Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Sarvāṅgasundarā
Ānandakanda
Śārṅgadharasaṃhitā
Saddharmapuṇḍarīkasūtra

Carakasaṃhitā
Ca, Sū., 16, 37.1 samaistu hetubhiryasmāddhātūn saṃjanayet samān /
Ca, Sū., 17, 41.2 samaiścaiko vikārāste sannipātāstrayodaśa //
Ca, Sū., 17, 42.1 saṃsarge nava ṣaṭ tebhya ekavṛddhyā samaistrayaḥ /
Ca, Cik., 3, 285.2 saṃsṛṣṭān saṃnipatitān buddhvā taratamaiḥ samaiḥ //
Mahābhārata
MBh, 1, 158, 1.5 samair udaṅmukhair mārgair yathoddiṣṭaṃ paraṃtapāḥ //
MBh, 1, 212, 1.222 vāsudevasamair dvīpaḥ sa sarvaiḥ kukurāndhakaiḥ /
MBh, 1, 216, 8.3 pāṇḍurābhrapratīkāśair manovāyusamair jave //
MBh, 2, 45, 56.1 gaccha tvaṃ ratham āsthāya hayair vātasamair jave /
MBh, 3, 40, 44.1 tataḥ śakrāśanisamair muṣṭibhir bhṛśadāruṇaiḥ /
MBh, 3, 61, 58.1 vasiṣṭhabhṛgvatrisamais tāpasair upaśobhitam /
MBh, 3, 145, 29.2 sūryavaiśvānarasamais tapasā bhāvitātmabhiḥ //
MBh, 3, 149, 26.2 dharmo vai vedituṃ śakyo bṛhaspatisamair api //
MBh, 5, 33, 98.1 samair vivāhaṃ kurute na hīnaiḥ samaiḥ sakhyaṃ vyavahāraṃ kathāśca /
MBh, 5, 33, 98.1 samair vivāhaṃ kurute na hīnaiḥ samaiḥ sakhyaṃ vyavahāraṃ kathāśca /
MBh, 5, 162, 28.1 sāgarormisamair vegaiḥ plāvayann iva śātravān /
MBh, 7, 11, 14.1 nākāro gūhituṃ śakyo bṛhaspatisamair api /
MBh, 7, 22, 5.1 hemottamapraticchannair hayair vātasamair jave /
MBh, 8, 1, 25.3 dīno yayau nāgapuram aśvair vātasamair jave //
MBh, 8, 14, 12.1 dvipāḥ saṃbhinnamarmāṇo vajrāśanisamaiḥ śaraiḥ /
MBh, 12, 52, 7.2 pīḍyamānasya govinda viṣānalasamaiḥ śaraiḥ //
MBh, 13, 19, 18.1 pāṇitālasatālaiśca śamyātālaiḥ samaistathā /
MBh, 13, 31, 39.2 jaghāna tānmahātejā vajrānalasamaiḥ śaraiḥ //
Rāmāyaṇa
Rām, Bā, 38, 18.1 bibhiduḥ puruṣavyāghra vajrasparśasamair bhujaiḥ /
Rām, Ay, 64, 24.1 balena gupto bharato mahātmā sahāryakasyātmasamair amātyaiḥ /
Rām, Ki, 19, 12.2 vālī vajrasamair bāṇair vajreṇeva nipātitaḥ //
Rām, Su, 7, 21.1 samair ṛjubhir atyuccaiḥ samantāt suvibhūṣitaiḥ /
Rām, Yu, 42, 15.2 talair evābhidhāvanti vajrasparśasamair harīn //
Rām, Yu, 76, 10.1 yuvā khalu mahāyuddhe śakrāśanisamaiḥ śaraiḥ /
Rām, Utt, 31, 28.1 tad bhavantaḥ kṣatāḥ śastrair nṛpair indrasamair yudhi /
Amarakośa
AKośa, 2, 262.1 vṛndabhedāḥ samairvargaḥ saṃghasārthau tu jantubhiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 8.2 tair bhaved viṣamas tīkṣṇo mandaś cāgniḥ samaiḥ samaḥ //
AHS, Sū., 1, 9.1 koṣṭhaḥ krūro mṛdur madhyo madhyaḥ syāt taiḥ samair api /
AHS, Cikitsitasthāna, 15, 43.2 kalkaiḥ kolasamaiḥ pītvā pravṛddham udaraṃ jayet //
AHS, Cikitsitasthāna, 22, 6.1 śrāvaṇīkṣīrakākolīkṣīriṇījīvakaiḥ samaiḥ /
AHS, Kalpasiddhisthāna, 4, 64.2 bilvājamodacapalā dantī rāsnā ca taiḥ samaiḥ //
AHS, Utt., 5, 20.3 gadaśukatarupuṣpabījograyaṣṭyadrikarṇīnikumbhāgnibilvaiḥ samaiḥ kalkitair mūtravargeṇa siddhaṃ ghṛtaṃ /
AHS, Utt., 13, 13.1 pālikaiḥ sasitādrākṣair ghṛtaprasthaṃ pacet samaiḥ /
AHS, Utt., 34, 29.1 parūṣakaiśca vipacet prastham akṣasamair ghṛtāt /
AHS, Utt., 39, 79.1 droṇe 'mbhaso vraṇakṛtāṃ triśatād vipakvāt kvāthāḍhake palasamais tilatailapātram /
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 177.2 nātisaṃdhīyate dhūrtair mūladevasamair iti //
Kirātārjunīya
Kir, 5, 7.1 dadhatam ākaribhiḥ karibhiḥ kṣataiḥ samavatārasamair asamais taṭaiḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 839.1 sakalaṃ dravyajātaṃ yad bhāgair gṛhṇanti tat samaiḥ /
Kūrmapurāṇa
KūPur, 2, 23, 19.2 tadā māsasamaistāsāmaśaucaṃ divasaiḥ smṛtam //
Liṅgapurāṇa
LiPur, 1, 92, 29.2 cāmīkaradyutisamairatha karṇikāraiḥ puṣpotkarairupacitaṃ suviśālaśākhaiḥ //
LiPur, 2, 1, 44.2 nārāyaṇasamair divyaiś caturbāhudharaiḥ śubhaiḥ //
Matsyapurāṇa
MPur, 130, 21.2 pañcendriyasukhair nityaṃ samaiḥ satpuruṣairiva //
Suśrutasaṃhitā
Su, Sū., 35, 24.3 tatra yo yathākālam upayuktamannaṃ samyak pacati sa samaḥ samair doṣaiḥ yaḥ kadācit samyak pacati kadācid ādhmānaśūlodāvartātisārajaṭharagauravāntrakūjanapravāhaṇāni kṛtvā sa viṣamaḥ yaḥ prabhūtam apyupayuktam annamāśu pacati sa tīkṣṇaḥ sa evābhivardhamāno 'tyagnirityābhāṣyate sa muhurmuhuḥ prabhūtam apyupayuktam annam āśutaraṃ pacati pākānte ca galatālvoṣṭhaśoṣadāhasaṃtāpāñjanayati yastvalpam apyupayuktam udaraśirogauravakāsaśvāsaprasekacchardigātrasadanāni kṛtvā mahatā kālena pacati sa mandaḥ //
Su, Cik., 26, 21.2 cūrṇabhāgaiḥ samaistaistu ghṛte pūpalikāṃ pacet //
Su, Utt., 51, 22.1 saharidraiḥ sayaṣṭyāhvaiḥ samairāvāpya yogataḥ /
Tantrākhyāyikā
TAkhy, 2, 381.2 samaiś ca samatām eti viśiṣṭaiś ca viśiṣṭatām //
Viṣṇupurāṇa
ViPur, 6, 5, 24.1 evaṃ paśusamair mūḍhair ajñānaprabhavaṃ mahat /
Yājñavalkyasmṛti
YāSmṛ, 2, 126.2 tat punas te samair aṃśair vibhajerann iti sthitiḥ //
Bhāratamañjarī
BhāMañj, 1, 671.2 samaiḥ sakhyaṃ ca yuddhaṃ ca bhāratānāṃ kulavratam //
BhāMañj, 13, 839.1 samairyuktasamācārairviśuddhagaganaprabham /
Garuḍapurāṇa
GarPur, 1, 65, 18.2 samaiḥ strīratnadhanino madhye nimnaiśca kanyakāḥ //
GarPur, 1, 65, 23.1 sarpodarā daridrāḥ syuḥ piṭharaiśca ghaṭaiḥ samaiḥ /
Hitopadeśa
Hitop, 0, 41.3 samaiś ca samatām eti viśiṣṭaiś ca viśiṣṭatām //
Kathāsaritsāgara
KSS, 3, 2, 29.1 tāmuttamāṃ viniścitya mahārhairātmanaḥ samaiḥ /
KSS, 5, 1, 115.1 samaiḥ katipayairanyai rājaputrairanudrutaḥ /
Rasaratnasamuccaya
RRS, 10, 12.2 samaiḥ samā ca mūṣāmṛnmahiṣīdugdhamarditā //
RRS, 10, 19.2 samaiḥ samā ca mūṣāmṛnmahiṣīdugdhamarditā //
RRS, 12, 116.2 sajīrakaiḥ sendrayavaiḥ pṛthagrasasamairyutaḥ //
RRS, 16, 146.1 kuṣṭhagaṃdhaviṣavyomatriphalāpāradaiḥ samaiḥ /
Rasaratnākara
RRĀ, Ras.kh., 2, 74.2 cūrṇatulyaṃ kaṇācūrṇaṃ purātanaguḍaiḥ samaiḥ //
RRĀ, V.kh., 5, 18.2 rasaiḥ śirīṣapuṣpasya ārdrakasya rasaiḥ samaiḥ //
RRĀ, V.kh., 8, 85.1 tanmṛtaṃ vaṅgatārārkaiḥ krameṇāveṣṭayetsamaiḥ /
Rasendracūḍāmaṇi
RCūM, 5, 106.2 samaiḥ samā ca mūṣā mṛnmahiṣīdugdhamarditā //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 43.2, 1.0 madhukena samā tulyā yuktā triphalā tathā samaiḥ sarvaiḥ yuktā upayuktā rasāyanaṃ sarvarogaghnī medhādidā ca syāt //
Ānandakanda
ĀK, 1, 4, 260.2 ciñcākṣāraistrapusamaiḥ snuhyarkakṣīramarditaiḥ //
ĀK, 1, 26, 159.2 samaiḥ samā ca mūṣāmṛnmahiṣīdugdhasaṃyutā //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 9.2 etai rasasamais tadvatsūto mardyastuṣāmbunā //
Saddharmapuṇḍarīkasūtra
SDhPS, 16, 13.1 aṣṭatrisāhasramahāsāhasralokadhātuparamāṇurajaḥsamaiśca bodhisattvair mahāsattvairimaṃ dharmaparyāyaṃ śrutvā anuttarāyāṃ samyaksaṃbodhau cittāny utpāditāni //