Occurrences

Gautamadharmasūtra
Sāmavidhānabrāhmaṇa
Ṛgveda
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Rasaprakāśasudhākara
Rasendracintāmaṇi
Ānandakanda
Āyurvedadīpikā
Haribhaktivilāsa
Rasakāmadhenu
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Gautamadharmasūtra
GautDhS, 3, 3, 10.1 kauṭasākṣyaṃ rājagāmi paiśunam guror anṛtābhiśaṃsanaṃ mahāpātakasamāni //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 15.3 samā u ha vā asmiṃś chandāṃsi sāmyād iti tat sāmnaḥ sāmatvam //
Ṛgveda
ṚV, 10, 117, 9.2 yamayoś cin na samā vīryāṇi jñātī cit santau na samam pṛṇītaḥ //
Carakasaṃhitā
Ca, Cik., 2, 17.1 bhallātakāni tīkṣṇāni pākīnyagnisamāni ca /
Mahābhārata
MBh, 5, 40, 3.2 guroścālīkanirbandhaḥ samāni brahmahatyayā //
MBh, 12, 152, 31.2 samāni yeṣāṃ sthiravikramāṇāṃ buddhātmanāṃ sattvam avasthitānām //
MBh, 12, 280, 21.2 nasamānīha hīnāni tāni puṇyatamānyapi //
MBh, 12, 290, 82.1 ātmanā viprahīṇāni kāṣṭhakuḍyasamāni tu /
Manusmṛti
ManuS, 11, 55.2 guroś cālīkanirbandhaḥ samāni brahmahatyayā //
ManuS, 11, 56.2 garhitānādyayor jagdhiḥ surāpānasamāni ṣaṭ //
Rāmāyaṇa
Rām, Ay, 73, 13.1 kriyatāṃ śilpibhiḥ panthāḥ samāni viṣamāṇi ca /
Rām, Yu, 93, 19.1 sthalanimnāni bhūmeśca samāni viṣamāṇi ca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 4, 63.1 pañcāśat ṣaṭ ca marmāṇi tilavrīhisamānyapi /
AHS, Utt., 39, 81.1 bhallātakāni tīkṣṇāni pākīny agnisamāni ca /
Kāmasūtra
KāSū, 2, 1, 3.6 teṣu samāni śreṣṭhāni /
Matsyapurāṇa
MPur, 163, 10.2 grastānyudīrṇāni tadā pāvakārciḥsamāni vai //
Suśrutasaṃhitā
Su, Nid., 13, 44.1 kṛṣṇāni tilamātrāṇi nīrujāni samāni ca /
Su, Utt., 11, 7.2 trīṇyūṣaṇāni triphalā haridrā viḍaṅgasāraśca samāni ca syuḥ //
Viṣṇupurāṇa
ViPur, 2, 4, 88.1 payāṃsi sarvadā sarvasamudreṣu samāni vai /
Viṣṇusmṛti
ViSmṛ, 36, 1.1 yāgasthasya kṣatriyasya vaiśyasya ca rajasvalāyāś cāntarvatnyāś cātrigotrāyāś cāvijñātasya garbhasya śaraṇāgatasya ca ghātanaṃ brahmahatyāsamānīti //
Yājñavalkyasmṛti
YāSmṛ, 3, 229.2 rajasvalāmukhāsvādaḥ surāpānasamāni tu //
Garuḍapurāṇa
GarPur, 1, 105, 8.1 rajasvalāmukhāsvādaḥ surāpānasamāni tu /
GarPur, 1, 127, 11.1 caiva sarvatīrthāni ekādaśyāḥ samāni hi /
Rasaprakāśasudhākara
RPSudh, 11, 135.1 ahorātreṇa sarvāṇi navanītasamāni ca /
Rasendracintāmaṇi
RCint, 8, 6.1 kacakaciti na dantāgre kurvanti samāni ketakīrajasā /
RCint, 8, 114.3 sitakṛṣṇajīrakayor api cūrṇānyayasā samāni syuḥ //
Ānandakanda
ĀK, 1, 15, 229.1 mṛdukarṇakapatrāṇi pītānyahisamāni ca /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 22.2, 1.0 agnisamānīti dāhasphoṭakartṛtayā //
Haribhaktivilāsa
HBhVil, 2, 103.2 uktāni pañcagavyāni tatsamāni manīṣibhiḥ //
Rasakāmadhenu
RKDh, 1, 2, 54.3 sitakṛṣṇajīrayor api cūrṇānyayasā samāni syuḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 222.1 taiḥ khalu punarbhikṣavaḥ ṣoḍaśabhiḥ śrāmaṇerairbodhisattvairmahāsattvairyāni tānyekaikena bodhisattvena mahāsattvena ṣaṣṭiṣaṣṭigaṅgānadīvālukāsamāni sattvakoṭīnayutaśatasahasrāṇi bodhāya samādāpitānyabhūvan sarvāṇi ca tāni taireva sārdhaṃ tāsu tāsu jātiṣvanupravrajitāni //
SDhPS, 7, 239.1 ye punaste bhikṣavastadā asmākaṃ śrāmaṇerabhūtānāṃ sattvā dharmaṃ śrutavantaḥ tasya bhagavataḥ śāsana ekaikasya bodhisattvasya mahāsattvasya bahūni gaṅgānadīvālukāsamāni sattvakoṭīnayutaśatasahasrāṇi yānyasmābhiḥ samādāpitānyanuttarāyāṃ samyaksaṃbodhau tānyetāni bhikṣavo 'dyāpi śrāvakabhūmāvevāvasthitāni //
SDhPS, 7, 243.1 katame ca te bhikṣavaḥ sattvā ye mayā bodhisattvena tasya bhagavataḥ śāsane aprameyāṇyasaṃkhyeyāni gaṅgānadīvālukāsamāni sattvakoṭīnayutaśatasahasrāṇi sarvajñatādharmamanuśrāvitāni /
SDhPS, 9, 18.1 tasya khalu punarānanda sāgaravaradharabuddhivikrīḍitābhijñasya tathāgatasya daśasu dikṣu bahūni gaṅgānadīvālukāsamāni buddhakoṭīnayutaśatasahasrāṇi varṇaṃ bhāṣiṣyanti //
SDhPS, 14, 5.2 santi kulaputrā iha mamaivāsyāṃ sahāyāṃ lokadhātau ṣaṣṭigaṅgānadīvālukāsamāni bodhisattvasahasrāṇi ekasya bodhisattvasya parivāraḥ //
SDhPS, 14, 6.1 evaṃrūpāṇāṃ ca bodhisattvānāṃ ṣaṣṭyeva gaṅgānadīvālukāsamāni bodhisattvasahasrāṇi yeṣāmekaikasya bodhisattvasya iyāneva parivāraḥ ye mama parinirvṛtasya paścime kāle paścime samaye imaṃ dharmaparyāyaṃ dhārayiṣyanti vācayiṣyanti saṃprakāśayiṣyanti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 189, 29.2 vipraṇaśyanti pāpāni girikūṭasamānyapi //
Uḍḍāmareśvaratantra
UḍḍT, 6, 4.15 jīvitamaraṇalābhālābhajayaparājayasukhaduḥkhagamanāgamanāni ca yāni samāni viṣamāṇi aptattvāni nirvācitavyāni /