Occurrences

Rasahṛdayatantra

Rasahṛdayatantra
RHT, 3, 18.1 athavā mākṣikagaganaṃ samabhāgaṃ paṭuyutaṃ pakvam /
RHT, 3, 22.1 tadanu ca drutabalivasayā samabhāganiyojitaṃ tathā gaganam /
RHT, 4, 17.1 lohaṃ cābhrakasatvaṃ tālakasamabhāgasāritaṃ carati /
RHT, 4, 21.1 ghanasatvaśulbamākṣikasamabhāganiyojitaṃ tathā militam /
RHT, 5, 4.1 samamākṣikakṛtavāpaṃ samamākṣikasatvasaṃyutaṃ hema /
RHT, 5, 4.1 samamākṣikakṛtavāpaṃ samamākṣikasatvasaṃyutaṃ hema /
RHT, 5, 23.1 samagarbhe drutikaraṇaṃ hemno vakṣyāmyahaṃ paraṃ yogam /
RHT, 5, 27.2 kṣārāmlalavaṇāni viḍo mākṣikavaikrāntavimalasamabhāgaiḥ //
RHT, 5, 29.2 vimalaṃ śatanirvyūḍhaṃ grasati samaṃ dravati garbhe ca //
RHT, 5, 31.1 śatanirvyūḍhe ca samaṃ pādonaṃ pañcasaptativyūḍhe /
RHT, 10, 9.1 raktaṃ mṛdu nāgasamaṃ satvaṃ yasmāddhi mākṣikātpatitam /
RHT, 10, 11.1 tutthāddhi tāpyajasamaṃ samasṛṣṭaṃ patati vai satvam /
RHT, 10, 11.1 tutthāddhi tāpyajasamaṃ samasṛṣṭaṃ patati vai satvam /
RHT, 10, 12.2 evaṃ tribhiriha vāraiḥ śulvasamaṃ bhavati rañjakaṃ haimam //
RHT, 12, 8.1 sūtena śuddhakanakaṃ niṣpiṣya samābhrayojitaṃ kṛtvā /
RHT, 14, 1.1 samād adhi ca yajjīrṇaṃ bījaṃ tenaiva cāvartatā kāryā /
RHT, 15, 7.1 suragopakadeharajaḥ suradāliphalaiḥ samāṃśakairdeyaḥ /
RHT, 15, 15.1 samajīrṇaḥ śatavedhī dviguṇena rasaḥ sahasravedhī ca /
RHT, 16, 6.2 tadanu khalu taptataile pradrāvya samaṃ kṣiped bījam //
RHT, 16, 7.2 tailārdrapaṭena tato bījaṃ prakṣipya samakālam //
RHT, 16, 29.2 samasāritaḥ subaddho mūṣāyāṃ syātsamāvartaḥ //
RHT, 16, 32.1 anusāritena tu samaḥ svacchaḥ sūtaḥ sāritastadanu /
RHT, 18, 17.1 kanakāruṇasamamākṣikakarañjatailāpluto dhmātaḥ /
RHT, 18, 20.1 rasakasamaṃ sudhmātaṃ kanakaṃ bhuktvā tato'rkacandralepena /
RHT, 18, 24.1 vakṣye samprati samyagyad bījaṃ samarase jīrṇam /
RHT, 18, 34.1 tena samaṃ bījavare piṣṭiḥ pādāṃśataḥ kāryā /
RHT, 18, 37.1 tāpyaṃ tatsarvasamaṃ deyaṃ bāhye tadauṣadhipiṇḍam /
RHT, 18, 39.1 samabījena tu sāryo nāgaṃ triguṇaṃ tataḥ samuttārya /
RHT, 18, 51.1 śulbaṃ balinā nihataṃ tīkṣṇaṃ daradena nihatasamabhāgam /
RHT, 18, 55.2 hemasamena ca militaṃ mātrātulyaṃ bhavetkanakam //
RHT, 18, 61.2 paścādvartiḥ kāryā pātre dhṛtvāyase ca same //
RHT, 18, 68.1 nirbījaṃ samajīrṇe pādaikenaiva ṣoḍaśāṃśena /
RHT, 18, 73.1 kāñcī brāhmī kuṭilaṃ tālakaṃ samabhāgayojitaṃ dhmātam /
RHT, 19, 5.2 pītvā prathame yāme coṣṇodakasamamidaṃ cūrṇam //
RHT, 19, 12.1 suradārutailamājyaṃ triphalārasasaṃyutaṃ ca samabhāgam /
RHT, 19, 29.1 itthaṃ ślakṣṇaṃ kṛtvā vividhakāntalohacūrṇasamam /
RHT, 19, 34.1 ghanasatvapādajīrṇaḥ kāntajīrṇo yattīkṣṇasamajīrṇaḥ /
RHT, 19, 65.1 kāntābhrasattvahematāraṃ cārkaḥ samāṃśataḥ saṃkhyā /
RHT, 19, 65.2 baddhaṃ sūtasamāṃśaṃ dhmātaṃ golaṃ kṛtaṃ khoṭam //
RHT, 19, 68.1 yuktaḥ samāṃśanāgaiḥ suralohāyaskāntatāpyasattvaiśca /
RHT, 19, 73.2 samajīrṇaṃ bījavaraṃ vajrayutaṃ vajriṇī guṭikā //