Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 17.1 śrutismṛtipurāṇāni viduṣāṃ locanatrayam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 42.1 vimalā tena sā proktā vidvadbhirnṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 7, 27.2 ye 'pi śṛṇvanti vidvāṃso mucyante te 'pi kilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 15.2 brāhmaṇaiḥ saha vidvadbhirato yatra maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 50, 42.2 yathā nauśca tathā vidvānprāpayedaparaṃ taṭam //
SkPur (Rkh), Revākhaṇḍa, 51, 54.1 apātre viduṣā kiṃcinna deyaṃ bhūtimicchatā /
SkPur (Rkh), Revākhaṇḍa, 52, 5.1 śaraccandrapratīkāśā vidvajjanavibhūṣitā /
SkPur (Rkh), Revākhaṇḍa, 69, 9.2 patnībhartārasaṃyuktaṃ vidvāṃsaṃ śrotriyaṃ dvijam //
SkPur (Rkh), Revākhaṇḍa, 88, 5.1 dṛśyate naiva vidvadbhiḥ kapileśvarapūjanāt /
SkPur (Rkh), Revākhaṇḍa, 90, 92.2 viprāṇāṃ śrāvayanvidvānphalānantyaṃsamaśnute //
SkPur (Rkh), Revākhaṇḍa, 103, 21.3 trivargasādhanā sā ca ślāghyā ca viduṣāṃ jane //
SkPur (Rkh), Revākhaṇḍa, 139, 8.2 samaṃ tadvedaviduṣā tīrthe somasya tatphalam //
SkPur (Rkh), Revākhaṇḍa, 142, 11.1 brāhmaṇaiḥ saha vidvadbhiḥ praviṣṭaḥ sūtikāgṛham /
SkPur (Rkh), Revākhaṇḍa, 158, 18.1 yatphalaṃ vedaviduṣi bhojite śatasaṃkhyayā /
SkPur (Rkh), Revākhaṇḍa, 158, 20.1 viprāṇāṃ vedaviduṣāṃ koṭiṃ saṃbhojya yatphalam /
SkPur (Rkh), Revākhaṇḍa, 160, 3.1 pulastyaḥ pulaho vidvānkratuścaiva mahāmatiḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 23.1 atha kaściddvijo vidvānpurāṇārthasya tattvavit /
SkPur (Rkh), Revākhaṇḍa, 182, 10.1 brāhmaṇā vedavidvāṃsaḥ kṣatriyā rājyapālakāḥ /
SkPur (Rkh), Revākhaṇḍa, 228, 4.1 dharmakarma mahārāja svayaṃ vidvānsamācaret /