Occurrences

Atharvaveda (Paippalāda)
Baudhāyanadharmasūtra
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sūryasiddhānta
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Nibandhasaṃgraha
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Dhanurveda
Haribhaktivilāsa
Mugdhāvabodhinī
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 5, 28, 4.1 ṛṣibhiṣ ṭvā saptabhir atriṇāhaṃ prati gṛhṇāmi bhuvane syonam /
Baudhāyanadharmasūtra
BaudhDhS, 3, 8, 12.4 vāṅmanaḥ śiraḥpāṇi tvakcarmamāṃsaṃ pṛthivyaptejo annamayaprāṇamayamanomayavijñānamayānandamayā me śudhyantāṃ jyotir ahaṃ virajā vipāpmā bhūyāsaṃ svāheti saptabhir anuvākaiḥ //
Kauśikasūtra
KauśS, 3, 7, 27.0 tṛtīyasyāditiḥ saptabhir bhūme mātar iti trir juhoti //
Kāṭhakasaṃhitā
KS, 13, 4, 29.0 taṃ hatas saptabhir bhogaiḥ paryahan //
KS, 13, 4, 40.0 pāpmā vai sa taṃ saptabhir bhogaiḥ paryahan //
Maitrāyaṇīsaṃhitā
MS, 2, 5, 3, 19.0 sa padyamāna indraṃ saptabhir bhogaiḥ paryagṛhṇāt //
Śatapathabrāhmaṇa
ŚBM, 3, 1, 3, 2.2 ādityebhyaścaruṃ nirvapanti tadasti paryuditamivāṣṭau putrāso aditerye jātās tanvas pari devāṁ upa praitsaptabhiḥ parā mārtāṇḍamāsyaditi //
ŚBM, 3, 1, 3, 22.1 taṃ saptabhiḥ saptabhiḥ pāvayati /
ŚBM, 3, 1, 3, 22.1 taṃ saptabhiḥ saptabhiḥ pāvayati /
Ṛgveda
ṚV, 10, 63, 7.1 yebhyo hotrām prathamām ā yeje manuḥ samiddhāgnir manasā sapta hotṛbhiḥ /
ṚV, 10, 72, 8.2 devāṁ upa prait saptabhiḥ parā mārtāṇḍam āsyat //
ṚV, 10, 72, 9.1 saptabhiḥ putrair aditir upa prait pūrvyaṃ yugam /
Mahābhārata
MBh, 1, 165, 38.1 ekaikaśca tadā yodhaḥ pañcabhiḥ saptabhir vṛtaḥ /
MBh, 3, 186, 58.1 tato dinakarair dīptaiḥ saptabhir manujādhipa /
MBh, 3, 195, 20.1 saptabhir divasaiḥ khātvā dṛṣṭo dhundhur mahābalaḥ /
MBh, 6, 49, 36.1 sa droṇaṃ niśitair bāṇai rājan vivyādha saptabhiḥ /
MBh, 6, 50, 68.2 kaliṅgam avadhīt pārtho bhīmaḥ saptabhir āyasaiḥ //
MBh, 6, 55, 108.1 sa saptabhiḥ sapta śarapravekān saṃvārya bhūriśravasā visṛṣṭān /
MBh, 6, 58, 24.2 durmukho navabhir bāṇair duḥsahaścāpi saptabhiḥ /
MBh, 6, 69, 23.2 avidhyad daśabhir bāṇaiḥ purumitraṃ ca saptabhiḥ //
MBh, 6, 69, 25.2 satyavrataśca navabhiḥ purumitraśca saptabhiḥ //
MBh, 6, 75, 33.1 durmukhaḥ śrutakarmāṇaṃ viddhvā saptabhir āśugaiḥ /
MBh, 6, 75, 33.2 dhvajam ekena cicheda sārathiṃ cāsya saptabhiḥ //
MBh, 6, 75, 46.2 cicheda samare tūrṇaṃ taṃ ca vivyādha saptabhiḥ //
MBh, 6, 78, 47.3 śaraiścainaṃ suniśitaiḥ kṣipraṃ vivyādha saptabhiḥ //
MBh, 6, 80, 7.2 pāṇḍavaṃ viśikhaistīkṣṇai rājan vivyādha saptabhiḥ //
MBh, 6, 84, 17.2 navatyā kuṇḍadhārastu viśālākṣaśca saptabhiḥ //
MBh, 6, 100, 17.2 punar vivyādha saptatyā sārathiṃ cāsya saptabhiḥ //
MBh, 6, 102, 2.2 nakulaṃ ca tribhir bāṇaiḥ sahadevaṃ ca saptabhiḥ //
MBh, 6, 110, 32.1 taṃ bhīmo daśabhir viddhvā punar vivyādha saptabhiḥ /
MBh, 7, 13, 48.1 saubhadraḥ pauravaṃ tvanyair viddhvā saptabhir āśugaiḥ /
MBh, 7, 15, 27.2 nakulaṃ pañcabhir viddhvā sahadevaṃ ca saptabhiḥ //
MBh, 7, 25, 31.1 tomaraiḥ sūryaraśmyābhair bhagadatto 'tha saptabhiḥ /
MBh, 7, 27, 7.1 tato 'rjunaḥ suśarmāṇaṃ viddhvā saptabhir āśugaiḥ /
MBh, 7, 31, 3.1 karṇo dvādaśabhir bāṇair aśvatthāmā ca saptabhiḥ /
MBh, 7, 31, 58.1 arjunaścāpi rādheyaṃ viddhvā saptabhir āśugaiḥ /
MBh, 7, 36, 17.1 viviṃśatistu viṃśatyā kṛtavarmā ca saptabhiḥ /
MBh, 7, 36, 17.2 bṛhadbalastathāṣṭābhir aśvatthāmā ca saptabhiḥ //
MBh, 7, 36, 30.2 aśvatthāmā ca viṃśatyā kṛtavarmā ca saptabhiḥ //
MBh, 7, 47, 10.1 tato dauḥśāsaniṃ kārṣṇir viddhvā saptabhir āśugaiḥ /
MBh, 7, 67, 21.1 tasyārjuno dhanuśchittvā vivyādhainaṃ trisaptabhiḥ /
MBh, 7, 67, 39.2 ājaghānorasi kruddhaḥ saptabhir nataparvabhiḥ //
MBh, 7, 71, 29.2 viddhvā pañcāśatā bāṇaiḥ punar vivyādha saptabhiḥ //
MBh, 7, 83, 1.3 ekaikaṃ pañcabhir viddhvā punar vivyādha saptabhiḥ //
MBh, 7, 84, 12.3 yudhiṣṭhiraṃ tribhir viddhvā sahadevaṃ ca saptabhiḥ //
MBh, 7, 84, 17.2 haiḍimbo bharataśreṣṭha śarair vivyādha saptabhiḥ //
MBh, 7, 88, 19.1 sātyakistu raṇe droṇaṃ rājan vivyādha saptabhiḥ /
MBh, 7, 90, 12.1 draupadeyāstrisaptatyā saptabhiśca ghaṭotkacaḥ /
MBh, 7, 90, 14.2 ekaikaṃ pañcabhir viddhvā bhīmaṃ vivyādha saptabhiḥ /
MBh, 7, 90, 27.2 te 'pi taṃ pratyavidhyanta saptabhiḥ saptabhiḥ śaraiḥ //
MBh, 7, 90, 27.2 te 'pi taṃ pratyavidhyanta saptabhiḥ saptabhiḥ śaraiḥ //
MBh, 7, 90, 41.2 viddhveṣūṇāṃ trisaptatyā punar vivyādha saptabhiḥ //
MBh, 7, 92, 7.2 vikarṇaṃ pañcaviṃśatyā citrasenaṃ ca saptabhiḥ //
MBh, 7, 92, 19.2 ekaikaṃ pañcabhir viddhvā punar vivyādha saptabhiḥ //
MBh, 7, 92, 31.2 niśitaiḥ sāyakaistīkṣṇair yantāraṃ cāsya saptabhiḥ //
MBh, 7, 92, 36.1 triṣaṣṭyā caturo 'syāśvān saptabhiḥ sārathiṃ śaraiḥ /
MBh, 7, 98, 28.2 dhvajam ekena vivyādha sārathiṃ cāsya saptabhiḥ //
MBh, 7, 100, 30.1 dhṛṣṭadyumnaṃ ca viṃśatyā dharmaputraṃ ca saptabhiḥ /
MBh, 7, 101, 65.2 dhvajaṃ ṣoḍaśabhir bāṇair yantāraṃ cāsya saptabhiḥ //
MBh, 7, 106, 29.2 sumuktaiścitravarmāṇaṃ nirbibheda trisaptabhiḥ //
MBh, 7, 108, 23.2 śaktiṃ viyati cicheda bhīmaḥ saptabhir āśugaiḥ //
MBh, 7, 108, 37.2 ṣaḍbhiḥ sūtaṃ tribhiḥ ketuṃ punas taṃ cāpi saptabhiḥ //
MBh, 7, 109, 32.2 suparṇavegair vivyādha sārathiṃ cāsya saptabhiḥ //
MBh, 7, 120, 47.1 sa viddhvā daśabhiḥ pārthaṃ vāsudevaṃ ca saptabhiḥ /
MBh, 7, 120, 52.1 taṃ drauṇiḥ pañcaviṃśatyā vṛṣasenaśca saptabhiḥ /
MBh, 7, 120, 60.2 bhīmasenastribhiścaiva punaḥ pārthaśca saptabhiḥ //
MBh, 7, 120, 79.1 caturbhiḥ sindhurājaśca vṛṣasenaśca saptabhiḥ /
MBh, 7, 128, 23.1 dhṛṣṭadyumnaṃ ca saptatyā dharmaputraṃ ca saptabhiḥ /
MBh, 7, 130, 19.1 sa bhīmaṃ pañcabhir viddhvā punar vivyādha saptabhiḥ /
MBh, 7, 132, 7.2 śaktyā cainam athāhatya punar vivyādha saptabhiḥ //
MBh, 7, 137, 38.1 tataḥ suniśitair bāṇaiḥ pārthaṃ vivyādha saptabhiḥ /
MBh, 7, 140, 25.2 dhanuścicheda bhallena taṃ ca vivyādha saptabhiḥ //
MBh, 7, 140, 27.2 prākampata ca roṣeṇa saptabhiścārdayaccharaiḥ //
MBh, 7, 141, 48.2 vivyādha nṛpatiṃ tūrṇaṃ saptabhir niśitaiḥ śaraiḥ //
MBh, 7, 143, 33.2 navabhiḥ sāyakair viddhvā punar vivyādha saptabhiḥ //
MBh, 7, 145, 16.1 pañcabhir droṇaputrastu svayaṃ droṇaśca saptabhiḥ /
MBh, 7, 145, 18.1 sa viddhaḥ saptabhir vīrair droṇatrāṇārtham āhave /
MBh, 7, 145, 42.1 sa karṇaṃ daśabhir viddhvā vṛṣasenaṃ ca saptabhiḥ /
MBh, 7, 146, 44.1 dhṛṣṭadyumnaṃ tato droṇo viddhvā saptabhir āśugaiḥ /
MBh, 7, 147, 12.1 karṇaśca daśabhir bāṇaiḥ putraśca tava saptabhiḥ /
MBh, 7, 147, 12.2 daśabhir vṛṣasenaśca saubalaścāpi saptabhiḥ /
MBh, 7, 171, 58.1 saptabhiśca śitair bāṇaiḥ pauravaṃ drauṇir ārdayat /
MBh, 8, 10, 5.2 dhanuś cicheda bhallena taṃ ca vivyādha saptabhiḥ //
MBh, 8, 17, 65.1 nakulas tu tataḥ karṇaṃ viddhvā saptabhir āyasaiḥ /
MBh, 8, 19, 8.2 mitradevas triṣaṣṭyā ca candradevaś ca saptabhiḥ //
MBh, 8, 20, 22.2 tribhiś cicheda sahasā taṃ ca vivyādha saptabhiḥ //
MBh, 8, 21, 19.2 hatvā saptabhir ekaikaṃ chatraṃ cicheda patriṇā //
MBh, 8, 32, 46.2 nārācaiḥ saptabhir viddhvā hṛdi bhīmaṃ nanāda ha //
MBh, 8, 32, 61.2 avidhyan nakulaṃ ṣaṣṭyā sahadevaṃ ca saptabhiḥ //
MBh, 8, 32, 63.2 dhanuś cicheda bhallena jaghānāśvāṃś ca saptabhiḥ /
MBh, 8, 32, 70.2 draupadeyās trisaptatyā yuyudhānas tu saptabhiḥ //
MBh, 8, 32, 71.2 nakulas triṃśatā bāṇaiḥ śatānīkaś ca saptabhiḥ /
MBh, 8, 33, 32.1 tāṃ jvalantīm ivākāśe śaraiś cicheda saptabhiḥ /
MBh, 8, 38, 7.1 tataḥ śikhaṇḍī kupītaḥ śaraiḥ saptabhir āhave /
MBh, 8, 39, 11.2 punar vivyādha nārācaiḥ saptabhiḥ svarṇabhūṣitaiḥ //
MBh, 8, 39, 12.1 yudhiṣṭhiras trisaptatyā prativindhyaś ca saptabhiḥ /
MBh, 8, 39, 12.2 śrutakarmā tribhir bāṇaiḥ śrutakīrtis tu saptabhiḥ //
MBh, 8, 39, 13.1 sutasomaś ca navabhiḥ śatānīkaś ca saptabhiḥ /
MBh, 8, 39, 15.3 śatānīkaṃ ca navabhir dharmaputraṃ ca saptabhiḥ //
MBh, 8, 40, 9.1 nakulas tu tataḥ kruddhas tava putraṃ trisaptabhiḥ /
MBh, 8, 40, 11.2 yamayoḥ prahasan rājan vivyādhaiva ca saptabhiḥ //
MBh, 8, 42, 15.1 vivyādha cainaṃ samare nārācais tatra saptabhiḥ /
MBh, 8, 56, 17.2 draupadeyāś catuḥṣaṣṭyā sahadevaś ca saptabhiḥ /
MBh, 8, 62, 53.2 tribhiś ca bhīmaṃ nakulaṃ ca saptabhir janārdanaṃ dvādaśabhiś ca sāyakaiḥ //
MBh, 8, 65, 35.2 tataḥ karṇaṃ dvādaśabhiḥ sumuktair viddhvā punaḥ saptabhir abhyavidhyat //
MBh, 8, 66, 45.2 haste karṇas tadā pārtham abhyavidhyac ca saptabhiḥ //
MBh, 9, 10, 29.1 tato vṛkodaraḥ kruddhaḥ śalyaṃ vivyādha saptabhiḥ /
MBh, 9, 12, 3.2 ekena viddhvā bāṇena punar vivyādha saptabhiḥ //
MBh, 9, 12, 5.1 nakulaḥ pañcabhiścainaṃ sahadevaśca saptabhiḥ /
MBh, 9, 12, 5.2 viddhvā taṃ tu tatastūrṇaṃ punar vivyādha saptabhiḥ //
MBh, 9, 12, 7.2 bhīmasenaṃ trisaptatyā nakulaṃ saptabhistathā //
MBh, 9, 12, 8.2 chittvā bhallena samare vivyādhainaṃ trisaptabhiḥ //
MBh, 9, 14, 3.2 droṇahantāram ugreṣuḥ punar vivyādha saptabhiḥ //
MBh, 9, 14, 18.1 yudhiṣṭhiraṃ tribhir viddhvā bhīmasenaṃ ca saptabhiḥ /
MBh, 9, 16, 11.1 tato drutaṃ madrajanādhipo raṇe yudhiṣṭhiraṃ saptabhir abhyavidhyat /
MBh, 9, 20, 8.2 saptabhir niśitair bāṇair anayad yamasādanam //
MBh, 9, 21, 9.2 bhīmasenaṃ ca saptatyā sahadevaṃ ca saptabhiḥ //
MBh, 9, 21, 10.2 saptabhir draupadeyāṃśca tribhir vivyādha sātyakim /
MBh, 9, 21, 13.2 draupadeyāstrisaptatyā dharmarājaśca saptabhiḥ /
MBh, 9, 27, 25.2 vivyādha nakulaṃ ṣaṣṭyā bhīmasenaṃ ca saptabhiḥ //
MBh, 9, 27, 26.1 ulūko 'pi mahārāja bhīmaṃ vivyādha saptabhiḥ /
MBh, 12, 86, 27.2 yathoktavādī smṛtimān dūtaḥ syāt saptabhir guṇaiḥ //
MBh, 12, 245, 7.2 saptabhistvanvitaḥ sūkṣmaiścariṣṇur ajarāmaraḥ //
MBh, 13, 106, 35.2 aṣṭābhiḥ sarvamedhaiśca naramedhaiśca saptabhiḥ //
Rāmāyaṇa
Rām, Ki, 13, 18.2 divaṃ varṣaśatair yātāḥ saptabhiḥ sakalevarāḥ //
Rām, Yu, 47, 71.1 rāvaṇo 'pi mahātejāstacchṛṅgaṃ saptabhiḥ śaraiḥ /
Rām, Yu, 63, 21.1 sa cicheda śitair bāṇaiḥ saptabhiḥ kāyabhedanaiḥ /
Rām, Yu, 76, 13.1 ityuktvā saptabhir bāṇair abhivivyādha lakṣmaṇam /
Rām, Utt, 22, 18.1 mṛtyuṃ caturbhir viśikhaiḥ sūtaṃ saptabhir ardayat /
Saundarānanda
SaundĀ, 17, 58.1 bodhyaṅganāgairapi saptabhiḥ sa saptaiva cittānuśayān mamarda /
SaundĀ, 17, 58.2 dvipānivopasthitavipraṇāśān kālo grahaiḥ saptabhireva sapta //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 62.1 sāras tu saptabhir bhūyo yathāsvaṃ pacyate 'gnibhiḥ /
AHS, Utt., 39, 69.2 sahasram upayuñjīta saptāhair iti saptabhiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 50.2 vicitraiḥ saptabhiḥ pakṣaiḥ ko 'sau vyākriyatām iti //
Divyāvadāna
Divyāv, 12, 126.1 atha tīrthyānāmetadabhavat kiṃ punaḥ śramaṇo gautamaḥ saptabhirdivasairanadhigatamadhigamiṣyati atha vā niṣpalāyiṣyati atha vā pakṣaparyeṣaṇaṃ kartukāmas teṣāmetadabhavat na hyeva śramaṇo gautamo niṣpalāyiṣyati nāpyanadhigatamadhigamiṣyati //
Divyāv, 12, 288.1 atha bhagavān divyamānuṣyeṇa pūjāsatkāreṇa satkṛto gurukṛto mānitaḥ pūjito 'rhannarhatparivāraḥ saptabhiśca nikāyaiḥ saṃpuraskṛto mahatā ca janaughena yena prātihāryamaṇḍapastenopasaṃkrāntaḥ //
Divyāv, 17, 389.1 devānāṃ trāyastriṃśānāṃ sudarśanaṃ nāma nagaramardhatṛtīyāni yojanasahasrāṇyāyāmena ardhatṛtīyāni yojanasahasrāṇi vistareṇa samantataḥ parikṣepeṇa daśayojanasahasrāṇi saptabhiḥ kāñcanamayaiḥ prākāraiḥ parikṣiptam //
Kūrmapurāṇa
KūPur, 1, 9, 17.2 saparvatamahādvīpaṃ samudraiḥ saptabhirvṛtam //
KūPur, 1, 43, 3.1 ete sapta mahādvīpāḥ samudraiḥ saptabhirvṛtāḥ /
KūPur, 1, 43, 5.2 dvīpaiśca saptabhiryuktā yojanānāṃ samāsataḥ //
Liṅgapurāṇa
LiPur, 1, 46, 1.3 samudraiḥ saptabhiścaiva sarvataḥ samalaṃkṛtā //
LiPur, 1, 49, 2.2 dvīpaiś ca saptabhir yuktā lokālokāvṛtā śubhā //
LiPur, 1, 53, 28.2 evaṃ dvīpāḥ samudraistu saptasaptabhir āvṛtāḥ //
LiPur, 1, 55, 82.2 saptadvīpasamudrāṅgāṃ saptabhiḥ sarpate divi //
Matsyapurāṇa
MPur, 20, 11.1 evaṃ sā bhakṣitā dhenuḥ saptabhistaistapodhanaiḥ /
MPur, 93, 135.1 pañcabhiḥ saptabhirvāpi homaḥ kāryo'tra pūrvavat /
MPur, 123, 27.1 evaṃ dvīpāḥ samudraistu sapta saptabhirāvṛtāḥ /
MPur, 124, 63.2 ekaikamantaraṃ tadvadyuktānyetāni saptabhiḥ //
MPur, 126, 42.2 saptadvīpasamudrāṃśca saptabhiḥ saptabhirdrutam //
MPur, 126, 42.2 saptadvīpasamudrāṃśca saptabhiḥ saptabhirdrutam //
MPur, 146, 36.3 saptasaptabhirevātastava garbhaḥ kṛto mayā //
Suśrutasaṃhitā
Su, Cik., 25, 34.1 sārāmbhasaḥ saptabhir eva paścāt prasthaiḥ samāloḍya daśāhaguptam /
Sūryasiddhānta
SūrSiddh, 1, 51.2 saptabhiḥ kṣayitaḥ śeṣaḥ sūryādyo vāsareśvaraḥ //
Viṣṇupurāṇa
ViPur, 2, 2, 6.1 ete dvīpāḥ samudrais tu sapta saptabhirāvṛtāḥ /
ViPur, 2, 4, 87.1 evaṃ dvīpāḥ samudrais tu sapta saptabhirāvṛtāḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 29, 43.2 lokaṃ svadehaṃ tanute mahān saptabhir āvṛtam //
Bhāratamañjarī
BhāMañj, 1, 637.2 vyālaṃ vyalokayanbāṇaiḥ saptabhiḥ pūritānanam //
Garuḍapurāṇa
GarPur, 1, 54, 6.1 ete dvīpāḥ samudraistu sapta saptabhirāvṛtāḥ /
Kathāsaritsāgara
KSS, 1, 5, 119.1 avaśyaṃ hanta nando 'yaṃ saptabhirdivasairmayā /
KSS, 1, 8, 2.2 nibaddhā saptabhir varṣair granthalakṣāṇi sapta sā //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 8.4, 15.0 saptabhiḥ vātaraktaraktapittavidradhiraktagulmādayaḥ //
Rasahṛdayatantra
RHT, 9, 11.2 śudhyati vāraiḥ saptabhirataḥ paraṃ yujyate kārye //
Rasaprakāśasudhākara
RPSudh, 7, 32.2 sveditaṃ ca bhiduraṃ hi saptabhirvāsaraiḥ pariniṣecya mūtrake //
RPSudh, 7, 43.2 proktaṃ vai tadvārinīlaṃ bhiṣagbhiretairliṃgaiḥ saptabhiḥ kṣepaṇīyam //
Rasendracintāmaṇi
RCint, 7, 64.1 kuñjarākhyairmṛtiṃ yāti vaikrāntaṃ saptabhistathā /
Rasendracūḍāmaṇi
RCūM, 14, 221.2 sarvakuṣṭhair vimucyeta vāraiḥ ṣaṭsaptabhiḥ khalu //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 76.2, 5.0 evaṃ saptabhirdinaiḥ saptabhiḥ kulhaḍībhiḥ saptavāraṃ svedito rasaḥ sampratyūrdhvaṃ pacyamāno 'tyarthamagniṃ sahate //
RAdhyṬ zu RAdhy, 110.2, 3.0 evaṃ saptabhir dinaiḥ saptavāraṃ navanavair mātuluṅgaiḥ saṃskṛto raso dhānyābhrakādīnāṃ grasanāya prasāritamukho vidhinā dattaṃ sarvaṃ grāsaṃ jīryati //
RAdhyṬ zu RAdhy, 413.2, 2.0 tacca saptabhirdinair atyamlaṃ bhavati tathānena vidhinā śeṣamāṇadvayenātyartham amlaṃ jalaṃ kṛtvā ekaśaḥ kāryam //
Rasārṇava
RArṇ, 6, 52.0 uddhṛtaṃ saptabhirmāsaiḥ toyakumbhe vinikṣipet //
RArṇ, 6, 100.2 kṣiptaṃ bahirmṛdā liptaṃ mriyate saptabhiḥ puṭaiḥ //
RArṇ, 6, 107.2 anena veṣṭitaṃ vajraṃ mriyate saptabhiḥ puṭaiḥ //
RArṇ, 8, 62.2 āvartitaṃ cūrṇitaṃ ca māritaṃ saptabhiḥ puṭaiḥ //
RArṇ, 8, 78.2 saptabhirdivasaireva māritaṃ suravandite //
RArṇ, 18, 162.1 saptabhirlakṣavedhī syādaṣṭābhiścāyutaṃ punaḥ /
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 19.2 ṣaḍbhistu māsaiḥ pṛthuko'bdataḥ śiśus tribhir vaṭur māṇavakaś ca saptabhiḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 15, 8.2, 8.0 dvyantāntarādigurubhiḥ sodadhilaiḥ saptabhir gaṇair guruṇā //
SarvSund zu AHS, Utt., 39, 71.2, 8.0 ityevaṃ saptabhiḥ saptāhaiḥ sahasramupayuñjīta //
Ānandakanda
ĀK, 1, 6, 32.2 svedanādyaiśca saṃskāraiḥ saptabhiḥ saṃskṛto rasaḥ //
ĀK, 2, 2, 45.2 liptvā svarṇasya patrāṇi mriyate saptabhiḥ puṭaiḥ //
ĀK, 2, 5, 12.2 uddhṛtaṃ saptabhirmāsaistoyakumbhe vinikṣipet //
ĀK, 2, 6, 33.1 saptabhirdivasaireva mriyate nātra saṃśaya /
Dhanurveda
DhanV, 1, 45.2 vitastibhiḥ saptabhiśca mitaṃ sarvārthasādhakam //
DhanV, 1, 205.2 saptabhiścaiva saṃkhyātāḥ procyante pattayastathā //
Haribhaktivilāsa
HBhVil, 5, 461.2 saptabhir baladevas tu aṣṭabhiḥ puruṣottamaḥ //
HBhVil, 5, 470.2 saptabhir balabhadro 'sau gotrakīrtivivardhanaḥ //
Mugdhāvabodhinī
MuA zu RHT, 9, 11.2, 4.0 katibhirvāraiḥ subhāvitaṃ kuryāt saptabhiḥ saptasaṃkhyākaiḥ //
Rasakāmadhenu
RKDh, 1, 5, 64.1 āvartitaṃ cūrṇitaṃ ca māritaṃ saptabhiḥ puṭaiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 41.1 vibhaktaṃ saptabhiḥ khaṇḍaiḥ skāndaṃ bhāgyavatāṃ vara /
SkPur (Rkh), Revākhaṇḍa, 16, 9.2 sārdhaṃ tvayā saptabhirarṇakaiśca janastapaḥ satyamabhiprayāti //
SkPur (Rkh), Revākhaṇḍa, 18, 1.3 saptabhiścārṇavaiḥ śuṣkairdvīpaiḥ saptabhireva ca //
SkPur (Rkh), Revākhaṇḍa, 18, 1.3 saptabhiścārṇavaiḥ śuṣkairdvīpaiḥ saptabhireva ca //
SkPur (Rkh), Revākhaṇḍa, 190, 24.1 saptabhiḥ somavārair yaḥ snānaṃ tatra samācaret /