Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 2, 58.1 vārivahnyanilākāśais tato bhūtādinā bahiḥ /
ViPur, 2, 8, 52.2 tena dahyanti te pāpā vajrībhūtena vāriṇā //
ViPur, 2, 8, 111.1 vāryoghaiḥ saṃtatairyasyāḥ plāvitaṃ śaśimaṇḍalam /
ViPur, 2, 9, 14.1 dṛṣṭasūryaṃ hi yad vāri patatyabhrairvinā divaḥ /
ViPur, 2, 9, 18.1 yattu meghaiḥ samutsṛṣṭaṃ vāri tatprāṇināṃ dvija /
ViPur, 2, 10, 23.2 himoṣṇavārivṛṣṭīnāṃ hetuḥ svasamayaṃ gataḥ //
ViPur, 2, 11, 4.1 yadi saptagaṇo vāri himamuṣṇaṃ ca varṣati /
ViPur, 3, 13, 21.1 vāryāyudhapratodāstu daṇḍaśca dvijabhojanāt /
ViPur, 3, 13, 34.1 ādāhavāryāyudhādisparśādyantās tu yāḥ kriyāḥ /
ViPur, 3, 15, 38.0 tṛpteṣu teṣu vikiredannaṃ vipreṣu bhūtale dadyāccācamanārthāya tebhyo vāri sakṛt sakṛt //
ViPur, 4, 2, 28.1 prabuddhāśca ṛṣayaḥ papracchuḥ kenaitan mantrapūtaṃ vāri pītam //
ViPur, 5, 6, 36.2 babhūva vāridhārābhiraikyaṃ kurvandiśāmiva //
ViPur, 5, 7, 28.2 araṇyaṃ nātisevyaṃ ca vārihīnaṃ yathā saraḥ //
ViPur, 5, 11, 11.2 gāvo vivatsāśca kṛtā vāripūreṇa cāparāḥ //
ViPur, 5, 38, 41.1 spṛṣṭo nakhāmbhasā vātha ghaṭavāryukṣito 'pi vā /
ViPur, 6, 7, 20.1 prakṣālyate yadā so 'sya reṇur jñānoṣṇavāriṇā /