Occurrences

Manusmṛti

Manusmṛti
ManuS, 2, 218.1 yathā khanan khanitreṇa naro vāry adhigacchati /
ManuS, 3, 202.2 vāry api śraddhayā dattam akṣayāyopakalpate //
ManuS, 3, 244.1 sārvavarṇikam annādyaṃ saṃnīyāplāvya vāriṇā /
ManuS, 4, 37.2 nopasṛṣṭaṃ na vāristhaṃ na madhyaṃ nabhaso gatam //
ManuS, 4, 63.1 na kurvīta vṛthāceṣṭāṃ na vāry añjalinā pibet /
ManuS, 4, 192.1 na vāry api prayacchet tu baiḍālavratike dvije /
ManuS, 4, 229.1 vāridas tṛptim āpnoti sukham akṣayam annadaḥ /
ManuS, 4, 233.2 vāryannagomahīvāsastilakāñcanasarpiṣām //
ManuS, 5, 105.1 jñānaṃ tapo 'gnir āhāro mṛnmano vāry upāñjanam /
ManuS, 5, 114.2 śaucaṃ yathārhaṃ kartavyaṃ kṣārāmlodakavāribhiḥ //
ManuS, 5, 117.1 carūṇāṃ sruksruvāṇāṃ ca śuddhir uṣṇena vāriṇā /
ManuS, 5, 126.2 tāvan mṛdvāri cādeyaṃ sarvāsu dravyaśuddhiṣu //
ManuS, 5, 134.1 viṅmūtrotsargaśuddhyarthaṃ mṛdvāryādeyam arthavat /
ManuS, 6, 31.2 ā nipātāc charīrasya yukto vāryanilāśanaḥ //
ManuS, 6, 67.2 na nāmagrahaṇād eva tasya vāri prasīdati //
ManuS, 12, 67.2 strīm ṛkṣaḥ stokako vāri yānāny uṣṭraḥ paśūn ajaḥ //