Occurrences

Rājanighaṇṭu

Rājanighaṇṭu
RājNigh, Guḍ, 100.3 rasavīryavipāke ca somavallīsamā smṛtā //
RājNigh, Parp., 31.1 tūlagranthisamā ṛddhir vāmāvartaphalā ca sā /
RājNigh, Parp., 62.1 caṇapattrasamaṃ pattraṃ kṣupaṃ caiva tathāmlakam /
RājNigh, Pipp., 45.1 citrako 'gnisamaḥ pāke kaṭuḥ śophakaphāpahaḥ /
RājNigh, Pipp., 188.2 vaṃśakṣīrīsamaṃ proktaṃ tadabhāve 'nyavastujam //
RājNigh, Mūl., 193.3 saṃgrāhi samavīryaṃ syād īṣac chreṣṭhaṃ dvitīyakam //
RājNigh, Mūl., 201.1 tiktaṃ bālye tadanu madhuraṃ kiṃcid amlaṃ ca pāke niṣpakvaṃ cet tad amṛtasamaṃ tarpaṇaṃ puṣṭidāyi /
RājNigh, Śālm., 139.1 paṇyāndhā samavīryā syāt tiktā kṣārā ca sāriṇī /
RājNigh, Kar., 87.2 vanamallikā nu sā syād āsphotā kiṃtu samaguṇopetā //
RājNigh, Āmr, 237.2 tridoṣaśamanaṃ dīpyaṃ rasālaṃ pācanaṃ samam //
RājNigh, 13, 160.2 samaṃ guru sirāhīnaṃ pravālaṃ dhārayet śubham //
RājNigh, 13, 201.1 sphaṭikaḥ samavīryaśca pittadāhārtidoṣanut /
RājNigh, 13, 207.1 vajrābhāve ca vaikrāntaṃ rasavīryādike samam /
RājNigh, 13, 214.2 śikhikaṇṭhasamaṃ saumyaṃ rājāvartaṃ vadanti jātyamaṇim //
RājNigh, Pānīyādivarga, 150.2 mādhvīsamaṃ syāttṛṇavṛkṣajātaṃ madyaṃ suśītaṃ guru tarpaṇaṃ ca //
RājNigh, Kṣīrādivarga, 7.2 dadhyambhasī yadi same tadudaśvidāhus tat kevalaṃ tu mathitaṃ munayo vadanti //
RājNigh, Māṃsādivarga, 72.1 śvetaṃ sukāyaṃ samadīrghavṛttaṃ niḥśalkakaṃ chāgalakaṃ vadanti /
RājNigh, Rogādivarga, 35.2 nigraho vedanāniṣṭhā kriyā copakramaḥ samāḥ //
RājNigh, Rogādivarga, 49.2 pañca vaidyā na yujyante dhanvantarisamā api //
RājNigh, Sattvādivarga, 11.2 dātā pātraguṇādṛto drutatamaṃ vāgmī kṛpāluḥ samo gauraḥ śyāmatanur ghanāmbutuhinasvapnekṣaṇaḥ śleṣmalaḥ //
RājNigh, Sattvādivarga, 24.1 vṛddho'nyonyaḥ samo 'nyaśca kṣīṇastviti punaśca ṣaṭ /
RājNigh, Miśrakādivarga, 9.1 harītakī nāgaraṃ ca guḍaśceti trayaṃ samam /
RājNigh, Miśrakādivarga, 47.1 suvarṇaṃ rajataṃ tāmraṃ trapu kṛṣṇāyasaṃ samam /
RājNigh, Miśrakādivarga, 49.0 kācasaindhavasāmudraviḍasauvarcalaiḥ samaiḥ //