Occurrences

Baudhāyanadharmasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kaṭhopaniṣad
Āpastambagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Brahmabindūpaniṣat
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Yogasūtra
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Narmamālā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rājanighaṇṭu
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Janmamaraṇavicāra
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha

Baudhāyanadharmasūtra
BaudhDhS, 2, 17, 21.1 ya evaṃ vidvān brahmarātrim upoṣya brāhmaṇo 'gnīn samāropya pramīyate sarvaṃ pāpmānaṃ tarati tarati brahmahatyām //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 5, 2.20 yad ahar eva juhoti tad ahaḥ punarmṛtyum apajayaty evaṃ vidvān /
BĀU, 3, 9, 19.2 yad idaṃ kurupañcālānāṃ brāhmaṇān atyavadīḥ kiṃ brahma vidvān iti /
BĀU, 4, 4, 17.2 tam eva manya ātmānaṃ vidvān brahmāmṛto 'mṛtam //
BĀU, 5, 5, 1.13 naivaṃvidvāṃsam anṛtaṃ hinasti //
BĀU, 5, 12, 1.9 kiṃ svid evaivaṃ viduṣe sādhu kuryāṃ kim evāsmā asādhu kuryām iti /
BĀU, 5, 15, 1.7 agne naya supathā rāye 'smān viśvāni deva vayunāni vidvān /
Chāndogyopaniṣad
ChU, 1, 4, 5.1 sa ya etad evaṃ vidvān akṣaraṃ praṇautyetad evākṣaraṃ svaram amṛtam abhayaṃ praviśati /
ChU, 2, 1, 4.1 sa ya etad evaṃ vidvān sādhu sāmety upāste 'bhyāśo ha yad enaṃ sādhavo dharmā ā ca gaccheyur upa ca nameyuḥ //
ChU, 2, 2, 3.1 kalpante hāsmai lokā ūrdhvāś cāvṛttaś ca ya etad evaṃ vidvāṃl lokeṣu pañcavidhaṃ sāmopāste //
ChU, 2, 3, 2.1 udgṛhṇāti tan nidhanaṃ varṣayati ha ya etad evaṃ vidvān vṛṣṭau pañcavidhaṃ sāmopāste //
ChU, 2, 4, 2.1 na hāpsu praity apsumān bhavati ya etad evaṃ vidvān sarvāsv apsu pañcavidhaṃ sāmopāste //
ChU, 2, 5, 2.1 kalpante hāsmā ṛtava ṛtumān bhavati ya etad evaṃ vidvān ṛtuṣu pañcavidhaṃ sāmopāste //
ChU, 2, 6, 2.1 bhavanti hāsya paśavaḥ paśumān bhavati ya etad evaṃ vidvān paśuṣu pañcavidhaṃ sāmopāste //
ChU, 2, 7, 2.1 parovarīyo hāsya bhavati parovarīyaso ha lokāñ jayati ya etad evaṃ vidvān prāṇeṣu pañcavidhaṃ parovarīyaḥ sāmopāste /
ChU, 2, 8, 3.3 ya etad evaṃ vidvān vāci saptavidhaṃ sāmopāste //
ChU, 2, 10, 6.2 paro hāsyādityajayāj jayo bhavati ya etad evaṃ vidvān ātmasaṃmitam atimṛtyu saptavidhaṃ sāmopāste sāmopāste //
ChU, 3, 16, 7.1 etaddha sma vai tad vidvān āha mahidāsa aitareyaḥ /
ChU, 3, 19, 4.1 sa ya etam evaṃ vidvān ādityaṃ brahmety upāste /
ChU, 4, 5, 3.1 sa ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇaḥ prakāśavān ity upāste prakāśavān asmiṃl loke bhavati /
ChU, 4, 5, 3.2 prakāśavato ha lokāñ jayati ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇaḥ prakāśavān ity upāste //
ChU, 4, 6, 4.1 sa ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇo 'nantavān ity upāste 'nantavān asmiṃl loke bhavati /
ChU, 4, 6, 4.2 anantavato ha lokāñ jayati ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇo 'nantavān ity upāste //
ChU, 4, 7, 2.1 sa ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇo jyotiṣmān ity upāste jyotiṣmān asmiṃl loke bhavati /
ChU, 4, 7, 2.2 jyotiṣmato ha lokāñ jayati ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇo jyotiṣmān ity upāste //
ChU, 4, 8, 4.1 sa ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇa āyatanavān ity upāsta āyatanavān asmiṃl loke bhavati /
ChU, 4, 8, 4.2 āyatanavato ha lokāñ jayati ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇa āyatanavān ity upāste //
ChU, 4, 11, 2.1 sa ya etam evaṃ vidvān upāste /
ChU, 4, 11, 2.8 ya etam evaṃ vidvān upāste //
ChU, 4, 12, 2.1 sa ya etam evaṃ vidvān upāste /
ChU, 4, 12, 2.8 ya etam evaṃ vidvān upāste //
ChU, 4, 13, 2.1 sa ya etam evaṃ vidvān upāste /
ChU, 4, 13, 2.8 ya etam evaṃ vidvān upāste //
ChU, 5, 18, 1.2 ete vai khalu yūyaṃ pṛthag ivemam ātmānaṃ vaiśvānaraṃ vidvāṃso 'nnam attha /
ChU, 5, 24, 2.1 atha ya etad evaṃ vidvān agnihotraṃ juhoti tasya sarveṣu lokeṣu sarveṣu bhūteṣu sarveṣv ātmasu hutaṃ bhavati //
ChU, 5, 24, 3.1 tad yatheṣīkātūlam agnau protaṃ pradūyetaivaṃ hāsya sarve pāpmānaḥ pradūyante ya etad evaṃ vidvān agnihotraṃ juhoti //
ChU, 6, 4, 5.1 etaddha sma vai tadvidvāṃsa āhuḥ pūrve mahāśālā mahāśrotriyāḥ /
Gautamadharmasūtra
GautDhS, 2, 3, 15.1 viduṣo 'tikrame daṇḍabhūyastvam //
Gopathabrāhmaṇa
GB, 1, 1, 15, 1.0 tad u ha smāhātharvā devo vijānan yajñaviriṣṭānandānīty upaśamayeran yajñe prāyaścittiḥ kriyate 'pi ca yad u bahv iva yajñe vilomaṃ kriyate na caivāsya kācanārtir bhavati na ca yajñaviṣkandham upayāty apahanti punarmṛtyum apātyeti punarājātiṃ kāmacāro 'sya sarveṣu lokeṣu bhāti ya evaṃ veda yaś caivaṃ vidvān brahmā bhavati yasya caivaṃ vidvān brahmā dakṣiṇataḥ sado 'dhyāste yasya caivaṃ vidvān brahmā dakṣiṇata udaṅmukha āsīno yajña ājyāhutīr juhotīti brāhmaṇam //
GB, 1, 5, 2, 26.0 etaddha smaitad vidvānāheti brāhmaṇam //
Jaiminīyabrāhmaṇa
JB, 1, 11, 4.0 sa yathā hastī hastyāsanam uparyāsīnam ādāyottiṣṭhed evam evaiṣā devataitad vidvāṃsaṃ juhvatam ādāyodeti //
Kauśikasūtra
KauśS, 1, 4, 2.0 dakṣiṇapūrvārdhe somāya tvaṃ soma divyo nṛcakṣāḥ sugāṁ asmabhyaṃ patho anu khyaḥ abhi no gotraṃ viduṣa iva neṣo 'cchā no vācam uśatīṃ jigāsi somāya svāhā iti //
Kaṭhopaniṣad
KaṭhUp, 1, 18.1 triṇāciketas trayam etad viditvā ya evaṃ vidvāṃś cinute nāciketam /
Āpastambagṛhyasūtra
ĀpGS, 2, 7.1 yathopadeśaṃ pradhānāhutīr hutvā jayābhyātānān rāṣṭrabhṛtaḥ prājāpatyāṃ vyāhṛtīr vihṛtāḥ sauviṣṭakṛtīm ity upajuhoti yad asya karmaṇo 'tyarīricaṃ yad vā nyūnam ihākaram agniṣṭakṛt sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu svāheti //
Śatapathabrāhmaṇa
ŚBM, 13, 6, 1, 1.0 puruṣo ha nārāyaṇo'kāmayata atitiṣṭheyaṃ sarvāṇi bhūtāny aham evedaṃ sarvaṃ syāmiti sa etam puruṣamedham pañcarātram yajñakratum apaśyat tam āharat tenāyajata teneṣṭvātyatiṣṭhat sarvāṇi bhūtānīdaṃ sarvam abhavad atitiṣṭhati sarvāṇi bhūtānīdaṃ sarvam bhavati ya evam vidvānpuruṣamedhena yajate yo vaitadevaṃ veda //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 6, 20, 15.0 tatho evaivaṃ vidvān sarvān pāpmano 'pahanti sarveṣāṃ ca bhūtānām śraiṣṭhyaṃ svārājyam ādhipatyaṃ paryeti //
ŚāṅkhĀ, 7, 15, 4.0 sa yadi pareṇa vopasṛṣṭaḥ svena vārthenābhivyāhared abhivyāharann eva vidyāt divaṃ saṃhitāgamad viduṣo devān abhivyāhārārtham evaṃ bhaviṣyatīti //
ŚāṅkhĀ, 8, 11, 7.0 tau vā etau ṇakāraṣakārau vidvān anusaṃhitam ṛco 'dhīyītāyuṣyam iti vidyād evam eva vidyāt //
ŚāṅkhĀ, 8, 11, 11.0 etaddha sma vai tad vidvāṃsa āhuḥ kāvaṣeyāḥ kimarthā vayaṃ yakṣyāmahe kimarthā vayam adhyeṣyāmahe vāci hi prāṇaṃ juhumaḥ prāṇe vācaṃ yo hy eva prabhavaḥ sa evāpyaya iti //
ŚāṅkhĀ, 10, 1, 4.0 etāsu ha vai sarvāsu hutaṃ bhavati ya evaṃ vidvān aśnāti ca pibati cāśayati ca pāyayati ca //
ŚāṅkhĀ, 10, 2, 5.0 ya evaṃ vidvān aśnāti ca pibati cāśayati ca pāyayati ca so 'śnāti sa pibati sa tṛpyati sa tarpayati //
ŚāṅkhĀ, 10, 3, 5.0 ya evaṃ vidvān aśnāti ca pibati cāśayati ca pāyayati ca so 'śnāti sa pibati sa tṛpyati sa tarpayati //
ŚāṅkhĀ, 10, 4, 4.0 ya evaṃ vidvān aśnāti ca pibati cāśayati ca pāyayati ca so 'śnāti sa pibati sa tṛpyati sa tarpayati //
ŚāṅkhĀ, 10, 5, 10.0 ya evaṃ vidvān aśnāti ca pibati cāśayati ca pāyayati ca so 'śnāti sa pibati sa tṛpyati sa tarpayati //
ŚāṅkhĀ, 10, 6, 5.0 ya evaṃ vidvān aśnāti ca pibati cāśayati ca pāyayati ca so 'śnāti sa pibati sa tṛpyati sa tarpayati //
ŚāṅkhĀ, 10, 7, 6.0 ya evaṃ vidvān aśnāti ca pibati cāśayati ca pāyayati ca so 'śnāti sa pibati sa tṛpyati sa tarpayati //
ŚāṅkhĀ, 10, 8, 5.0 rohobhyāṃ rohobhyām abhyārūḍham abhi svargaṃ lokaṃ gamayati ya evaṃ vidvān aśnāti ca pibati cāśayati ca pāyayati ca //
Ṛgveda
ṚV, 5, 30, 3.2 vedad avidvāñchṛṇavacca vidvān vahate 'yam maghavā sarvasenaḥ //
ṚV, 10, 2, 3.2 agnir vidvān sa yajāt sed u hotā so adhvarān sa ṛtūn kalpayāti //
ṚV, 10, 2, 4.1 yad vo vayam pra mināma vratāni viduṣāṃ devā aviduṣṭarāsaḥ /
ṚV, 10, 2, 4.2 agniṣ ṭad viśvam ā pṛṇāti vidvān yebhir devāṁ ṛtubhiḥ kalpayāti //
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 16.2 tad vidvān akṣaraṃ dhyāyed yadīcchecchāntim ātmanaḥ //
Buddhacarita
BCar, 3, 8.2 aklībavidvacchuciraśmidhāraṃ hiraṇmayaṃ syandanamāruroha //
BCar, 9, 40.1 kathaṃ nu mohāyatanaṃ nṛpatvaṃ kṣamaṃ prapattuṃ viduṣā nareṇa /
BCar, 11, 22.2 teṣvātmavānyācitakopameṣu kāmeṣu vidvāniha ko rameta //
BCar, 11, 61.2 vināśakāle kathamavyavasthite jarā pratīkṣyā viduṣā śamepsunā //
BCar, 12, 33.1 ityavidyāṃ hi vidvānsa pañcaparvāṃ samīhate /
BCar, 12, 52.1 jñātvā vidvānvitarkāṃstu manaḥsaṃkṣobhakārakān /
Carakasaṃhitā
Ca, Sū., 17, 40.2 tvareta jetuṃ taṃ vidvān vikāraṃ śīghrakāriṇam //
Ca, Sū., 18, 40.2 api yatnakṛtaṃ bālairna tān vidvānupācaret //
Ca, Sū., 26, 44.0 ityevamete ṣaḍrasāḥ pṛthaktvenaikatvena vā mātraśaḥ samyagupayujyamānā upakārāya bhavantyadhyātmalokasya apakārakarāḥ punarato'nyathā bhavantyupayujyamānāḥ tān vidvānupakārārthameva mātraśaḥ samyagupayojayediti //
Ca, Sū., 29, 4.2 jānīye yaḥ sa vai vidvān prāṇābhisara ucyate //
Ca, Sū., 29, 9.1 teṣāmidaṃ viśeṣavijñānaṃ bhavati atyarthaṃ vaidyaveṣena ślāghamānā viśikhāntaramanucaranti karmalobhāt śrutvā ca kasyacid āturyam abhitaḥ paripatanti saṃśravaṇe cāsyātmano vaidyaguṇānuccairvadanti yaścāsya vaidyaḥ pratikarma karoti tasya ca doṣānmuhurmuhurudāharanti āturamitrāṇi ca praharṣaṇopajāpopasevādibhir icchantyātmīkartuṃ svalpecchutāṃ cātmanaḥ khyāpayanti karma cāsādya muhurmuhuravalokayanti dākṣyeṇājñānamātmanaḥ pracchādayitukāmāḥ vyādhiṃ cāpāvartayitum aśaknuvato vyādhitam evānupakaraṇam aparicārakam anātmavantam upadiśanti antagataṃ cainam abhisamīkṣyānyam āśrayanti deśam apadeśam ātmanaḥ kṛtvā prākṛtajanasannipāte cātmanaḥ kauśalamakuśalavadvarṇayanti adhīravacca dhairyam apavadanti dhīrāṇāṃ vidvajjanasannipātaṃ cābhisamīkṣya pratibhayamiva kāntāramadhvagāḥ pariharanti dūrāt yaścaiṣāṃ kaścit sūtrāvayavo bhavatyupayuktastam aprakṛte prakṛtāntare vā satatamudāharanti na cānuyogamicchantyanuyoktuṃ vā mṛtyoriva cānuyogādudvijante na caiṣāmācāryaḥ śiṣyaḥ sabrahmacārī vaivādiko vā kaścit prajñāyata iti //
Ca, Sū., 29, 12.2 varjayedāturo vidvān sarpāste pītamārutāḥ //
Ca, Sū., 30, 29.3 tatra yadadhyātmavidāṃ dharmapathasthānāṃ dharmaprakāśakānāṃ vā mātṛpitṛbhrātṛbandhugurujanasya vā vikārapraśamane prayatnavān bhavati yaccāyurvedoktam adhyātmam anudhyāyati vedayatyanuvidhīyate vā so'sya paro dharmaḥ yā punar īśvarāṇāṃ vasumatāṃ vā sakāśāt sukhopahāranimittā bhavatyarthāvāptir ārakṣaṇaṃ ca yā ca svaparigṛhītānāṃ prāṇināmāturyādārakṣā so'syārthaḥ yat punarasya vidvadgrahaṇayaśaḥ śaraṇyatvaṃ ca yā ca saṃmānaśuśrūṣā yacceṣṭānāṃ viṣayāṇām ārogyamādhatte so'sya kāmaḥ /
Ca, Vim., 8, 34.1 atha dṛṣṭāntaḥ dṛṣṭānto nāma yatra mūrkhaviduṣāṃ buddhisāmyaṃ yo varṇyaṃ varṇayati /
Ca, Cik., 3, 48.1 śaradvasantayorvidvāñjvarasya pratikārayet /
Ca, Cik., 3, 278.2 etasmātkāraṇādvidvān vātike 'pyādito jvare //
Ca, Cik., 4, 35.2 dāḍimāmalakairvidvānamlārthaṃ cānudāpayet //
Mahābhārata
MBh, 1, 1, 27.2 chandovṛttaiśca vividhair anvitaṃ viduṣāṃ priyam /
MBh, 1, 1, 34.2 tataḥ prasūtā vidvāṃsaḥ śiṣṭā brahmarṣayo 'malāḥ //
MBh, 1, 1, 50.2 iṣṭaṃ hi viduṣāṃ loke samāsavyāsadhāraṇam //
MBh, 1, 1, 54.1 parāśarātmajo vidvān brahmarṣiḥ saṃśitavrataḥ /
MBh, 1, 1, 166.2 jātān divyāstraviduṣaḥ śakrapratimatejasaḥ //
MBh, 1, 1, 184.1 vidvadbhiḥ kathyate loke purāṇaiḥ kavisattamaiḥ /
MBh, 1, 1, 209.1 kārṣṇaṃ vedam imaṃ vidvāñ śrāvayitvārtham aśnute /
MBh, 1, 1, 214.27 etad vijñāya vidvadbhir nityaṃ śraddhāsamanvitaiḥ /
MBh, 1, 2, 159.3 vyāsena vedaviduṣā saṃkhyātā bhīṣmaparvaṇi //
MBh, 1, 2, 216.2 saṃjayaśca mahāmātro vidvān gāvalgaṇir vaśī //
MBh, 1, 2, 242.8 viprāya vedaviduṣe ca bahuśrutāya /
MBh, 1, 4, 5.1 sa cāpyasmin makhe saute vidvān kulapatir dvijaḥ /
MBh, 1, 12, 5.14 kṣantum arhanti vidvāṃsaḥ kasya na syād vyatikramaḥ /
MBh, 1, 20, 15.40 kaśyapasya suto vidvān aruṇetyabhiviśrutaḥ /
MBh, 1, 38, 31.2 kāśyapo 'bhyāgamad vidvāṃstaṃ rājānaṃ cikitsitum //
MBh, 1, 39, 9.1 tataḥ sa bhagavān vidvān kāśyapo dvijasattamaḥ /
MBh, 1, 47, 10.3 yathāvajjñānaviduṣaḥ sarve buddhyā paraṃ gatāḥ //
MBh, 1, 48, 6.1 udgātā brāhmaṇo vṛddho vidvān kautsāryajaiminiḥ /
MBh, 1, 53, 19.1 bhūyo bhūyaḥ sarvaśaste 'bruvaṃstaṃ kiṃ te priyaṃ karavāmo 'dya vidvan /
MBh, 1, 54, 1.4 abhyāgacchad ṛṣir vidvān kṛṣṇadvaipāyanastadā //
MBh, 1, 55, 1.7 sampūjya ca dvijān sarvāṃstathānyān viduṣo janān //
MBh, 1, 55, 6.2 nacirād iva vidvāṃso vede dhanuṣi cābhavan //
MBh, 1, 56, 14.1 ya idaṃ śrāvayed vidvān yaścedaṃ śṛṇuyān naraḥ /
MBh, 1, 56, 17.2 kārṣṇaṃ vedam imaṃ vidvāñ śrāvayitvārtham aśnute //
MBh, 1, 56, 28.1 ya idaṃ śrāvayed vidvān brāhmaṇān iha parvasu /
MBh, 1, 56, 32.36 ya idaṃ śrāvayed vidvān yaścedaṃ śṛṇuyān naraḥ /
MBh, 1, 57, 57.4 vidvāṃstāṃ vāsavīṃ kanyāṃ kāryavān munipuṃgavaḥ /
MBh, 1, 57, 72.1 pādāpasāriṇaṃ dharmaṃ vidvān sa tu yuge yuge /
MBh, 1, 57, 73.2 tataḥ sa maharṣir vidvāñ śiṣyān āhūya dharmataḥ /
MBh, 1, 57, 81.2 vidvān vidurarūpeṇa dhārmī tanur akilbiṣī //
MBh, 1, 60, 40.2 bhṛgoḥ putraḥ kavir vidvāñ śukraḥ kavisuto grahaḥ //
MBh, 1, 68, 13.25 kratuyuktaiśca vidvadbhir agnihotraparaiḥ sadā /
MBh, 1, 70, 16.1 purūravāstato vidvān ilāyāṃ samapadyata /
MBh, 1, 74, 12.7 maraṇaṃ śobhanaṃ tasya iti vidvajjanā viduḥ /
MBh, 1, 82, 5.7 mātaraṃ pitaraṃ caiva vidvāṃsaṃ ca tapodhanam /
MBh, 1, 84, 3.3 yo vai vidvān vayasā san sma vṛddhaḥ sa eva pūjyo bhavati dvijānām //
MBh, 1, 86, 6.2 tām eva rātriṃ prayateta vidvān araṇyasaṃstho bhavituṃ yatātmā //
MBh, 1, 87, 6.3 vidvāṃścaivaṃ matimān āryabuddhir mamābhavat karmalokyaṃ ca sarvam /
MBh, 1, 87, 16.3 daivādeśād āpadaṃ prāpya vidvāṃś caren nṛśaṃsaṃ na hi jātu rājā //
MBh, 1, 88, 7.2 na tvaṃ vācā hṛdayenāpi vidvan parīpsamānān nāvamaṃsthā narendra /
MBh, 1, 88, 12.50 labdhvā pātraṃ tu vidvāṃsaṃ śrotriyaṃ suvrataṃ śucim /
MBh, 1, 89, 8.3 sarve sarvāstravidvāṃsaḥ sarve dharmaparāyaṇāḥ //
MBh, 1, 89, 10.3 anādhṛṣṭir abhūt teṣāṃ vidvān arcepur ekarāṭ /
MBh, 1, 89, 11.1 matinārastato rājā vidvāṃścarceputo 'bhavat /
MBh, 1, 89, 16.1 duḥṣantād bharato jajñe vidvāñ śākuntalo nṛpaḥ /
MBh, 1, 99, 11.3 kanyātvaṃ ca dadau prītaḥ punar vidvāṃstapodhanaḥ /
MBh, 1, 100, 9.1 nāgāyutasamaprāṇo vidvān rājarṣisattamaḥ /
MBh, 1, 107, 6.1 etad vidvan yathāvṛttaṃ vistareṇa tapodhana /
MBh, 1, 109, 13.2 sa eva dharmo rājñāṃ tu tad vidvān kiṃ nu garhase //
MBh, 1, 109, 19.2 ko hi vidvān mṛgaṃ hanyāccarantaṃ maithunaṃ vane /
MBh, 1, 113, 40.48 idānīm api vidvadbhiḥ bhidyante ca vikalpakaiḥ /
MBh, 1, 114, 66.1 sa tvaṃ vidvan dharmam imaṃ buddhigamyaṃ kathaṃ nu mām /
MBh, 1, 119, 38.67 evam uktvā yayau vidvān viduraḥ svaṃ niveśanam /
MBh, 1, 121, 2.4 droṇāya vedaviduṣe bhāradvājāya dhīmate /
MBh, 1, 121, 2.7 sa bhīṣmeṇa mahābhāgastuṣṭo 'straviduṣāṃ varaḥ /
MBh, 1, 121, 11.3 vedavedāṅgavidvān sa tapasā dagdhakilbiṣaḥ /
MBh, 1, 122, 47.18 na vyahīyata medhāvī pārtho 'straviduṣāṃ varaḥ //
MBh, 1, 125, 7.1 yo me putrāt priyataraḥ sarvāstraviduṣāṃ varaḥ /
MBh, 1, 125, 12.1 eṣo 'straviduṣāṃ śreṣṭha eṣa dharmabhṛtāṃ varaḥ /
MBh, 1, 133, 23.4 viduraṃ viduṣāṃ śreṣṭhaṃ jñātam ityeva pāṇḍavaḥ //
MBh, 1, 136, 19.11 tataḥ saṃpreṣito vidvān vidureṇa narastadā /
MBh, 1, 137, 5.4 śrutavanto 'pi vidvāṃso dhanavadvaśagā aho /
MBh, 1, 146, 17.5 anāthatvāt sutāṃ vidvan //
MBh, 1, 146, 27.3 ubhayoḥ ko 'dhiko vidvān ātmā caivādhikaḥ kulāt /
MBh, 1, 153, 4.1 sa samyak pūjayitvā taṃ vidvān viprarṣabhastadā /
MBh, 1, 154, 18.2 samānīya tadā vidvān drupadasyāsukhāya vai /
MBh, 1, 164, 14.3 vidvān bhavatu vo vipro dharmakāmārthatattvavit //
MBh, 1, 166, 20.1 tataḥ sa nṛpatir vidvān rakṣann ātmānam ātmanā /
MBh, 1, 176, 29.47 ratnāṅgulīyaprabhayā vidvān akṣān avāsṛjat /
MBh, 1, 192, 7.173 karṇo 'straviduṣāṃ śreṣṭho vārayāmāsa sāyakaiḥ /
MBh, 1, 196, 25.1 evaṃ vidvann upādatsva mantriṇāṃ sādhvasādhutām /
MBh, 1, 198, 1.2 bhīṣmaḥ śāṃtanavo vidvān droṇaśca bhagavān ṛṣiḥ /
MBh, 1, 206, 2.1 vedavedāṅgavidvāṃsas tathaivādhyātmacintakāḥ /
MBh, 1, 206, 10.1 kṛtābhiṣekair vidvadbhir niyataiḥ satpathi sthitaiḥ /
MBh, 1, 212, 1.45 yatiliṅgadharo vidvān deśātithir ayaṃ dvijaḥ /
MBh, 1, 213, 28.2 sāraṇaśca mahābāhur gadaśca viduṣāṃ varaḥ //
MBh, 2, 21, 5.1 kṛtasvastyayano vidvān brāhmaṇena yaśasvinā /
MBh, 2, 51, 2.2 akṣān kṣipann akṣataḥ san vidvān aviduṣo jaye //
MBh, 2, 51, 20.1 tato vidvān viduraṃ mantrimukhyam uvācedaṃ dhṛtarāṣṭro narendraḥ /
MBh, 2, 51, 23.1 anyāyena tathoktastu viduro viduṣāṃ varaḥ /
MBh, 2, 52, 11.3 rājā tu māṃ prāhiṇot tvatsakāśaṃ śrutvā vidvañ śreya ihācarasva //
MBh, 2, 53, 16.3 etad vidvann upādatsva kāmam evaṃ pravartatām //
MBh, 2, 63, 23.2 bhīṣmadroṇau gautamaścāpi vidvān svasti svastītyapi caivāhur uccaiḥ //
MBh, 2, 63, 24.1 tato gāndhārī viduraścaiva vidvāṃs tam utpātaṃ ghoram ālakṣya rājñe /
MBh, 2, 66, 7.3 śakrasya nītiṃ pravadan vidvān devapurohitaḥ //
MBh, 3, 2, 14.3 tam adhyātmaratir vidvāñ śaunako nāma vai dvijaḥ /
MBh, 3, 8, 3.2 viduraḥ pāṇḍuputrāṇāṃ suhṛd vidvān hite rataḥ //
MBh, 3, 13, 96.2 sarvāstraviduṣor ghoraṃ vṛtravāsavayor iva //
MBh, 3, 30, 12.1 vidvāṃs tathaiva yaḥ śaktaḥ kliśyamāno na kupyati /
MBh, 3, 30, 17.2 tejasvinaṃ taṃ vidvāṃso manyante tattvadarśinaḥ //
MBh, 3, 30, 33.2 yaś ca nityaṃ jitakrodho vidvān uttamapūruṣaḥ //
MBh, 3, 34, 51.1 udāram eva vidvāṃso dharmaṃ prāhur manīṣiṇaḥ /
MBh, 3, 37, 15.1 sarve divyāstravidvāṃsaḥ sarve dharmaparāyaṇāḥ /
MBh, 3, 46, 30.2 sarve sarvāstravidvāṃso devair api sudurjayāḥ //
MBh, 3, 61, 73.2 vīraḥ saṃgrāmajid vidvān mama bhartā viśāṃ patiḥ //
MBh, 3, 75, 3.1 tatas tvāṃ brāhmaṇo vidvān parṇādo nāma pārthiva /
MBh, 3, 81, 50.2 yatra viprā naravyāghra vidvāṃsas tīrthatatparāḥ //
MBh, 3, 82, 135.2 trirātropoṣito vidvān sarvapāpaiḥ pramucyate //
MBh, 3, 96, 5.3 ato vidvann upādatsva yad atra vasu manyase //
MBh, 3, 97, 20.3 eko hi bahubhiḥ śreyān vidvān sādhur asādhubhiḥ //
MBh, 3, 133, 5.3 na vai bālāḥ praviśantyatra viprā vṛddhā vidvāṃsaḥ praviśanti dvijāgryāḥ //
MBh, 3, 133, 15.2 kathaṃ yajñaṃ daśavarṣo viśes tvaṃ vinītānāṃ viduṣāṃ sampraveśyam /
MBh, 3, 134, 33.2 uta vāviduṣo vidvān putro janaka jāyate //
MBh, 3, 135, 14.1 raibhyo vidvān sahāpatyas tapasvī cetaro 'bhavat /
MBh, 3, 149, 45.1 mantrayet saha vidvadbhiḥ śaktaiḥ karmāṇi kārayet /
MBh, 3, 155, 23.1 atītānāgate vidvān kuśalaḥ sarvadharmavit /
MBh, 3, 162, 15.2 śakreṇa ya imaṃ vidvān adhīyīta samāhitaḥ //
MBh, 3, 178, 24.3 etad adhyātmaviduṣāṃ paraṃ kāryaṃ vidhīyate //
MBh, 3, 180, 13.1 kṛṣṇas tu pārthena sametya vidvān dhanaṃjayenāsuratarjanena /
MBh, 3, 184, 19.2 śreṣṭhāni yāni dvipadāṃ variṣṭha yajñeṣu vidvann upapādayanti /
MBh, 3, 184, 20.2 divyena rūpeṇa ca prajñayā ca tenaiva siddhir iti viddhi vidvan //
MBh, 3, 187, 8.2 yajante vedaviduṣo māṃ devayajane sthitam //
MBh, 3, 187, 24.1 prāptuṃ na śakyo yo vidvan narair duṣkṛtakarmabhiḥ /
MBh, 3, 190, 36.6 nārhasi vidvanmām uparoddhum iti //
MBh, 3, 190, 66.3 yastvevaṃ brahma tapasānveti vidvāṃs tena śreṣṭho bhavati hi jīvamānaḥ //
MBh, 3, 193, 9.1 tam uttaṅko mahātejāḥ sarvāstraviduṣāṃ varam /
MBh, 3, 197, 6.2 ityuktvā bahuśo vidvān grāmaṃ bhaikṣāya saṃśritaḥ //
MBh, 3, 197, 42.2 striyo hyavadhyāḥ sarveṣāṃ ye dharmaviduṣo janāḥ //
MBh, 3, 203, 19.2 udāna iti taṃ prāhur adhyātmaviduṣo janāḥ //
MBh, 3, 206, 10.1 karmadoṣaś ca vai vidvann ātmajātikṛtena vai /
MBh, 3, 206, 26.1 na śocāmi ca vai vidvan kālākāṅkṣī sthito 'smyaham /
MBh, 3, 206, 34.1 sukhaśravyatayā vidvan muhūrtam iva me gatam /
MBh, 3, 240, 9.2 divyāstraviduṣaḥ śūrāḥ kṣapayiṣyanti te ripūn //
MBh, 3, 242, 21.2 yathāpramāṇato vidvān pūjayāmāsa dharmavit //
MBh, 3, 256, 29.2 pradhānaḥ so 'straviduṣāṃ tena kṛṣṇena rakṣyate //
MBh, 3, 272, 11.2 divyāstraviduṣostīvram anyonyaspardhinostadā //
MBh, 3, 284, 3.1 kiṃ nu tad viduṣāṃ śreṣṭha karṇaṃ prati mahad bhayam /
MBh, 3, 294, 28.1 yam āhur vedavidvāṃso varāham ajitaṃ harim /
MBh, 3, 299, 1.4 upopaviśya vidvāṃsaḥ sahitāḥ saṃśitavratāḥ //
MBh, 3, 299, 9.1 rājan vidvān bhavān dāntaḥ satyasaṃdho jitendriyaḥ /
MBh, 3, 299, 27.1 saha dhaumyena vidvāṃsas tathā te pañca pāṇḍavāḥ /
MBh, 4, 1, 2.11 upopaviśya vidvāṃsaḥ snātakāḥ saṃśitavratāḥ /
MBh, 4, 1, 2.31 rājan vidvān bhavān dāntaḥ satyasaṃdho jitendriyaḥ /
MBh, 4, 1, 2.73 saha dhaumyena vidvāṃsastathā te pañca pāṇḍavāḥ /
MBh, 4, 46, 11.2 mukhyo bhedo hi teṣāṃ vai pāpiṣṭho viduṣāṃ mataḥ //
MBh, 4, 59, 24.1 evaṃ sarvāstraviduṣor astrayuddham avartata /
MBh, 4, 59, 27.1 tayor divyāstraviduṣor asyator aniśaṃ śarān /
MBh, 5, 4, 27.2 dhṛtarāṣṭro yathā vācyo droṇaśca viduṣāṃ varaḥ //
MBh, 5, 9, 50.2 tvaṣṭustapobalād vidvāṃstadā śakro nyavartata //
MBh, 5, 21, 12.1 duryodhano bhayād vidvanna dadyāt padam antataḥ /
MBh, 5, 22, 37.2 priyaścaiṣām ātmasamaśca kṛṣṇo vidvāṃścaiṣāṃ karmaṇi nityayuktaḥ //
MBh, 5, 23, 6.3 anāmayaṃ pratijāne tavāhaṃ sahānujaiḥ kuśalī cāsmi vidvan //
MBh, 5, 23, 9.2 mahārājo bāhlikaḥ prātipeyaḥ kaccid vidvān kuśalī sūtaputra //
MBh, 5, 25, 15.1 prāṇān ādau yācyamānaḥ kuto 'nyad etad vidvan sādhanārthaṃ bravīmi /
MBh, 5, 27, 26.2 priyāpriye sukhaduḥkhe ca rājann evaṃ vidvānnaiva yuddhaṃ kuruṣva //
MBh, 5, 28, 2.2 tathā dharmo dhārayan dharmarūpaṃ vidvāṃsastaṃ samprapaśyanti buddhyā //
MBh, 5, 29, 5.3 nābhuñjāno bhakṣyabhojyasya tṛpyed vidvān apīha viditaṃ brāhmaṇānām //
MBh, 5, 29, 51.2 yodhāḥ samṛddhāstad vidvannācakṣīthā yathātatham //
MBh, 5, 33, 81.2 kṣetrajñādhiṣṭhitaṃ vidvān yo veda sa paraḥ kaviḥ //
MBh, 5, 37, 13.2 nānarthakṛt tyaktakaliḥ kṛtajñaḥ satyo mṛduḥ svargam upaiti vidvān //
MBh, 5, 39, 14.2 niśāmya nipuṇaṃ buddhyā vidvān dūrād vivarjayet //
MBh, 5, 42, 9.2 sa vai mṛtyur mṛtyur ivātti bhūtvā evaṃ vidvān yo vinihanti kāmān //
MBh, 5, 42, 16.3 dharmeṇādharmaṃ praṇudatīha vidvān dharmo balīyān iti tasya viddhi //
MBh, 5, 42, 17.3 teṣāṃ parikramān kathayantastato 'nyān naitad vidvannaiva kṛtaṃ ca karma //
MBh, 5, 42, 29.1 vidvāṃso mānayantīha iti manyeta mānitaḥ /
MBh, 5, 42, 29.2 adharmaviduṣo mūḍhā lokaśāstraviśāradāḥ /
MBh, 5, 43, 37.2 vedānāṃ cānupūrvyeṇa etad vidvan bravīmi te //
MBh, 5, 44, 16.2 etenāsau bālyam atyeti vidvān mṛtyuṃ tathā rodhayatyantakāle //
MBh, 5, 44, 18.3 tad brāhmaṇaḥ paśyati yo 'tra vidvān kathaṃrūpaṃ tad amṛtam akṣaraṃ padam //
MBh, 5, 47, 51.2 tiryag vidvāṃśchidyamānān kṣuraprais tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 69, 7.2 narādhipānāṃ viduṣāṃ pradhānam indrānujaṃ taṃ śaraṇaṃ prapadye //
MBh, 5, 87, 25.1 prīyamāṇasya suhṛdo viduṣo buddhisattamaḥ /
MBh, 5, 112, 8.2 evaṃ sa tu dhanaṃ vidvān dānenaiva vyaśodhayat //
MBh, 5, 132, 11.2 evaṃ vidvān yuddhamanā bhava mā pratyupāhara //
MBh, 5, 133, 4.2 sarvārambhā hi viduṣāṃ tāta dharmārthakāraṇāt /
MBh, 5, 168, 15.2 sarvāstraviduṣaḥ sarve mahātmāno matā mama //
MBh, 5, 175, 2.2 ṛṣayo vedaviduṣo gandharvāpsarasastathā //
MBh, 5, 194, 6.2 divyāstraviduṣaḥ sarve bhavanto hi bale mama //
MBh, 5, 195, 16.2 sarve divyāstraviduṣaḥ sarve yuddhābhinandinaḥ //
MBh, 6, BhaGī 3, 25.2 kuryādvidvāṃstathāsaktaścikīrṣurlokasaṃgraham //
MBh, 6, BhaGī 3, 26.2 joṣayetsarvakarmāṇi vidvānyuktaḥ samācaran //
MBh, 6, 77, 33.3 vyūḍhāni vyūhaviduṣā gāṅgeyena mahātmanā //
MBh, 7, 57, 7.2 na śocitavyaṃ viduṣā śokaḥ kāryavināśanaḥ //
MBh, 7, 57, 9.2 ābabhāṣe tadā vidvān idaṃ vacanam arthavat //
MBh, 7, 57, 44.1 yaṃ prapaśyanti vidvāṃsaḥ sūkṣmādhyātmapadaiṣiṇaḥ /
MBh, 7, 66, 14.2 viśeṣayiṣyann ācāryaṃ sarvāstraviduṣāṃ varam /
MBh, 7, 73, 13.1 tataḥ śīghrāstraviduṣor droṇasātvatayostadā /
MBh, 7, 157, 8.2 manye vidvan vāsudevasya tadvad yuddhe lābhaḥ karṇahaiḍimbayor vai //
MBh, 7, 164, 91.1 vedavedāṅgaviduṣaḥ satyadharmaparasya ca /
MBh, 7, 170, 34.1 yena brahmāstraviduṣā pāñcālāḥ satyajinmukhāḥ /
MBh, 7, 172, 69.2 evaṃ vidvān prabhavaṃ cāpyayaṃ ca hitvā bhūtānāṃ tatra sāyujyam eti //
MBh, 7, 172, 71.2 ātmānaṃ tvām ātmano 'nanyabhāvo vidvān evaṃ gacchati brahma śukram //
MBh, 7, 172, 82.2 tejomanyuśca vidvaṃstvaṃ jāto raudro mahāmate //
MBh, 7, 172, 85.2 puṣkalāṃśca varān prādāt tava vidvan hṛdi sthitān //
MBh, 8, 25, 9.1 yat tu vidvan pravakṣyāmi pratyayārtham ahaṃ tava /
MBh, 8, 26, 54.2 ato vidvann abhiyāsyāmi pārthaṃ diṣṭaṃ na śakyaṃ vyativartituṃ vai //
MBh, 8, 27, 84.3 evaṃ vidvañ joṣam āssva śṛṇu cātrottaraṃ vacaḥ //
MBh, 8, 27, 101.1 evaṃ vidvañ joṣam āssva trāsāt kiṃ bahu bhāṣase /
MBh, 8, 28, 66.1 evaṃ vidvān māvamaṃsthāḥ sūtaputrācyutārjunau /
MBh, 8, 29, 17.2 sarvām imāṃ yaḥ pṛthivīṃ saheta tathā vidvān yotsyamāno 'smi tena //
MBh, 8, 30, 38.1 brāhmaṇena tathā proktaṃ viduṣā sādhusaṃsadi /
MBh, 8, 30, 63.1 evaṃ vidvan dharmakathāṃś ca rājaṃs tūṣṇīṃbhūto jaḍavacchalya bhūyāḥ /
MBh, 8, 54, 16.2 etad vidvan muñca sahasraśo 'pi gadāsibāhudraviṇaṃ ca te 'sti //
MBh, 8, 69, 31.2 tvayā nāthena vīreṇa viduṣā paripālitaḥ //
MBh, 9, 1, 43.1 vidvan kṣattar mahāprājña tvaṃ gatir bharatarṣabha /
MBh, 9, 35, 13.2 apūjayanmahābhāgaṃ tathā vidvattayaiva tu //
MBh, 9, 39, 6.1 sa vidvān vedayuktaśca siddhaścāpy ṛṣisattamaḥ /
MBh, 9, 42, 22.1 tasmājjñātvā sadā vidvān etānyannāni varjayet /
MBh, 10, 5, 13.1 sarvāstraviduṣāṃ loke śreṣṭhastvam asi viśrutaḥ /
MBh, 10, 15, 19.2 astraṃ brahmaśirastāta vidvān pārtho dhanaṃjayaḥ /
MBh, 10, 15, 22.1 evaṃ dhṛtimataḥ sādhoḥ sarvāstraviduṣaḥ sataḥ /
MBh, 11, 11, 20.1 paryagṛhṇata taṃ vidvān sūto gāvalgaṇistadā /
MBh, 11, 12, 3.1 evaṃ vidvānmahāprājña nākārṣīr vacanaṃ tadā /
MBh, 11, 23, 22.1 nāsti yuddhe kṛtī kaścinna vidvānna parākramī /
MBh, 12, 1, 5.1 anye ca vedavidvāṃsaḥ kṛtaprajñā dvijātayaḥ /
MBh, 12, 1, 44.2 bhavān hi sarvavid vidvāṃl loke veda kṛtākṛtam //
MBh, 12, 5, 2.1 tayoḥ samabhavad yuddhaṃ divyāstraviduṣor dvayoḥ /
MBh, 12, 15, 4.2 etad vidvann upādatsva svabhāvaṃ paśya laukikam //
MBh, 12, 15, 23.1 vidhānaṃ devavihitaṃ tatra vidvānna muhyati /
MBh, 12, 25, 16.1 śūrāścāryāśca satkāryā vidvāṃsaśca yudhiṣṭhira /
MBh, 12, 25, 30.1 vidvāṃstyāgī śraddadhānaḥ kṛtajñas tyaktvā lokaṃ mānuṣaṃ karma kṛtvā /
MBh, 12, 25, 30.2 medhāvināṃ viduṣāṃ saṃmatānāṃ tanutyajāṃ lokam ākramya rājā //
MBh, 12, 25, 33.1 vṛttaṃ yasya ślāghanīyaṃ manuṣyāḥ santo vidvāṃsaścārhayantyarhaṇīyāḥ /
MBh, 12, 28, 42.2 yajecca vidvān vidhivat trivargaṃ cāpyanuvrajet //
MBh, 12, 29, 17.2 śakrapriyaiṣī yaṃ vidvān pratyācaṣṭa bṛhaspatiḥ /
MBh, 12, 39, 20.2 śuśruve vedaviduṣāṃ puṣkalārthapadākṣarā //
MBh, 12, 39, 32.2 brāhmaṇā vedavidvāṃsastapobhir vimalīkṛtāḥ //
MBh, 12, 51, 16.2 gantāsi lokān puruṣapravīra nāvartate yān upalabhya vidvān //
MBh, 12, 54, 38.1 vaktavyaṃ viduṣā ceti dharmam āhur manīṣiṇaḥ /
MBh, 12, 54, 39.2 vidvāñ jijñāsamānaistvaṃ prabrūhi bharatarṣabha //
MBh, 12, 59, 65.2 vidvadbhir ekībhāvaśca prātarhomavidhijñatā //
MBh, 12, 74, 1.2 rājñā purohitaḥ kāryo bhaved vidvān bahuśrutaḥ /
MBh, 12, 74, 18.3 etad vidvan kaśyapa me pracakṣva yato rudro jāyate deva eṣaḥ //
MBh, 12, 74, 28.2 evaṃ jñātvā kārya eveha vidvān purohito naikavidyo nṛpeṇa //
MBh, 12, 75, 6.2 garhayāmāsa vidvāṃsaṃ purohitam ariṃdamaḥ //
MBh, 12, 80, 16.2 tat te tapaḥ pravakṣyāmi vidvaṃstad api me śṛṇu //
MBh, 12, 84, 8.1 abhinnavṛttā vidvāṃsaḥ sadvṛttāścaritavratāḥ /
MBh, 12, 87, 7.1 vidvāṃsaḥ śilpino yatra nicayāśca susaṃcitāḥ /
MBh, 12, 90, 13.2 ātmamūlam idaṃ sarvam āhur hi viduṣo janāḥ //
MBh, 12, 98, 2.2 vidvañ jijñāsamānāya prabrūhi bharatarṣabha //
MBh, 12, 103, 3.2 tad vidvāṃso 'nupaśyanti jñānadīrgheṇa cakṣuṣā //
MBh, 12, 103, 19.1 bhagnā ityeva bhajyante vidvāṃso 'pi nakāraṇam /
MBh, 12, 105, 45.2 avaśyaṃ prajahātyetat tad vidvān ko 'nusaṃjvaret //
MBh, 12, 110, 1.3 vidvañ jijñāsamānāya prabrūhi bharatarṣabha //
MBh, 12, 112, 49.2 sacivenopanītaṃ te viduṣā prājñamāninā //
MBh, 12, 114, 14.1 evam eva yadā vidvānmanyetātibalaṃ ripum /
MBh, 12, 120, 36.2 kṣayodayau vipulau saṃniśāmya tasmād alpaṃ nāvamanyeta vidvān //
MBh, 12, 120, 44.2 vasanti bhūtāni ca yatra nityaṃ tasmād vidvānnāvamanyeta deham //
MBh, 12, 136, 81.1 evam āśvāsito vidvānmārjāreṇa sa mūṣakaḥ /
MBh, 12, 136, 152.1 na tvīdṛśaṃ tvayā vācyaṃ viduṣi svārthapaṇḍite /
MBh, 12, 139, 74.3 sarvān kāmān prāpnuvantīha vidvan priyasva kāmaṃ sahitaḥ kṣudhā vai //
MBh, 12, 139, 87.2 asthānato hīnataḥ kutsitād vā taṃ vidvāṃsaṃ bādhate sādhuvṛttam /
MBh, 12, 139, 92.1 evaṃ vidvān adīnātmā vyasanastho jijīviṣuḥ /
MBh, 12, 139, 94.1 tasmāt kaunteya viduṣā dharmādharmaviniścaye /
MBh, 12, 148, 19.1 ātmano darśanaṃ vidvannāhantāsmīti mā krudhaḥ /
MBh, 12, 149, 104.1 tayor vijñānaviduṣor dvayor jambukapatriṇoḥ /
MBh, 12, 149, 106.1 tathā tayor vivadator vijñānaviduṣor dvayoḥ /
MBh, 12, 161, 16.2 vidvāṃsaścaiva śāntāśca muktāḥ sarvaparigrahaiḥ //
MBh, 12, 163, 19.2 devakanyāsutaḥ śrīmān vidvān devapatiprabhaḥ //
MBh, 12, 165, 10.1 tataḥ sahasraṃ viprāṇāṃ viduṣāṃ samalaṃkṛtam /
MBh, 12, 172, 18.2 sarvasāmānyato vidvān kṛtakṛtyaḥ sukhaṃ svape //
MBh, 12, 172, 25.1 acalam anidhanaṃ śivaṃ viśokaṃ śucim atulaṃ viduṣāṃ mate niviṣṭam /
MBh, 12, 178, 7.2 udāna iti taṃ prāhur adhyātmaviduṣo janāḥ //
MBh, 12, 185, 16.2 yastvetānnācared vidvāṃstapastasyābhivardhate //
MBh, 12, 187, 58.1 na bhavati viduṣāṃ tato bhayaṃ yad aviduṣāṃ sumahad bhayaṃ bhavet /
MBh, 12, 196, 2.2 yathābalaṃ saṃcarate sa vidvāṃs tasmāt sa ekaḥ paramaḥ śarīrī //
MBh, 12, 203, 6.2 etad vidvan yathātattvaṃ sarvaṃ vyākhyātum arhasi //
MBh, 12, 205, 2.1 durlabhā vedavidvāṃso vedokteṣu vyavasthitāḥ /
MBh, 12, 206, 20.2 parīkṣya saṃcared vidvān yathāvacchāstracakṣuṣā //
MBh, 12, 207, 10.2 dvijāgryo jāyate vidvān kanyasīṃ vṛttim āsthitaḥ //
MBh, 12, 220, 73.2 vidvān prāpyaivam atyarthaṃ na prahṛṣyenna ca vyathet //
MBh, 12, 220, 104.1 bhavāṃstu bhāvatattvajño vidvāñ jñānatapo'nvitaḥ /
MBh, 12, 224, 10.2 atītānāgate vidvān sarvajñaḥ sarvadharmavit //
MBh, 12, 225, 13.2 balaṃ kālo grasati tu taṃ vidvān kurute vaśe //
MBh, 12, 225, 14.1 ākāśasya tadā ghoṣaṃ taṃ vidvān kurute ''tmani /
MBh, 12, 231, 34.2 tad vidvān akṣaraṃ prāpya jahāti prāṇajanmanī //
MBh, 12, 235, 19.2 gṛhadharmarato vidvān dharmanityo jitaklamaḥ //
MBh, 12, 236, 18.2 evaṃdharmasu vidvāṃsastataḥ svargam upāgaman //
MBh, 12, 238, 15.2 tathaiva viduṣāṃ jñānaṃ putrahetoḥ samuddhṛtam /
MBh, 12, 240, 13.1 evaṃsvabhāvam evedam iti vidvānna muhyati /
MBh, 12, 241, 8.1 na tu tāmyati vai vidvān sthale carati tattvavit /
MBh, 12, 241, 12.1 na bhavati viduṣāṃ mahad bhayaṃ yad aviduṣāṃ sumahad bhayaṃ bhavet /
MBh, 12, 241, 12.2 na hi gatir adhikāsti kasyacid bhavati hi yā viduṣaḥ sanātanī //
MBh, 12, 254, 26.1 yasmād udvijate vidvan sarvaloko vṛkād iva /
MBh, 12, 258, 65.1 gāthāścāpyabravīd vidvān gautamo munisattamaḥ /
MBh, 12, 258, 73.1 ciram anvāsya viduṣaściraṃ śiṣṭānniṣevya ca /
MBh, 12, 259, 30.3 iti kāruṇyaśīlastu vidvān vai brāhmaṇo 'nvaśāt //
MBh, 12, 260, 23.2 ko jātu na vicinvīta vidvān svāṃ śaktim ātmanaḥ //
MBh, 12, 260, 32.2 taṃ vidvāṃso 'nupaśyanti brāhmaṇasyānudarśanāt //
MBh, 12, 262, 38.2 tad vidvān anubudhyeta manasā karmaniścayam //
MBh, 12, 268, 10.1 vidvān sarveṣu bhūteṣu vyāghramāṃsopamo bhavet /
MBh, 12, 269, 19.2 mokṣayānam idaṃ kṛtsnaṃ viduṣāṃ hārito 'bravīt //
MBh, 12, 279, 24.2 vidvāṃścāśīlo vṛttahīnaḥ kulīnaḥ satyād bhraṣṭo brāhmaṇaḥ strī ca duṣṭā //
MBh, 12, 281, 23.1 mānaṃ tyaktvā yo naro vṛddhasevī vidvān klībaḥ paśyati prītiyogāt /
MBh, 12, 283, 29.1 dharmaśīlo naro vidvān īhako 'nīhako 'pi vā /
MBh, 12, 286, 15.1 tvagantaṃ deham ityāhur vidvāṃso 'dhyātmacintakāḥ /
MBh, 12, 288, 1.3 vidvāṃso manujā loke katham etanmataṃ tava //
MBh, 12, 297, 15.2 ṛgyajuḥsāmago vidvān ṣaṭkarmā pātram ucyate //
MBh, 12, 297, 24.1 tapasvināṃ dharmavatāṃ viduṣāṃ copasevanāt /
MBh, 12, 298, 15.2 tvaṃ caivānye ca vidvāṃsastattvabuddhiviśāradāḥ //
MBh, 12, 306, 77.2 tadā sa sarvavid vidvānna punarjanma vindati //
MBh, 12, 306, 98.3 nityaṃ tam āhur vidvāṃsaḥ śucistasmācchucir bhava //
MBh, 12, 316, 14.2 yena sarvaṃ parityaktaṃ sa vidvān sa ca paṇḍitaḥ //
MBh, 12, 319, 3.1 tataḥ sa prāṅmukho vidvān āditye nacirodite /
MBh, 12, 323, 2.2 ebhiḥ samanvito rājan guṇair vidvān bṛhaspatiḥ //
MBh, 12, 327, 14.3 nātaptatapasā hyeṣa nāvedaviduṣā tathā /
MBh, 12, 329, 8.2 agnau samiddhe sa juhoti yo vidvān brāhmaṇamukhe dānāhutiṃ juhoti /
MBh, 12, 329, 8.3 evam apyagnibhūtā brāhmaṇā vidvāṃso 'gniṃ bhāvayanti /
MBh, 12, 330, 18.1 niruktaṃ vedaviduṣo ye ca śabdārthacintakāḥ /
MBh, 13, 2, 38.2 sudarśanāya viduṣe bhāryārthe devarūpiṇīm //
MBh, 13, 2, 95.1 ya idaṃ kathayed vidvān ahanyahani bhārata /
MBh, 13, 3, 5.2 sthāpito naraloke 'smin vidvān brāhmaṇasaṃstutaḥ //
MBh, 13, 14, 181.1 evaṃ dhyāyanti vidvāṃsaḥ paraṃ tattvaṃ sanātanam /
MBh, 13, 15, 40.1 tvāṃ buddhvā brāhmaṇo vidvānna pramohaṃ nigacchati /
MBh, 13, 16, 19.2 vidvāṃso yānti nirmuktāḥ paraṃ bhāvam anāmayam //
MBh, 13, 16, 56.2 śāstravedāṅgaviduṣām etad dhyānaṃ paraṃ padam //
MBh, 13, 16, 59.2 adhyātmagatiniṣṭhānāṃ viduṣāṃ prāptir avyayā //
MBh, 13, 23, 8.2 apūrvo 'pyatha vā vidvān saṃbandhī vātha yo bhavet /
MBh, 13, 31, 9.1 tulyarūpaprabhāvāṇāṃ viduṣāṃ yuddhaśālinām /
MBh, 13, 48, 36.1 avidvāṃsam alaṃ loke vidvāṃsam api vā punaḥ /
MBh, 13, 51, 37.1 prasādayāmahe vidvan bhavantaṃ praṇatā vayam /
MBh, 13, 53, 52.1 sukumārau ca tau vidvān karābhyāṃ munisattamaḥ /
MBh, 13, 59, 3.2 brāhmaṇo dhṛtimān vidvān devān prīṇāti tuṣṭimān //
MBh, 13, 60, 2.2 vidvañ jijñāsamānāya dānadharmān pracakṣva me //
MBh, 13, 61, 43.2 dadanti vasudhāṃ sphītāṃ ye vedaviduṣi dvije //
MBh, 13, 67, 4.2 vidvāṃsastatra bhūyiṣṭhā brāhmaṇāścāvasaṃstadā //
MBh, 13, 67, 7.1 śame niviṣṭaṃ vidvāṃsam adhyāpakam anādṛtam /
MBh, 13, 75, 18.2 ūdhasyoḍhā bhārata yaśca vidvān vyākhyātāste vaiṣṇavāścandralokāḥ //
MBh, 13, 77, 4.3 gavām upaniṣad vidvānnamaskṛtya gavāṃ śuciḥ //
MBh, 13, 85, 48.2 bhaveyur vedaviduṣaḥ sarve vākpatayastathā //
MBh, 13, 94, 27.3 sarvaṃ tannālam ekasya tasmād vidvāñśamaṃ vrajet //
MBh, 13, 94, 34.3 vinayārthaṃ suvidvāṃsam upāseyaṃ yathātatham //
MBh, 13, 96, 4.1 śukro 'ṅgirāścaiva kaviśca vidvāṃstathāgastyo nāradaparvatau ca /
MBh, 13, 96, 49.1 tad idaṃ gṛhyatāṃ vidvan puṣkaraṃ munisattama /
MBh, 13, 97, 20.1 ādatte raśmibhiḥ sūryo divi vidvaṃstatastataḥ /
MBh, 13, 107, 72.2 prākśirāstu svaped vidvān athavā dakṣiṇāśirāḥ //
MBh, 13, 107, 86.1 na pāṇau lavaṇaṃ vidvān prāśnīyānna ca rātriṣu /
MBh, 13, 113, 25.2 nyāyaviddharmaviduṣām itihāsavidāṃ tathā //
MBh, 13, 116, 20.1 sarvabhūteṣu yo vidvān dadātyabhayadakṣiṇām /
MBh, 13, 116, 22.2 mṛtyuto bhayam astīti viduṣāṃ bhūtim icchatām //
MBh, 13, 120, 2.1 tasya dharmārthaviduṣo dṛṣṭvā tad vipulaṃ tapaḥ /
MBh, 13, 121, 7.1 etat pṛcchāmi te vidvann abhivādya praṇamya ca /
MBh, 13, 122, 12.1 prabhur hyannam adan vidvān punar janayatīśvaraḥ /
MBh, 13, 129, 6.1 traividyo brāhmaṇo vidvānna cādhyayanajīvanaḥ /
MBh, 13, 133, 46.2 brāhmaṇān vedaviduṣaḥ siddhān dharmavidastathā /
MBh, 13, 133, 57.3 brāhmaṇān vedaviduṣo necchanti parisarpitum //
MBh, 13, 136, 20.1 avidvān brāhmaṇo devaḥ pātraṃ vai pāvanaṃ mahat /
MBh, 13, 136, 20.2 vidvān bhūyastaro devaḥ pūrṇasāgarasaṃnibhaḥ //
MBh, 13, 136, 21.1 avidvāṃścaiva vidvāṃśca brāhmaṇo daivataṃ mahat /
MBh, 13, 136, 21.1 avidvāṃścaiva vidvāṃśca brāhmaṇo daivataṃ mahat /
MBh, 13, 148, 21.1 na nagnām īkṣate nārīṃ na vidvān puruṣān api /
MBh, 13, 148, 27.2 tvaṃkāro vā vadho veti vidvatsu na viśiṣyate /
MBh, 13, 149, 7.2 na vidvān vidyayā hīnaṃ vṛttyartham upasaṃśrayet //
MBh, 14, 3, 17.2 vidvadbhiḥ paridṛṣṭo 'yaṃ śiṣṭo vidhiviparyayaḥ //
MBh, 14, 4, 22.2 yājayāmāsa yaṃ vidvān svayam evāṅgirāḥ prabhuḥ //
MBh, 14, 10, 21.2 svāgataṃ te puruhūteha vidvan yajño 'dyāyaṃ saṃnihite tvayīndra /
MBh, 14, 20, 22.3 samyak prakṣipya vidvāṃso janayanti svayoniṣu //
MBh, 14, 25, 8.1 viduṣāṃ budhyamānānāṃ svaṃ svaṃ sthānaṃ yathāvidhi /
MBh, 14, 25, 11.1 attā hyannam idaṃ vidvān punar janayatīśvaraḥ /
MBh, 14, 40, 3.2 taṃ jānan brāhmaṇo vidvānna pramohaṃ nigacchati //
MBh, 14, 42, 24.2 tapaḥ karma ca yat puṇyam ityeṣa viduṣāṃ nayaḥ //
MBh, 14, 42, 36.1 hastāvadhyātmam ityāhur adhyātmaviduṣo janāḥ /
MBh, 14, 42, 42.2 jñānasampannasattvānāṃ tat sukhaṃ viduṣāṃ matam //
MBh, 14, 42, 45.1 vidvān kūrma ivāṅgāni kāmān saṃhṛtya sarvaśaḥ /
MBh, 14, 46, 2.1 svadharmanirato vidvān sarvendriyayato muniḥ /
MBh, 14, 46, 49.2 gūḍhadharmāśrito vidvān ajñātacaritaṃ caret //
MBh, 14, 47, 4.2 saṃnyāsaniratā nityaṃ ye brahmaviduṣo janāḥ //
MBh, 14, 47, 7.1 yo vidvān sahavāsaṃ ca vivāsaṃ caiva paśyati /
MBh, 14, 48, 3.2 gacchatyātmaprasādena viduṣāṃ prāptim avyayām //
MBh, 14, 48, 9.1 āhur eke ca vidvāṃso ye jñāne supratiṣṭhitāḥ /
MBh, 14, 48, 11.1 tathaivaikatvanānātvam iṣyate viduṣāṃ nayaḥ /
MBh, 14, 49, 12.1 sarvair api guṇair vidvān vyatiṣakto na lipyate /
MBh, 14, 50, 6.1 evaṃ yo vetti vidvān vai sadā brahmamayaṃ ratham /
MBh, 14, 59, 13.1 tataḥ senāpatir abhūd droṇo 'straviduṣāṃ varaḥ /
MBh, 14, 81, 21.2 prasādya śirasā vidvān ulūpī pṛcchyatām iti //
MBh, 14, 86, 9.1 tat prasthāpyantu vidvāṃso brāhmaṇā vedapāragāḥ /
MBh, 14, 91, 21.2 ṛtvigbhyaḥ pradadau vidvāṃścaturdhā vyabhajaṃśca te //
MBh, 15, 9, 3.1 tam anvagacchad viduro vidvān sūtaśca saṃjayaḥ /
MBh, 15, 9, 9.2 rājyaṃ dharmaṃ ca kaunteya vidvān asi nibodha tat //
MBh, 15, 9, 19.3 śīlavadbhiḥ kulīnaiśca vidvadbhiśca yudhiṣṭhira //
MBh, 15, 10, 16.1 guṇārthināṃ guṇaḥ kāryo viduṣāṃ te janādhipa /
MBh, 15, 25, 8.2 sānugo nṛpatir vidvānniyataḥ saṃyatendriyaḥ //
MBh, 15, 26, 21.2 vidvān vākyaṃ nāradasya praśasya cakre pūjāṃ cātulāṃ nāradāya //
MBh, 15, 33, 30.2 dagdhukāmo 'bhavad vidvān atha vai vāg abhāṣata //
MBh, 15, 41, 27.2 ya imaṃ śrāvayed vidvān saṃsiddhiṃ prāpnuyāt parām //
MBh, 15, 42, 1.2 etacchrutvā nṛpo vidvān hṛṣṭo 'bhūjjanamejayaḥ /
MBh, 15, 44, 15.2 nāthenānugato vidvan priyeṣu parivartinā //
MBh, 18, 5, 35.1 ya idaṃ śrāvayed vidvān sadā parvaṇi parvaṇi /
Manusmṛti
ManuS, 1, 97.1 brāhmaṇeṣu ca vidvāṃso vidvatsu kṛtabuddhayaḥ /
ManuS, 1, 97.1 brāhmaṇeṣu ca vidvāṃso vidvatsu kṛtabuddhayaḥ /
ManuS, 1, 103.1 viduṣā brāhmaṇenedam adhyetavyaṃ prayatnataḥ /
ManuS, 2, 1.1 vidvadbhiḥ sevitaḥ sadbhir nityam adveṣarāgibhiḥ /
ManuS, 2, 8.2 śrutiprāmāṇyato vidvān svadharme niviśeta vai //
ManuS, 2, 88.2 saṃyame yatnam ātiṣṭhed vidvān yanteva vājinām //
ManuS, 2, 126.2 nābhivādyaḥ sa viduṣā yathā śūdras tathaiva saḥ //
ManuS, 2, 214.1 avidvāṃsam alaṃ loke vidvāṃsam api vā punaḥ /
ManuS, 2, 215.2 balavān indriyagrāmo vidvāṃsam api karṣati //
ManuS, 3, 51.1 na kanyāyāḥ pitā vidvān gṛhṇīyāt śulkam aṇv api /
ManuS, 3, 96.2 vedatattvārthaviduṣe brāhmaṇāyopapādayet //
ManuS, 3, 129.1 ekaikam api vidvāṃsaṃ daive pitrye ca bhojayet /
ManuS, 3, 143.2 viduṣe dakṣiṇāṃ dattvā vidhivat pretya ceha ca //
ManuS, 3, 167.2 dvijātipravaro vidvān ubhayatra vivarjayet //
ManuS, 4, 91.1 etad vidanto vidvāṃso brāhmaṇā brahmavādinaḥ /
ManuS, 4, 110.1 pratigṛhya dvijo vidvān ekoddiṣṭasya ketanam /
ManuS, 4, 111.2 viprasya viduṣo dehe tāvad brahma na kīrtayet //
ManuS, 4, 125.1 etad vidanto vidvāṃsas trayīniṣkarṣam anvaham /
ManuS, 4, 169.1 na kadācid dvije tasmād vidvān avagured api /
ManuS, 4, 209.2 gaṇānnaṃ gaṇikānnaṃ ca viduṣā ca jugupsitam //
ManuS, 4, 223.1 nādyācchūdrasya pakvānnaṃ vidvān aśrāddhino dvijaḥ /
ManuS, 5, 107.1 kṣāntyā śudhyanti vidvāṃso dānenākāryakāriṇaḥ /
ManuS, 7, 37.2 traividyavṛddhān viduṣas tiṣṭhet teṣāṃ ca śāsane //
ManuS, 8, 9.2 tadā niyuñjyād vidvāṃsaṃ brāhmaṇaṃ kāryadarśane //
ManuS, 8, 11.2 rājñaś cādhikṛto vidvān brahmaṇas tāṃ sabhāṃ viduḥ //
ManuS, 8, 37.1 vidvāṃs tu brāhmaṇo dṛṣṭvā pūrvopanihitaṃ nidhim /
ManuS, 8, 96.1 yasya vidvān hi vadataḥ kṣetrajño nābhiśaṅkate /
ManuS, 8, 227.2 teṣāṃ niṣṭhā tu vijñeyā vidvadbhiḥ saptame pade //
ManuS, 9, 65.1 ayaṃ dvijair hi vidvadbhiḥ paśudharmo vigarhitaḥ /
ManuS, 9, 314.1 avidvāṃś caiva vidvāṃś ca brāhmaṇo daivataṃ mahat /
ManuS, 9, 330.1 viprāṇāṃ vedaviduṣāṃ gṛhasthānāṃ yaśasvinām /
ManuS, 11, 4.2 brāhmaṇān vedaviduṣo yajñārthaṃ caiva dakṣiṇām //
ManuS, 11, 73.1 lakṣyaṃ śastrabhṛtāṃ vā syād viduṣām icchayātmanaḥ /
ManuS, 11, 76.1 sarvasvaṃ vedaviduṣe brāhmaṇāyopapādayet /
ManuS, 11, 85.2 sā teṣāṃ pāvanāya syāt pavitrā viduṣāṃ hi vāk //
ManuS, 12, 35.2 taj jñeyaṃ viduṣā sarvaṃ tāmasaṃ guṇalakṣaṇam //
Pāśupatasūtra
PāśupSūtra, 3, 19.0 paribhūyamāno hi vidvān kṛtsnatapā bhavati //
Rāmāyaṇa
Rām, Bā, 1, 3.2 vidvān kaḥ kaḥ samarthaś ca kaś caikapriyadarśanaḥ //
Rām, Bā, 1, 74.2 gavāṃ koṭyayutaṃ dattvā vidvadbhyo vidhipūrvakam //
Rām, Bā, 11, 17.1 chidraṃ hi mṛgayante 'tra vidvāṃso brahmarākṣasāḥ /
Rām, Ay, 2, 14.1 tasya dharmārthaviduṣo bhāvam ājñāya sarvaśaḥ /
Rām, Ay, 6, 23.1 anuddhatamanā vidvān dharmātmā bhrātṛvatsalaḥ /
Rām, Ay, 94, 5.1 sa kaccid brāhmaṇo vidvān dharmanityo mahādyutiḥ /
Rām, Ay, 94, 29.1 kaccij jānapado vidvān dakṣiṇaḥ pratibhānavān /
Rām, Ki, 5, 18.1 tataḥ sarvārthavidvāṃsaṃ rāmaṃ daśarathātmajam /
Rām, Ki, 7, 23.2 kṛtaṃ sa mene harivīramukhyas tadā svakāryaṃ hṛdayena vidvān //
Rām, Ki, 12, 7.2 rāmaṃ sarvāstraviduṣāṃ śreṣṭhaṃ śūram avasthitam //
Rām, Su, 16, 2.1 ṣaḍaṅgavedaviduṣāṃ kratupravarayājinām /
Rām, Su, 35, 12.1 avindhyo nāma medhāvī vidvān rākṣasapuṃgavaḥ /
Rām, Yu, 40, 27.2 nijaghnuḥ śastraviduṣaśchādayanto muhur muhuḥ //
Rām, Yu, 51, 15.1 aśāstraviduṣāṃ teṣāṃ na kāryam ahitaṃ vacaḥ /
Rām, Yu, 57, 13.1 sarve 'straviduṣo vīrāḥ sarve yuddhaviśāradāḥ /
Rām, Yu, 59, 27.2 vṛddhasevī śrutadharaḥ sarvāstraviduṣāṃ varaḥ //
Rām, Utt, 61, 5.2 paśyantu viprā vidvāṃsastridaśā iva rāvaṇam //
Saundarānanda
SaundĀ, 1, 44.1 vedavedāṅgaviduṣastasthuṣaḥ ṣaṭsu karmasu /
SaundĀ, 14, 12.2 bhojanaṃ prāṇayātrārthaṃ tadvad vidvānniṣevate //
SaundĀ, 16, 72.1 aṇvyā yathāṇyā vipulāṇiranyā nirvāhyate tadviduṣā nareṇa /
Yogasūtra
YS, 2, 9.1 svarasavāhī viduṣo 'pi tathārūḍho 'bhiniveśaḥ //
Agnipurāṇa
AgniPur, 19, 4.1 bahuputrastha viduṣaś catasro vidyutaḥ sutāḥ /
Amarakośa
AKośa, 1, 216.1 bhaginīpatir ābutto bhāvo vidvānathāvukaḥ /
AKośa, 2, 408.2 vidvānvipaściddoṣajñaḥ sansudhīḥ kovido budhaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 51.2 ahitair dūṣaṇaṃ bhūyo na vidvān kartum arhati //
AHS, Cikitsitasthāna, 5, 63.2 kaphaprasekaṃ taṃ vidvān snigdhoṣṇaireva nirjayet //
AHS, Cikitsitasthāna, 16, 33.2 vikalpya yojyaṃ viduṣā pṛthag doṣabalaṃ prati //
AHS, Cikitsitasthāna, 22, 69.1 samānaṃ śamayed vidvāṃs tridhā vyānaṃ tu yojayet /
AHS, Utt., 34, 19.1 srotodvāram asiddhau tu vidvān śastreṇa pāṭayet /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 3.7 yadi svayaṃ kṛtādeva karmaṇaḥ kāryanirvṛttiḥ syāt na dṛṣṭaṃ puruṣāntarakṛtātkimiti vidvānapi parācaritayor upakārāpakārayoḥ sukhaduḥkhānurodhāt toṣaroṣau pratikartavyacintāṃ vā pratipadyate /
Bodhicaryāvatāra
BoCA, 8, 3.2 tasmādetatparityāge vidvānevaṃ vibhāvayet //
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 73.1 yuvarājo yuvā vidvān kṛtāstro mandakautukaḥ /
BKŚS, 25, 34.1 tayoktaṃ śrūyatām asti vidvān rājagṛhe vaṇik /
Daśakumāracarita
DKCar, 1, 3, 5.1 vipro 'sau bahutanayo vidvānnirdhanaḥ sthaviraśca dānayogya iti tasmai karuṇāpūrṇamanā ratnamadām /
Harivaṃśa
HV, 18, 25.1 dhṛtir mahāmanā vidvāṃs tattvadarśī ca nāmataḥ /
Harṣacarita
Harṣacarita, 1, 265.1 bhrātarau pāraśavau candrasenamātṛṣeṇau bhāṣākavirīśānaḥ paraṃ mitraṃ praṇayinau rudranārāyaṇau vidvāṃsau vārabāṇavāsabāṇau varṇakavir veṇībhārataḥ prākṛtakṛtkulaputro vāyuvikāraḥ bandināv anaṅgabāṇasūcībāṇau kātyāyanikā cakravākikā jāṅguliko mayūrakaḥ kalādaś cāmīkaraḥ hairikaḥ sindhuṣeṇaḥ lekhako govindakaḥ citrakṛd vīravarmā pustakṛtkumāradattaḥ mārdaṅgiko jīmūtaḥ gāyanau somilagrahādityau sairandhrī kuraṅgikā vāṃśikau madhukarapārāvatau gāndharvopādhyāyo dardurakaḥ saṃvāhikā keralikā lāsakayuvā tāṇḍavikaḥ ākṣika ākhaṇḍalaḥ kitavo bhīmakaḥ śailāliyuvā śikhaṇḍakaḥ nartakī hariṇikā pārāśarī sumatiḥ kṣapaṇako vīradevaḥ kathako jayasenaḥ śaivo vakraghoṇaḥ mantrasādhakaḥ karālaḥ asuravivaravyasanī lohitākṣaḥ dhātuvādavidvihaṅgamaḥ dārduriko dāmodaraḥ aindrajālikaś cakorākṣaḥ maskarī tāmracūḍakaḥ //
Kirātārjunīya
Kir, 3, 34.2 vīryaṃ ca vidvatsu sute maghonaḥ sa teṣu na sthānam avāpa śokaḥ //
Kir, 11, 30.1 janmino 'sya sthitiṃ vidvāṃllakṣmīm iva calācalām /
Kir, 14, 48.2 raṇāya jiṣṇor viduṣeva satvaraṃ ghanatvam īye śithilena varmaṇā //
Kāmasūtra
KāSū, 1, 1, 14.2 iṣṭaṃ hi viduṣāṃ loke samāsavyāsabhāṣaṇam //
KāSū, 1, 4, 22.2 goṣṭhyā sahacaran vidvāṃlloke siddhiṃ niyacchati //
KāSū, 2, 9, 33.1 na tv etad brāhmaṇo vidvān mantrī vā rājadhūrdharaḥ //
KāSū, 2, 10, 26.2 vidvatsaṃsadi nātyarthaṃ kathāsu paripūjyate //
KāSū, 2, 10, 28.1 vidvadbhiḥ pūjitām enāṃ khalair api supūjitām /
KāSū, 7, 2, 57.1 tad etat kuśalo vidvān dharmārthāvavalokayan /
Kātyāyanasmṛti
KātySmṛ, 1, 854.2 tathā tathā vidhātavyaṃ vidvadbhir bhāgagauravam //
Kāvyālaṃkāra
KāvyAl, 2, 3.2 ā vidvadaṅganābālapratītārthaṃ prasādavat //
KāvyAl, 4, 45.1 namo'stu tebhyo vidvadbhyo ye 'bhiprāyaṃ kaverimam /
KāvyAl, 6, 15.2 namo'stu tebhyo vidvadbhyaḥ pramāṇaṃ ye'sya niścitau //
KāvyAl, 6, 35.2 yathā vidvānadhīte'sau tiṣṭhadgu ca vahadgu ca //
Kūrmapurāṇa
KūPur, 1, 3, 9.2 pravrajeta gṛhī vidvān vanād vā śruticodanāt //
KūPur, 1, 3, 19.2 kriyate viduṣā karma tadbhavedapi mokṣadam //
KūPur, 1, 7, 26.2 yaṃ prapaśyanti vidvāṃsaḥ svātmasthaṃ parameśvaram //
KūPur, 1, 14, 14.1 yaṃ gṛṇantīha vidvāṃso dhārmikā brahmavādinaḥ /
KūPur, 1, 14, 81.2 paśyantyenaṃ brahmabhūtā vidvāṃso vedavādinaḥ //
KūPur, 1, 17, 18.1 bahuputrasya viduṣaścatasro vidyutaḥ smṛtāḥ /
KūPur, 1, 20, 1.3 tasya putro 'bhavad vidvāṃstrayyāruṇa iti smṛtaḥ //
KūPur, 1, 20, 22.1 sa rājā janako vidvān dātukāmaḥ sutāmimām /
KūPur, 1, 23, 49.1 tasyāsīt tumburusakhā vidvān putro nalaḥ kila /
KūPur, 1, 29, 39.1 hanyamāno 'pi yo vidvān vased vighnaśatairapi /
KūPur, 1, 31, 49.2 na kaścid vetti tamasā vidvānapyatra muhyati //
KūPur, 1, 34, 11.2 kimarthaṃ muhyase vidvan sarvaṃ jñātvāhamāgataḥ //
KūPur, 1, 36, 13.1 guṇavān rūpasampanno vidvān supriyavākyavān /
KūPur, 1, 40, 25.2 bhāsate vedaviduṣāṃ nīlagrīvaḥ sanātanaḥ //
KūPur, 1, 51, 22.2 sumantur varcarī vidvān kabandhaḥ kuśikandharaḥ //
KūPur, 2, 1, 7.1 taṃ dṛṣṭvā vedavidvāṃsaṃ kālameghasamadyutim /
KūPur, 2, 2, 15.1 vadanti vedavidvāṃsaḥ sākṣiṇaṃ prakṛteḥ param /
KūPur, 2, 4, 9.1 māṃ paśyantīha vidvāṃso dhārmikā vedavādinaḥ /
KūPur, 2, 7, 14.1 sarvavedārthaviduṣāṃ manuḥ svāyaṃbhuvo 'smyaham /
KūPur, 2, 9, 12.2 ānandaṃ brahmaṇo vidvān bibheti na kutaścana //
KūPur, 2, 9, 13.2 tad vijñāya parimucyeta vidvān nityānandī bhavati brahmabhūtaḥ //
KūPur, 2, 9, 14.2 tadevātmānaṃ manyamāno 'tha vidvānātmanandī bhavati brahmabhūtaḥ //
KūPur, 2, 11, 128.1 aṅgirā vedaviduṣe bharadvājāya dattavān /
KūPur, 2, 12, 21.2 nābhivādyaḥ sa viduṣā yathā śūdrastathaiva saḥ //
KūPur, 2, 14, 69.1 pratigṛhya dvijo vidvān ekoddiṣṭasya ketanam /
KūPur, 2, 14, 70.2 viprasya viduṣo dehe tāvad brahma na kīrtayet //
KūPur, 2, 15, 17.1 na dharmaṃ khyāpayed vidvān na pāpaṃ gūhayedapi /
KūPur, 2, 15, 37.1 tanniṣṭhastatparo vidvānnityamakrodhanaḥ śuciḥ /
KūPur, 2, 16, 34.2 parasmai kathayed vidvān śaśinaṃ vā kadācana //
KūPur, 2, 18, 17.1 śaktaśced vāruṇaṃ vidvān prājāpatyaṃ tathaiva ca /
KūPur, 2, 18, 32.2 sāvitrīṃ vai japed vidvān prāṅmukhaḥ prayataḥ sthitaḥ //
KūPur, 2, 18, 66.2 sāvitrīṃ vā japed vidvān tathā caivāghamarṣaṇam //
KūPur, 2, 18, 111.2 vedatattvārthaviduṣe dvijāyaivopapādayet //
KūPur, 2, 21, 6.1 agnihotraparo vidvān nyāyavicca ṣaḍaṅgavit /
KūPur, 2, 22, 30.2 tasmādekamapi śreṣṭhaṃ vidvāṃsaṃ bhojayed dvijam //
KūPur, 2, 26, 6.1 yat tu pāpopaśāntyarthaṃ dīyate viduṣāṃ kare /
KūPur, 2, 26, 13.2 dadāti vedaviduṣe yaḥ sa bhūyo na jāyate //
KūPur, 2, 26, 64.1 subhuktamapi vidvāṃsaṃ dhārmikaṃ bhojayed dvijam /
KūPur, 2, 28, 14.1 ekavāsāthavā vidvān kaupīnācchādanastathā /
KūPur, 2, 28, 30.2 kamaṇḍalukaro vidvān tridaṇḍī yāti tatparam //
KūPur, 2, 30, 3.2 yad brūyurbrāhmaṇāḥ śāntā vidvāṃsastatsamācaret //
KūPur, 2, 34, 76.2 saṃsevya brāhmaṇo vidvān mucyate sarvapātakaiḥ //
KūPur, 2, 36, 44.2 tatra gatvā dvijo vidvān brahmahatyāṃ vimuñcati //
KūPur, 2, 37, 142.2 vedābhyāsarato vidvān dhyāyet paśupatiṃ śivam //
KūPur, 2, 44, 124.2 viprāya vedaviduṣe tasya puṇyaṃ nibodhata //
Liṅgapurāṇa
LiPur, 1, 1, 10.1 dṛṣṭvā tam ativiśvastaṃ vidvāṃsaṃ romaharṣaṇam /
LiPur, 1, 7, 48.1 sumanturbarbarī vidvān kabandhaḥ kuśikaṃdharaḥ /
LiPur, 1, 8, 92.1 nābheradhastādvā vidvān dhyātvā kamalamuttamam /
LiPur, 1, 8, 110.2 uttamenāpi vai vidvān kumbhakena samabhyaset //
LiPur, 1, 8, 113.1 ānandaṃ brahmaṇo vidvān sākṣātsamarase sthitaḥ /
LiPur, 1, 21, 90.1 śrāvayedvā dvijān vidvān śṛṇuyādvā samāhitaḥ /
LiPur, 1, 23, 49.2 ya evaṃ bhagavān vidvān gāyatryā vai maheśvaram //
LiPur, 1, 23, 51.1 tasmādvidvān hi viśvatvamasyāścāsya mahātmanaḥ /
LiPur, 1, 24, 98.2 sumanturbarbarī vidvān kabandhaḥ kuśikaṃdharaḥ //
LiPur, 1, 26, 14.1 pitṝṃstu tarpayed vidvān dakṣiṇāṅguṣṭhakena tu /
LiPur, 1, 28, 19.1 ānandaṃ brahmaṇo vidvānna bibheti kutaścana /
LiPur, 1, 29, 71.1 grahaṇāntaṃ hi vā vidvānatha dvādaśavārṣikam /
LiPur, 1, 33, 9.2 na tānparivadedvidvānna caitānnābhilaṅghayet //
LiPur, 1, 47, 24.2 bharatasyātmajo vidvānsumatirnāma dhārmikaḥ //
LiPur, 1, 62, 38.2 japedevaṃ hi yo vidvāndhruvaṃ sthānaṃ prapadyate //
LiPur, 1, 65, 103.1 vedakāraḥ sūtrakāro vidvāṃś ca paramardanaḥ /
LiPur, 1, 66, 2.2 āsīttridhanvanaścāpi vidvāṃstrayyāruṇo nṛpaḥ //
LiPur, 1, 68, 30.1 putrastu rukmakavaco vidvān kambalabarhiṣaḥ /
LiPur, 1, 68, 38.2 rājā putrasutāyāṃ tu vidvāṃsau krathakaiśikau //
LiPur, 1, 68, 40.1 sudhṛtistanayastasya vidvānparamadhārmikaḥ /
LiPur, 1, 69, 34.1 tasyāsīt tumburusakho vidvānputro nalaḥ kila /
LiPur, 1, 69, 36.2 tatastu vidvān sarvajño dātā yajvā punarvasuḥ //
LiPur, 1, 70, 175.2 sanandaṃ sanakaṃ caiva vidvāṃsaṃ ca sanātanam //
LiPur, 1, 85, 38.1 yo vidvānvai japetsamyagadhītyaiva vidhānataḥ /
LiPur, 1, 85, 160.1 ete jyotīṃṣi proktāni vidvadbhir brāhmaṇais tathā /
LiPur, 1, 86, 12.2 buddhimutpādayatyeva saṃsāre viduṣāṃ dvijāḥ //
LiPur, 1, 87, 6.1 yadaivaṃ mayi vidvān yastasyāpi na ca sarvataḥ /
LiPur, 1, 87, 14.2 yadā vidvānasaṃgaḥ syādājñayā parameṣṭhinaḥ //
LiPur, 1, 88, 44.2 puruṣaṃ sarvabhūtānāṃ taṃ vidvānna vimuhyati //
LiPur, 1, 96, 127.1 atastatra paṭhedvidvāñchivabhakto dṛḍhavrataḥ /
LiPur, 1, 98, 30.2 candrāpīḍaścandramaulirvidvānviśvāmareśvaraḥ //
LiPur, 1, 103, 46.2 tataścotthāya vidvānsaḥ padmanābhaḥ praṇamya tām //
LiPur, 1, 104, 29.3 kīrtitaṃ śrāvayedvidvān sa yāti paramāṃ gatim //
LiPur, 2, 1, 81.2 rodamāno muhurvidvān dhiṅ māmiti ca cintayan //
LiPur, 2, 2, 6.2 viṣṇukṣetre tu yo vidvān kārayedbhaktisaṃyutaḥ //
LiPur, 2, 3, 14.2 atīte hi yuge vidvannārāyaṇasamīpagam //
LiPur, 2, 3, 47.3 evamuktvā yamo vidvāṃstatraivāntaradhīyata //
LiPur, 2, 3, 99.2 tayā sa śikṣito vidvān pūrṇe saṃvatsare punaḥ //
LiPur, 2, 4, 14.2 nārāyaṇaparo vidvān yasyānnaṃ prītamānasaḥ //
LiPur, 2, 5, 126.1 parvatasya mayā vidvan golāṅgūlamukhaṃ tava /
LiPur, 2, 5, 155.2 māyā na kāryā vidvadbhirityāhuḥ prekṣya taṃ harim //
LiPur, 2, 7, 5.2 manasā karmaṇā vācā yo vidvānpuṇyakarmakṛt //
LiPur, 2, 18, 47.1 juhuyād virajo vidvān virajāśca bhaviṣyati /
LiPur, 2, 18, 56.2 bhasmācchanno dvijo vidvān mahāpātakasaṃbhavaiḥ //
LiPur, 2, 28, 46.1 niḥśeṣaṃ pūrayed vidvān vālukābhiḥ samantataḥ /
LiPur, 2, 29, 12.1 annaprāśanake vidvān bhojayetpāyasādibhiḥ /
LiPur, 2, 30, 4.1 maṇḍalaṃ kalpayedvidvānpūrvavatsusamantataḥ /
LiPur, 2, 33, 3.1 pravālaṃ kārayedvidvānpravālena drumasya tu /
LiPur, 2, 50, 16.1 mātṛsthāne 'pi vā vidvānvedavedāṅgapāragaḥ /
LiPur, 2, 50, 17.2 śūlāṣṭakaṃ nyased vidvān pūrvādīśānakāntakam //
LiPur, 2, 51, 4.1 tataścākṣaralakṣaṃ ca japedvidvānsamāhitaḥ /
Matsyapurāṇa
MPur, 13, 58.1 devārcanavidhau vidvān paṭhan brahmādhigacchati /
MPur, 36, 6.2 amānuṣebhyo mānuṣaśca pradhāno vidvāṃstathaivāviduṣaḥ pradhānaḥ //
MPur, 38, 3.3 yo vai vidvāṃstapasā sampravṛddhaḥ sa eva pūjyo bhavati dvijānām //
MPur, 40, 6.2 tāmeva rātriṃ prayateta vidvānaraṇyasaṃstho bhavituṃ yatātmā //
MPur, 41, 16.3 daivādeśādāpadaṃ prāpya vidvāṃścarennṛśaṃsaṃ hi na jātu rājā //
MPur, 44, 25.2 putrastu rukmakavaco vidvānkambalabarhiṣaḥ //
MPur, 44, 36.2 rājaputryāṃ ca vidvānsa snuṣāyāṃ krathakaiśikau /
MPur, 44, 63.1 tasyāsīttanujaḥ sarpo vidvānputro nalaḥ kila /
MPur, 44, 65.2 atastu vidvānkarmajño yajvā dātā punarvasuḥ //
MPur, 44, 83.1 devārhasya suto vidvāñjajñe kambalabarhiṣaḥ /
MPur, 48, 8.2 ghṛtācca viduṣo jajñe pracetāstasya cātmajaḥ //
MPur, 48, 11.1 sabhānarasya putrastu vidvānkolāhalo nṛpaḥ /
MPur, 48, 32.2 athośija iti khyāta āsīdvidvānṛṣiḥ purā /
MPur, 48, 64.3 vidvān pratyakṣadharmāṇāṃ buddhimān vṛttimāñchucīn //
MPur, 48, 92.2 āsīd divirathāpatyaṃ vidvāndharmaratho nṛpaḥ //
MPur, 49, 37.2 gargasya caiva dāyādaḥ śibirvidvānajāyata //
MPur, 49, 70.1 ajamīḍhasya dhūminyāṃ vidvāñjajñe yavīnaraḥ /
MPur, 50, 15.1 atha caidyavarādvidvānsudāsastasya cātmajaḥ /
MPur, 50, 42.1 śaṃtanustvabhavadrājā vidvānsa vai mahābhiṣak /
MPur, 52, 14.1 svādhyāyairarcayeccarṣīn homairvidvānyathāvidhi /
MPur, 57, 5.2 āpyāyasveti tu japedvidvānaṣṭaśataṃ punaḥ //
MPur, 59, 10.2 vanaspateśca vidvadbhirhomaḥ kāryo dvijātibhiḥ //
MPur, 61, 44.2 pratyūṣasamaye vidvānkuryādasyodaye niśi /
MPur, 68, 20.1 vipreṇa vedaviduṣā vidhivaddarbhapāṇinā /
MPur, 71, 15.2 dātavyā vedaviduṣe bhāvenāpatitāya ca //
MPur, 74, 14.1 bhuktvā ca vedaviduṣe biḍālavratavarjite /
MPur, 77, 7.2 tatsarvaṃ viduṣe tadvadbrāhmaṇāya nivedayet //
MPur, 80, 10.1 anena vidhinā vidvānkuryādyaḥ śubhasaptamīm /
MPur, 81, 3.2 daśamyāṃ laghubhugvidvānārabhenniyamena tu //
MPur, 90, 3.2 padmarāgayutaḥ kāryo vidvadbhirgandhamādanaḥ //
MPur, 91, 10.2 pūjyamāno vasedvidvānyāvadābhūtasaṃplavam //
MPur, 102, 2.2 tīrthaṃ ca kalpayedvidvānmūlamantreṇa mantravit /
MPur, 107, 19.1 guṇavān rūpasampanno vidvāṃśca priyavācakaḥ /
MPur, 127, 5.1 ataścāṅgiraso vidvāndevācāryo bṛhaspatiḥ /
MPur, 141, 8.1 ailaḥ purūravā vidvānmāsi śrāddhacikīrṣayā /
MPur, 145, 74.1 tatraiva saṃsthito vidvāṃstapaso'nta iti śrutam /
MPur, 145, 111.1 tathā vidvānmadhucchandā ṛṣiścānyo'ghamarṣaṇaḥ /
MPur, 146, 17.2 dve kṛśāśvāya viduṣe prajāpatisutaḥ prabhuḥ //
Nāradasmṛti
NāSmṛ, 1, 3, 15.1 yathā śalyaṃ bhiṣag vidvān uddhared yantrayuktitaḥ /
NāSmṛ, 2, 19, 59.2 tatrāpi ca viśeṣeṇa vidvatsv abhyadhikaṃ bhavet //
NāSmṛ, 2, 20, 44.2 nābhiyojyaḥ sa viduṣāṃ kṛtakālavyatikramāt //
Nāṭyaśāstra
NāṭŚ, 1, 110.2 abudhānāṃ vibodhaśca vaiduṣyaṃ viduṣāmapi //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 123.0 vyākhyānopadeśāt vidvadupadeśāc ca //
PABh zu PāśupSūtra, 1, 9, 214.0 vyākhyānopadeśād vidvadupadeśāc ca //
PABh zu PāśupSūtra, 1, 9, 232.1 granthārthaviduṣe nityaṃ yogamārgānudarśine /
PABh zu PāśupSūtra, 3, 19, 7.0 nyāyāt padārthānām adhigatapratyayo lābhamalopāyābhijñaḥ vidvānityucyate //
PABh zu PāśupSūtra, 4, 1, 20.2 ānantyaṃ punate vidvān nābhātvaṃ yo na paśyati //
PABh zu PāśupSūtra, 5, 29, 11.3 yastu budhyati pañcārthe sa vidvān nātra saṃśayaḥ //
PABh zu PāśupSūtra, 5, 34, 76.2 nālamekasya tat tṛptyai tasmād vidvān śamaṃ vrajet //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 87.1 kiṃ cādharmasāmarthyād viduṣo 'pi vyabhicārasambhavāt //
Suśrutasaṃhitā
Su, Sū., 40, 20.2 nauṣadhīrhetubhir vidvān parīkṣeta kathaṃcana //
Su, Cik., 18, 13.2 ālepayet piṇḍaphalārkabhārgīkarañjakālāmadanaiśca vidvān //
Su, Cik., 18, 44.1 amlaiḥ samūtrair vividhaiḥ payobhir uṣṇaiḥ satailaiḥ piśitaiśca vidvān /
Su, Utt., 52, 5.2 nireti vaktrāt sahasā sadoṣaḥ kāsaḥ sa vidvadbhirudāhṛtastu //
Su, Utt., 66, 3.1 aṣṭāṅgavedavidvāṃsaṃ divodāsaṃ mahaujasam /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 17.2, 24.0 tannimittaṃ yā ca pravṛttistasyāḥ svakaivalyārthaṃ pravṛtteḥ sakāśād anumīyate 'styātmeti yataḥ sarvo vidvān avidvāṃśca saṃsārakṣayam icchati //
SKBh zu SāṃKār, 39.2, 1.15 utpanne jñāne vidvāñcharīraṃ tyaktvā mokṣaṃ gacchati /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.33 iṣṭasyārthasya saṃsiddhau ko vidvān yatnam ācaret //
STKau zu SāṃKār, 5.2, 3.27 ādividuṣaśca kapilasya kalpādau kalpāntarādhītaśruteḥ smaraṇasaṃbhavaḥ suptaprabuddhasyeva pūrvedyur avagatānām arthānām /
Tantrākhyāyikā
TAkhy, 2, 162.1 ity ukto dhanavarjitena viduṣā gatvā śmaśāne śavo dāridryān maraṇaṃ varaṃ sukhakaraṃ jñātvā sa tūṣṇīṃ sthitaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 2, 10.0 brāhmaṇo hṛdgābhiḥ kṣatriyaḥ kaṇṭhagābhir vaiśyas tālugābhir adbhir ācāmeta ātmānaṃ prokṣya pratyarkam apo visṛjyārkaṃ paryety udakasyāgner vāmapārśvaṃ prāṇān āyamya pratyekam oṃkārādisaptavyāhṛtipūrvāṃ gāyatrīm ante saśiraskāṃ trir japet sa prāṇāyāmas trīn ekaṃ vā prāṇāyāmaṃ kṛtvā pūtaḥ śataṃ daśa aṣṭau vā sāvitrīṃ sāyaṃprātaḥ saṃdhyām upāsya naiśikam āhnikaṃ caino 'pamṛjyate dvijātiḥ saṃdhyopāsanahīnaḥ śūdrasamo bhavati brahmacārī svanāma saṃkīrtyābhivādayed ahaṃ bho iti śrotre ca saṃspṛśya guroḥ pādaṃ dakṣiṇaṃ dakṣiṇena pāṇinā vāmaṃ vāmena vyatyasyar āpādam gṛhṇann ānataśīrṣo 'bhivādayaty āyuṣmān bhava saumyety enaṃ śaṃsed anāśīrvādī nābhivandyo mātā pitā gurur vidvāṃsaś ca pratyaham abhivādanīyāḥ //
VaikhDhS, 3, 3.0 akṣaiḥ krīḍāṃ pretadhūmaṃ bālātāpaṃ ca varjayet keśaromatuṣāṅgārakapālāsthiviṇmūtrapūyaśoṇitaretaḥśleṣmocchiṣṭān nādhitiṣṭhet amedhyalipte 'ṅge yāvat tatlepagandhamanaḥśaṅkā na syāt patitāntyajamūrkhādhārmikavairibhiḥ sārdhaṃ na vased ucchiṣṭo 'śucir vā devagoviprāgnīn na spṛśet devān vedān rājagurumātāpitṝn vidvadbrāhmaṇān nāvamanyeta avamantā nindakaś ca vinaśyati sarvabhūtakutsāṃ tāḍanaṃ ca na kurvīta guruṇā mātāpitṛbhyāṃ tatpitrādyair bhrātṛpitṛbhrātṛmātulācāryartvijādyair vivādaṃ nācaret sarvaśuddhiṣu puruṣasyārthaśuddhiḥ strīśuddhir annaśuddhiś ca śreṣṭhatamā syāt dravyeṣu ratnasauvarṇarajatamayāny adbhiḥ śodhayati tāmratrapusīsāyasādyāny amlavāribhir dārudantajātāni takṣaṇād dhāvanād vā yajñapātrāṇi dakṣiṇapāṇinā mārjanāt kṣālanād vā saṃśodhyāni //
Viṣṇupurāṇa
ViPur, 1, 2, 12.2 tataḥ sa vāsudeveti vidvadbhiḥ paripaṭhyate //
ViPur, 1, 2, 22.1 vedavādavido vidvan niyatā brahmavādinaḥ /
ViPur, 1, 3, 4.1 utpannaḥ procyate vidvan nitya evopacārataḥ //
ViPur, 1, 15, 9.2 asyām utpatsyate vidvān dakṣo nāma prajāpatiḥ //
ViPur, 1, 15, 82.2 punaś caiva nirudhyante vidvāṃs tatra na muhyati //
ViPur, 1, 15, 102.1 sargakāmas tato vidvān sa maitreya prajāpatiḥ /
ViPur, 1, 15, 104.2 dve kṛśāśvāya viduṣe tāsāṃ nāmāni me śṛṇu //
ViPur, 1, 15, 135.1 bahuputrasya viduṣaś catasro vidyutaḥ smṛtāḥ //
ViPur, 2, 13, 75.2 tatsarvaṃ kathyatāṃ vidvanmahyaṃ śuśrūṣave tvayā //
ViPur, 2, 16, 19.2 evamuktvā yayau vidvānnidāghaṃ sa ṛbhurguruḥ /
Viṣṇusmṛti
ViSmṛ, 3, 72.1 svayam eva vyavahārān paśyed vidvadbhir brāhmaṇaiḥ sārdham //
ViSmṛ, 22, 90.1 kṣāntyā śudhyanti vidvāṃso dānenākāryakāriṇaḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 25.1, 1.8 ādividvān nirmāṇacittam adhiṣṭhāya kāruṇyād bhagavān paramarṣir āsuraye jijñāsamānāya tantraṃ provāceti //
YSBhā zu YS, 2, 9.1, 5.1 yathā cāyam atyantamūḍheṣu dṛśyate kleśas tathā viduṣo 'pi vijñātapūrvāparāntasya rūḍhaḥ //
YSBhā zu YS, 2, 15.1, 27.1 akṣipātrakalpo hi vidvān iti //
Yājñavalkyasmṛti
YāSmṛ, 1, 201.2 nāpātre viduṣā kiṃcid ātmanaḥ śreya icchatā //
YāSmṛ, 2, 1.1 vyavahārān nṛpaḥ paśyed vidvadbhir brāhmaṇaiḥ saha /
YāSmṛ, 2, 34.2 vidvān aśeṣam ādadyāt sa sarvasya prabhur yataḥ //
YāSmṛ, 2, 100.1 tulādhāraṇavidvadbhir abhiyuktas tulāśritaḥ /
YāSmṛ, 3, 33.1 tapo vedavidāṃ kṣāntir viduṣāṃ varṣmaṇo jalam /
YāSmṛ, 3, 334.1 ya idaṃ śrāvayed vidvān dvijān parvasu parvasu /
Śatakatraya
ŚTr, 1, 22.1 dākṣiṇyaṃ svajane dayā parijane śāṭhyaṃ sadā durjane prītiḥ sādhujane nayo nṛpajane vidvajjane cārjavam /
ŚTr, 1, 78.1 tṛṣṇāṃ chinddhi bhaja kṣamāṃ jahi madaṃ pāpe ratiṃ mā kṛthāḥ satyaṃ brūhy anuyāhi sādhupadavīṃ sevasva vidvajjanam /
ŚTr, 1, 98.1 yā sādhūṃś ca khalān karoti viduṣo mūrkhān hitān dveṣiṇaḥ pratyakṣaṃ kurute parīkṣam amṛtaṃ hālāhalaṃ tatkṣaṇāt /
ŚTr, 2, 42.2 dṛṣṭvā mādyati modate 'bhiramate prastauti vidvān api pratyakṣāśucibhastrikāṃ striyam aho mohasya duśceṣṭitam //
ŚTr, 3, 64.2 ko 'yaṃ vidvān vipattijvarajanitarujātīvaduḥkhāsikānāṃ vaktraṃ vīkṣeta duḥsthe yadi hi na bibhṛyāt sve kuṭumbe 'nukampām //
ŚTr, 3, 79.2 ātmaśreyasi tāvad eva viduṣā kāryaḥ prayatno mahān saṃdīpte bhavane tu kūpakhananaṃ pratyudyamaḥ kīdṛśaḥ //
ŚTr, 3, 81.2 jarā dehaṃ mṛtyur harati dayitaṃ jīvitam idaṃ sakhe nānyacchreyo jagati viduṣe 'nyatra tapasaḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 244.2 bhāvo vidvānyuvarājaḥ kumāro bhartṛdārakaḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 406.2 rogajño jīvano vidvānāyurvedī gadāntakaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 6.2 lokasyājānato vidvāṃścakre sātvatasaṃhitām //
BhāgPur, 1, 18, 15.2 harerudāraṃ caritaṃ viśuddhaṃ śuśrūṣatāṃ no vitanotu vidvan //
BhāgPur, 2, 3, 14.1 etacchuśrūṣatāṃ vidvan sūta no 'rhasi bhāṣitum /
BhāgPur, 3, 6, 37.2 śruteś ca vidvadbhir upākṛtāyāṃ kathāsudhāyām upasaṃprayogam //
BhāgPur, 3, 7, 7.1 etasmin me mano vidvan khidyate 'jñānasaṃkaṭe /
BhāgPur, 3, 7, 16.1 sādhv etad vyāhṛtaṃ vidvan nātmamāyāyanaṃ hareḥ /
BhāgPur, 3, 14, 10.2 eṣa māṃ tvatkṛte vidvan kāma āttaśarāsanaḥ /
BhāgPur, 3, 22, 14.1 ahaṃ tvāśṛṇavaṃ vidvan vivāhārthaṃ samudyatam /
BhāgPur, 3, 24, 10.2 tattvasaṃkhyānavijñaptyai jātaṃ vidvān ajaḥ svarāṭ //
BhāgPur, 3, 31, 25.1 paracchandaṃ na viduṣā puṣyamāṇo janena saḥ /
BhāgPur, 4, 14, 12.1 tadvidvadbhirasadvṛtto veno 'smābhiḥ kṛto nṛpaḥ /
BhāgPur, 4, 20, 5.1 ataḥ kāyamimaṃ vidvānavidyākāmakarmabhiḥ /
BhāgPur, 4, 22, 18.3 bhavatā viduṣā cāpi sādhūnāṃ matirīdṛśī //
BhāgPur, 4, 24, 5.2 ya indramaśvahartāraṃ vidvānapi na jaghnivān //
BhāgPur, 4, 26, 7.1 ya evaṃ karma niyataṃ vidvānkurvīta mānavaḥ /
BhāgPur, 10, 1, 7.2 prayacchato mṛtyumutāmṛtaṃ ca māyāmanuṣyasya vadasva vidvan //
BhāgPur, 10, 1, 58.1 kiṃ duḥsahaṃ nu sādhūnāṃ viduṣāṃ kimapekṣitam /
BhāgPur, 11, 7, 26.3 yām āsādya bhavāl lokaṃ vidvāṃś carati bālavat //
BhāgPur, 11, 7, 37.2 tad vidvān na calen mārgād anvaśikṣaṃ kṣiter vratam //
BhāgPur, 11, 9, 1.3 anantaṃ sukham āpnoti tad vidvān yas tv akiñcanaḥ //
BhāgPur, 11, 10, 18.1 na dehināṃ sukhaṃ kiṃcid vidyate viduṣām api /
BhāgPur, 11, 11, 7.1 ātmānam anyaṃ ca sa veda vidvān apippalādo na tu pippalādaḥ /
BhāgPur, 11, 11, 8.1 dehastho 'pi na dehastho vidvān svapnād yathotthitaḥ /
BhāgPur, 11, 11, 9.2 gṛhyamāṇeṣv ahaṃ kuryān na vidvān yas tv avikriyaḥ //
BhāgPur, 11, 11, 11.3 na tathā badhyate vidvān tatra tatrādayan guṇān //
BhāgPur, 11, 13, 12.1 rajastamobhyāṃ yad api vidvān vikṣiptadhīḥ punaḥ /
BhāgPur, 11, 13, 29.2 vidvān nirvidya saṃsāracintāṃ turye sthitas tyajet //
BhāgPur, 11, 18, 29.2 vaded unmattavad vidvān gocaryāṃ naigamaś caret //
BhāgPur, 11, 20, 14.1 etad vidvān purā mṛtyor abhavāya ghaṭeta saḥ /
Bhāratamañjarī
BhāMañj, 5, 147.2 anindyaṃ kurute yaśca sa vidvāniti gaṇyate //
BhāMañj, 5, 264.2 vidvānapi nirācāro bhavatyevādhano naraḥ //
BhāMañj, 5, 318.2 kṣatturmandirametya nirvṛtipadaṃ bhuktvā priyārho 'nayattenaivākhiladharmanītividuṣā kurvankathāḥ śarvarīm //
BhāMañj, 5, 352.2 vidvadbhogaśca sūktīnāṃ satataṃ navayauvanam //
BhāMañj, 6, 46.1 sarvavedeṣu viduṣāmetadeva prayojanam /
BhāMañj, 13, 254.2 uvāca kathyatāṃ vidvan svadharmān dharmasūnave //
BhāMañj, 13, 465.1 śīlamābharaṇaṃ rājñāṃ saujanyaṃ viduṣāmiva /
BhāMañj, 13, 473.2 śṛṇoti vidyā viduṣāṃ kavīnāṃ saṃśaye vacaḥ //
BhāMañj, 13, 1419.1 yājināṃ tīrthapūtānāṃ viduṣāṃ satyavādinām /
Devīkālottarāgama
DevīĀgama, 1, 4.1 ato hi nirbhayo vidvān niḥśaṅko vigataspṛhaḥ /
Garuḍapurāṇa
GarPur, 1, 8, 7.2 tadagreṇa sadā vidvāndalānyeva samālikhet //
GarPur, 1, 31, 32.2 etadyaśca paṭhedvidvānviṣṇubhaktaḥ pumānhara /
GarPur, 1, 36, 13.1 vinyasetkavace vidvāndvitīyaṃ netrayornyaset /
GarPur, 1, 50, 26.1 gāyattrīṃ vai japedvidvānprāṅmukhaḥ prayataḥ śuciḥ /
GarPur, 1, 50, 47.1 sāvitrīṃ vā japed vidvāṃstathā caivāghamarṣaṇam /
GarPur, 1, 50, 74.2 vedatattvārthaviduṣe dvijāyaivopapādayet //
GarPur, 1, 51, 9.2 dadāti vedaviduṣe sa na bhūyo 'bhijāyate //
GarPur, 1, 51, 12.2 upoṣyābhyarcayedvidvānmadhunā tilasarpiṣā //
GarPur, 1, 52, 5.1 dattvā cānnaṃ ca viduṣe brahmahatyāṃ vyapohati /
GarPur, 1, 65, 69.2 nīlotpalākṣā vidvāṃsaḥ saubhāgyaṃ śyāmacakṣuṣām //
GarPur, 1, 68, 26.1 na ca mārgavibhāgamātravṛttyā viduṣā vajraparigraho vidheyaḥ /
GarPur, 1, 68, 45.2 parīkṣā teṣu kartavyā vidvadbhiḥ suparīkṣakaiḥ //
GarPur, 1, 69, 25.1 cintyā na tasyākarajā viśeṣā rūpe pramāṇe ca yateta vidvān /
GarPur, 1, 70, 20.2 vijātayaḥ prayatnena vidvāṃstān upalakṣayet //
GarPur, 1, 70, 25.3 prāpyāpi ratnākarajā svajātiṃ lakṣed gurutvena guṇena vidvān //
GarPur, 1, 70, 29.2 na kaustubhenāpi sahāvabaddhaṃ vidvānvijātiṃ bibhṛyātkadācit //
GarPur, 1, 73, 13.1 sukhopalakṣyaśca sadā vicāryo hyayaṃ prabhedo viduṣā nareṇa /
GarPur, 1, 77, 4.2 mṛtyupradāśca viduṣā parivarjanīyā mūlyaṃ palasya kathitaṃ ca śatāni pañca //
GarPur, 1, 95, 4.2 savarṇaḥ śrotriyo vidvānvaro doṣānvito na ca //
GarPur, 1, 110, 30.2 jñānena nīcottamamadhyamena yo 'yaṃ vijānāti sa tena vidvān //
GarPur, 1, 114, 6.2 balavānindriyagrāmo vidvāṃsamapi karṣati //
GarPur, 1, 114, 25.2 rātrau dadhi divā svapnaṃ vidvānṣaṭ parivarjayet //
GarPur, 1, 114, 55.2 ko 'rthaḥ putreṇa jātena yo na vidvānna dhārmikaḥ //
GarPur, 1, 138, 32.1 tasyāṃśumānsuto vidvāndilīpastatsuto 'bhavat /
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 18.2 na kanyāyāḥ pitā vidvān gṛhṇīyācchulkam aṇvapi /
Hitopadeśa
Hitop, 0, 12.2 ko 'rthaḥ putreṇa jātena yo na vidvān na dhārmikaḥ /
Hitop, 0, 24.2 tena tvaṃ viduṣāṃ madhye paṅke gaur iva sīdasi //
Hitop, 0, 40.3 asti kaścid evambhūto vidvān yo mama putrāṇāṃ nityam unmārgagāminām anadhigataśāstrāṇām idānīṃ nītiśāstropadeśena punar janma kārayituṃ samarthaḥ yataḥ /
Hitop, 1, 70.9 yatra vidvajjano nāsti ślāghyas tatrālpadhīr api /
Hitop, 3, 5.2 vidvān evopadeṣṭavyo nāvidvāṃs tu kadācana /
Hitop, 3, 7.4 ato 'haṃ bravīmi vidvān evopadeṣṭavyaḥ ityādi /
Hitop, 3, 35.5 viduṣāṃ jīvanaṃ mūrkhaḥ sadvarṇo jīvanaṃ satām //
Kathāsaritsāgara
KSS, 1, 5, 98.2 svagṛhaṃ gatavānasmi śīlaṃ hi viduṣāṃ dhanam //
KSS, 3, 3, 113.1 yā sanmārgataroreṣā vidvatsaṃgatimañjarī /
KSS, 3, 6, 9.2 aparaścābhavad vidvān vinīto 'dhyayanapriyaḥ //
KSS, 3, 6, 124.2 pratyayaḥ strīṣu muṣṇāti vimarśaṃ viduṣām api //
KSS, 3, 6, 129.1 yenāvicārya vṛddho 'pi vidvān api ca tat tathā /
KSS, 3, 6, 130.1 athavā daivasaṃsiddhāvā sṛṣṭer viduṣām api /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 81.1 vedavedāṅgaviduṣāṃ munīnāṃ bhāvitātmanām /
KAM, 1, 162.2 aśitānaśitā yasmād āpo vidvadbhir īritāḥ /
Narmamālā
KṣNarm, 1, 5.2 vidvadgoṣṭhīgariṣṭhena kaścitsahṛdayo janaḥ //
Rasamañjarī
RMañj, 6, 313.2 arśāṃsi grahaṇīpramehanicayaśleṣmātiraktapraṇun nityānandakaraṃ viśeṣaviduṣāṃ vācāṃ vilāsodbhavam //
Rasaprakāśasudhākara
RPSudh, 4, 114.2 tadeva viḍalohākhyaṃ vidvadbhiḥ samudāhṛtam //
RPSudh, 5, 35.1 saṃśuṣkaṃ bhakṣayedvidvān sarvarogaharaṃ param /
RPSudh, 13, 20.2 vaidyānāmupajīvanāya viduṣām udveganāśāya vai //
Rasaratnasamuccaya
RRS, 7, 27.1 dharmiṣṭhaḥ satyavāgvidvān śivakeśavapūjakaḥ /
RRS, 8, 66.2 vidvadbhirnirjitaḥ sūto naṣṭapiṣṭiḥ sa ucyate //
Rasaratnākara
RRĀ, Ras.kh., 2, 140.2 tānārādhya ca teṣu sāramakhilaṃ saṃgṛhya śāstrādapi bhūpānāṃ viduṣāṃ mahāmatimatāṃ proktaṃ hitārthāya vai //
RRĀ, V.kh., 17, 73.2 tenaivādbhutabhakṣaṇaṃ sukanakaṃ kṛtvātha vidvadvare deyaṃ dīnajane ca duḥkhavimukhaṃ kuryātsamastaṃ jagat //
RRĀ, V.kh., 19, 140.2 tatsarvaṃ dhanavardhanaṃ nigaditaṃ bhūyiṣṭhamadhvāṃ kvacid bhūpānāṃ viduṣāṃ mahāmatimatāṃ vidvān bhavet pālanaiḥ //
RRĀ, V.kh., 19, 140.2 tatsarvaṃ dhanavardhanaṃ nigaditaṃ bhūyiṣṭhamadhvāṃ kvacid bhūpānāṃ viduṣāṃ mahāmatimatāṃ vidvān bhavet pālanaiḥ //
Rasendracintāmaṇi
RCint, 1, 4.1 aśrauṣaṃ bahuviduṣāṃ mukhād apaśyaṃ śāstreṣu sthitam akṛtaṃ na tallikhāmi /
RCint, 8, 4.1 mātrāvṛddhiḥ kāryā tulyāyāmupakṛtau kramādviduṣā /
Rasendracūḍāmaṇi
RCūM, 3, 25.1 dharmiṣṭhaḥ satyavāg vidvān śivakeśavapūjakaḥ /
RCūM, 4, 85.2 vidvadbhirnirjitaḥ sūto naṣṭapiṣṭaḥ sa ucyate //
Rājanighaṇṭu
RājNigh, Gr., 5.1 nighaṇṭunā vinā vaidyo vidvān vyākaraṇaṃ vinā /
RājNigh, Gr., 18.2 seyaṃ śrīnarasiṃhanāmaviduṣaḥ svarvaidyavidyāsthitiḥ prītyā prāptasuvarṇarājiracanā citrojjvalā pīṭhikā //
RājNigh, Parp., 79.2 vikhyātā kila vidvadbhir eṣā dvādaśanāmabhiḥ //
RājNigh, Śat., 204.1 saṃtāpaṃ viduṣāṃ prasahya samitau sphītaṃ pratāpaṃ dviṣāṃ yasmin vismayate 'vanaṃ ca nidhanaṃ dṛṣṭvādhunā tejasā /
RājNigh, Śālm., 156.2 vargaṃ vidvān vaidyakaviṣayaprāvīṇyajñeyaṃ paṇyāraṇyakaguṇam īyād vaidyaḥ //
RājNigh, Rogādivarga, 47.2 rogajño jīvano vidvān āyurvedī cikitsakaḥ //
RājNigh, Rogādivarga, 63.2 abhijño nipuṇo vidvān kṛtakarmā vicakṣaṇaḥ //
RājNigh, Rogādivarga, 103.2 imamakhilamuditvā vargamutsargasiddhān pravadatu sa ca vidvān āmayapratyayāṃs tān //
Skandapurāṇa
SkPur, 21, 44.2 śilpine śilpanāthāya viduṣe viśvakarmaṇe //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 16.0 tathā dīkṣāvasare yojanikādyarthamayameva śiṣyātmano'nugrahaḥ imāmeva samāpattiṃ vidvānācāryaḥ śiṣyātmānaṃ śive yojayannācāryo bhavatītyarthaḥ //
Tantrasāra
TantraS, Dvāviṃśam āhnikam, 42.2 karmaṇi karmaṇi viduṣaḥ syāj jīvato muktiḥ //
Ānandakanda
ĀK, 1, 16, 33.2 śreṣṭhaḥ sarvarasāyaneṣu viduṣāṃ bhogārthināṃ yogināṃ siddhiṃ samyagihātanoti vapuṣaḥ saṃsevanād anvaham //
Āryāsaptaśatī
Āsapt, 2, 677.2 vidvadvinodakandaḥ sandarbho 'yaṃ mayā sṛṣṭaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 4, 51.2, 3.0 vyajyāt iti pāṭhe'pi sa evārtho vidvadbhiḥ sucintanīyaḥ //
Śukasaptati
Śusa, 4, 2.3 tatra vidvāndhārmikaḥ somaśarmā nāma vipraḥ /
Śusa, 5, 2.15 vidvadbhirvipadyapyuccaiḥ sthātavyam /
Śusa, 5, 16.2 rājānameva saṃśritya vidvānyāti paronnatim /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 9.2 kuta āgamyate vidvann idānīṃ sūtanandana /
Haribhaktivilāsa
HBhVil, 1, 67.1 viduṣāṃ vairiṇaś caiva ajñāḥ paṇḍitamāninaḥ /
HBhVil, 3, 19.2 tasmāt sadaiva viduṣāvahitena rājan śāstrodito hy anudinaṃ paripālanīyaḥ //
HBhVil, 3, 310.3 sāvitrīṃ vai japed vidvān prāṅmukhaḥ prayataḥ sthitaḥ //
HBhVil, 5, 22.3 varjayed āsanaṃ vidvān dāridryavyādhiduḥkhadam /
HBhVil, 5, 90.2 lalāṭādiṣu cāṅgeṣu nyased vidvān yathākramam //
HBhVil, 5, 93.2 nyased bhūyo 'pi tān vidvān evaṃ vāracatuṣṭayam //
HBhVil, 5, 131.3 dakṣayā dakṣiṇanāḍyā dakṣiṇaḥ vidvān janaḥ /
Janmamaraṇavicāra
JanMVic, 1, 188.2 sadvidyānāṃ saṃśraye granthavidvadvyūhe hrāsaṃ kālavṛttyopayāte //
Kokilasaṃdeśa
KokSam, 1, 79.2 vidvadvṛnde vivaditumanasyāgate yatra śaśvadvyākhyāśālāvalabhinilayas tiṣṭhate kīrasaṅghaḥ //
Mugdhāvabodhinī
MuA zu RHT, 2, 6.2, 11.2 vidvadbhir jitasūto 'sau naṣṭapiṣṭaḥ sa ucyate //
Parāśaradharmasaṃhitā
ParDhSmṛti, 8, 2.1 vedavedāṅgaviduṣāṃ dharmaśāstraṃ vijānatām /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 66.2, 4.0 asyaiva naṣṭapiṣṭir iti saṃjñāntaramāha vidvadbhiriti //
RRSBoṬ zu RRS, 8, 66.2, 5.0 nirjito bandhanena naṣṭasvarūpaḥ yadvā nirjito mṛtaḥ sa sūtaḥ vidvadbhir naṣṭapiṣṭir ucyate //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 8.2, 3.2 syādarjunastu kumude vidvadbhiḥ parikīrtitaḥ //
Rasataraṅgiṇī
RTar, 2, 5.1 tatrāpi saindhavaṃ mukhyaṃ vidvadbhiḥ parikīrtitam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 17.1 śrutismṛtipurāṇāni viduṣāṃ locanatrayam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 42.1 vimalā tena sā proktā vidvadbhirnṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 7, 27.2 ye 'pi śṛṇvanti vidvāṃso mucyante te 'pi kilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 15.2 brāhmaṇaiḥ saha vidvadbhirato yatra maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 50, 42.2 yathā nauśca tathā vidvānprāpayedaparaṃ taṭam //
SkPur (Rkh), Revākhaṇḍa, 51, 54.1 apātre viduṣā kiṃcinna deyaṃ bhūtimicchatā /
SkPur (Rkh), Revākhaṇḍa, 52, 5.1 śaraccandrapratīkāśā vidvajjanavibhūṣitā /
SkPur (Rkh), Revākhaṇḍa, 69, 9.2 patnībhartārasaṃyuktaṃ vidvāṃsaṃ śrotriyaṃ dvijam //
SkPur (Rkh), Revākhaṇḍa, 88, 5.1 dṛśyate naiva vidvadbhiḥ kapileśvarapūjanāt /
SkPur (Rkh), Revākhaṇḍa, 90, 92.2 viprāṇāṃ śrāvayanvidvānphalānantyaṃsamaśnute //
SkPur (Rkh), Revākhaṇḍa, 103, 21.3 trivargasādhanā sā ca ślāghyā ca viduṣāṃ jane //
SkPur (Rkh), Revākhaṇḍa, 139, 8.2 samaṃ tadvedaviduṣā tīrthe somasya tatphalam //
SkPur (Rkh), Revākhaṇḍa, 142, 11.1 brāhmaṇaiḥ saha vidvadbhiḥ praviṣṭaḥ sūtikāgṛham /
SkPur (Rkh), Revākhaṇḍa, 158, 18.1 yatphalaṃ vedaviduṣi bhojite śatasaṃkhyayā /
SkPur (Rkh), Revākhaṇḍa, 158, 20.1 viprāṇāṃ vedaviduṣāṃ koṭiṃ saṃbhojya yatphalam /
SkPur (Rkh), Revākhaṇḍa, 160, 3.1 pulastyaḥ pulaho vidvānkratuścaiva mahāmatiḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 23.1 atha kaściddvijo vidvānpurāṇārthasya tattvavit /
SkPur (Rkh), Revākhaṇḍa, 182, 10.1 brāhmaṇā vedavidvāṃsaḥ kṣatriyā rājyapālakāḥ /
SkPur (Rkh), Revākhaṇḍa, 228, 4.1 dharmakarma mahārāja svayaṃ vidvānsamācaret /
Sātvatatantra
SātT, 3, 7.2 eṣāṃ saṃdarśanāt sākṣāt pūrṇo vidvadbhir ucyate //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 77.2 annaṃbhaṭṭena viduṣā racitas tarkasaṃgrahaḥ //