Occurrences

Tantrāloka

Tantrāloka
TĀ, 3, 33.2 abhivyaktiśrutī tasya samakālaṃ dvitīyake //
TĀ, 3, 34.1 kṣaṇe tu pratibimbatvaṃ śrutiśca samakālikā /
TĀ, 4, 129.1 tadantarye sthite śuddhe bhinnāñjanasamaprabhe /
TĀ, 4, 139.2 tatra siddhiśca muktiśca samaṃ samprāpyate dvayam //
TĀ, 4, 140.2 agnīṣomau samau tatra sṛjyete cātmanātmani //
TĀ, 4, 205.1 yathāhi tatra tatrāśvaḥ samanimnonnatādiṣu /
TĀ, 4, 274.2 samatā sarvadevānām ovallīmantravarṇayoḥ //
TĀ, 6, 62.2 vīryamojo balaṃ spandaḥ prāṇacāraḥ samaṃ tataḥ //
TĀ, 6, 87.2 yathā deheṣvahorātranyūnādhikyādi no samam //
TĀ, 6, 197.1 nāḍyantaraśritā nāḍīḥ krāmandehe samasthitiḥ /
TĀ, 6, 204.2 evaṃ rātrāvapītyevaṃ viṣuvaddivasātsamāt //
TĀ, 7, 40.1 siddhāmate kuṇḍalinīśaktiḥ prāṇasamonmanā /
TĀ, 7, 49.2 cārārdhena samaṃ proktaṃ śataṃ dvādaśakādhikam //
TĀ, 7, 61.2 yadā pūrṇodayātmā tu samaḥ kālastrike sphuret //
TĀ, 8, 196.2 tataḥ koṭyā vīrabhadro yugāntāgnisamaprabhaḥ //
TĀ, 8, 365.1 bhuvanaiḥ pañcabhirgarbhīkṛtānantasamāvṛti /
TĀ, 8, 399.2 tacchaktyutsaṅgabhṛtsūryaśatakoṭisamaprabhaḥ //
TĀ, 9, 12.2 svabhāve 'natiriktau cetsama ityavaśiṣyate //
TĀ, 11, 28.2 samaiva vedyīkaraṇaṃ kevalaṃ tvadhikaṃ yataḥ //
TĀ, 12, 12.1 tathaivaṃ kurvataḥ sarvaṃ samabhāvena paśyataḥ /
TĀ, 16, 93.1 matsamatvaṃ gato janturmukta ityabhidhīyate /
TĀ, 16, 111.1 dvādaśāṅgulamutthānaṃ dehātītaṃ samaṃ tataḥ /
TĀ, 16, 143.2 atidiṣṭaṃ tu tadbhinnābhinnavarṇadvaye samam //
TĀ, 19, 11.1 kṛtvā pūrvoditaṃ nyāsaṃ kālānalasamaprabham /