadhā /
RArṇ, 15, 92.2 bhāvayet saptavārāṃstu strīpuṣpena ca saptadhā //
RArṇ, 15, 93.2 dāpayennikṣipedgoṣṭhe saptāhād gandhapiṣṭikā //
RArṇ, 15, 127.2 puṭanaiḥ saptabhirdevi piṣṭikāstambhanaṃ bhavet //
RArṇ, 15, 130.2 saptasaṃkalikād ūrdhvaṃ kṛtvā vaktre tu golakam /
RArṇ, 16, 43.2 tenaiva rañjayettāraṃ saptavāraṃ punaḥ punaḥ //
RArṇ, 16, 44.1 tenaiva rañjayeddhema saptavāraṃ punaḥ punaḥ /
RArṇ, 16, 49.2 tenaiva rañjayeddhema saptavāraṃ punaḥ punaḥ //
RArṇ, 16, 51.3 tenaiva rañjayeddhema saptavārāṇi pārvati //
RArṇ, 16, 89.2 śivā śakralatā kanyā saptaitāstu mahālatāḥ //
RArṇ, 16, 106.2 anenaiva prakāreṇa saptavāraṃ tu kārayet //
RArṇ, 17, 29.2 saptāhaṃ sthāpayettāre niṣekād raktivardhanam //
RArṇ, 17, 57.2 kuṣmāṇḍasya rase paścāt saptavāraṃ tu dāpayet //
RArṇ, 17, 61.1 dadyānniṣecanaṃ śulve saptavāraṃ na saṃśayaḥ /
RArṇ, 17, 78.1 śākapattrarasenaiva saptavāraṃ niṣecayet /
RArṇ, 17, 80.0 evaṃ kṛte saptavāraṃ bhavet ṣoḍaśavarṇakam //
RArṇ, 17, 85.2 bhāvayet saptavārāṃśca cāmīkararasena tu //
RArṇ, 17, 94.1 tanmadhye ḍhālayecchulvaṃ saptavāraṃ dalaṃ bhavet /
RArṇ, 17, 97.2 mahiṣīkṣīrasaṃdhānāt saptāhādupari priye /
RArṇ, 17, 109.2 kambuniryāsasaṃyuktaṃ saptavāraṃ niṣecayet //
RArṇ, 18, 78.1 mārayedbhūdhare yantre saptasaṅkalikākramāt /
RArṇ, 18, 80.2 lihyādevaṃ saptavāraṃ kṣīrāhāro jitendriyaḥ //
RArṇ, 18, 81.2 anayā kramavṛddhyā tu bhakṣayet saptasaptakam //
RArṇ, 18, 87.1 mārayedbhūdhare yantre saptasaṅkalikākramāt /
RArṇ, 18, 162.1 saptabhirlakṣavedhī syādaṣṭābhiścāyutaṃ punaḥ /
RArṇ, 18, 196.2 saptajambīratoyena mardayedgolakasya ca //
Rājanighaṇṭu
RājNigh, Parp., 43.2 valkalā śailagarbhāhvā śilātvak saptanāmikā //
RājNigh, Pipp., 232.2 suphenam abdhihiṇḍīraṃ sāmudraṃ saptanāmakam //
RājNigh, Śat., 124.2 elāphalaṃ ca vijñeyaṃ dviḥsaptāhvayam ucyate //
RājNigh, Mūl., 45.2 śṛṅgakandaḥ śṛṅgamūlo viṣāṇī saptanāmakaḥ //
RājNigh, Mūl., 65.2 sa śvetaśūraṇākhyo vanakandaḥ kaṇḍūlaś ca saptākhyaḥ //
RājNigh, Śālm., 15.1 saptāhvaḥ śvetarohitaḥ sitapuṣpaḥ sitāhvayaḥ /
RājNigh, Kar., 31.2 kāṣṭhīlaś ca sadāpuṣpo jñeyo 'tra saptasaṃmitaḥ //
RājNigh, Kar., 127.2 amilātakaḥ supuṣpaḥ suvarṇapuṣpaś ca saptāhvaḥ //
RājNigh, Kar., 132.2 pītakuravaḥ supītaḥ sa pītakusumaś ca saptasaṃjñakaḥ syāt //
RājNigh, Kar., 137.2 bāṇo bāṇā dāsī kaṇṭārtagalā ca saptasaṃjñā syāt //
RājNigh, Āmr, 7.2 vikaṇṭakaḥ śivā saptāpy akṣaḥ pūgo 'ṣṭadhā smṛtaḥ //
RājNigh, Āmr, 87.2 madhuphalam amṛtaphalākhyaṃ pārevatakaṃ ca saptāhvam //
RājNigh, Āmr, 218.1 harītaky amṛtotpannā saptabhedair udīritā /
RājNigh, Āmr, 222.2 campāyām amṛtābhayā ca janitā deśe surāṣṭrāhvaye jīvantīti harītakī nigaditā saptaprabhedā budhaiḥ //
RājNigh, Āmr, 226.1 saptānām api jātīnāṃ pradhānaṃ vijayā smṛtā /
RājNigh, 13, 77.2 śodhanaṃ pāṃśukāsīsaṃ śubhraṃ saptāhvayaṃ matam //
RājNigh, 13, 156.2 chāyāḥ pāṭalanīlapītadhavalās tatrāpi sāmānyataḥ saptānāṃ bahuśo na labdhir itaracchaukteyakaṃ tūlvaṇam //
RājNigh, Māṃsādivarga, 83.1 śailāṭavīnagarabhūjalacāriṇo ye ye ke 'pi sattvanivahāḥ khalu saptasaṃkhyāḥ /
RājNigh, Manuṣyādivargaḥ, 19.2 ṣaḍbhistu māsaiḥ pṛthuko'bdataḥ śiśus tribhir vaṭur māṇavakaś ca saptabhiḥ //
RājNigh, Manuṣyādivargaḥ, 95.2 śarīrasthairyadāḥ samyak vijñeyāḥ sapta dhātavaḥ //
RājNigh, Rogādivarga, 99.2 ekaḥ sarvasamāsena vyāse ṣaḍiti sapta te //
RājNigh, Sattvādivarga, 32.2 ṣaḍbhir nāḍī prahara iti tāḥ sapta sārdhās tathāhorātro jñeyaḥ sumatibhir asāv aṣṭabhistaiḥ pradiṣṭaḥ //
RājNigh, Ekārthādivarga, Saptārthāḥ, 1.2 śvetādrikarṇī gaurī ca sapta proktā bhiṣagvaraiḥ //
RājNigh, Ekārthādivarga, Saptārthāḥ, 2.2 vandāko rajanī caiva rohiṇyāṃ sapta ca smṛtāḥ //
RājNigh, Ekārthādivarga, Saptārthāḥ, 4.2 viṣṇukrāntā vacā śvetā medhyāyāṃ sapta saṃmatāḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 15, 7.2, 1.1 āragvadhādyādayo gaṇāḥ saptaite balāsaṃ śleṣmāṇaṃ jayanti //
SarvSund zu AHS, Sū., 15, 8.2, 8.0 dvyantāntarādigurubhiḥ sodadhilaiḥ saptabhir gaṇair guruṇā //
SarvSund zu AHS, Utt., 39, 13.2, 3.0 trividhamalāpekṣayā trividhaṃ parijñānam hīnapurīṣasya trirātram madhyapurīṣasya pañcarātram utkṛṣṭapurīṣasya saptarātram iti //
SarvSund zu AHS, Utt., 39, 13.2, 4.0 tathā hi madhyabahuvarcaskasya pañcarātreṇa saptarātreṇa vā malaḥ śudhyati alpamalasya trirātreṇaiva iti trividhaṃ parijñānaṃ yuktam //
SarvSund zu AHS, Utt., 39, 71.2, 8.0 ityevaṃ saptabhiḥ saptāhaiḥ sahasramupayuñjīta //
SarvSund zu AHS, Utt., 39, 78.2, 4.0 tacca khajaloḍanenaikībhūtaṃ dhānyamadhye saptarātraṃ suguptaṃ sthāpyam //
SarvSund zu AHS, Utt., 39, 96.2, 1.0 pañca pippalīr athavā saptāṣṭau vā daśa vā mākṣikasarpirbhyāṃ rasāyanaguṇam abhilaṣya varṣam ekaṃ prayojayet //
Skandapurāṇa
SkPur, 21, 43.2 manave saptaṛṣaye tapyamānāya tāpine //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 17.0 saptatridaśamuninutāni tridaśamunayo devarṣayo'triprabhṛtayaḥ sapta ca te tridaśamunayaśca tairnutāni //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 17.0 saptatridaśamuninutāni tridaśamunayo devarṣayo'triprabhṛtayaḥ sapta ca te tridaśamunayaśca tairnutāni //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 27.0 atriprabhṛtibhiḥ saptatvam //
Tantrasāra
TantraS, 9, 2.0 tatra śivāḥ mantramaheśāḥ mantreśāḥ mantrāḥ vijñānākalāḥ pralayākalāḥ sakalā iti sapta śaktimantaḥ //
TantraS, 9, 3.0 eṣāṃ saptaiva śaktayaḥ tadbhedāt pṛthivyādipradhānatattvāntaṃ caturdaśabhir bhedaiḥ pratyekaṃ svaṃ rūpaṃ pañcadaśam //
TantraS, 9, 11.0 icchātmikā sphuṭasvātantryātmikā śivasya iti śaktibhedāḥ sapta mukhyāḥ //
TantraS, 9, 22.0 mantrasya svarūpatve trayāṇāṃ pramātṛtve sapta //
TantraS, 9, 53.0 svarūpaṃ pralayākala ityādikrameṇa trayodaśabhede svarūpaṃ vijñānākalaśaktiḥ vijñānākala ity ekādaśabhede svarūpaṃ mantrāḥ tadīśāḥ maheśāḥ śivaḥ iti navabhede svarūpaṃ mantreśāḥ maheśaḥ śaktiḥ śiva iti saptabhede svarūpaṃ maheśaśaktiḥ maheśaḥ śaktiḥ śiva iti pañcabhede svarūpaṃ kriyāśaktiḥ jñānaśaktiḥ icchāśaktiḥ śiva iti tribhede abhinne 'pi śivatattve kriyājñānecchānandacidrūpakᄆptyā prasaṃkhyānayogadhanāḥ pañcapadatvam āhuḥ //
Tantrāloka
TĀ, 1, 284.2 iti saptādhikāmenāṃ triṃśataṃ yaḥ sadā budhaḥ //
TĀ, 3, 266.2 ekadvitricatuṣpañcaṣaṭsaptāṣṭanavottaraiḥ //
TĀ, 5, 149.1 hṛdaye tanmayo lakṣyaṃ paśyetsaptadinādatha /
TĀ, 7, 6.1 trike sapta sahasrāṇi dviśatītyudayo mataḥ /
TĀ, 7, 42.1 dvitrisaptāṣṭasaṃkhyātaṃ lopayecchatikodayam /
TĀ, 8, 114.1 saptasāgaramānastu garbhodākhyaḥ samudrarāṭ /
TĀ, 8, 147.2 svassapta mārutaskandhā āmeghādyāḥ pradhānataḥ //
TĀ, 8, 156.2 vaiṣṇavātsaptakoṭībhirbhuvanaṃ parameśituḥ //
TĀ, 8, 161.2 īśāna iti bhūrlokāt sapta lokeśvarāḥ śivāḥ //
TĀ, 8, 162.1 sthūlairviśeṣairārabdhāḥ sapta lokāḥ pare punaḥ /
TĀ, 8, 163.2 sthūlāḥ pañca viśeṣāḥ saptāmī tanmayā lokāḥ //
TĀ, 8, 262.2 buddheśca guṇaparyantamubhe saptādhike śate //
TĀ, 8, 339.2 saptakoṭyo mukhyamantrā vidyātattve 'tra saṃsthitāḥ //
TĀ, 8, 340.2 vidyārājñyastriguṇyādyāḥ sapta saptārbudeśvarāḥ //
TĀ, 8, 340.2 vidyārājñyastriguṇyādyāḥ sapta saptārbudeśvarāḥ //
TĀ, 8, 343.1 kramādūrdhvordhvasaṃsthānaṃ saptānāṃ nāyako vibhuḥ /
TĀ, 8, 352.1 saptānudhyāyantyapi mantrāṇāṃ koṭayaḥ śuddhāḥ /
TĀ, 8, 429.1 kūṣmāṇḍaḥ saptapātālī saptalokī maheśvaraḥ /
TĀ, 8, 446.2 iti saptāṣṭakabhuvanā pratiṣṭhitiḥ salilato hi mūlāntā //
TĀ, 16, 67.1 itthamekādisaptāntajanmāsau dvividho dvipāt /
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 6.1 saptasvargaṃ pareśāni krameṇa śṛṇu sādaram /
ToḍalT, Dvitīyaḥ paṭalaḥ, 7.2 saptasvargamidaṃ bhadre pātālaṃ śṛṇu yatnataḥ //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 43.2 tajjalena saptavāram ātmābhiṣekamācaret //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 36.2 pūrṇāṃ śasyena deveśi saptadvīpāṃ vasuṃdharām //
ToḍalT, Saptamaḥ paṭalaḥ, 2.2 kimādhāre sthitā nātha saptadvīpā vasuṃdharā //
ToḍalT, Saptamaḥ paṭalaḥ, 5.2 mūlādhāre sthitā devi saptadvīpā vasuṃdharā /
ToḍalT, Saptamaḥ paṭalaḥ, 5.3 valayākārarūpeṇa samudrāḥ sapta saṃsthitāḥ //
ToḍalT, Saptamaḥ paṭalaḥ, 24.1 saptasvargasthito yo yo yā yā śaktiḥ sthitā sadā /
ToḍalT, Aṣṭamaḥ paṭalaḥ, 11.3 tanmadhye sāgarāḥ sarve saptadvīpā vasuṃdharā //
ToḍalT, Navamaḥ paṭalaḥ, 37.1 astrayugmaṃ vahnijāyā manuḥ saptākṣaraḥ paraḥ /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 3.1, 2.0 saptarandhrakramoditasaptaśikhollāsātmakaḥ prāṇapravāhodayaḥ sa evordhvapaṭṭakaḥ pūrṇavṛttyudayaḥ randhradvayasuṣiranālikāpravāhaprasṛto 'pānarūpo 'dhaḥpaṭṭakaḥ pañcendriyaśaktiveṣṭitaḥ pañcaphaṇadharmānibandhako 'dhaḥsthitaḥ //
VNSūtraV zu VNSūtra, 3.1, 2.0 saptarandhrakramoditasaptaśikhollāsātmakaḥ prāṇapravāhodayaḥ sa evordhvapaṭṭakaḥ pūrṇavṛttyudayaḥ randhradvayasuṣiranālikāpravāhaprasṛto 'pānarūpo 'dhaḥpaṭṭakaḥ pañcendriyaśaktiveṣṭitaḥ pañcaphaṇadharmānibandhako 'dhaḥsthitaḥ //
Ānandakanda
ĀK, 1, 2, 19.1 gandhakaṃ goghṛtopetaṃ niṣkaṃ triḥ saptavāsaram /
ĀK, 1, 2, 161.1 liṅgasya vāmapārśve tu brāhmyādīḥ sapta mātaraḥ /
ĀK, 1, 2, 210.2 saptadvīpe dharaṇyāṃ ca pātāle gagane divi //
ĀK, 1, 2, 264.2 saptahastaṃ catuḥśṛṅgaṃ dviśīrṣaṃ ca tripādakam //
ĀK, 1, 3, 97.2 navaṃ saptarātraṃ vā pañcarātraṃ trirātrakam //
ĀK, 1, 4, 34.1 rājikādyauṣadhabhavai rasais triḥ saptavāsaram /
ĀK, 1, 4, 47.1 ityadhaḥpātanaṃ kuryātsaptavāraṃ punaḥ punaḥ /
ĀK, 1, 4, 49.1 caṇḍāgninā pacedevaṃ saptavāraṃ punaḥ punaḥ /
ĀK, 1, 4, 60.1 yantre niyāmake saptavāsaraṃ taṃ ca dīpayet /
ĀK, 1, 4, 66.2 evaṃ saptadinaṃ kuryāttataścāraṇamācaret //
ĀK, 1, 4, 67.2 pāradaḥ sarvarogaghnaḥ saptakañcukavarjitaḥ //
ĀK, 1, 4, 76.2 bhāṇḍe trisaptadivasaṃ punastaṃ taptakhalvake //
ĀK, 1, 4, 80.2 dṛḍhaṃ liptvātha dīpāgnau pacetsaptadināvadhi //
ĀK, 1, 4, 88.1 triḥ saptavāraṃ samyakca randhritaṃ veṇunālake /
ĀK, 1, 4, 92.2 anusyūtaṃ saptarātraṃ svāṅgaśītaṃ samuddharet //
ĀK, 1, 4, 96.1 sarvaṃ saptadinaṃ mardya sa raso'bhrādikaṃ caret /
ĀK, 1, 4, 99.1 saptāhaṃ taccaretsūtaḥ samukho nirmukho'thavā /
ĀK, 1, 4, 101.1 saptāhaṃ taccaretsūtaḥ samukho nirmukho'thavā /
ĀK, 1, 4, 103.2 saptāhaṃ taccaret sūtaḥ samukho nirmukho'thavā //
ĀK, 1, 4, 136.2 vajrābhrakaṃ krameṇaiva saptāhaṃ suravandite //
ĀK, 1, 4, 151.2 saptāhaṃ marditaṃ gandhaṃ cārayetpāradasya ca //
ĀK, 1, 4, 153.2 viṣṇukrāntādravairgandhaṃ bhāvayetsaptavāsaram //
ĀK, 1, 4, 184.2 dhamedevaṃ saptavāraṃ secanaṃ ca punaḥ punaḥ //
ĀK, 1, 4, 238.2 kṣiptvā kṣiptvā dhamettīvraṃ saptavāraṃ milatyalam //
ĀK, 1, 4, 330.2 śigrumūlarasaiḥ sarvaṃ bhāvayetsaptavāsaram //
ĀK, 1, 4, 342.1 samuttārya kṣipellohasaṃpuṭe saptavāsaram /
ĀK, 1, 4, 342.2 bhūgarbhe dhānyarāśau ca saptāhaṃ dhārayetpunaḥ //
ĀK, 1, 4, 343.1 saptāhaṃ dhārayedgharme mahāvaiśvānaro biḍaḥ /
ĀK, 1, 4, 358.1 saptāhena bhavedenaṃ niyuñjyāddhemajāraṇe /
ĀK, 1, 4, 403.1 liptvā liptvā dhametsaptavāraṃ tadvāhayettataḥ /
ĀK, 1, 4, 403.2 drutaṃ taṃ vāpayetpūrvaṃ kalkitaiḥ saptavārakam //
ĀK, 1, 4, 444.1 evaṃ dvisaptavāreṇa nāgaṃ syādraktavarṇakam /
ĀK, 1, 4, 447.2 cullyāṃ pacedbrahmadaṇḍaiścālayetsaptavāsaram //
ĀK, 1, 4, 451.2 peṣayecchoṣayet saptavāraṃ taccūrṇayetkṣipet //
ĀK, 1, 5, 9.1 saptaśṛṅkhalikāyogāt koṭivedhī bhavedrasaḥ /
ĀK, 1, 6, 10.1 evaṃ saptadinaṃ kuryāt snehanaṃ paramaṃ hitam /
ĀK, 1, 6, 13.2 evaṃ saptadinaṃ kuryāt svedanaṃ paramaṃ hitam //
ĀK, 1, 6, 19.1 saptavāsaraparyantaṃ prātar lavaṇadoṣahṛt /
ĀK, 1, 6, 26.1 ghṛtaiḥ karṣaṃ lihet prātaḥ saptāhāt sarvarogajit /
ĀK, 1, 6, 32.2 svedanādyaiśca saṃskāraiḥ saptabhiḥ saṃskṛto rasaḥ //
ĀK, 1, 6, 76.1 triḥsaptāhādvarārohe kāmāndho jāyate naraḥ /
ĀK, 1, 6, 78.1 maithunāccalite śukle trisaptāhād adhaḥ kṛtāt /
ĀK, 1, 6, 101.1 akṣādisaptavyasanaṃ chāyāśvatthakapitthayoḥ /
ĀK, 1, 7, 19.1 pācayeddāhayedevaṃ secayetsaptavārakam /
ĀK, 1, 7, 44.1 saptāhaṃ bhāvayed gharme kṣipejjambīrake tataḥ /
ĀK, 1, 7, 44.2 dhānyarāśau trisaptāhaṃ puṭapāke dravatyalam //
ĀK, 1, 7, 72.2 tathā saptapalenāpi vidyādharapadaṃ bhavet //
ĀK, 1, 7, 120.2 evaṃ vidadhyātsaptāhaṃ tasminkṣepyaṃ ca hiṅgulam //
ĀK, 1, 7, 137.1 saptābde sūryavaddīptiṃ daśame siddhimelanam /
ĀK, 1, 9, 8.2 saptāhaṃ lohadaṇḍena cālayansadravaṃ muhuḥ //
ĀK, 1, 9, 46.1 rasaistrisaptavārāṇi mardayedbhāvayetkramāt /
ĀK, 1, 9, 60.2 dhātrīphalair dvisaptaiva bhāvayenmardayetkramāt //
ĀK, 1, 9, 150.1 triḥ saptavāraṃ chāyāyāṃ prātarguñjonmitaṃ lihet /
ĀK, 1, 10, 16.2 dolāyantre'mlayukte taṃ vipacetsaptavāsaram //
ĀK, 1, 10, 26.2 dolāyantre pacetsamyagevam ā saptavārakam //
ĀK, 1, 10, 48.1 dolāyantre'mlabharite pacettāṃ saptavāsaram /
ĀK, 1, 12, 13.2 kṣīrayuktāṃ ca saptāhaṃ sa sākṣādamaro bhavet //
ĀK, 1, 12, 33.1 saptāhājjāyate siddhirvajrakāyo mahābalaḥ /
ĀK, 1, 12, 50.2 saptāhājjāyate siddho jarāmaraṇavarjitaḥ //
ĀK, 1, 12, 116.1 tatra saptaphaṇopetastūgrabhītikaro mahān /
ĀK, 1, 12, 147.1 tatsecayetsaptadhaute tadgolaṃ nikṣipenmukhe /
ĀK, 1, 12, 164.2 bhavanti sapta lohāni svarṇaṃ taptāni sekataḥ //
ĀK, 1, 12, 191.1 saptavāsaraparyantam ā tṛptiṃ vajravigrahaḥ /
ĀK, 1, 13, 23.1 tato bhṛṅgadravairbhāvyaṃ saptakṛtvastape khare /
ĀK, 1, 15, 5.2 dhātrīphalena saptāhaṃ bhāvayetpayasāthavā //
ĀK, 1, 15, 19.1 saptarātre prabuddhaḥ syādbaddhavacchayane sthitaḥ /
ĀK, 1, 15, 58.2 grahaṇe'ṣṭottaraśataṃ bhakṣayetsaptavārakam //
ĀK, 1, 15, 76.1 madhvājyābhyāṃ lihetkarṣaṃ śuddhātmā saptavāsaram /
ĀK, 1, 15, 141.1 te saptadeśeṣūtpannāḥ saptadhā nāma dhārakāḥ /
ĀK, 1, 15, 172.1 triḥ saptavāraṃ deveśi tataḥ kṣaudraghṛtāplutām /
ĀK, 1, 15, 173.2 pṛthaksaptadinaṃ gharme bhāvayettriphalāṃ priye //
ĀK, 1, 15, 175.1 triḥ saptavāsaraṃ bhāvyaṃ lihenmadhughṛtānvitam /
ĀK, 1, 15, 180.1 karṣaṃ karṣaṃ lihennityaṃ saptāhādrogavarjitaḥ /
ĀK, 1, 15, 252.2 madhunā sahitaṃ saptarātryante ca samuddharet //
ĀK, 1, 15, 264.1 triḥ saptarātraṃ sakṣaudrāṇyāśrayeddhānyarāśike /
ĀK, 1, 15, 275.2 triḥ saptavāsaraṃ dhānyarāśau bhāṇḍe vinikṣipet //
ĀK, 1, 15, 358.1 evaṃ saptadinaṃ kāryaṃ pañcamyām amṛteśvarīm /
ĀK, 1, 15, 361.4 mandātape śuddhadeśe śoṣayetsaptavāsaram //
ĀK, 1, 15, 405.1 saptarātraṃ dhānyapākaṃ kṛtvā lakṣatrayaṃ japam /
ĀK, 1, 15, 500.2 saptāṣṭacchadasaṃyuktā mūlakopamakandukā //
ĀK, 1, 15, 504.2 evaṃ saptadinaṃ sevyaṃ khilakuṣṭhaṃ vināśayet //
ĀK, 1, 15, 505.1 tṛtīye saptarātreṇa naśyanti nikhilā gadāḥ /
ĀK, 1, 15, 505.2 tṛtīye saptarātreṇa bhujaṅgaḥ kañcukaṃ tathā //
ĀK, 1, 15, 564.2 māsasaptadinād ūrdhvaṃ dvitīyāvaraṇasthitiḥ //
ĀK, 1, 15, 608.1 saptāhāt kinnaradhvāno vatsarāt siddhibhāgbhavet /
ĀK, 1, 15, 620.1 trisaptāhāttaduddhṛtya karṣaṃ prātarlihennaraḥ /
ĀK, 1, 15, 630.1 evaṃ saptadinaṃ sevyaṃ brahmacārī jape rataḥ /
ĀK, 1, 15, 631.1 ūrdhvaṃ saptadinātsevyaṃ prabadhnātīcchayā api /
ĀK, 1, 15, 633.1 evaṃ trisaptadivasaṃ pibed brāhmīrasaṃ śuciḥ /
ĀK, 1, 16, 15.2 tattailaṃ nasyamādadyātsaptāhāntaritaṃ priye //
ĀK, 1, 16, 24.2 saptāhaṃ śoṣayeccūrṇaṃ chāyāyāṃ trimadhuplutam //
ĀK, 1, 16, 55.2 sanālamutpalaṃ sūtaṃ saptāhaṃ parimardayet //
ĀK, 1, 16, 57.2 mardayetsaptadivasaṃ samyagdevi vimardayet //
ĀK, 1, 16, 82.2 karṣaṃ japārasaḥ kṣaudraṃ saptāhaṃ nasyamācaret //
ĀK, 1, 16, 86.2 kṣālayet triphalākvāthaiḥ kuryāt saptadinaṃ priye //
ĀK, 1, 16, 90.1 kṣīrāśī kāñjike snānaṃ kuryātsaptadinaṃ tviti /
ĀK, 1, 16, 92.1 mūrdhānaṃ lepayettena saptāhaṃ keśarañjanam /
ĀK, 1, 17, 21.1 saptāhādvā kramātprājñaḥ prasṛtaṃ prasṛtaṃ tathā /
ĀK, 1, 19, 180.1 ekasyāntyaṃ ca saptāhamanyasya dinasaptakam /
ĀK, 1, 19, 193.1 punaḥ sāraṃ pacantyeva yathāsvaṃ sapta vahnayaḥ /
ĀK, 1, 19, 200.2 narāṇāṃ dhātavaḥ sapta santi strīṇāṃ yathā tathā //
ĀK, 1, 19, 203.1 saptāhādacchaśuklaṃ syānmāsādgarbhakṣamaṃ hi tat /
ĀK, 1, 20, 4.2 hālāhalāsitagala saptabhogīndrabhūṣaṇa //
ĀK, 1, 21, 95.2 saptamaṇḍalayogena bhavedindriyapāṭavam //
ĀK, 1, 21, 96.2 seveta śivatoyaṃ ca yāvaddviḥ saptamaṇḍalam //
ĀK, 1, 23, 19.1 vaṅgādisaptadoṣāṇāṃ nāśārthaṃ saptavāsaram /
ĀK, 1, 23, 19.1 vaṅgādisaptadoṣāṇāṃ nāśārthaṃ saptavāsaram /
ĀK, 1, 23, 20.2 pāradaḥ sakalairdoṣairmucyate saptakañcukaiḥ //
ĀK, 1, 23, 33.1 saptāhaṃ lohadaṇḍena cālayettaddravaṃ muhuḥ /
ĀK, 1, 23, 72.1 evaṃ kṛte saptavāraṃ raso bhasmatvam āpnuyāt /
ĀK, 1, 23, 97.2 kācakūpyantare kūpīṃ saptamṛtkarpaṭairlipet //
ĀK, 1, 23, 182.1 saptārdhaniṣkasūtaḥ syādadhyardhaṃ śuddhahāṭakam /
ĀK, 1, 23, 234.1 saptāhānte samuddhṛtya yojayettaṃ jarāpaham /
ĀK, 1, 23, 250.1 bhāvayetsaptavāraṃ tu dvipadyāśca rasena tu /
ĀK, 1, 23, 251.2 niśācararasairbhāvyaṃ saptavāraṃ tu tālakam //
ĀK, 1, 23, 255.2 dhānyarāśau nidhātavyaṃ triḥ saptāhaṃ sureśvari //
ĀK, 1, 23, 262.2 saptāhaṃ marditasyāsya mahauṣadhyā rasai rasaḥ //
ĀK, 1, 23, 263.2 triḥ saptāhaṃ rase tasyā mardanādvaravarṇini //
ĀK, 1, 23, 264.2 trisaptāhena deveśi daśalakṣāṇi vidhyati //
ĀK, 1, 23, 265.1 caturthe caiva saptāhe koṭivedhī bhavedrasaḥ /
ĀK, 1, 23, 278.2 tatkṣaṇātkāñcanaṃ divyaṃ saptavārā niṣecitam //
ĀK, 1, 23, 279.2 narasārarase bhāvyaṃ saptavāraṃ tu hiṅgulam //
ĀK, 1, 23, 282.1 narasārarase bhāvyaṃ rasakaṃ saptavārataḥ /
ĀK, 1, 23, 282.2 narasārarasenaiva rasendraṃ saptavārataḥ //
ĀK, 1, 23, 352.1 mardayetsaptarātraṃ tu tena śulbaṃ ca vedhayet /
ĀK, 1, 23, 396.2 tadrasena tu samprājñaḥ saptarātraṃ tu bhāvayet //
ĀK, 1, 23, 422.2 saptarātraprayogeṇa candravannirmalo bhavet //
ĀK, 1, 23, 439.1 viṣatoyena medhāvī saptavārāṇi bhāvayet /
ĀK, 1, 23, 454.3 saptābhimantritānkṛtvā sādhako dikṣu nikṣipet //
ĀK, 1, 23, 456.2 saptābhimantritaṃ kṛtvā mantreṇānena tajjalam /
ĀK, 1, 23, 460.1 mardayettena toyena saptāhaṃ svedayettataḥ /
ĀK, 1, 23, 463.2 svedayetsaptarātraṃ tu trilohena ca veṣṭayet //
ĀK, 1, 23, 496.2 kṣīrāvaśeṣaṃ saṃkvāthyaṃ trisaptāhaṃ pibennaraḥ //
ĀK, 1, 23, 499.2 lihyānmadhusitopetaṃ trisaptāhādbṛhaspatiḥ //
ĀK, 1, 23, 560.2 ṣaṭ saptāṣṭau ca varṣāṇi kramānniṣkapramāṇataḥ //
ĀK, 1, 23, 572.2 trisaptarātraṃ dinamekamekaṃ sahasrajīvī vidito naraḥ syāt //
ĀK, 1, 23, 576.1 rambhāphale ṣaṭsahasraṃ panase saptasaṃkhyakam /
ĀK, 1, 23, 596.1 krīḍate saptalokeṣu śivatulyaparākramaḥ /
ĀK, 1, 23, 623.2 saptamāsaṃ tu vaktrasthā vaiṣṇavaṃ labhate phalam //
ĀK, 1, 23, 625.2 saptamāsaṃ tu vaktrasthā sa bhavedvyāpako naraḥ //
ĀK, 1, 23, 640.1 rañjayetsaptavārāṇi taṃ khoṭaṃ sūkṣmacūrṇitam /
ĀK, 1, 23, 650.2 mārayedbhūdhare yantre saptasaṅkalikākramāt //
ĀK, 1, 23, 655.1 rañjayetsaptavārāṇi bhavetkuṅkumasannibhaḥ /
ĀK, 1, 23, 661.2 mārayedbhūdhare yantre saptasaṃkalikākramāt //
ĀK, 1, 23, 677.2 mārayedbhūdhare yantre saptasaṅkalikākramāt //
ĀK, 1, 23, 683.1 mārayedbhūdhare yantre saptasaṅkalikākramāt /
ĀK, 1, 23, 686.2 mārayedbhūdhare yantre saptasaṅkalikākramāt //
ĀK, 1, 23, 688.1 anena kramayogena saptasaṅkalikākramāt /
ĀK, 1, 23, 715.1 anena kramayogena saptasaṅkalikāṃ kuru /
ĀK, 1, 23, 735.2 anena kramayogena saptavārāṃśca dāpayet //
ĀK, 1, 24, 2.2 kanakasya tu saptāṃśaṃ dvipadīrasaṭaṅkaṇam //
ĀK, 1, 24, 9.1 ekaikaṃ devi saptāhaṃ sveditā marditāstathā /
ĀK, 1, 24, 35.1 saptadvandvajamekaikaṃ saptame'ṣṭapalaṃ bhavet /
ĀK, 1, 24, 36.1 bhūdharīyantramadhyasthaṃ puṭaṃ saptadinaṃ dadet /
ĀK, 1, 24, 45.2 capalasya tu ṣaḍbhāgās tārabhāgāstu sapta ca //
ĀK, 1, 24, 68.2 anena kramayogena sapta saṅkalikā yadi //
ĀK, 1, 24, 76.2 saptavārāṃstu deveśi chāyāśuṣkaṃ punaḥpunaḥ //
ĀK, 1, 24, 80.1 bhāvayetsaptavārāṃstu strīrajena tu saptadhā /
ĀK, 1, 24, 82.2 bhāvayetsaptavārāṇi strīpuṣpeṇa ca saptadhā //
ĀK, 1, 24, 83.2 dāpayennikṣiped goṣṭhe saptāhād gandhapiṣṭikā //
ĀK, 1, 24, 119.2 puṭanaiḥ saptabhir devi piṣṭikāstambhanaṃ bhavet //
ĀK, 1, 24, 123.1 saptasaṃkalikādūrdhvaṃ kṛtvā vaktraṃ tu golakam /
ĀK, 1, 24, 185.1 saptamṛtkarpaṭair liptvā kūpīṃ gharme viśoṣayet /
ĀK, 1, 24, 194.1 etatpūrvajalūkāṃ trisaptāhaṃ taptakhalvake /
ĀK, 1, 24, 200.2 tasminkṣiptvā trisaptāhaṃ mardayettaptakhalvake //
ĀK, 1, 24, 202.2 mūtraṃ triḥ saptadivasaṃ mardayettaptakhalvake //
ĀK, 1, 25, 16.1 tāpyena nihataṃ kāntaṃ saptavāraṃ samutthitam /
ĀK, 1, 25, 17.1 sarvaṃ nikṣipya mūṣāyāṃ saptavāraṃ dhameddṛḍham /
ĀK, 1, 25, 21.1 nīlāñjanahataṃ bhūyaḥ saptavāraṃ samutthitam /
ĀK, 2, 1, 27.1 bhāvayedbhṛṅgajairdrāvaiḥ saptāhamātape khare /
ĀK, 2, 1, 31.1 evaṃ kṛtaṃ saptavāraṃ śuddhaṃ bhavati gandhakam /
ĀK, 2, 1, 74.1 nepālikā nāgajihvā kalyāṇī saptanāmakā /
ĀK, 2, 1, 81.1 agastyasya rase bhāvyā saptāhācchodhitā śilā /
ĀK, 2, 1, 119.2 mūtravargāmlavargābhyāṃ dvisaptāhaṃ vibhāvayet //
ĀK, 2, 1, 122.1 mākṣikaṃ pañcamitrāktaṃ saptāhānte vaṭīkṛtam /
ĀK, 2, 1, 159.1 puṭaṃ triḥ saptavārāṇi kuryādevaṃ punaḥ punaḥ /
ĀK, 2, 1, 169.1 kokilākṣarasaiḥ sapta kumārīsvarasaistathā /
ĀK, 2, 1, 170.1 punarnavārasaiḥ sapta tadvat pañcāmṛtais tataḥ /
ĀK, 2, 1, 174.2 evaṃ saptapuṭaṃ kāryaṃ dadhnā ca puṭasaptakam //
ĀK, 2, 1, 190.2 saptavāraṃ prayatnena śuddhimāyāti niścitam //
ĀK, 2, 1, 357.2 saptavāraṃ prayatnena śuddhimāyāti niścayam //
ĀK, 2, 2, 19.2 kramānniṣecayet taptaṃ saptavāraṃ dravair dravaiḥ //
ĀK, 2, 2, 21.2 saptavāraṃ tataḥ karmayogyaṃ hema bhaved dhruvam //
ĀK, 2, 2, 45.2 liptvā svarṇasya patrāṇi mriyate saptabhiḥ puṭaiḥ //
ĀK, 2, 3, 13.2 śvetakumbhodbhave nīre ḍhālayetsaptavārakān //
ĀK, 2, 3, 19.2 liptvā tārasya patrāṇi ruddhvā saptapuṭaiḥ pacet //
ĀK, 2, 4, 9.2 nikṣiptaṃ mahiṣītakrachagaṇe saptavārakam //
ĀK, 2, 4, 10.1 pañcadoṣavinirmuktaṃ saptavāreṇa jāyate /
ĀK, 2, 4, 15.1 balinā nihataṃ tāmraṃ saptavāraṃ samutthitam /
ĀK, 2, 4, 26.2 evaṃ saptapuṭaiḥ pakvaṃ tāmrabhasma bhaved dhruvam //
ĀK, 2, 4, 38.2 saptavārāṃśca tanmūlacūrṇamarke pravāpayet //
ĀK, 2, 5, 12.2 uddhṛtaṃ saptabhirmāsaistoyakumbhe vinikṣipet //
ĀK, 2, 5, 19.2 kṛtvā patrāṇi taptāni saptavāraṃ niṣecayet //
ĀK, 2, 5, 54.1 trisaptāhaṃ prayatnena dinaikaṃ mardayettataḥ /
ĀK, 2, 6, 22.1 liptvā drāvyaṃ punaḥ secyaṃ saptavāraṃ viśuddhaye /
ĀK, 2, 6, 33.1 saptabhirdivasaireva mriyate nātra saṃśaya /
ĀK, 2, 7, 50.2 kalkayettatra saṃtaptaṃ saptavāraṃ niṣecayet //
ĀK, 2, 7, 73.2 evaṃ saptapuṭaṃ kuryānmārkavasvarasaistathā //
ĀK, 2, 7, 75.1 meghanādadravaiḥ sapta kvāthairvaṭajaṭodbhavaiḥ /
ĀK, 2, 8, 17.2 chāyāḥ pāṭalanīlapītadhavalāstatrāpi sāmānyataḥ saptānāṃ bahuśo na labdhir itaracchaukteyakaṃ tūlvaṇam //
ĀK, 2, 8, 59.1 evaṃ punaḥ punaḥ pakvaṃ saptarātrādviśudhyati /
ĀK, 2, 8, 62.2 vyāghrīkandagataṃ vajraṃ saptāhācchuddhimāpnuyāt //
ĀK, 2, 8, 79.2 samuddhṛtya punastadvatsaptavārairmṛto bhavet //
ĀK, 2, 8, 96.1 tālakaṃ matkuṇāyoge saptavāraṃ punardhamet /
ĀK, 2, 8, 98.2 evaṃ saptapuṭaiḥ pakvamekaikena kṛtaṃ bhavet //
ĀK, 2, 8, 100.1 kṣipettrisaptavārāṇi mriyate nātra saṃśayaḥ /
ĀK, 2, 8, 108.1 dhmāpitaṃ pūrvavatsecyaṃ saptavārairmṛtaṃ bhavet /
ĀK, 2, 8, 109.1 śuṣkaṃ lepyaṃ punaḥ śoṣyaṃ yāvatsaptadināvadhi /
ĀK, 2, 8, 135.1 amlabhāṇḍagataṃ secyaṃ saptāhād dravatāṃ vrajet /
ĀK, 2, 8, 181.2 saptāhaṃ dolikāyantre vyāghrīkandagataṃ pacet //
ĀK, 2, 8, 191.2 saptāhānnātra sandehaḥ khare gharme dravatyalam //
ĀK, 2, 8, 193.1 saptāhaṃ svedayettasminvaikrāntaṃ dravatāṃ vrajet /
ĀK, 2, 8, 201.1 puṭanāt saptavāreṇa rājāvarto mṛto bhavet /
ĀK, 2, 9, 43.1 saptapallavasampūrṇāṃ saptapattrītyasau matā /
ĀK, 2, 10, 35.2 vraṇapraśamanī caiva saptadantaviṣāpanut //
Āryāsaptaśatī
Āsapt, 1, 15.1 ādāya saptatantrocitāṃ vipañcīm iva trayīṃ gāyan /
Āsapt, 2, 594.1 svedasacelasnātā saptapadī sapta maṇḍalīr yāntī /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 31.2, 3.0 atrātreyādiparyantā viduḥ sapta maharṣayaḥ //
ĀVDīp zu Ca, Śār., 1, 17.2, 3.1 yadyapi pañcaviṃśatitattvamayo'yaṃ puruṣaḥ sāṃkhyairucyate yadāha mūlaprakṛtiravikṛtirmahadādyāḥ prakṛtivikṛtayaḥ sapta /
ĀVDīp zu Ca, Śār., 1, 35.2, 5.0 yadi vā karmendriyāṇyabhidhāya mahābhūtānītyādinā arthā evāśrayabhūtakhādikathanenocyante yā yad indriyam āśrityetyādinā tu sphuṭopalabhyamānā buddhivṛttibhedā ucyante buddhyahaṃkāratanmātrāṇyavyaktāni tu sūkṣmāṇi noktāni tāni sarvāṇyeva buddhīndriyamano'rthānām ityādigranthe paraśabdenocyante tena yogadharaṃ paramityanena mūlaprakṛtistathā prakṛtivikṛtayaśca mahadādayaḥ saptocyante evaṃ caturviṃśatiko rāśirbhavati //
ĀVDīp zu Ca, Śār., 1, 64.2, 8.0 yaduktaṃ mūlaprakṛtir avikṛtirmahadādyāḥ prakṛtivikṛtayaḥ sapta iti //
ĀVDīp zu Ca, Śār., 1, 127.1, 13.0 okasātmyādivaiṣamyeṇa ca rāśidoṣavarjaṃ prakṛtyādisaptadoṣā grahītavyāḥ //
ĀVDīp zu Ca, Cik., 1, 3, 55.1, 4.0 prayogaḥ saptasaptāhā iti saptasaptāhavyāpakaprayoga ityarthaḥ evaṃ trayaś caikaśca saptaka ityatrāpi boddhavyam //
ĀVDīp zu Ca, Cik., 1, 3, 55.1, 4.0 prayogaḥ saptasaptāhā iti saptasaptāhavyāpakaprayoga ityarthaḥ evaṃ trayaś caikaśca saptaka ityatrāpi boddhavyam //
Śyainikaśāstra
Śyainikaśāstra, 5, 69.1 caraṇau gardabhīśāntyai saptavāsaram anvaham /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 1.2 dhātavaḥ sapta vijñeyāstatastān śodhayedbudhaḥ //
ŚdhSaṃh, 2, 11, 9.2 evaṃ saptapuṭairhema nirutthaṃ bhasma jāyate //
ŚdhSaṃh, 2, 11, 15.1 saptaiva bhāvanā dadyācchoṣayecca punaḥ punaḥ /
ŚdhSaṃh, 2, 11, 47.1 evaṃ saptapuṭairmṛtyuṃ lohacūrṇamavāpnuyāt /
ŚdhSaṃh, 2, 11, 54.1 rasakaśceti vijñeyā ete saptopadhātavaḥ /
ŚdhSaṃh, 2, 11, 63.1 punarmardyaṃ punaḥ pācyaṃ saptavāraṃ prayatnataḥ /
ŚdhSaṃh, 2, 11, 75.2 naramūtraiśca gomūtraiḥ saptāhaṃ rasakaṃ pacet //
ŚdhSaṃh, 2, 11, 90.1 pratyekaṃ saptavelaṃ ca taptataptāni kṛtsnaśaḥ /
ŚdhSaṃh, 2, 11, 100.1 secayet taptataptaṃ ca saptavāraṃ punaḥ punaḥ /
ŚdhSaṃh, 2, 12, 16.1 saptavāraṃ prayatnena śuddhimāyāti niścitam /
ŚdhSaṃh, 2, 12, 20.1 guñjāhiphenāvityetāḥ saptopaviṣajātayaḥ /
ŚdhSaṃh, 2, 12, 137.2 bhāvyo jambīrajairdrāvaiḥ saptāhaṃ saṃprayatnataḥ //
ŚdhSaṃh, 2, 12, 190.2 tridinānte bhavetsphoṭaḥ saptāhādvā kilāsake //
ŚdhSaṃh, 2, 12, 192.1 sphoṭasthānapraśāntyarthaṃ saptarātraṃ punaḥ punaḥ /
ŚdhSaṃh, 2, 12, 197.2 evaṃ saptadinaṃ mardyaṃ tadgolaṃ vastraveṣṭitam //
ŚdhSaṃh, 2, 12, 210.2 pratyekena kramādbhāvyaṃ saptavāraṃ pṛthakpṛthak //
ŚdhSaṃh, 2, 12, 250.1 balārasaiḥ saptavelamapāmārgarasaistridhā /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 1.2, 2.0 svarṇāditīkṣṇāntāḥ sapta dhātavo vijñeyāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 1.2, 3.0 viśeṣeṇa sapta dhātavo boddhavyāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 9.2, 7.0 kecidatra vanopalair viṃśatisaṃkhyakaireva manyante evamityanena prakāreṇa saptapuṭaiḥ kṛtvā hemabhasma bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 48.1, 6.0 evamityanena saptapuṭaiḥ kṛtvā siddhaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 48.1, 8.0 anenāpi saptapuṭaiḥ siddhametat //
ŚSDīp zu ŚdhSaṃh, 2, 11, 48.1, 12.0 saptapuṭasaṃbandhi vā vijñeyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 54.1, 6.0 ete saptopadhātavaḥ kathitāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 7.0 evaṃ saptavāraṃ yāvat puṭet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 76.1, 4.1 naramūtraṃ saptāhaṃ yāvat cet dolāyantreṇa athavā gomūtraiḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 76.1, 4.2 saptāhāt sveditaḥ śuddho rasako naravāriṇā /
ŚSDīp zu ŚdhSaṃh, 2, 11, 85.2, 5.0 taptaṃ ca bahudhā iti ko'rthaḥ saptavāraṃ yāvatkuryādityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 11.0 evaṃ saptavāraṃ kuryāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 12.0 punaḥ punariti grahaṇenātra saptavāraṃ niyataṃ kiṃtu yāvat śīryate tāvannirvāpayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 14.0 evaṃ saptavāraṃ kuryāt triphalākvāthasya dviguṇitātra //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 13.0 saptasu ca mukharogeṣūpajihvādhijihvopakuśadantavaidarbheṣu tisṛṣu ca rohiṇīṣveteṣvanuśastravidhānam uktam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 66.2 evaṃ saptadinād ūrdhvaṃ mṛdaṃ yoge prayojayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 16.1, 6.2 śuddhaḥ syāddaradaḥ saptakṛtvo lākṣāmbubhāvitaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 9.1 saptabhir mṛttikāvastraiḥ pṛthak saṃśoṣya veṣṭayet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 130.2, 11.0 saptadhā bhāvayet iti pratyekaṃ saptavāram ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 9.0 tatsakalaṃ dravyaṃ vastragālitaṃ kṛtvā paścāddhattūrarasena saptavāraṃ bhāvayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 14.0 asmatsaṃpradāye tu tat poṭṭalīkam uktadravyakalkena pralepitaṃ kṛtvā paścād vālukāyāṃ bhūmigatāyāṃ madhye kṣiptvā tadupari saptāṣṭabhir gomayairādīpayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 267.1, 11.0 tena pūrvacūrṇaṃ saptabhāgaṃ kastūrīpramukhaṃ caikabhāgamiti //
Abhinavacintāmaṇi
ACint, 1, 65.1 yāmadvaye tu svarasā vasāś ca jīryanti te saptaghaṭīṣu sadyaḥ /
ACint, 1, 67.1 annaṃ tadā jīryati pañcarātre kṣīraṃ tathā saptaniśīthinīṣu /
ACint, 2, 9.3 evaṃ saṃśodhitaḥ sūtaḥ saptakañcukavarjitaḥ //
ACint, 2, 10.1 aṣṭadoṣavinirmuktaḥ saptakañcukavarjitaḥ /
Agastīyaratnaparīkṣā
AgRPar, 1, 9.1 doṣā guṇāḥ sapta kīrtitā ratnakovidaiḥ /
Bhāvaprakāśa
BhPr, 6, 2, 5.2 tato divyātsamutpannā saptajātirharītakī //
BhPr, 6, 2, 8.2 jīvantī cetakī ceti pathyāyāḥ sapta jātayaḥ //
BhPr, 6, 2, 9.2 campāyām amṛtābhayā ca janitā deśe surāṣṭrāhvaye jīvantīti harītakī nigaditā sapta prabhedā budhaiḥ //
BhPr, 6, 2, 11.2 trirekhā cetakī jñeyā saptānām iyamākṛtiḥ //
BhPr, 6, 2, 19.1 saptānām api jātīnāṃ pradhānā vijayā smṛtā /
BhPr, 6, 8, 1.2 sīsaṃ lauhaṃ ca saptaite dhātavo girisambhavāḥ //
BhPr, 6, 8, 40.2 aśmadoṣaḥ sudurgandho doṣāḥ saptāyasasya tu //
BhPr, 6, 8, 53.1 saptopadhātavaḥ svarṇamākṣikaṃ tāramākṣikaṃ /
BhPr, 6, 8, 205.2 guñjāhipheno dhattūraḥ saptopaviṣajātayaḥ //
BhPr, 7, 3, 10.2 evaṃ saptapuṭair hema nirutthaṃ bhasma jāyate //
BhPr, 7, 3, 94.3 evaṃ saptapuṭair mṛtyuṃ lauhacūrṇamavāpnuyāt //
BhPr, 7, 3, 136.2 svaiḥ svairevaṃ kvāthair bhāvyaṃ vārān bhavetsapta //
BhPr, 7, 3, 160.1 sūtaṃ kṛtena yūṣeṇa vārānsapta vimardayet /
BhPr, 7, 3, 160.2 itthaṃ saṃmūrchitaḥ sūtastyajetsaptāpi kañcukān //
BhPr, 7, 3, 165.2 tasmād ebhir miśrair vārān saṃmūrchayetsapta //
BhPr, 7, 3, 200.2 saptavārānprayatnena śuddhimāyāti niścitam //
BhPr, 7, 3, 212.2 punar mardyaṃ punaḥ pācyaṃ saptavārānpunaḥ punaḥ //
BhPr, 7, 3, 233.1 naramūtre ca gomūtre saptāhaṃ rasakaṃ pacet /
BhPr, 7, 3, 243.2 secayetpācayedevaṃ saptarātreṇa śudhyati //
BhPr, 7, 3, 255.2 guñjāhipheno dhattūraḥ saptopaviṣajātayaḥ //
Dhanurveda
DhanV, 1, 9.1 ācāryyaḥ saptayuddhaiḥ syāccaturbhirbhārgavastathā /
DhanV, 1, 35.1 triparvaṃ pañcaparvaṃ ca saptaparvaṃ ca kīrtitam /
DhanV, 1, 45.2 vitastibhiḥ saptabhiśca mitaṃ sarvārthasādhakam //
DhanV, 1, 205.2 saptabhiścaiva saṃkhyātāḥ procyante pattayastathā //
DhanV, 1, 212.2 athavā pañca ṣaṭsapta vijayante 'nuvartinaḥ //
Gheraṇḍasaṃhitā
GherS, 1, 10.2 pratyakṣaṃ ca nirliptaṃ ca ghaṭasthaṃ saptasādhanam //
Gokarṇapurāṇasāraḥ
GokPurS, 6, 52.3 ruddhvā purīṃ tena guptāṃ saptāṅgaṃ jahrur ojasā /
GokPurS, 6, 56.1 śatravaś ca balāt kṛtya saptāṅgaṃ jahrur ojasā /
GokPurS, 7, 76.1 saptajanma bhaved vipro vedavedāṅgapāragaḥ /
GokPurS, 7, 86.1 saptajanmakṛtaṃ pāpaṃ tatra snānād vinaśyati //
GokPurS, 9, 38.2 tataḥ sa rājā saptāṅgaṃ hitvā vahneḥ prasādataḥ //
GokPurS, 10, 60.1 saptajanma bhaveyur vai tadante mokṣam āpnuyuḥ /
GokPurS, 12, 23.1 sadā puṣpaphalopetaḥ saptahastocchritaś ca saḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 1.2, 2.0 svarṇādayaḥ ete sapta dhātavo vijñeyāstān budhaḥ taddoṣaniḥsāraṇārthaṃ śodhayet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 5.0 nanu pittalaḥ kṛtrimastatkathaṃ sapta ucyante eke yaśadena saha sapta āhuḥ //
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 5.0 nanu pittalaḥ kṛtrimastatkathaṃ sapta ucyante eke yaśadena saha sapta āhuḥ //
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 6.2 sīsaṃ lohaṃ ca saptaite dhātavo girisambhavāḥ /
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 9.2 dinasaptapramāṇena sarvatulyaṃ ca gandhakam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 18.1 kṛtvā patrāṇi taptāni saptavāraṃ niṣecayet /
ŚGDīp zu ŚdhSaṃh, 2, 11, 54.1, 3.0 ete sapta upadhātavo jñeyāḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 21.1, 3.0 atha upaviṣāṇyāha lāṅgalī kalihārī karavīrakaḥ aśvamārajaṭārasaḥ ahiphenam āphūkam etāḥ sapta upaviṣajātayaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 21.1, 5.0 kālakūṭādīnāṃ dravaiḥ sapta sapta dinaṃ mardanaṃ prakṣālanaṃ ca //
ŚGDīp zu ŚdhSaṃh, 2, 12, 21.1, 5.0 kālakūṭādīnāṃ dravaiḥ sapta sapta dinaṃ mardanaṃ prakṣālanaṃ ca //
ŚGDīp zu ŚdhSaṃh, 2, 12, 55.2, 2.0 yadvā saptadinam auṣadhabāhulyāt //
ŚGDīp zu ŚdhSaṃh, 2, 12, 138.1, 2.0 saptāhaṃ saptadinaṃ jambīrajair drāvair bhāvyam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 138.1, 2.0 saptāhaṃ saptadinaṃ jambīrajair drāvair bhāvyam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 162.1, 2.0 muṇḍī punarnavā sahadevī amṛtā guḍūcī nīlapuṣpī parājitā nirguṇḍī citraṃ citrakaṃ teṣāṃ dravaiḥ sapta sapta bhāvanā deyā //
ŚGDīp zu ŚdhSaṃh, 2, 12, 162.1, 2.0 muṇḍī punarnavā sahadevī amṛtā guḍūcī nīlapuṣpī parājitā nirguṇḍī citraṃ citrakaṃ teṣāṃ dravaiḥ sapta sapta bhāvanā deyā //
ŚGDīp zu ŚdhSaṃh, 2, 12, 200.2, 3.0 pratyekena auṣadharasena dinaṃ dinaṃ mardyam evaṃ saptadinaṃ mardyaṃ vastraveṣṭitaṃ tadgolaṃ vālukāyantragaṃ ca svedyaṃ pācyamityarthaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 212.2, 3.0 tryūṣaṇaṃ trikaṭu dantī jaṭā jīrakaṃ pratyekamaṣṭabhāgaṃ jayantī śākaviśeṣaḥ snuk sehuṇḍadugdhaṃ bhṛṅgaṃ mārkavaḥ vahniścitrakaḥ vātāritailam eraṇḍatailaṃ pratyekena rasena saptasaptavāraṃ bhāvyam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 212.2, 3.0 tryūṣaṇaṃ trikaṭu dantī jaṭā jīrakaṃ pratyekamaṣṭabhāgaṃ jayantī śākaviśeṣaḥ snuk sehuṇḍadugdhaṃ bhṛṅgaṃ mārkavaḥ vahniścitrakaḥ vātāritailam eraṇḍatailaṃ pratyekena rasena saptasaptavāraṃ bhāvyam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 252.2, 5.0 balā prasiddhā tadrasaiḥ saptavelaṃ saptavāraṃ bhāvayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 252.2, 5.0 balā prasiddhā tadrasaiḥ saptavelaṃ saptavāraṃ bhāvayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 259.1, 6.0 golakatulyāṃ prativiṣāṃ tathā mocarasaṃ dattvā kapitthādibhiḥ saptasapta bhāvayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 259.1, 6.0 golakatulyāṃ prativiṣāṃ tathā mocarasaṃ dattvā kapitthādibhiḥ saptasapta bhāvayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 267.1, 1.0 tāraṃ raupyaṃ mṛtaṃ vajraṃ hīrakaṃ abhrakaṃ vā suvarṇaṃ mṛtaṃ gandhakaṃ sūtakaṃ śuddhaṃ tīkṣṇaṃ etāni kramavṛddhāni tāraṃ bhāgaikaṃ vajraṃ dvibhāgaṃ suvarṇaṃ tribhāgaṃ tāmraṃ caturbhāgaṃ sūtaṃ saptabhāgaṃ lohamaṣṭabhāgaṃ evaṃ arkadugdhairmardya kācakupyāṃ vālukāyantre pācayet //
Haribhaktivilāsa
HBhVil, 1, 129.3 yaṃ saptarātraṃ prapaṭhan pumān paśyati khecarān //
HBhVil, 2, 35.2 saptahastamitaṃ kuryān maṇḍapaṃ ramyavedikam //
HBhVil, 2, 94.1 jihvā nyasyet sapta tasminn apy aṅgeṣv aṅgadevatāḥ /
HBhVil, 2, 95.1 saptajihvāś coktāḥ /
HBhVil, 2, 95.3 bahurūpātirūpā ca sapta jihvā vasor imāḥ //
HBhVil, 2, 243.1 mṛttikāś ca saptoktāḥ /
HBhVil, 3, 173.2 hastadvaye saptānyā mṛdaḥ śaucopapādikāḥ //
HBhVil, 3, 176.3 daśa vāmakare cāpi sapta pāṇidvaye mṛdaḥ //
HBhVil, 3, 215.3 dantānāṃ kāṣṭhasaṃyogo hanti saptakulāni vai //
HBhVil, 3, 275.1 saptavārābhijaptena karasampuṭayojite /
HBhVil, 3, 275.2 mūrdhni kṛtvā jalaṃ bhūpaś catur vā pañca sapta vā /
HBhVil, 4, 35.2 saptajanmāni vaidhavyaṃ na prāpnoti kadācana //
HBhVil, 4, 65.3 triḥsaptamārjanācchuddhir na tu kāṃsyasya tāpanam //
HBhVil, 5, 97.2 saptadhātūn prāṇajīvau krodham apy ātmane'ntakān //
HBhVil, 5, 166.1 ṛṣyādīn saptabhāgāṃś ca nyased asya manoḥ kramāt /
HBhVil, 5, 204.3 nānāvidhaśrutigaṇānvitasaptarāgagrāmatrayīgatamanoharamūrchanābhiḥ /
HBhVil, 5, 205.2 kābhiḥ nānāvidhaḥ ṣaṭtriṃśadbhedātmako yaḥ śrutigaṇo nādasamūhas tenānvitā ye sapta rāgāḥ niṣādādisvarā meghanādavasantādirāgā vā teṣu vā grāmatrayī tatra grāmāṇāṃ trayāṇāṃ samāhāras tasyāṃ gatāḥ prāptā yā manoharā mūrchanās tābhiḥ /
HBhVil, 5, 270.2 saptatālapramāṇena vāmanaṃ kārayet sadā //
HBhVil, 5, 461.2 saptabhir baladevas tu aṣṭabhiḥ puruṣottamaḥ //
HBhVil, 5, 470.2 saptabhir balabhadro 'sau gotrakīrtivivardhanaḥ //
Janmamaraṇavicāra
JanMVic, 1, 26.2 narāḥ pāpaiḥ pramucyante saptajanmakṛtair api //
JanMVic, 1, 58.2 budbudaṃ saptarātreṇa peśī māsena jāyate //
JanMVic, 1, 91.1 saptottaraṃ marmaśataṃ dve tu saṃdhiśate tathā /
JanMVic, 1, 92.2 sapta vai tu purīṣasya raktasyāṣṭau prakīrtitāḥ //
JanMVic, 1, 171.1 saṃnidhānaṃ prakurvanti mantrāṇāṃ saptakoṭayaḥ /
Mugdhāvabodhinī
MuA zu RHT, 2, 6.2, 4.0 viśeṣaścātra malādyāḥ pañcadoṣāḥ syur bhūjādyāḥ saptakañcukāḥ //
MuA zu RHT, 2, 6.2, 18.0 tasmāddhetor ebhis tribhir gṛhakanyātriphalācitrakair miśritair ekīkṛtai rasaṃ sapta vārānmūrchayet vidhivanmūrchanaṃ kuryāt //
MuA zu RHT, 2, 8.2, 5.0 vāramityanukte granthāntare trisaptaikaviṃśativāraṃ pātanakarmaṇi kṛte sati samyak nāgavaṅgaśaṅkā naśyatīti bhāvaḥ //
MuA zu RHT, 2, 16.2, 9.1 trisaptadinaparyantaṃ karīṣāgniṃ ca kārayet /
MuA zu RHT, 2, 18.2, 10.1 tryahaṃ saptadinaṃ vātha caturdaśaikaviṃśatim /
MuA zu RHT, 3, 4.2, 11.2 saṃyuktaṃ kārayettattu soṣme saptāhasaṃsthitam //
MuA zu RHT, 3, 5.2, 7.0 triḥsaptavāraṃ kartavyaṃ drāvaṇaṃ mūtrasaṃyutam //
MuA zu RHT, 3, 6.2, 10.2 somavallīrasenaiva sapta vārāṃśca bhāvayet //
MuA zu RHT, 3, 15.2, 7.3 bhāvayetsaptavāraṃ tu strīraktena ca saptadhā //
MuA zu RHT, 7, 7.2, 16.0 tathā ca dravyāṇi tryūṣaṇādīni saṃmiśrya ekīkṛtya nivṛtya ca saṃmardya śastrakaṭorikāpuṭe lohamayapātrasaṃpuṭe vyavasthitaṃ saptadināni dhānyagataṃ kasyaciddhānyasya madhyagataṃ sthāpayet kutra bhūtale pṛthivyā āsthāne tato'nantaraṃ tatsiddhaṃ rasajāraṇādikaṃ prati prayojyaṃ etadbiḍarūpaṃ rasajāraṇādiṣu praśastamityarthaḥ //
MuA zu RHT, 9, 11.2, 4.0 katibhirvāraiḥ subhāvitaṃ kuryāt saptabhiḥ saptasaṃkhyākaiḥ //
MuA zu RHT, 9, 11.2, 4.0 katibhirvāraiḥ subhāvitaṃ kuryāt saptabhiḥ saptasaṃkhyākaiḥ //
MuA zu RHT, 9, 14.2, 4.0 kativāraṃ secanaiḥ munibhiḥ saptasaṃkhyākaiḥ tanmūlarajaḥ nirguṇḍīśiphācūrṇaṃ tatpravāpaiḥ galiteṣu nāgavaṅgaravighoṣeṣu rajo nikṣepaṇaiśca catvāraḥ śudhyantīti //
MuA zu RHT, 10, 17.2, 3.0 evaṃvidhaṃ viśuddhaṃ cūrṇaṃ ādareṇa prītyā ādau saṃgṛhya ṭaṅkaṇapalasaptayutaṃ kuryāt saubhāgyasya palaiḥ saptasaṃkhyākaiḥ sahitaṃ kuryādityarthaḥ //
MuA zu RHT, 10, 17.2, 3.0 evaṃvidhaṃ viśuddhaṃ cūrṇaṃ ādareṇa prītyā ādau saṃgṛhya ṭaṅkaṇapalasaptayutaṃ kuryāt saubhāgyasya palaiḥ saptasaṃkhyākaiḥ sahitaṃ kuryādityarthaḥ //
MuA zu RHT, 10, 17.2, 4.0 viśuddhe cūrṇe triṃśatpale saptapalaṃ saubhāgyaṃ yojyaṃ evaṃ ṭaṅkaṇavidhānena ca punaḥ guñjāpalatritayena raktikāpalatritayaparimāṇena yojitaṃ kuryād iti //
MuA zu RHT, 15, 9.2, 2.0 suradālībhasmagalitaṃ suradālī devadālī tasyāḥ bhasma dāhasambhūtaṃ tena galitaṃ trisaptakṛtvā ekaviṃśativāraṃ gojalaṃ surabhimūtraṃ bhāvitaṃ kuryādityadhyāhāraḥ //
MuA zu RHT, 16, 16.2, 5.0 punarapi aparā sūkṣmā nālikā saptāṅgulā saptāṅgulaparimāṇā sudṛḍhā manoharakaṭhinā kāryā yathā madhye ṣaḍaṅgulanālikāntaḥ praviśati tadvattathā kāryā //
MuA zu RHT, 16, 16.2, 5.0 punarapi aparā sūkṣmā nālikā saptāṅgulā saptāṅgulaparimāṇā sudṛḍhā manoharakaṭhinā kāryā yathā madhye ṣaḍaṅgulanālikāntaḥ praviśati tadvattathā kāryā //
MuA zu RHT, 16, 16.2, 8.0 tasminyantre madhye'ntaḥ nalikāgraṃ nalikāyāḥ saptāṅgulāyā agrabhāgaṃ kṣiptvā adhomukhīṃ kuryāt punarūrdhvaṃ bhārākrāntāṃ kuryāt //
MuA zu RHT, 16, 18.2, 2.0 aṣṭāṅgulamūṣāṃ aṣṭāṅgulaparimāṇadīrghāṃ dhūrtakusumopamāṃ kanakapuṣpasadṛśāṃ dṛḍhāṃ kaṭhināṃ ślakṣṇāṃ masṛṇāṃ evaṃvidhāṃ mūṣāṃ kṛtvā aparā dvitīyā saptāṅgulā saptāṅgulaparimāṇadīrghā sacchidrā randhrayuktā sā madhyagatā antaḥpraviṣṭā kāryā apītyavaśyaṃ iti mūṣādvayayantraṃ siddham //
MuA zu RHT, 16, 18.2, 2.0 aṣṭāṅgulamūṣāṃ aṣṭāṅgulaparimāṇadīrghāṃ dhūrtakusumopamāṃ kanakapuṣpasadṛśāṃ dṛḍhāṃ kaṭhināṃ ślakṣṇāṃ masṛṇāṃ evaṃvidhāṃ mūṣāṃ kṛtvā aparā dvitīyā saptāṅgulā saptāṅgulaparimāṇadīrghā sacchidrā randhrayuktā sā madhyagatā antaḥpraviṣṭā kāryā apītyavaśyaṃ iti mūṣādvayayantraṃ siddham //
MuA zu RHT, 16, 18.2, 3.0 taccāha pūrvoktāyāmantaḥpraviṣṭāyāṃ saptāṅgulāyāṃ sūtaṃ tailasaṃyuktaṃ sāraṇatailasahitaṃ prakṣipya niruddhatāṃ ca kṛtvā nirdhūmaṃ yathā syāt tathā karṣāgnau mūṣāṃ sthāpya punaḥ kiṃ kṛtvā susaṃdhitāṃ sandhimudritāṃ kṛtvā pūrvavatsārayedityarthaḥ //
MuA zu RHT, 17, 2.2, 3.0 annaṃ godhūmādikaṃ vā dravyaṃ auṣadhaṃ anupānena saha jalādinā sārdhaṃ dhātuṣu māṃsādiṣu saptasu kramate vyāpnoti tathā amunā vakṣyamāṇavidhānena krāmaṇayogāt krāmaṇāya yogaḥ kunaṭīmākṣikaviṣādis tataḥ sūtarājo loharūpyādiṣu viśati bāhyābhyantaraṃ vidhyatītyarthaḥ //
MuA zu RHT, 18, 46.2, 12.0 pūrvoktasāraṇakalkaṃ kaṅguṇītaile jyotiṣmatīsnehe bhāvyaṃ tataḥ krauñcīpittabhāvanāḥ sapta deyāḥ dātavyāḥ //
MuA zu RHT, 19, 12.2, 2.0 suradārutailaṃ devadārutailaṃ ājyaṃ ghṛtaṃ triphalārasasaṃyutaṃ triphalāyā rasena draveṇa saṃyutaṃ sahitaṃ ca punaḥ samabhāgaṃ tulyāṃśaṃ tatpītaṃ sat saptāhāt saptadinapramāṇataḥ nayanavikāraṃ netrasaṃbhavaṃ rogaṃ śamaṃ nayati śāntiṃ prāpayati //
MuA zu RHT, 19, 12.2, 2.0 suradārutailaṃ devadārutailaṃ ājyaṃ ghṛtaṃ triphalārasasaṃyutaṃ triphalāyā rasena draveṇa saṃyutaṃ sahitaṃ ca punaḥ samabhāgaṃ tulyāṃśaṃ tatpītaṃ sat saptāhāt saptadinapramāṇataḥ nayanavikāraṃ netrasaṃbhavaṃ rogaṃ śamaṃ nayati śāntiṃ prāpayati //
MuA zu RHT, 19, 48.2, 4.0 punarmātṛdevīṃśca mātaraḥ saptamātaraḥ devyo dakṣiṇyādayaḥ tā api noccāṭayet //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 78.2 āyāti picchilaḥ svedaḥ saptarātraṃ na jīvati //
Nāḍīparīkṣā, 1, 88.2 ūrdhvahastaṃ taḍidvegā saptāhar mriyate naraḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 6.1 purato mūlasaptābhimantritena gandhākṣatapuṣpapūjitena śuddhena vāriṇā trikoṇaṣaṭkoṇavṛttacaturaśrāṇi vidhāya tasmin puṣpāṇi vikīrya vahnīśāsuravāyuṣu madhye dikṣu ca ṣaḍaṅgāni vinyasya agnimaṇḍalāya daśakalātmane arghyapātrādhārāya namaḥ sūryamaṇḍalāya dvādaśakalātmane arghyapātrāya namaḥ somamaṇḍalāya ṣoḍaśakalātmane arghyāmṛtāya namaḥ iti śuddhajalam āpūrya astreṇa saṃrakṣya kavacenāvakuṇṭhya dhenuyonimudrāṃ pradarśayet //
Paraśurāmakalpasūtra, 2, 7.1 saptavāram abhimantrya tajjalavipruḍbhir ātmānaṃ pūjopakaraṇāni ca saṃprokṣya tajjalena pūrvoktaṃ maṇḍalaṃ parikalpya tadvad ādimaṃ saṃyojya tatropādimaṃ madhyamaṃ ca nikṣipya vahnyarkendukalāḥ abhyarcya vakratuṇḍagāyatryā gaṇānāṃ tvety anayā ṛcā cābhimantrya astrādirakṣaṇaṃ kṛtvā tadbindubhis triśaḥ śirasi gurupādukām ārādhayet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 11.2 utthitas tu yadā gacchet pañca sapta daśaiva vā //
ParDhSmṛti, 9, 60.2 klībo duḥkhī ca kuṣṭhī ca sapta janmāni vai naraḥ //
ParDhSmṛti, 11, 31.1 kṣīraṃ saptapalaṃ dadyād dadhi tripalam ucyate /
ParDhSmṛti, 11, 34.2 saptāvarās tu ye darbhā achinnāgrāḥ śukatviṣaḥ //
ParDhSmṛti, 12, 38.2 śvayonau saptajanmā syād ity evaṃ manur abravīt //
Rasakāmadhenu
RKDh, 1, 1, 79.1 saptāṅguloccāṃ mṛdvastralepāṅgulaghanāvṛtām /
RKDh, 1, 1, 225.4 vastrakhaṇḍaṃ tu saṃpradāyātsaptaiva /
RKDh, 1, 1, 227.2 evaṃ saptadinād ūrdhvaṃ mṛdaṃ yoge prayojayet //
RKDh, 1, 2, 48.1 saptapalādau bhāge pañcadaśānte'mbhasāṃ śarāvaiśca /
RKDh, 1, 5, 15.2 somavallīrasenaiva saptavārāṃśca bhāvayet //
RKDh, 1, 5, 16.1 somavallīrasenaiva saptavārāṃśca dāpayet /
RKDh, 1, 5, 20.1 kalkayettatra tatsattvaṃ saptavāraṃ niṣecayet /
RKDh, 1, 5, 64.1 āvartitaṃ cūrṇitaṃ ca māritaṃ saptabhiḥ puṭaiḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 13.2, 3.0 bhūriśaḥ saptavārān ityarthaḥ //
RRSBoṬ zu RRS, 8, 13.2, 4.0 tīkṣṇalauhaṃ tāmraṃ ca agnisaṃtāpena dravīkṛtya gandhakacūrṇamiśritalakucarase nikṣiped ghanībhūtaṃ taddvayamuttolya punaḥ drāvayitvā pūrvarase nikṣiped evaṃ saptavārān //
RRSBoṬ zu RRS, 8, 20.2, 2.0 svarṇamākṣikeṇa saha māritaṃ tāmraṃ tathā sīsakaṃ ca pṛthak pṛthak daśavāraṃ samutthāpitaṃ kṛtvā tayoḥ pratyekaṃ catuṣpalaṃ ādāya ekīkuryāttataḥ tadubhayaṃ bhūyaḥ nīlāñjanena saha bhasmīkṛtya saptavāraṃ samutthāpayed evaṃ ca tayoḥ śulvanāga iti saṃjñā jāyate iti //
RRSBoṬ zu RRS, 11, 24.2, 1.0 parpaṭyādi sapta kañcukānāṃ saṃjñāḥ tatra parpaṭīsadṛśaśoṣakatvāt parpaṭī parpaṭī yathā śoṣiṇī grāhiṇī ca pāradasya parpaṭyākhyakañcuko'pi naradehe tatkriyājananī vidārakatvāt pāṭanī malabhedakatvād bhedinī śārīradhātūnāṃ dravatvasaṃpādanād drāvī doṣavardhakatvāt malakarī andhatvajananād andhakārī dhvāṅkṣo yathā karkaśasvaro bhavati tathā svarapāruṣyajananād dhvāṅkṣīti jñeyam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 5.2, 2.3 sīsaṃ lohaṃ ca saptaite dhātavo girisaṃbhavāḥ /
RRSṬīkā zu RRS, 8, 12, 5.0 evaṃ saptavāraṃ daśavāraṃ votthāpitasvarṇatāraṃ ca krameṇa hemakṛṣṭī tārakṛṣṭī cābhidhīyate //
RRSṬīkā zu RRS, 8, 20.2, 4.0 evaṃ saptavāraṃ māraṇapūrvakotthāpanena saṃśuddham etaddravyadvaṃdvaṃ rasaśāstre śulbanāgamiti kīrtitam //
RRSṬīkā zu RRS, 8, 54.2, 2.2 suradālibhasma galitaṃ triḥsaptakṛtvo'tha gojalaṃ śuṣkam /
RRSṬīkā zu RRS, 8, 62.2, 26.0 iti sapta kañcukākhyā ityevaṃ dvādaśa doṣā devaiḥ prārthitamaheśvareṇa pārade saṃyojitā bhavanti //
RRSṬīkā zu RRS, 8, 64.2, 6.0 te ca kañcukā āvarakāḥ sapta doṣā vaṅgāhidoṣapramukhāḥ //
RRSṬīkā zu RRS, 8, 67.2, 3.0 tena vaṅganāgajā yaugikadoṣā bhūjādisaptakañcukāśca sarvathā naśyanti //
RRSṬīkā zu RRS, 9, 26.2, 13.3 agnīṣomākhyayantreṇa badhyate saptarātrataḥ //
RRSṬīkā zu RRS, 9, 35.3, 3.0 gūḍhavaktrām akarālamukhām adrimṛtkarpaṭādinā trivāraṃ saptavāraṃ vā kṛtenāṅgulasthūlena veṣṭitām ātape saṃśoṣitāṃ kācaghaṭīm udarasya bhāgacatuṣṭayaṃ parikalpya triṣu bhāgeṣu pūrayet //
RRSṬīkā zu RRS, 11, 22.2, 10.0 ityevaṃ sapta kañcukāḥ pūrvoktāśca pañca doṣāḥ //
RRSṬīkā zu RRS, 11, 24.2, 1.0 uktasaptakañcukānāṃ krameṇa nāmāntarāṇyāha parpaṭīti //
RRSṬīkā zu RRS, 11, 71.2, 8.2 somavallīrasenaiva saptavārāṃśca bhāvayet //
Rasasaṃketakalikā
RSK, 1, 5.2 teṣu naisargikā doṣāḥ pañca saptātha kañcukāḥ //
RSK, 1, 6.1 malādyāḥ pañca doṣāḥ syur bhūjādyāḥ sapta kañcukāḥ /
RSK, 2, 61.2 mīnākṣībhṛṅgatoyais triphalajalayutair mardayet saptarātraṃ gandhaṃ tulyaṃ ca dattvā pravaragajapuṭāt pañcatāṃ yāti cābhram //
RSK, 3, 3.1 nīlakaṇṭhākhyamantreṇa viṣaṃ saptābhimantritam /
RSK, 4, 112.1 dināni saptasaṃkhyāni pītvā ṛtusamāgame /
RSK, 4, 127.1 bhāvanā sapta dātavyā guṭī guñjāmitāñjanāt /
Rasārṇavakalpa
RAK, 1, 78.2 tamatra saptavāraṃ tu dvipadyāśca rasena tu //
RAK, 1, 81.2 niśācararasairbhāvyaṃ saptavāraṃ tu tālakam //
RAK, 1, 87.1 niśācararase kṣiptaṃ saptavāraṃ tu bhāskaram /
RAK, 1, 93.2 dhānyarāśau nidhātavyaṃ trisaptāhaṃ sureśvari //
RAK, 1, 98.1 saptāhaṃ marditastasyā mahauṣadhirasena saḥ /
RAK, 1, 99.1 dvisaptāhaṃ rasastasyā mardanādvīravandite /
RAK, 1, 100.1 trisaptāhena deveśi daśalakṣāṇi vidhyati /
RAK, 1, 101.0 caturthe caiva saptāhe koṭivedhī mahārasaḥ //
RAK, 1, 111.2 saptavārena taddivyaṃ kāñcanaṃ kāruniścitam //
RAK, 1, 112.1 narasārarasair bhāvyaṃ rasakaṃ saptavārataḥ /
RAK, 1, 169.1 tadrasairmardayetsūtaṃ yāvatsaptadināni ca /
RAK, 1, 171.1 vedhayetsaptalohāni lakṣāṃśena varānane /
RAK, 1, 194.2 patraiḥ snuhīsamasnigdhaiḥ saptabhir hemasuprabhaiḥ //
RAK, 1, 201.2 tadrasena sūtaṃ mardyaṃ saptarātraṃ tu bhāvayet //
RAK, 1, 243.0 palāni saptāśvagandhāyās tālī ṣaṣṭhapalāni ca //
RAK, 1, 245.1 mukhaṃ trisaptāhenaiva śatapatranibhaprabham /
RAK, 1, 258.1 niśācararasair bhāvyaṃ saptavāraṃ tu tālakam /
RAK, 1, 285.2 sevate saptamāsaṃ tu yo devi suvinītavān //
RAK, 1, 356.2 karṣamabhraṃ tu kṣīreṇa saptavāraṃ vibhāvayet //
RAK, 1, 379.2 bhakṣayenmadhusarpirbhyāṃ saptarātraṃ na saṃśayaḥ //
RAK, 1, 472.1 evaṃvidhaṃ saptavāraṃ śodhitaṃ ca niyojitam /
RAK, 1, 475.1 ekatra marditaṃ golaṃ svedayetsaptarātrayaḥ /
RAK, 1, 486.1 punarmardyaṃ punaḥ khedyaṃ saptavāraṃ punaḥ punaḥ /
RAK, 1, 486.2 evaṃ taṃ jāritaṃ kṛtvā saptarātravidhānataḥ //
RAK, 1, 487.1 catuḥṣaṣṭikavedhī syād dvisaptāhena sundari /
RAK, 1, 487.2 śatavedhī trisaptāhe caturthe'yutameva ca //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 46.1 teṣu ca aṣṭāpadeṣu ratnavṛkṣā bhaviṣyanti saptānāṃ ratnānāṃ puṣpaphalaiḥ satatasamitaṃ samarpitāḥ //
SDhPS, 3, 140.1 atha khalu śāriputra sa puruṣasteṣāṃ svakānāṃ putrāṇāṃ vātajavasampannān gorathakān evānuprayacchet saptaratnamayān savedikān sakiṅkiṇījālābhipralambitānuccān pragṛhītānāścaryādbhutaratnālaṃkṛtān ratnadāmakṛtaśobhān puṣpamālyālaṃkṛtāṃstūlikāgoṇikāstaraṇān dūṣyapaṭapratyāstīrṇān ubhayato lohitopadhānān śvetaiḥ prapāṇḍuraiḥ śīghrajavairgoṇairyojitān bahupuruṣaparigṛhītān //
SDhPS, 3, 205.0 tadyathāpi nāma śāriputra tasya puruṣasya na mṛṣāvādo bhaved yena trīṇi yānānyupadarśayitvā teṣāṃ kumārakāṇāmekameva mahāyānaṃ sarveṣāṃ dattaṃ saptaratnamayaṃ sarvālaṃkāravibhūṣitam ekavarṇameva udārayānameva sarveṣāmagrayānameva dattaṃ bhavet //
SDhPS, 6, 56.1 parinirvṛtānāṃ ca teṣāṃ tathāgatānāṃ stūpān kariṣyati yojanasahasraṃ samucchrayeṇa pañcāśadyojanāni pariṇāhena saptānāṃ ratnānām //
SDhPS, 6, 73.1 parinirvṛtānāṃ ca teṣāṃ buddhānāṃ bhagavatāṃ stūpān kārayiṣyati saptaratnamayān //
SDhPS, 8, 20.1 eṣāmapi bhikṣavo vipaśyipramukhānāṃ saptānāṃ tathāgatānāṃ yeṣāmahaṃ saptama eṣa evāgryo dharmakathikānāmabhūt //
SDhPS, 8, 28.1 samaṃ pāṇitalajātaṃ saptaratnamayamapagataparvataṃ saptaratnamayaiḥ kūṭāgāraiḥ paripūrṇaṃ bhaviṣyati //
SDhPS, 8, 28.1 samaṃ pāṇitalajātaṃ saptaratnamayamapagataparvataṃ saptaratnamayaiḥ kūṭāgāraiḥ paripūrṇaṃ bhaviṣyati //
SDhPS, 11, 1.1 atha khalu bhagavataḥ purastāttataḥ pṛthivīpradeśāt parṣanmadhyāt saptaratnamayaḥ stūpo 'bhyudgataḥ pañcayojanaśatānyuccaistvena tadanurūpeṇa ca pariṇāhena //
SDhPS, 11, 4.0 chatrāvalī cāsya yāvaccāturmahārājakāyikadevabhavanāni samucchritābhūt saptaratnamayī tadyathā suvarṇasya rūpyasya vaiḍūryasya musāragalvasyāśmagarbhasya lohitamukteḥ karketanasya //
SDhPS, 11, 32.1 tāni ca buddhakṣetrāṇi sphaṭikamayāni saṃdṛśyante sma ratnavṛkṣaiśca citrāṇi saṃdṛśyante sma dūṣyapaṭṭadāmasamalaṃkṛtāni bahubodhisattvaśatasahasraparipūrṇāni vitānavitatāni saptaratnahemajālapraticchannāni //
SDhPS, 11, 47.1 iti hi tasmin samaye iyaṃ sarvāvatī lokadhātū ratnavṛkṣapratimaṇḍitābhūd vaiḍūryamayī saptaratnahemajālasaṃchannā mahāratnagandhadhūpanadhūpitā māndāravamahāmāndāravapuṣpasaṃstīrṇā kiṅkiṇījālālaṃkṛtā suvarṇasūtrāṣṭāpadanibaddhā apagatagrāmanagaranigamajanapadarāṣṭrarājadhānī apagatakālaparvatā apagatamucilindamahāmucilindaparvatā apagatacakravālamahācakravālaparvatā apagatasumeruparvatā apagatatadanyamahāparvatā apagatamahāsamudrā apagatanadīmahānadīparisaṃsthitābhūd apagatadevamanuṣyāsurakāyā apagatanirayatiryagyoniyamalokā //
SDhPS, 11, 58.1 samantādaṣṭabhyo digbhyo viṃśatibuddhakṣetrakoṭīnayutaśatasahasrāṇi sarvāṇi vaiḍūryamayāni saptaratnahemajālasaṃchannāni kiṅkiṇījālālaṃkṛtāni māndāravamahāmāndāravapuṣpasaṃstīrṇāni divyavitānavitatāni divyapuṣpadāmābhipralambitāni divyagandhadhūpanadhūpitāni //
SDhPS, 11, 60.1 tāni ca sarvāṇi bahubuddhakṣetrāṇi ekameva buddhakṣetramekameva pṛthivīpradeśaṃ parisaṃsthāpayāmāsa samaṃ ramaṇīyaṃ saptaratnamayaiśca vṛkṣaiścitritam //
SDhPS, 11, 67.1 tānyapi buddhakṣetrāṇi vaiḍūryamayāni saptaratnahemajālapraticchannāni kiṅkiṇījālālaṃkṛtāni māndāravamahāmāndāravapuṣpasaṃstīrṇāni divyavitānavitatāni divyapuṣpadāmābhipralambitāni divyagandhadhūpanadhūpitāni ratnavṛkṣopaśobhitāni //
SDhPS, 11, 181.1 ekaghanaṃ cāsya śarīraṃ bhaviṣyati saptaratnastūpaṃ praviṣṭam //
SDhPS, 11, 189.1 yasmiṃśca buddhakṣetra upapatsyate tasminnaupapāduke saptaratnamaye padme upapatsyate tathāgatasya saṃmukham //
SDhPS, 11, 243.1 tatra saptaratnamaye bodhivṛkṣamūle niṣaṇṇamabhisaṃbuddhamātmānaṃ saṃdarśayati sma dvātriṃśallakṣaṇadharaṃ sarvānuvyañjanarūpaṃ prabhayā ca daśadiśaṃ sphuritvā dharmadeśanāṃ kurvāṇam //
SDhPS, 16, 79.2 kṛtā me tena ajita kulaputreṇa vā kuladuhitrā vā śarīreṣu śarīrapūjā saptaratnamayāś ca stūpāḥ kāritā yāvad brahmalokamuccaistvena anupūrvapariṇāhena sacchatraparigrahāḥ savaijayantīkā ghaṇṭāsamudgānuratās teṣāṃ ca śarīrastūpānāṃ vividhāḥ satkārāḥ kṛtā nānāvidhairdivyairmānuṣyakaiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhir vividhamadhuramanojñapaṭupaṭahadundubhimahādundubhibhir vādyatālaninādanirghoṣaśabdair nānāvidhaiśca gītanṛtyalāsyaprakārair bahubhiraparimitair bahvaprameyāṇi kalpakoṭīnayutaśatasahasrāṇi satkāraḥ kṛto bhavati //
SDhPS, 18, 112.1 balacakravartino 'pi rājānaś cakravartino 'pi saptaratnasamanvāgatāḥ sakumārāḥ sāmātyāḥ sāntaḥpuraparivārā darśanakāmā bhaviṣyanti satkārārthinaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 41.1 vibhaktaṃ saptabhiḥ khaṇḍaiḥ skāndaṃ bhāgyavatāṃ vara /
SkPur (Rkh), Revākhaṇḍa, 1, 43.2 daśasaptasahasrāṇi purā sāṃkhyapate kalau //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 45.1 saptakalpānaśeṣeṇa kathayasva mamānagha /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 57.1 saptakalpakṣaye kṣīṇe na mṛtā tena narmadā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 1.2 saptakalpakṣayā ghorāstvayā dṛṣṭā mahāmune /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 18.2 mānasaiḥ karmajaiścaiva saptajanmasu saṃcitaiḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 19.1 saptakalpakṣayā ghorā mayā dṛṣṭāḥ punaḥpunaḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 3.1 saptakalpakṣaye prāpte tvayeyaṃ saha suvrata /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 4.1 ke te kalpāḥ samuddiṣṭāḥ sapta kalpakṣayaṃkarāḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 21.2 sapta kalpā mahāghorā yair iyaṃ na mṛtā sarit //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 49.1 saptakalpakṣaye jāte yaduktaṃ śaṃbhunā purā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 2.1 saptadvīpasamudrāntāṃ saśailavanakānanām /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 18.2 jambūdvīpe tu saṃjātāḥ sapta te kulaparvatāḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 28.2 tenaiṣā śoṇasaṃjñā tu daśa sapta ca tāḥ smṛtāḥ //
SkPur (Rkh), Revākhaṇḍa, 7, 13.1 puṣkarāntāśca ye dvīpā ye ca saptamahārṇavāḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 17.1 trailokyasaṃkṣobhakarī saptārṇavaviśoṣaṇī /
SkPur (Rkh), Revākhaṇḍa, 11, 90.1 bhṛgvādyāḥ sapta ye tvāsanmama pūrvapitāmahāḥ /
SkPur (Rkh), Revākhaṇḍa, 13, 37.1 anubhūtāḥ saptakalpā māyūrādyā mayā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 13, 46.1 ime sapta mayā sākaṃ revayā pariśīlitāḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 59.1 merumadhyamilāpīṭhaṃ saptadvīpaṃ ca sārṇavam /
SkPur (Rkh), Revākhaṇḍa, 15, 12.2 saptadvīpasamudrāntāṃ bhakṣayitvā ca medinīm //
SkPur (Rkh), Revākhaṇḍa, 15, 32.2 vāyuḥ saṃśoṣayāmāsa vitatan saptasāgarān //
SkPur (Rkh), Revākhaṇḍa, 15, 36.1 sa saptalokāntaraniḥsṛtātmā mahabhujāveṣṭitasarvagātraḥ /
SkPur (Rkh), Revākhaṇḍa, 16, 9.2 sārdhaṃ tvayā saptabhirarṇakaiśca janastapaḥ satyamabhiprayāti //
SkPur (Rkh), Revākhaṇḍa, 17, 17.1 saptadvīpasamudreṣu saritsu ca sarassu ca agniratti jagatsarvamājyāhutimivādhvare //
SkPur (Rkh), Revākhaṇḍa, 17, 20.1 saptadvīpapramāṇastu so 'gnirbhūtvā maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 17, 20.2 saptadvīpasamudrāntāṃ nirdadāha vasuṃdharām //
SkPur (Rkh), Revākhaṇḍa, 17, 21.2 bhittvā tu saptapātālaṃ nāgalokaṃ tato 'dahat //
SkPur (Rkh), Revākhaṇḍa, 17, 22.1 bhūmyadhaḥ saptapātālānnirdahaṃstārakaiḥ saha /
SkPur (Rkh), Revākhaṇḍa, 17, 33.2 vindhyaśca pāriyātraśca saptaite kulaparvatāḥ //
SkPur (Rkh), Revākhaṇḍa, 18, 1.3 saptabhiścārṇavaiḥ śuṣkairdvīpaiḥ saptabhireva ca //
SkPur (Rkh), Revākhaṇḍa, 18, 1.3 saptabhiścārṇavaiḥ śuṣkairdvīpaiḥ saptabhireva ca //
SkPur (Rkh), Revākhaṇḍa, 18, 9.1 mahārṇavāḥ sapta sarāṃsi dvīpā nadyo 'tha sarvā atha bhūrbhuvaśca /
SkPur (Rkh), Revākhaṇḍa, 20, 77.2 ahaṃ ca pṛthivī jñeyā saptadvīpā sarvatā //
SkPur (Rkh), Revākhaṇḍa, 21, 6.1 tribhiḥ sārasvataṃ toyaṃ saptāhena tu yāmunam /
SkPur (Rkh), Revākhaṇḍa, 21, 43.1 saptāṣṭabhūmisudvāre dāsīdāsasamākule /
SkPur (Rkh), Revākhaṇḍa, 26, 62.1 tasya madhye mahākāyaṃ saptakakṣaṃ suśobhitam /
SkPur (Rkh), Revākhaṇḍa, 28, 105.2 tato nivārayāmāsa rudraḥ saptaśikhaṃ tadā //
SkPur (Rkh), Revākhaṇḍa, 38, 70.2 triḥsaptapūrvajāstasya svarge modanti pāṇḍava //
SkPur (Rkh), Revākhaṇḍa, 38, 74.2 tasya vyādhibhayaṃ na syāt saptajanmasu bhārata //
SkPur (Rkh), Revākhaṇḍa, 50, 45.2 kaṭakāro bhavet paścāt sapta janma na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 55, 24.1 nāputro nādhano rogī saptajanmasu jāyate /
SkPur (Rkh), Revākhaṇḍa, 65, 11.2 santatervai na vicchedaḥ saptajanmasu jāyate /
SkPur (Rkh), Revākhaṇḍa, 67, 47.1 trayo 'pi ca mahākāyāḥ saptatālapramāṇakāḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 68.1 saptajanmakṛtaṃ pāpaṃ naśyate nātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 76.1 anyāśca kanyakāḥ sapta surūpāḥ śubhalocanāḥ /
SkPur (Rkh), Revākhaṇḍa, 77, 3.2 saptajanmārjitaṃ pāpaṃ gāyatryā naśyate dhruvam //
SkPur (Rkh), Revākhaṇḍa, 78, 12.1 sapta svarāstrayo grāmā mūrcchanāścaikaviṃśatiḥ /
SkPur (Rkh), Revākhaṇḍa, 79, 2.2 upatiṣṭhettatastasya saptajanmani bhārata //
SkPur (Rkh), Revākhaṇḍa, 85, 85.1 kapilā nāśayet pāpaṃ saptajanmasamudbhavam /
SkPur (Rkh), Revākhaṇḍa, 85, 89.2 pradakṣiṇīkṛtā tena saptadvīpā vasuṃdharā //
SkPur (Rkh), Revākhaṇḍa, 97, 21.2 śatāni sapta bhāryāṇāṃ putrāṇāṃ ca daśaiva tu //
SkPur (Rkh), Revākhaṇḍa, 97, 168.2 saptasāgaraparyantā veṣṭitā tena bhārata //
SkPur (Rkh), Revākhaṇḍa, 97, 180.1 samāḥ sahasrāṇi ca sapta vai jale daśaikamagnau patane ca ṣoḍaśa /
SkPur (Rkh), Revākhaṇḍa, 103, 6.1 somasaṃsthāśca saptaiva kṛtā vipreṇa pārvati /
SkPur (Rkh), Revākhaṇḍa, 106, 8.2 vandhyatvaṃ saptajanmāni jāyate na yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 107, 4.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe bhaṇḍārītīrthamāhātmyavarṇanaṃ nāma saptottaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 108, 22.1 saptajanmāni dāmpatyaviyogo na bhavet kvacit //
SkPur (Rkh), Revākhaṇḍa, 115, 10.2 aṅgārakaṃ vidhānena saptajanmāni bhārata //
SkPur (Rkh), Revākhaṇḍa, 119, 7.2 naśyate kapilāṃ dattvā saptajanmārjitaṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 123, 2.2 vighnaṃ na vidyate tasya saptajanmani bhārata //
SkPur (Rkh), Revākhaṇḍa, 125, 39.2 na bhavetsapta janmāni ityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 133, 40.2 sarvapāpaiḥ pramucyeta saptajanmāntarārjitaiḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 54.1 vasiṣṭhaṃ ca mahābhāgamityete sapta mānasāḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 54.2 ityete brāhmaṇāḥ sapta purāṇe niścayaṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 58.1 haristānpūjayāmāsa saptabrahmarṣipuṃgavān /
SkPur (Rkh), Revākhaṇḍa, 146, 4.1 ekatra sāgarāḥ sapta saprayāgāḥ sapuṣkarāḥ /
SkPur (Rkh), Revākhaṇḍa, 148, 23.1 sapta janmāni rājendra surūpaḥ subhago bhavet /
SkPur (Rkh), Revākhaṇḍa, 153, 10.1 sapta janmāni tānyeva dadātyarkaḥ punaḥ punaḥ /
SkPur (Rkh), Revākhaṇḍa, 153, 39.2 snātvā pradakṣiṇāḥ sapta dattvā paśyati bhāskaram //
SkPur (Rkh), Revākhaṇḍa, 156, 23.1 mucyate sa mahatpāpaiḥ saptajanmasusaṃcitaiḥ /
SkPur (Rkh), Revākhaṇḍa, 156, 41.1 sapta janmāni tasyaiva viyogo na ca vai kvacit /
SkPur (Rkh), Revākhaṇḍa, 157, 4.2 sa mucyate naraḥ pāpaiḥ saptajanma kṛtairapi //
SkPur (Rkh), Revākhaṇḍa, 157, 12.2 saptajanmārjitaṃ pāpaṃ gacchatyāśu na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 158, 9.2 akṣayā santatistasya jāyate saptajanmasu //
SkPur (Rkh), Revākhaṇḍa, 158, 12.2 tatsarvaṃ saptajanmāni hyakṣayaṃ phalam aśnute //
SkPur (Rkh), Revākhaṇḍa, 159, 44.1 sapta śiraḥkapālāni vihitāni svayambhuvā /
SkPur (Rkh), Revākhaṇḍa, 160, 4.1 ete cānye mahābhāgāḥ saptasāhasrasaṃjñitāḥ /
SkPur (Rkh), Revākhaṇḍa, 164, 8.2 saptajanmāni rājendra sāṃvauraparisevanāt //
SkPur (Rkh), Revākhaṇḍa, 172, 60.2 śākapuṣkaragomedaiḥ saptadvīpā vasuṃdharā //
SkPur (Rkh), Revākhaṇḍa, 175, 16.2 labhate saptajanmāni nityaṃ nityaṃ punaḥ punaḥ //
SkPur (Rkh), Revākhaṇḍa, 175, 20.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kapileśvaratīrthamāhātmyavarṇanaṃ nāma pañcasaptādhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 176, 27.1 dinaiste saptabhiryānti nāśaṃ snānair raverdine /
SkPur (Rkh), Revākhaṇḍa, 182, 55.1 samāḥ sahasrāṇi tu sapta vai jale mriyel labhed dvādaśavahnimadhye /
SkPur (Rkh), Revākhaṇḍa, 190, 24.1 saptabhiḥ somavārair yaḥ snānaṃ tatra samācaret /
SkPur (Rkh), Revākhaṇḍa, 191, 21.1 anyatra saptasaptamyāṃ labhanti na labhanti ca /
SkPur (Rkh), Revākhaṇḍa, 191, 22.2 arogī saptajanmāni bhavedvai nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 195, 38.2 saptadvīpavatī tena sasāgaravanāpagā //
SkPur (Rkh), Revākhaṇḍa, 200, 12.1 prāṇāyāmair dahed doṣān saptajanmārjitānbahūn /
SkPur (Rkh), Revākhaṇḍa, 207, 10.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe suvarṇabindutīrthamāhātmyavarṇanaṃ nāma saptādhikadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 208, 9.2 mṛtānāṃ sapta janmāni phalamakṣayamaśnute //
SkPur (Rkh), Revākhaṇḍa, 218, 33.1 triḥsaptakṛtvaḥ pṛthivīṃ niḥkṣatriyakulānvayām /
SkPur (Rkh), Revākhaṇḍa, 218, 37.2 saptadvīpārṇavayutāṃ saśailavanakānanām //
SkPur (Rkh), Revākhaṇḍa, 220, 2.1 tatkṣaṇādeva tatsarvaṃ saptajanmārjitaṃ tvagham /
SkPur (Rkh), Revākhaṇḍa, 226, 21.1 saptajanmakṛtaṃ pāpaṃ hitvā yāti śivālayam /
SkPur (Rkh), Revākhaṇḍa, 227, 11.2 saptajanmakṛtaṃ naśyet pāpaṃ revāvagāhanāt //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 1.3 mṛkaṇḍatanayo dhīmānsaptakalpasmaraḥ puraḥ //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 14.1 mārkaṇḍeyānubhūtānāṃ saptānāṃ lakṣaṇāni ca /
SkPur (Rkh), Revākhaṇḍa, 231, 12.2 koṭitīrthānyathāṣṭau ca sapta siddheśvarāstathā //
SkPur (Rkh), Revākhaṇḍa, 231, 13.1 nāgeśvarāśca saptaiva revātīradvaye 'pi tu /
SkPur (Rkh), Revākhaṇḍa, 231, 13.2 saptaiva vahnivihitānyathāpyāvartasaptakam //
SkPur (Rkh), Revākhaṇḍa, 231, 30.1 tathaiva brahmaṇā siddhyai saptatīrthānyavīvadat /
SkPur (Rkh), Revākhaṇḍa, 232, 4.1 saptakalpānugo vipro narmadāyāṃ munīśvarāḥ /
Sātvatatantra
SātT, 1, 32.2 daśottarādhikair etaiḥ saptabhir bahir āvṛtam //
SātT, 1, 37.2 samaṣṭiśabdatāvācyo dvisaptabhuvanāśrayaḥ //
SātT, 2, 50.2 dhṛtvocchilīndhram iva sapta dināni vāmahaste pragṛhya suranāthamadaṃ pramārṣṭā //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 87.1 sakaṇṭakāradurbhedasaptatālaprabhedakaḥ /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 2.1 dravyaguṇakarmasāmānyaviśeṣasamavāyābhāvāḥ sapta padārthāḥ //
Tarkasaṃgraha, 1, 76.1 sarveṣāṃ padārthānāṃ yathāyatham ukteṣv antarbhāvāt saptaiva padārthā iti siddham //
Uḍḍāmareśvaratantra
UḍḍT, 1, 43.2 saptarātrau deveśi samūlaṃ naśyate gṛham //
UḍḍT, 1, 45.2 jātīpuṣparasair bhāvyā saptarātraṃ punaḥ punaḥ //
UḍḍT, 1, 46.1 tato mārjāramūtreṇa saptāhaṃ bhāvayet tataḥ /
UḍḍT, 1, 49.2 saptāhena bhaven māro yathā rudreṇa bhāṣitam //
UḍḍT, 1, 51.2 saptarātraprayogena sarvaśatrupraṇāśanam //
UḍḍT, 1, 61.1 mriyate saptarātrau pratyānayanavarjitaḥ /
UḍḍT, 2, 5.1 nyāsakarma prakurvīta saptāhaṃ tiṣṭhate jale /
UḍḍT, 2, 40.2 saptāhāj jāyate kuṣṭhaṃ tatpītaṃ ca samedhitam //
UḍḍT, 2, 50.1 saptavāraṃ mantrayitvā mantreṇānena mantravit /
UḍḍT, 2, 52.2 saptāhaṃ mantritaṃ kṛtvā mantreṇānena mantravit //
UḍḍT, 2, 53.3 śvetā ca girikarṇī ca samaṃ saptāhabhāvitāḥ //
UḍḍT, 2, 56.1 kumārītvacāṅgalepena saptahastapramāṇataḥ /
UḍḍT, 3, 3.2 bhāvayet saptarātraṃ tu bhojanaiḥ saha dāpayet //
UḍḍT, 3, 5.2 bhāvayet saptarātraṃ tu bhojanaiḥ saha dīyate //
UḍḍT, 3, 9.1 bhāvayet saptarātraṃ tu bhakṣye pāne pradāpayet /
UḍḍT, 5, 4.1 saptarātre sthite pātre tailam ebhiḥ paced budhaḥ /
UḍḍT, 8, 7.2 bhṛṅgatā kulasaptaparvatamṛttikā [... au5 Zeichenjh] svamalāmṛttikāvalmīkamṛttikānimbamūlamṛttikā suvarṇarajatatāmrakāṃsyasahasramūlasarvatīrthāni samudrāḥ saritaḥ sarvāḥ sarvauṣadhayaḥ sarvadevatāḥ sarvasiddhayaḥ sarvayoginyaḥ sarve girayaḥ sarve nāgāḥ pañcajātyāni phalāni pañcaprakārākṣatāni pañca suvarṇapuṣpāṇi sthiracittena mantritakalaśe parikalpayet /
UḍḍT, 9, 19.1 mudrāṃ kṛtvā tadekānte saptāhaṃ dhārayet sudhīḥ /
UḍḍT, 9, 28.2 padmasūtrotthavartiṃ ca bhāvayet saptavārakam //
UḍḍT, 9, 32.4 tena anena mantreṇa saptavāraṃ jalaṃ prajapya kāminyai pānārthaṃ dātavyam /
UḍḍT, 9, 32.6 anena mantreṇa saptavārābhimantritaṃ yasya dīyate sa vaśyo bhavati /
UḍḍT, 9, 35.3 evaṃ saptadinaparyantaṃ kuryāt /
UḍḍT, 9, 84.1 dine dine sahasraikaṃ yāvat saptadinaṃ bhavet /
UḍḍT, 9, 87.1 saptāhaṃ mantravit tasyāḥ kuryād arcāṃ śubhāṃ tataḥ /
UḍḍT, 10, 4.2 sahasrāṣṭam imaṃ mantraṃ japet saptadināvadhi /
UḍḍT, 12, 28.1 saptāhajapamātreṇa hy ānayet tridaśāṅganām /
UḍḍT, 12, 45.4 anena mantreṇa japāpuṣpaṃ parijapya vārīṇi nadyādau homayet saptāhena īpsitaṃ phalaṃ labhet /
UḍḍT, 13, 6.2 śmaśāne gatvā ulūkakapotakāñjīrāṇām atisatvaraṃ stanyaṃ gṛhītvā japet saptāhena //
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
UḍḍT, 14, 1.2 anena mantreṇa bhojanakāle saptagrāsān saptavārābhimantritān bhuñjīta /
UḍḍT, 14, 1.2 anena mantreṇa bhojanakāle saptagrāsān saptavārābhimantritān bhuñjīta /
UḍḍT, 14, 16.2 imaṃ mantraṃ saptavāraṃ japtvādhikādhikaṃ kavitvaṃ ca karoti //
UḍḍT, 14, 19.1 huṃ pañcāṇḍaṃ cāṇḍaṃ drīṃ phaṭ svāhā anena mantreṇa manuṣyāsthikīlakaṃ saptāṅgulaṃ sahasradhābhimantritaṃ yasya gehe nikhanet tasya kūṭam utsādinaṃ bhavati uddhṛte sati punaḥ svāsthyaṃ bhavati /
UḍḍT, 15, 6.1 ādipaṅktau sapta svarān saṃlikhya tadadhaḥpaṅktau kādisaptavargāt saṃlikhya tadadhaḥpaṅktau haridrādikrameṇālekhanīyā tatra svaravarṇayojanena saṃkocanād akṣarakoṣṭhādisaṃsparśanāt saṃjāyate /
UḍḍT, 15, 6.1 ādipaṅktau sapta svarān saṃlikhya tadadhaḥpaṅktau kādisaptavargāt saṃlikhya tadadhaḥpaṅktau haridrādikrameṇālekhanīyā tatra svaravarṇayojanena saṃkocanād akṣarakoṣṭhādisaṃsparśanāt saṃjāyate /
UḍḍT, 15, 6.2 bahuṣu madhyeṣu dattasaṃjñākṛtasaṃketaś cauraḥ svadṛṣṭim api saptasaptasvarādau jānāti /
UḍḍT, 15, 6.2 bahuṣu madhyeṣu dattasaṃjñākṛtasaṃketaś cauraḥ svadṛṣṭim api saptasaptasvarādau jānāti /
Yogaratnākara
YRā, Dh., 1.2 dhātavaḥ sapta vijñeyā aṣṭamaḥ kvāpi pāradaḥ //
YRā, Dh., 6.1 śilārkadugdhagandhakairyutāśca sapta dhātavaḥ /
YRā, Dh., 12.1 evaṃ saptapuṭairhema nirutthaṃ bhasma jāyate /
YRā, Dh., 56.1 kṛtvā patrāṇi taptāni saptavāraṃ niṣecayet /
YRā, Dh., 74.3 ūrṇayā tathā dhmātatāṃ gatāḥ saptadhātavo yānti jīvatām //
YRā, Dh., 91.2 secayedakṣapātrāntaḥ saptavāraṃ punaḥ punaḥ //
YRā, Dh., 115.2 tutthakaṃ rasakaṃ caiva proktāḥ saptopadhātavaḥ //
YRā, Dh., 119.1 prataptaṃ saptavārāṇi nikṣiptaṃ kāñjike'bhrakam /
YRā, Dh., 125.2 punarmardyaṃ punaḥ pācyaṃ saptavāraṃ punaḥ punaḥ //
YRā, Dh., 129.2 mīnākṣībhṛṅgatoyaistriphalajalayutairmardayetsaptavāraṃ gandhaṃ tulyaṃ ca dattvā pravaragajapuṭātpañcatāṃ yāti meghaḥ //
YRā, Dh., 185.1 agastipatratoyena bhāvitā saptavārakam /
YRā, Dh., 192.1 nṛmūtre vātha gomūtre saptāhaṃ rasakaṃ pacet /
YRā, Dh., 201.2 pārade kañcukā sapta guṇā naisargikā ime //
YRā, Dh., 205.2 triphalā viṣanāśāya kanyakā sapta kañcukān //
YRā, Dh., 206.1 āragvadho hanti malaṃ prayatnāt kumārikā sapta hi kañcukāṃśca /
YRā, Dh., 207.1 pratyekaṃ saptavāraṃ ca marditaḥ pārado bhavet /
YRā, Dh., 214.1 sūtaṃ kṛtena kvāthena vārān sapta vimardayet /
YRā, Dh., 214.2 itthaṃ sa mūrchitaḥ sūto jahyātsaptāpi kañcukān //
YRā, Dh., 298.2 saptavāraṃ prayatnena śuddhimāyāti niścitam //
YRā, Dh., 303.2 saptāhaṃ kodravakvāthaiḥ kuliśaṃ vimalaṃ bhavet //
YRā, Dh., 305.2 evaṃ saptapuṭairnūnaṃ kuliśaṃ mṛtimṛcchati //
YRā, Dh., 306.1 triḥsaptakṛtvaḥ saṃtaptaṃ kharamūtreṇa secitam /
YRā, Dh., 318.2 pratyekaṃ saptavelaṃ ca taptataptāni kṛtsnaśaḥ //
YRā, Dh., 373.2 guñjāhiphenadhattūrāḥ saptopaviṣajātayaḥ //
YRā, Dh., 395.3 saptavārābhijaptaṃ tu pāyayed grastacetanam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 11, 5.1 upahūtāḥ sapta hotrā upa māṃ sapta hotrā hvayantām /
ŚāṅkhŚS, 1, 11, 5.1 upahūtāḥ sapta hotrā upa māṃ sapta hotrā hvayantām /
ŚāṅkhŚS, 2, 4, 3.4 dame dame saptaratnā dadhānā prati vāṃ jihvā ghṛtam uccaraṇyat //
ŚāṅkhŚS, 4, 2, 9.0 apa naḥ śośucad agham iti saptāgne naya yas tvā hṛdā tvaṃ no 'gne 'dharād iti vā daśabhiḥ //
ŚāṅkhŚS, 5, 10, 8.1 dohena gāṃ duhanti saptā daśabhir ātmanvat /
ŚāṅkhŚS, 5, 10, 32.2 ā yasmin sapta vāsavā rohanti pūrvyā ruhaḥ /
ŚāṅkhŚS, 6, 4, 5.4 agne bṛhann iti ca sapta /
ŚāṅkhŚS, 6, 4, 11.1 vediṣada iti sapta /
ŚāṅkhŚS, 15, 3, 15.0 tāni sapta saptadaśāni bhavanti //
ŚāṅkhŚS, 16, 26, 2.0 sapta prāṇāḥ sapta chandāṃsi tad yat kiṃ ca saptavidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 26, 2.0 sapta prāṇāḥ sapta chandāṃsi tad yat kiṃ ca saptavidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //