Occurrences

Rasakāmadhenu

Rasakāmadhenu
RKDh, 1, 1, 36.2 anyasminnicitordhvavāriṇi mṛdā saṃrudhya saṃdhau sudhīḥ paktvā dvipraharaṃ samena śucinā bhāṇḍe tam ūrdhvaṃ nayet //
RKDh, 1, 1, 117.1 tatsamaṃ ṭaṃkaṇaṃ kṣiptvā amlavargeṇa bhāvayet /
RKDh, 1, 1, 118.1 pañcānāṃ tu samaṃ cūrṇaṃ śaṃkhatulyaṃ niyojayet /
RKDh, 1, 1, 166.1 ṣoḍaśāṃgulavistīrṇaṃ hastamātrāyataṃ samam /
RKDh, 1, 1, 170.1 tuṣaṃ vastraṃ samaṃ dagdhaṃ mṛttikā caturaṃśikā /
RKDh, 1, 1, 173.2 etāni samabhāgāni tāvadbhāgena mṛttikā //
RKDh, 1, 1, 174.2 iṣṭikācūrṇabhāgaikaṃ samabhāgā tu mṛttikā /
RKDh, 1, 1, 179.2 tuṣaṃ vastraṃ samaṃ dagdhaṃ tatpādāṃśena mṛttikām //
RKDh, 1, 1, 182.1 pāṣāṇabhedapatrāṇi kṛṣṇā mṛtsnā samā bhavet /
RKDh, 1, 1, 226.1 narakeśaṃ samaṃ kṛtvā kiṃcit tāvat prakuṭṭayet /
RKDh, 1, 1, 226.2 yāvat sikthasamābhāsaṃ mṛtpiṇḍaṃ jāyate tathā //
RKDh, 1, 1, 228.2 jalaṃ babbūlaniryāsaṃ samitāṃ tatsamaṃ kuru //
RKDh, 1, 1, 233.1 palaikaṃ lohakiṭṭaṃ ca śuddhāñjanasamaprabham /
RKDh, 1, 1, 238.2 karpūraṃ caiva mākṣīkaṃ samabhāgāni kārayet //
RKDh, 1, 1, 246.2 tathāmlavetasaṃ tāpyaṃ hiṃgulaṃ samabhāgikam //
RKDh, 1, 2, 17.2 mūṣāgataṃ ratnasamaṃ sthitaṃ ca tadā viśuddhaṃ pravadanti loham //
RKDh, 1, 2, 50.2 pratipalamambu samaṃ syādadhikaṃ dvābhyāṃ śarāvābhyām //
RKDh, 1, 2, 54.3 sitakṛṣṇajīrayor api cūrṇānyayasā samāni syuḥ //
RKDh, 1, 2, 65.2 pratimānaṃ mānasamaṃ loharūpyādikalpitam //
RKDh, 1, 5, 18.1 paktvā niṣpādyatāṃ devi rasapiṣṭisamaṃ bhavet /
RKDh, 1, 5, 18.3 abhrasattvaṃ samāvartya samāṃśaṃ kācaṭaṃkaṇam //
RKDh, 1, 5, 21.4 cūrṇaṃ śilātālakagandhakānāṃ sapannagānāṃ samabhāgikānām //
RKDh, 1, 5, 47.1 tad bījaṃ cārayetsūte samabhāgaṃ ca kārayet /
RKDh, 1, 5, 47.2 rasasya rañjanaṃ kṛtvā samabījena sārayet //
RKDh, 1, 5, 52.1 samāṃśaṃ samamākṣīkaṃ gandhakāvāpayogataḥ /
RKDh, 1, 5, 52.1 samāṃśaṃ samamākṣīkaṃ gandhakāvāpayogataḥ /
RKDh, 1, 5, 53.1 samāṃśaṃ rasarājasya garbhe dravati niścitam /
RKDh, 1, 5, 57.1 samadvitriguṇān tāmre vāhayedvaṃgapannagān /
RKDh, 1, 5, 63.2 tīkṣṇābhrakaṃ ravisamaṃ mākṣikaṃ dviguṇaṃ tathā //
RKDh, 1, 5, 64.2 vyūḍhaṃ śataguṇaṃ hemni tadbījaṃ jārayetsamam //
RKDh, 1, 5, 65.2 ūrdhvādho mākṣikaṃ dattvā śulbaṃ hemasamaṃ bhavet //
RKDh, 1, 5, 70.3 svarṇaṃ tāmraṃ samaṃ śuddhaṃ drāvitaṃ lepayetpunaḥ /
RKDh, 1, 5, 98.2 viṣamaṃ vā samaṃ vātha samaṃ viṣamameva ca //
RKDh, 1, 5, 98.2 viṣamaṃ vā samaṃ vātha samaṃ viṣamameva ca //
RKDh, 1, 5, 100.1 rañjanīyaṃ same jīrṇe kanake syāt subījakam /
RKDh, 1, 5, 102.1 tīkṣṇaṃ tāmraṃ samaṃ kṛtvā nāgaṃ nirvāhya ṣaḍguṇam /
RKDh, 1, 5, 109.1 svarṇaśeṣaṃ tu tadbījaṃ samāṃśaṃ jārayedrase /
RKDh, 1, 5, 111.2 svarṇaṃ tāmraṃ samaṃ śuddhaṃ drāvitaṃ lepayetpunaḥ //
RKDh, 1, 5, 113.3 tīkṣṇābhratāpyavimalārasakaṃ samabhāgakam //