Occurrences

Jaiminīya-Upaniṣad-Brāhmaṇa
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Ṛgvedakhilāni
Mahābhārata
Manusmṛti
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Trikāṇḍaśeṣa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Narmamālā
Sarvāṅgasundarā
Gūḍhārthadīpikā

Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 21, 4.1 atha yāḥ sapta saṃsthā yā evaitāḥ saptāhorātrāḥ prācīr vaṣaṭkurvanti tā eva tāḥ //
JUB, 4, 26, 12.2 atha yatraite saptarṣayas tad divo madhyam //
Taittirīyasaṃhitā
TS, 6, 1, 8, 1.8 sapta grāmyāḥ paśavaḥ saptāraṇyāḥ sapta chandāṃsi /
Śatapathabrāhmaṇa
ŚBM, 6, 6, 1, 14.2 pāṅkto yajño yāvānyajño yāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcati saptāgneḥ saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcati tānyubhayāni dvādaśa sampadyante dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 2, 7.2 dvipād yajamāno yajamāno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti gāyatryā ca triṣṭubhā ca prāṇo gāyatryātmā triṣṭub etāvān vai paśur yāvān prāṇaś cātmā ca tad yāvān paśus tāvataivainām etat pravṛṇakty atho agnir vai gāyatrīndras triṣṭub aindrāgno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇaktīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti tayoḥ sapta padāni saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
Ṛgvedakhilāni
ṚVKh, 4, 8, 1.1 medhāṃ mahyam aṅgiraso medhāṃ saptarṣayo daduḥ /
Mahābhārata
MBh, 6, 10, 10.2 vindhyaśca pāriyātraśca saptaite kulaparvatāḥ //
MBh, 6, 13, 13.2 saptamaṃ kāpilaṃ varṣaṃ saptaite varṣapuñjakāḥ //
MBh, 7, 112, 30.2 citraseno vikarṇaśca saptaite vinipātitāḥ //
MBh, 12, 201, 32.2 jamadagniśca saptaite udīcīṃ diśam āśritāḥ //
MBh, 12, 315, 31.2 saptaite vāyumārgā vai tānnibodhānupūrvaśaḥ //
MBh, 12, 327, 61.2 vasiṣṭha iti saptaite mānasā nirmitā hi vai //
MBh, 12, 327, 65.1 saptaite mānasāḥ proktā ṛṣayo brahmaṇaḥ sutāḥ /
MBh, 14, 20, 21.2 mantā boddhā ca saptaite bhavanti paramartvijaḥ //
MBh, 14, 20, 23.2 mano buddhiśca saptaite yonir ityeva śabditāḥ //
MBh, 14, 22, 2.2 mano buddhiśca saptaite hotāraḥ pṛthag āśritāḥ //
MBh, 14, 25, 4.3 mano buddhiśca saptaite vijñeyā guṇahetavaḥ //
MBh, 14, 25, 6.2 mantā boddhā ca saptaite vijñeyāḥ kartṛhetavaḥ //
Manusmṛti
ManuS, 1, 63.1 svāyambhuvādyāḥ saptaite manavo bhūritejasaḥ /
ManuS, 8, 415.2 paitriko daṇḍadāsaś ca saptaite dāsayonayaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 501.2 ākrāman sapta saptāpi garutmanta ivoragān //
Divyāvadāna
Divyāv, 18, 48.1 teṣāṃ vahanaṃ vegenāpahriyamāṇaṃ dṛṣṭvā ādityadvayotpādanaṃ ca saṃlakṣya saṃvega utpannaḥ kiṃ bhavanto yat tacchrūyate saptādityāḥ kalpasaṃvartanyāṃ samudāgamiṣyantīti tadevedānīṃ proditāḥ syuḥ //
Harivaṃśa
HV, 13, 4.2 saptaite japatāṃ śreṣṭha svarge pitṛgaṇāḥ smṛtāḥ /
Kūrmapurāṇa
KūPur, 2, 30, 6.2 vedādhyayanasampannāḥ saptaite parikīrtitāḥ //
Liṅgapurāṇa
LiPur, 1, 45, 8.2 tapaḥ satyaṃ ca saptaite lokāstvaṇḍodbhavāḥ śubhāḥ //
LiPur, 1, 53, 4.2 saptaite girayaḥ proktāḥ plakṣadvīpe viśeṣataḥ //
Matsyapurāṇa
MPur, 2, 8.2 vidyutpatākaḥ śoṇastu saptaite layavāridāḥ //
MPur, 9, 8.2 aurvo bṛhaspatiścaiva saptaite ṛṣayaḥ smṛtāḥ //
MPur, 9, 14.2 sitaśca sasmitaścaiva saptaite yogavardhanāḥ //
MPur, 9, 20.1 hiraṇyaromā saptāśvaḥ saptaite ṛṣayaḥ smṛtāḥ /
MPur, 9, 28.1 jamadagniśca saptaite sāmprataṃ ye maharṣayaḥ /
MPur, 20, 18.2 sunetraścāṃśumāṃścaiva saptaite yogapāragāḥ //
MPur, 24, 50.2 śaryātirmeghajātiśca saptaite vaṃśavardhanāḥ //
MPur, 61, 1.3 tapaḥ satyaṃ ca saptaite devalokāḥ prakīrtitāḥ //
MPur, 122, 4.2 tatrāpi parvatāḥ śubhrāḥ saptaiva maṇibhūṣitāḥ //
Trikāṇḍaśeṣa
TriKŚ, 2, 5.1 dvīpāḥ saptātha saptaiva samudrā api kīrtitāḥ /
TriKŚ, 2, 35.2 ṛkṣo vindhyaśca saptaite jambūdvīpakulācalāḥ //
Viṣṇupurāṇa
ViPur, 2, 4, 42.1 varṣācalāstu saptaite tatra dvīpe mahāmune /
ViPur, 2, 4, 48.2 muniśca dundubhiścaiva saptaite tatsutā mune //
ViPur, 3, 1, 28.2 atināmā sahiṣṇuśca saptāsanniti carṣayaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 21, 25.2 brahmāvartaṃ yo 'dhivasan śāsti saptārṇavāṃ mahīm //
Garuḍapurāṇa
GarPur, 1, 5, 17.1 ūrjāyāṃ tu vasiṣṭhasya saptājāyanta vai sutāḥ /
GarPur, 1, 56, 13.1 muniśca dundubhiścaiva saptaite tatsutā hara /
Narmamālā
KṣNarm, 1, 35.1 daityāvatārāḥ saptaite tanmāhātmyānniyoginaḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 15, 7.2, 1.1 āragvadhādyādayo gaṇāḥ saptaite balāsaṃ śleṣmāṇaṃ jayanti //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 6.2 sīsaṃ lohaṃ ca saptaite dhātavo girisambhavāḥ /