Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Sāmavidhānabrāhmaṇa
Taittirīyopaniṣad
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Aṣṭāvakragīta
Bhāgavatapurāṇa
Devīkālottarāgama
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Mātṛkābhedatantra
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Skandapurāṇa
Tantrāloka
Toḍalatantra
Ānandakanda
Śukasaptati
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareya-Āraṇyaka
AĀ, 2, 1, 6, 7.0 anipadyamānam iti na hy eṣa kadācana saṃviśati //
Aitareyabrāhmaṇa
AB, 3, 44, 6.0 sa vā eṣa na kadācanāstam eti nodeti //
AB, 3, 44, 9.0 sa vā eṣa na kadācana nimrocati //
AB, 3, 44, 10.0 na ha vai kadācana nimrocaty etasya ha sāyujyaṃ sarūpatām salokatām aśnute ya evaṃ veda ya evaṃ veda //
AB, 5, 25, 17.0 anilayā cāpabhayā cānilayā tad vāyur na hy eṣa kadācanelayaty apabhayā tan mṛtyuḥ sarvaṃ hy etasmād bībhāya //
Atharvaveda (Śaunaka)
AVŚ, 1, 20, 4.2 na yasya hanyate sakhā na jīyate kadācana //
AVŚ, 4, 34, 3.1 viṣṭāriṇam odanaṃ ye pacanti nainān avartiḥ sacate kadācana /
AVŚ, 6, 130, 3.1 yathā mama smarād asau nāmuṣyāhaṃ kadācana /
AVŚ, 7, 9, 3.1 pūṣan tava vrate vayaṃ na riṣyema kadācana /
AVŚ, 10, 7, 37.2 kim āpaḥ satyaṃ prepsantīr nelayanti kadācana //
AVŚ, 11, 4, 21.3 na rātrī nāhaḥ syān na vyucchet kadācana //
Baudhāyanadharmasūtra
BaudhDhS, 2, 13, 12.3 sadopavāsī bhavati yo na bhuṅkte kadācana //
BaudhDhS, 3, 7, 13.1 yan mayā manasā vācā kṛtam enaḥ kadācana /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 9, 23.1 etāni vai sato 'gāre na kṣīyante kadācana iti tān etān paraṃ brahmety ācakṣate //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 14, 14.0 ā no viśvābhir ūtibhiḥ kadācana starīr asīndrāya gāva āśiram iti tisra ādityasya grahasya //
Bhāradvājagṛhyasūtra
BhārGS, 2, 4, 5.1 ahataṃ vāsa ācchādya tadvāstu parimāpayet ṛtaṃ vṛṇīṣva māvāryaṃ mā no hiṃsīḥ kadācana /
Chāndogyopaniṣad
ChU, 3, 11, 2.1 na vai tatra na nimloca nodiyāya kadācana /
Gopathabrāhmaṇa
GB, 1, 1, 26, 8.0 anvarthavācī śabdo na vyeti kadācaneti //
Jaiminīyabrāhmaṇa
JB, 1, 155, 28.0 tasmād u haitasmāt sāmno naiva kadācaneyāt sendro me sadevo yajño 'sad iti //
JB, 1, 249, 13.0 naiva sudṛśenyam iva santaṃ nāha kadācana cakṣuṣmantaṃ paryemīti //
Kauṣītakibrāhmaṇa
KauṣB, 2, 9, 16.0 tad vai khalu yadaiva kadācana juhuyāt //
Kāṭhakagṛhyasūtra
KāṭhGS, 8, 5.0 kadācana starīr asīti pañcabhir ādityānām //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 4, 7.1 kadācana starīr asi kadācana pra yucchasi //
MS, 1, 5, 4, 7.1 kadācana starīr asi kadācana pra yucchasi //
MS, 1, 5, 11, 14.0 kadācana starīr asīty aindrībhyāṃ bṛhatībhyām upatiṣṭhate //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 4, 7.2 kadācana starīr asīty etena cainam abhiśrāvayet /
Taittirīyopaniṣad
TU, 2, 4, 1.2 ānandaṃ brahmaṇo vidvān na bibheti kadācaneti /
Vasiṣṭhadharmasūtra
VasDhS, 13, 61.1 tṛṇabhūmyagnyudakavāksūnṛtānasūyāḥ satāṃ gṛhe nocchidyante kadācana kadācaneti //
VasDhS, 13, 61.1 tṛṇabhūmyagnyudakavāksūnṛtānasūyāḥ satāṃ gṛhe nocchidyante kadācana kadācaneti //
VasDhS, 14, 31.1 pradadyān na tu hastena nāyasena kadācaneti //
VasDhS, 18, 13.3 tasmācchūdrasamīpe tu nādhyetavyaṃ kadācana //
VasDhS, 18, 16.1 vraṇadvāre kṛmir yasya saṃbhaveta kadācana /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 34.1 kadācana starīr asi nendra saścasi dāśuṣe /
VSM, 8, 2.1 kadācana starīr asi nendra saścasi dāśuṣe /
VSM, 8, 3.1 kadācana pra yucchasy ubhe nipāsi janmanī /
Āpastambadharmasūtra
ĀpDhS, 1, 1, 15.0 tasmai na druhyet kadācana //
ĀpDhS, 2, 4, 14.2 etāni vai sato 'gāre na kṣīyante kadācaneti //
Āpastambaśrautasūtra
ĀpŚS, 19, 23, 2.1 kadācana starīr asīty āsāṃ caturthīṃ dadhāti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 4, 4.1 tarobhir vo vidadvasuṃ taraṇir it siṣāsati tvām idā hyo naro vayam enam idā hyo yo rājā carṣaṇīnāṃ yaḥ satrāhā vicarṣaṇiḥ svādor itthā viṣūvata itthā hi soma in mada ubhe yad indra rodasī ava yat tvam śatakrato nakiṣ ṭaṃ karmaṇā naśan na tvā bṛhanto adraya ubhayam śṛṇavac ca na ā vṛṣasva purūvaso kadācana starīr asi kadācana prayucchasi yata indra bhayāmahe yathā gauro apākṛtaṃ yad indra prāg udag yathā gauro apākṛtam ity acchāvākasya //
ĀśvŚS, 7, 4, 4.1 tarobhir vo vidadvasuṃ taraṇir it siṣāsati tvām idā hyo naro vayam enam idā hyo yo rājā carṣaṇīnāṃ yaḥ satrāhā vicarṣaṇiḥ svādor itthā viṣūvata itthā hi soma in mada ubhe yad indra rodasī ava yat tvam śatakrato nakiṣ ṭaṃ karmaṇā naśan na tvā bṛhanto adraya ubhayam śṛṇavac ca na ā vṛṣasva purūvaso kadācana starīr asi kadācana prayucchasi yata indra bhayāmahe yathā gauro apākṛtaṃ yad indra prāg udag yathā gauro apākṛtam ity acchāvākasya //
Śatapathabrāhmaṇa
ŚBM, 3, 7, 3, 1.2 na vā ṛte yūpāt paśum ālabhante kadācana tad yat tathā na ha vā etasmā agre paśavaś cakṣamire yad annam abhaviṣyan yathedam annam bhūtā yathā haivāyaṃ dvipāt puruṣa ucchrita evaṃ haiva dvipāda ucchritāśceruḥ //
ŚBM, 3, 7, 3, 2.2 yadyūpaṃ tam ucchiśriyus tasmād bhīṣā prāvlīyanta tataścatuṣpādā abhavaṃstato 'nnam abhavan yathedam annam bhūtā etasmai hi vā ete 'tiṣṭhanta tasmādyūpa eva paśumālabhante narte yūpāt kadācana //
ŚBM, 6, 4, 4, 13.2 aśvaḥ prathama eti tasmāt kṣatriyam prathamaṃ yantamitare trayo varṇāḥ paścādanuyanty atha yadamuta āyatāmajaḥ prathama eti tasmādbrāhmaṇam prathamaṃ yantamitare trayo varṇāḥ paścādanuyantyatha yannaiveto yatāṃ nāmuto rāsabhaḥ prathama eti tasmānna kadācana brāhmaṇaśca kṣatriyaśca vaiśyaṃ ca śūdraṃ ca paścād anvitas tasmād evaṃ yantyapāpavasyasāyātho brahmaṇā caivaitat kṣatreṇa caitau varṇāvabhitaḥ parigṛhṇīte 'napakramiṇau kurute //
Ṛgveda
ṚV, 1, 84, 20.1 mā te rādhāṃsi mā ta ūtayo vaso 'smān kadācanā dabhan /
ṚV, 1, 105, 3.2 mā somyasya śambhuvaḥ śūne bhūma kadācana vittam me asya rodasī //
ṚV, 6, 54, 9.1 pūṣan tava vrate vayaṃ na riṣyema kadācana /
ṚV, 8, 51, 7.1 kadācana starīr asi nendra saścasi dāśuṣe /
ṚV, 8, 52, 7.1 kadācana pra yucchasy ubhe ni pāsi janmanī /
ṚV, 10, 152, 1.2 na yasya hanyate sakhā na jīyate kadācana //
Ṛgvedakhilāni
ṚVKh, 3, 15, 17.2 māṃ caiva paśya sūryaṃ ca mā tṛtīyaṃ kadācana //
Carakasaṃhitā
Ca, Sū., 13, 68.1 virecayanti naitāni krūrakoṣṭhaṃ kadācana /
Ca, Sū., 18, 44.1 vikāranāmākuśalo na jihrīyāt kadācana /
Ca, Sū., 21, 45.2 dūṣīviṣārtāścadivā na śayīran kadācana //
Ca, Sū., 25, 10.2 yojayedvyādhibhirduḥkhairduḥkhadveṣī kadācana //
Ca, Vim., 7, 7.2 na skhalanti prayogeṣu bheṣajānāṃ kadācana //
Ca, Cik., 1, 4, 36.2 rasāyanaguṇair jantur yujyate na kadācana //
Mahābhārata
MBh, 1, 11, 3.3 śaptaśca tvaṃ mayā vipra na nandāmi kadācana /
MBh, 1, 29, 20.4 na hi vajranipātena rujā me 'sti kadācana /
MBh, 1, 42, 6.2 sanāmnīṃ yadyahaṃ kanyām upalapsye kadācana //
MBh, 1, 43, 7.2 vipriyaṃ me na kartavyaṃ na ca vācyaṃ kadācana //
MBh, 1, 55, 32.4 tato 'gacchaddhṛṣīkeśaṃ dvāravatyāṃ kadācana //
MBh, 1, 57, 57.26 tvayā na dṛṣṭapūrvāstu pitaraste kadācana /
MBh, 1, 79, 23.22 hastyaśvarathayugyānām adhvā na syāt kadācana /
MBh, 1, 82, 13.2 pūjyān sampūjayed dadyān na ca yācet kadācana //
MBh, 1, 89, 2.2 prajāvirahito vāpi bhūtapūrvaḥ kadācana //
MBh, 1, 119, 22.1 na te niyuddhe na jave na yogyāsu kadācana /
MBh, 1, 146, 36.6 na svāṃ bhāryāṃ tyajet prājñaḥ putrān vāpi kadācana /
MBh, 1, 149, 11.1 kuryān na ninditaṃ karma na nṛśaṃsaṃ kadācana /
MBh, 1, 168, 9.3 brāhmaṇāṃśca manuṣyendra māvamaṃsthāḥ kadācana //
MBh, 1, 169, 13.1 tasmin nṛpatiśārdūle svaryāte 'tha kadācana /
MBh, 1, 187, 26.3 naikasyā bahavaḥ puṃso vidhīyante kadācana /
MBh, 1, 188, 22.76 tasmiṃstasyā manaḥ saktaṃ na śaśāka kadācana /
MBh, 1, 209, 10.2 anṛtaṃ noktapūrvaṃ me hasatāpi kadācana //
MBh, 2, 11, 9.2 na ca rūpaṃ mayā tādṛg dṛṣṭapūrvaṃ kadācana //
MBh, 2, 20, 10.1 manuṣyāṇāṃ samālambho na ca dṛṣṭaḥ kadācana /
MBh, 3, 2, 52.2 satām etāni geheṣu nocchidyante kadācana //
MBh, 3, 13, 63.1 nanvime śaraṇaṃ prāptān na tyajanti kadācana /
MBh, 3, 19, 31.1 na jīvitam ahaṃ saute bahu manye kadācana /
MBh, 3, 29, 8.1 sarvabhūtāni cāpyasya na namante kadācana /
MBh, 3, 29, 12.1 na cainaṃ bhartṛpūjābhiḥ pūjayanti kadācana /
MBh, 3, 33, 55.1 na caivātmāvamantavyaḥ puruṣeṇa kadācana /
MBh, 3, 49, 41.2 vane nivasato rājañśiṣyante sma kadācana //
MBh, 3, 68, 8.3 rahitā bhartṛbhiś caiva na krudhyanti kadācana //
MBh, 3, 72, 26.1 rahitā bhartṛbhiś caiva na krudhyanti kadācana /
MBh, 3, 79, 28.2 hṛdayaṃ me mahārāja na śāmyati kadācana //
MBh, 3, 128, 13.2 nānyaḥ kartuḥ phalaṃ rājann upabhuṅkte kadācana /
MBh, 3, 172, 18.2 naitāni niradhiṣṭhāne prayujyante kadācana //
MBh, 3, 172, 19.1 adhiṣṭhāne na vānārtaḥ prayuñjīta kadācana /
MBh, 3, 189, 18.2 na brāhmaṇe paribhavaḥ kartavyas te kadācana /
MBh, 3, 226, 11.1 ye sma te nādriyanta ājñā nodvijante kadācana /
MBh, 3, 280, 1.2 tataḥ kāle bahutithe vyatikrānte kadācana /
MBh, 3, 282, 31.2 tāvat kālaṃ ca na mayā suptapūrvaṃ kadācana //
MBh, 4, 4, 12.1 na cānuśiṣyed rājānam apṛcchantaṃ kadācana /
MBh, 4, 15, 29.3 paro lābhaśca tasya syānna sa śocet kadācana //
MBh, 4, 19, 24.2 bibhemi kuntyā yā nāhaṃ yuṣmākaṃ vā kadācana /
MBh, 4, 39, 3.2 rājyam akṣaiḥ parākīrya na śrūyante kadācana //
MBh, 4, 63, 10.2 trigartānnirjitāñśrutvā na sthāsyanti kadācana //
MBh, 5, 33, 69.1 ṣaḍ eva tu guṇāḥ puṃsā na hātavyāḥ kadācana /
MBh, 5, 34, 43.1 asanto 'bhyarthitāḥ sadbhiḥ kiṃcit kāryaṃ kadācana /
MBh, 5, 36, 32.2 satām etāni geheṣu nocchidyante kadācana //
MBh, 5, 60, 5.1 naiva mānuṣavad devāḥ pravartante kadācana /
MBh, 5, 60, 7.1 tasmānna bhavatā cintā kāryaiṣā syāt kadācana /
MBh, 5, 60, 24.1 na hyahaṃ ślāghano rājan bhūtapūrvaḥ kadācana /
MBh, 5, 62, 16.2 etāni jñātikāryāṇi na virodhaḥ kadācana //
MBh, 5, 86, 2.2 anekarūpaṃ rājendra na tad deyaṃ kadācana //
MBh, 5, 94, 12.2 tayostvaṃ na samo rājan bhavitāsi kadācana //
MBh, 5, 94, 32.1 mā ca darpasamāviṣṭaḥ kṣepsīḥ kāṃścit kadācana /
MBh, 5, 122, 35.2 na hi dharmād apaityarthaḥ kāmo vāpi kadācana //
MBh, 5, 132, 30.2 mā tvā paśyet sukṛpaṇaṃ śatruḥ śrīmān kadācana //
MBh, 6, BhaGī 2, 47.1 karmaṇyevādhikāraste mā phaleṣu kadācana /
MBh, 6, BhaGī 18, 67.1 idaṃ te nātapaskāya nābhaktāya kadācana /
MBh, 7, 8, 34.1 yaṃ dvau na jahataḥ śabdau jīvamānaṃ kadācana /
MBh, 7, 95, 17.2 na ca me saṃbhramaḥ kaścid bhūtapūrvaḥ kadācana /
MBh, 7, 110, 14.2 na bhīmasenaṃ samprāpya nivarteta kadācana //
MBh, 8, 18, 52.2 īdṛśaṃ vyasanaṃ yuddhe na te dṛṣṭaṃ kadācana //
MBh, 8, 34, 13.1 īdṛśaṃ nāsya rūpaṃ me dṛṣṭapūrvaṃ kadācana /
MBh, 8, 61, 14.1 duḥkhāny etāni jānīmo na sukhāni kadācana /
MBh, 9, 31, 2.1 na hi saṃtarjanā tena śrutapūrvā kadācana /
MBh, 9, 34, 73.1 māvamaṃsthāḥ striyaḥ putra mā ca viprān kadācana /
MBh, 9, 62, 59.3 pāṇḍavānāṃ vināśāya mā te buddhiḥ kadācana //
MBh, 10, 12, 32.1 rāmeṇātibalenaitannoktapūrvaṃ kadācana /
MBh, 10, 15, 32.2 evaṃ kuru na cānyā te buddhiḥ kāryā kadācana /
MBh, 12, 3, 31.2 abrāhmaṇe na hi brahma dhruvaṃ tiṣṭhet kadācana //
MBh, 12, 12, 30.2 duḥkhānām eva bhoktāro na sukhānāṃ kadācana //
MBh, 12, 36, 43.1 nāstikāśraddadhāneṣu puruṣeṣu kadācana /
MBh, 12, 56, 33.2 vidhīyate na śārīraṃ bhayam eṣāṃ kadācana //
MBh, 12, 57, 21.1 na cādadīta vittāni satāṃ hastāt kadācana /
MBh, 12, 59, 113.2 tam aśaṅkaḥ kariṣyāmi svavaśo na kadācana //
MBh, 12, 59, 125.1 sarīsṛpebhyaḥ stenebhyo na cānyonyāt kadācana /
MBh, 12, 67, 14.1 pāpā api tadā kṣemaṃ na labhante kadācana /
MBh, 12, 79, 8.2 evaṃ samīkṣya nimayan nādharmo 'sti kadācana //
MBh, 12, 81, 22.2 yo mānito 'mānito vā na saṃdūṣyet kadācana //
MBh, 12, 81, 35.2 nānyair nikāraṃ sahate jñāter jñātiḥ kadācana //
MBh, 12, 99, 43.1 āhave nihataṃ śūraṃ na śoceta kadācana /
MBh, 12, 105, 28.1 avāpyān kāmayasvārthān nānavāpyān kadācana /
MBh, 12, 124, 33.2 nāsūyāmi dvijaśreṣṭha rājāsmīti kadācana /
MBh, 12, 133, 25.2 nāraṇyebhyaḥ sa bhūtebhyo bhayam ārchet kadācana //
MBh, 12, 136, 170.2 kāmaṃ sarvaṃ pradāsyāmi na tvātmānaṃ kadācana //
MBh, 12, 149, 15.2 bahurūpo muhūrtaśca jīvetāpi kadācana //
MBh, 12, 154, 19.2 samudrakalpaḥ sa naro na kadācana pūryate //
MBh, 12, 168, 26.2 tānnaivārthā na cānarthā vyathayanti kadācana //
MBh, 12, 187, 43.2 sattvaṃ manaḥ saṃsṛjati na guṇān vai kadācana //
MBh, 12, 216, 4.1 yasya sma dadato vittaṃ na kadācana hīyate /
MBh, 12, 217, 27.2 prabhavaśca prabhāvaśca nātmasaṃsthaḥ kadācana //
MBh, 12, 219, 12.2 iti yasya sadā bhāvo na sa muhyet kadācana //
MBh, 12, 220, 34.1 yadi kartā bhavet kartā na kriyeta kadācana /
MBh, 12, 221, 32.1 amarṣaṇā na cānyonyaṃ spṛhayanti kadācana /
MBh, 12, 221, 44.2 indriyasya visargaṃ te 'rocayanta kadācana //
MBh, 12, 222, 13.1 anīrṣavo na cānyonyaṃ vihiṃsanti kadācana /
MBh, 12, 222, 14.2 na ca nindāpraśaṃsābhyāṃ vikriyante kadācana //
MBh, 12, 231, 14.2 sattvaṃ hi tejaḥ sṛjati na guṇān vai kadācana //
MBh, 12, 240, 18.1 sattvam ātmā prasavati guṇān vāpi kadācana /
MBh, 12, 253, 5.1 sa cintayāmāsa munir jalamadhye kadācana /
MBh, 12, 262, 10.2 teṣāṃ nāsīd vidhātavyaṃ prāyaścittaṃ kadācana //
MBh, 12, 282, 6.1 tasmād guṇeṣu rajyethā mā doṣeṣu kadācana /
MBh, 12, 283, 27.1 tasmād guṇeṣu rajyethā mā doṣeṣu kadācana /
MBh, 12, 287, 15.1 prasaktabuddhir viṣayeṣu yo naro yo budhyate hyātmahitaṃ kadācana /
MBh, 12, 305, 9.1 yo 'rundhatīṃ na paśyeta dṛṣṭapūrvāṃ kadācana /
MBh, 12, 326, 25.2 śubhāśubhaiḥ karmabhir yo na lipyati kadācana //
MBh, 12, 330, 9.1 na hi jāto na jāye 'haṃ na janiṣye kadācana /
MBh, 12, 330, 10.1 noktapūrvaṃ mayā kṣudram aślīlaṃ vā kadācana /
MBh, 12, 335, 70.2 na tasyādhyayanaṃ nāśam upagacchet kadācana //
MBh, 13, 20, 65.1 sahasraikā yatā nārī prāpnotīha kadācana /
MBh, 13, 26, 50.1 vaivasvatasya sadanaṃ na sa gacchet kadācana /
MBh, 13, 29, 5.2 sa jāyate pulkaso vā caṇḍālo vā kadācana //
MBh, 13, 64, 11.2 gṛhaṃ tasya na rakṣāṃsi dharṣayanti kadācana //
MBh, 13, 77, 16.1 gavāṃ mūtrapurīṣasya nodvijeta kadācana /
MBh, 13, 94, 29.3 samudrakalpaḥ puruṣo na kadācana pūryate //
MBh, 13, 107, 17.2 nekṣetādityam udyantaṃ nāstaṃ yāntaṃ kadācana //
MBh, 13, 107, 22.1 purīṣamūtre nodīkṣennādhitiṣṭhet kadācana /
MBh, 13, 107, 22.2 udakyayā ca saṃbhāṣāṃ na kurvīta kadācana //
MBh, 13, 107, 23.2 ubhe mūtrapurīṣe tu nāpsu kuryāt kadācana //
MBh, 13, 107, 30.1 trīṇi tejāṃsi nocchiṣṭa ālabheta kadācana /
MBh, 13, 107, 31.1 trīṇi tejāṃsi nocchiṣṭa udīkṣeta kadācana /
MBh, 13, 107, 38.1 nādhyāpayet tathocchiṣṭo nādhīyīta kadācana /
MBh, 13, 107, 40.3 tasmād yukto 'pyanadhyāye nādhīyīta kadācana //
MBh, 13, 107, 46.1 guruṇā vairanirbandho na kartavyaḥ kadācana /
MBh, 13, 107, 70.1 akṛtvā devatāpūjāṃ nānyaṃ gacchet kadācana /
MBh, 13, 107, 71.2 na cājñātāṃ striyaṃ gacched garbhiṇīṃ vā kadācana //
MBh, 13, 107, 73.2 nāntardhāne na saṃyukte na ca tiryak kadācana //
MBh, 13, 107, 74.1 na nagnaḥ karhicit snāyānna niśāyāṃ kadācana /
MBh, 13, 107, 82.1 nālīḍhayā parihataṃ bhakṣayīta kadācana /
MBh, 13, 107, 88.1 vāgyato naikavastraśca nāsaṃviṣṭaḥ kadācana /
MBh, 13, 107, 98.1 parāpavādaṃ na brūyānnāpriyaṃ ca kadācana /
MBh, 13, 109, 15.1 nānapatyo bhavet prājño daridro vā kadācana /
MBh, 13, 132, 54.2 nikṣiptadaṇḍo nirdaṇḍo na hinasti kadācana //
MBh, 13, 133, 12.2 na gāvo nānnavikṛtiṃ prayacchanti kadācana //
MBh, 14, 17, 9.2 atyartham api vā bhuṅkte na vā bhuṅkte kadācana //
MBh, 14, 42, 5.2 smṛtimantastadā dhīrā na līyante kadācana //
MBh, 14, 46, 22.1 parebhyo na pratigrāhyaṃ na ca deyaṃ kadācana /
MBh, 14, 68, 19.1 noktapūrvaṃ mayā mithyā svaireṣvapi kadācana /
MBh, 14, 68, 21.1 yathāhaṃ nābhijānāmi vijayena kadācana /
MBh, 15, 14, 10.3 na jātu viṣamaṃ caiva gamiṣyati kadācana //
MBh, 15, 15, 15.1 na jātvasya tu vaṃśasya rājñāṃ kaścit kadācana /
MBh, 15, 38, 3.2 kopasthāneṣvapi mahatsvakupyaṃ na kadācana //
Manusmṛti
ManuS, 2, 58.2 kāyatraidaśikābhyāṃ vā na pitryeṇa kadācana //
ManuS, 2, 144.2 sa mātā sa pitā jñeyas taṃ na druhyet kadācana //
ManuS, 3, 25.2 paiśācaś cāsuraś caiva na kartavyau kadācana //
ManuS, 3, 101.2 etāny api satāṃ gehe nocchidyante kadācana //
ManuS, 4, 4.2 satyānṛtābhyām api vā na śvavṛttyā kadācana //
ManuS, 4, 37.1 nekṣetodyantam ādityaṃ nāstaṃ yāntaṃ kadācana /
ManuS, 4, 46.2 na jīrṇadevāyatane na valmīke kadācana //
ManuS, 4, 48.2 na kadācana kurvīta viṅmūtrasya visarjanam //
ManuS, 4, 123.1 sāmadhvanāv ṛcyajuṣī nādhīyīta kadācana /
ManuS, 4, 135.2 nāvamanyeta vai bhūṣṇuḥ kṛśān api kadācana //
ManuS, 4, 201.1 parakīyanipāneṣu na snāyāddhi kadācana /
ManuS, 4, 207.1 mattakruddhāturāṇāṃ ca na bhuñjīta kadācana /
ManuS, 5, 36.1 asaṃskṛtān paśūn mantrair nādyād vipraḥ kadācana /
ManuS, 5, 37.2 na tv eva tu vṛthā hantuṃ paśum icchet kadācana //
ManuS, 7, 198.2 vijetuṃ prayatetārīn na yuddhena kadācana //
ManuS, 8, 146.1 samprītyā bhujyamānāni na naśyanti kadācana /
ManuS, 11, 18.1 brāhmaṇasvaṃ na hartavyaṃ kṣatriyeṇa kadācana /
Rāmāyaṇa
Rām, Bā, 57, 18.1 anṛtaṃ noktapūrvaṃ me na ca vakṣye kadācana /
Rām, Ay, 19, 6.1 na buddhipūrvaṃ nābuddhaṃ smarāmīha kadācana /
Rām, Ay, 23, 23.1 bharatasya samīpe te nāhaṃ kathyaḥ kadācana /
Rām, Ay, 23, 24.1 nāpi tvaṃ tena bhartavyā viśeṣeṇa kadācana /
Rām, Ay, 23, 31.1 vipriyaṃ na ca kartavyaṃ bharatasya kadācana /
Rām, Ay, 39, 4.2 rāmo dharme sthitaḥ śreṣṭho na sa śocyaḥ kadācana //
Rām, Ay, 69, 14.1 kṛtā śāstrānugā buddhir mā bhūt tasya kadācana /
Rām, Ār, 42, 5.2 ativṛttam iṣoḥ pātāl lobhayānaṃ kadācana //
Rām, Ār, 45, 8.1 nādya bhokṣye na ca svapsye na pāsye 'haṃ kadācana /
Rām, Ki, 7, 21.1 anṛtaṃ noktapūrvaṃ me na ca vakṣye kadācana /
Rām, Ki, 40, 40.1 na tu tac candanaṃ dṛṣṭvā spraṣṭavyaṃ ca kadācana /
Rām, Yu, 38, 29.1 anṛtaṃ noktapūrvaṃ me na ca vakṣye kadācana /
Rām, Yu, 39, 19.2 paruṣaṃ vipriyaṃ vāpi śrāvitaṃ na kadācana //
Rām, Yu, 48, 62.1 na no devakṛtaṃ kiṃcid bhayam asti kadācana /
Rām, Yu, 49, 7.2 na mayaivaṃvidhaṃ bhūtaṃ dṛṣṭapūrvaṃ kadācana //
Rām, Yu, 50, 15.2 vānarāṇāṃ kṣayaṃ yuddhe na paśyāmi kadācana //
Rām, Yu, 80, 24.2 nāsurebhyo na devebhyo bhayaṃ mama kadācana //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 64.1 vikāranāmākuśalo na jihrīyāt kadācana /
Bodhicaryāvatāra
BoCA, 3, 14.2 anarthaḥ kasyacinmā bhūn māmālambya kadācana //
BoCA, 5, 22.2 naśyatvanyac ca kuśalaṃ mā tu cittaṃ kadācana //
BoCA, 5, 29.1 tasmātsmṛtirmanodvārān nāpaneyā kadācana /
BoCA, 5, 35.1 niṣphalā netravikṣepā na kartavyāḥ kadācana /
BoCA, 5, 36.1 dṛṣṭiviśrāmahetostu diśaḥ paśyetkadācana /
BoCA, 7, 36.1 guṇaleśe'pi nābhyāso mama jātaḥ kadācana /
BoCA, 10, 3.1 āsaṃsāraṃ sukhajyānir mā bhūt teṣāṃ kadācana /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 314.1 tataḥ samudradinnā mām ity avocat kadācana /
BKŚS, 18, 456.2 anenaiva nivarteran pathā pānthāḥ kadācana //
BKŚS, 19, 198.1 kupitā rājaputrāya rājaputrī kadācana /
Harivaṃśa
HV, 15, 48.3 na caiṣa prathamaḥ kalpo yuddhaṃ nāma kadācana //
HV, 24, 30.1 asaṃgrāmeṇa yo vīro nāvartata kadācana /
HV, 28, 45.2 veda mithyābhiśāpās taṃ na spṛśanti kadācana //
Kātyāyanasmṛti
KātySmṛ, 1, 243.1 pūrvābhāve pareṇaiva nānyathaiva kadācana /
KātySmṛ, 1, 383.1 pratipattau tu sākṣitvam arhanti na kadācana /
KātySmṛ, 1, 414.1 na śaṅkāsu śiraḥ kośe kalpayet tu kadācana /
KātySmṛ, 1, 572.1 ṛṇārtham āharet tantuṃ na sukhārthaṃ kadācana /
KātySmṛ, 1, 718.1 kṣatraviśśūdradharmas tu samavarṇe kadācana /
KātySmṛ, 1, 753.1 niveśasamayād ūrdhvaṃ naite yojyāḥ kadācana /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 167.1 na stūyase narendra tvaṃ dadāsīti kadācana /
Kūrmapurāṇa
KūPur, 1, 1, 10.2 na nāstike kathāṃ puṇyāmimāṃ brūyāt kadācana //
KūPur, 2, 13, 38.1 na jīrṇadevāyatane na valmīke kadācana /
KūPur, 2, 13, 41.2 na devadevālayayor apām api kadācana //
KūPur, 2, 14, 9.2 ākramedāsanaṃ cāsya chāyādīn vā kadācana //
KūPur, 2, 14, 11.1 na pādau sārayedasya saṃnidhāne kadācana /
KūPur, 2, 14, 13.1 āsane śayane yāne naiva tiṣṭhet kadācana /
KūPur, 2, 14, 21.2 kalāpakarṣaṇasnānaṃ nācareddhi kadācana //
KūPur, 2, 14, 22.1 na kuryānmānasaṃ vipro gurostyāge kadācana /
KūPur, 2, 14, 23.2 ādadīta yato jñānaṃ na taṃ druhyet kadācana //
KūPur, 2, 16, 1.3 nāhitaṃ nāpriyaṃ vākyaṃ na stenaḥ syāt kadācana //
KūPur, 2, 16, 5.2 brahmasvaṃ vā nāpaharedāpadyapi kadācana //
KūPur, 2, 16, 34.2 parasmai kathayed vidvān śaśinaṃ vā kadācana //
KūPur, 2, 16, 41.2 vivādaṃ svajanaiḥ sārdhaṃ na kuryād vai kadācana //
KūPur, 2, 16, 46.1 na nagnāṃ striyamīkṣeta puruṣaṃ vā kadācana /
KūPur, 2, 16, 50.2 na laṅghayecca mūtraṃ vā nādhitiṣṭhet kadācana //
KūPur, 2, 16, 60.2 nābhihanyājjalaṃ padbhyāṃ pāṇinā vā kadācana //
KūPur, 2, 16, 68.2 na pādakṣālanaṃ kuryāt pādenaiva kadācana //
KūPur, 2, 16, 76.2 tuṣāṅgārakarīṣaṃ vā nādhitiṣṭhet kadācana //
KūPur, 2, 16, 81.1 na bhindyāt pūrvasamayamabhyupetaṃ kadācana /
KūPur, 2, 16, 92.2 nāṅgārabhasmakeśādiṣvadhitiṣṭhet kadācana //
KūPur, 2, 18, 58.1 parakīyanipāneṣu na snāyād vai kadācana /
KūPur, 2, 19, 29.2 nānuvaṃśaṃ na pālāśe śayane vā kadācana //
KūPur, 2, 21, 29.2 sa vai durbrāhmaṇo nārhaḥ śrāddhādiṣu kadācana //
KūPur, 2, 28, 13.2 nādhyetavyaṃ na vaktavyaṃ śrotavyaṃ na kadācana /
KūPur, 2, 37, 30.3 nāhamenāmapi tathā vimuñcāmi kadācana //
Liṅgapurāṇa
LiPur, 1, 81, 50.2 gatvā śivapuraṃ divyaṃ nehāyāti kadācana //
LiPur, 1, 88, 25.1 na kṣīyate na kṣarati khidyate na kadācana /
LiPur, 1, 92, 45.2 vimuktaṃ na mayā yasmānmokṣyate vā kadācana //
LiPur, 2, 9, 38.1 tathaivābhiniveśena saṃbandho na kadācana /
LiPur, 2, 10, 4.2 na tvacāṃ cakṣuṣāṃ vāpi bandho jajñe kadācana //
LiPur, 2, 10, 16.1 vacanaṃ kurute vākyaṃ nādānādi kadācana /
LiPur, 2, 10, 17.1 karoti pāṇirādānaṃ na gatyādi kadācana /
LiPur, 2, 10, 18.1 vihāraṃ kurute pādo notsargādi kadācana /
LiPur, 2, 10, 19.1 utsargaṃ kurute pāyurna vadeta kadācana /
Matsyapurāṇa
MPur, 7, 42.1 na muktakeśā tiṣṭheta nāśuciḥ syātkadācana /
MPur, 36, 12.4 pūjyānsampūjayed dadyānnābhiśāpaṃ kadācana //
MPur, 105, 2.2 sthānamuktaṃ prayāgaṃ tu nākhyeyaṃ tu kadācana //
MPur, 148, 72.2 durjanaḥ sujanatvāya kalpate na kadācana //
MPur, 148, 73.1 sujano'pi svabhāvasya tyāgaṃ vāñchetkadācana /
MPur, 154, 42.2 kṛtāparādhasaṃtrāsaṃ na tyajanti kadācana //
MPur, 154, 164.2 na prāpyate vinā puṇyaiḥ patirnāryā kadācana //
Nāradasmṛti
NāSmṛ, 2, 1, 75.1 strīdhanaṃ ca narendrāṇāṃ na kadācana jīryate /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 290.2 godohamātraṃ saṃtiṣṭhen nopatiṣṭhet kadācana //
Saṃvitsiddhi
SaṃSi, 1, 90.2 tataḥ sarvaṃ sadā bhāyāt na vā kiṃcit kadācana //
Suśrutasaṃhitā
Su, Sū., 14, 34.2 raktamokṣaṇaśīlānāṃ na bhavanti kadācana //
Su, Sū., 46, 464.2 pūrvaṃ yojyāni bhiṣajā na tu bhukte kadācana //
Su, Sū., 46, 491.1 na caikarasasevāyāṃ prasajyeta kadācana /
Su, Nid., 9, 25.2 jīvet kadācit puruṣo netareṣu kadācana //
Su, Śār., 4, 60.1 dṛṣṭiśca romakūpāś ca na vardhante kadācana /
Su, Śār., 8, 7.2 sirāṇāṃ vyadhanaṃ kāryamaroge vā kadācana //
Su, Cik., 15, 16.2 vṛddhipatraṃ hi tīkṣṇāgraṃ nārīṃ hiṃsyāt kadācana //
Su, Utt., 58, 21.1 purastādvāpi mūtrasya paścādvāpi kadācana /
Su, Utt., 64, 56.1 ghorānṛtukṛtān rogānnāpnoti sa kadācana /
Viṣṇupurāṇa
ViPur, 1, 9, 130.2 prasīda devi padmākṣi māsmāṃstyākṣīḥ kadācana //
ViPur, 1, 9, 144.2 alakṣmīḥ kalahādhārā na teṣv āste kadācana //
ViPur, 3, 11, 11.2 guruṃ dvijātīṃśca budho na meheta kadācana //
ViPur, 3, 11, 124.1 paradārānna gaccheta manasāpi kadācana /
ViPur, 3, 12, 21.1 nāsamañjasaśīlaistu sahāsīta kadācana /
ViPur, 3, 12, 30.2 na caiverṣyurbhavet tāsu nādhikuryātkadācana //
Viṣṇusmṛti
ViSmṛ, 30, 43.2 ādadīta yato jñānaṃ na taṃ druhyet kadācana //
ViSmṛ, 61, 17.2 amāvāsyāṃ na cāśnīyād dantakāṣṭhaṃ kadācana //
Yājñavalkyasmṛti
YāSmṛ, 1, 153.1 viprāhikṣatriyātmāno nāvajñeyāḥ kadācana /
YāSmṛ, 3, 39.1 vaiśyavṛttyāpi jīvan no vikrīṇīta kadācana /
Aṣṭāvakragīta
Aṣṭāvakragīta, 15, 5.1 rāgadveṣau manodharmau na manas te kadācana /
Bhāgavatapurāṇa
BhāgPur, 11, 20, 25.2 yogenaiva dahed aṃho nānyat tatra kadācana //
Devīkālottarāgama
DevīĀgama, 1, 16.2 rūpamityādikaṃ kiṃcid dhyeyaṃ naiva kadācana //
DevīĀgama, 1, 73.2 abhilāṣo na kartavya indriyārthe kadācana //
Garuḍapurāṇa
GarPur, 1, 50, 39.2 snānaṃ samācarennaiva parakīye kadācana //
GarPur, 1, 95, 32.1 jyeṣṭhāṃ dharmavidhau kuryānna kaniṣṭhāṃ kadācana /
GarPur, 1, 96, 56.1 viprāhikṣattriyātmāno nāvajñeyāḥ kadācana /
GarPur, 1, 96, 64.1 bandināṃ svarṇakārāṇāmannameṣāṃ kadācana /
GarPur, 1, 99, 7.2 avaiṣṇavāśca te sarve na śrāddhārhāḥ kadācana //
GarPur, 1, 108, 13.2 paraveśmani vāsaṃ ca na kurvīta kadācana //
GarPur, 1, 109, 28.2 arervā praṇipātena mā bhūtaste kadācana //
GarPur, 1, 110, 5.2 surūpāṃ sunitambāṃ ca nākulīnāṃ kadācana //
GarPur, 1, 110, 11.2 na hi cūḍāmaṇiḥ pāde śobhate vai kadācana //
GarPur, 1, 110, 22.1 apakāraparānnityaṃ cintayenna kadācana /
GarPur, 1, 113, 12.2 pūrvārjite hi sukṛte na naśyanti kadācana //
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 19.2 paiśācaścāsuraścaiva na kartavyau kadācana //
GṛRĀ, Vivāhabhedāḥ, 22.0 paiśācaścāsuraścaiva na kartavyau kadācana iti brāhmaṇe niṣedho boddhavyaḥ anyatra tadvidhānāt //
Hitopadeśa
Hitop, 1, 60.3 etāny api satāṃ gehe nocchidyante kadācana //
Hitop, 2, 83.9 nirapekṣo na kartavyo bhṛtyaiḥ svāmī kadācana /
Hitop, 3, 5.2 vidvān evopadeṣṭavyo nāvidvāṃs tu kadācana /
Hitop, 3, 41.2 vijetuṃ prayatetārīn na yuddhena kadācana /
Hitop, 3, 42.3 sādhituṃ prayatetārīn na yuddhena kadācana //
Hitop, 3, 135.2 amātyā iti tān rājā nāvamanyet kadācana //
Hitop, 4, 54.1 satyadharmavyapetena saṃdadhyān na kadācana /
Kathāsaritsāgara
KSS, 1, 4, 34.1 kathamevaṃ pravarteya paśyet ko'pi kadācana /
KSS, 1, 5, 79.1 tasyātha yoganandasya kāṇabhūteḥ kadācana /
KSS, 1, 6, 125.2 nedṛśo durmanāḥ pūrvaṃ dṛṣṭo devaḥ kadācana //
KSS, 1, 7, 37.2 śucīñ śūrān prabuddhāṃś ca nākrāmanti kadācana //
KSS, 2, 5, 161.1 gatvā maite vaṇikputrāḥ patiṃ hanyuḥ kadācana /
KSS, 3, 1, 29.1 vyājaḥ padmāvatīhetoḥ kriyamāṇaḥ kadācana /
KSS, 3, 3, 38.1 bhayācchokābhighātādvā rājño rogaḥ kadācana /
KSS, 3, 3, 65.1 tasya candraprabhety āsīd bhāryā sā ca kadācana /
KSS, 3, 3, 83.1 āropaṇīyā śayyāyāṃ nāhaṃ bhartrā kadācana /
KSS, 3, 4, 73.1 sa kadācana kasyāpi hetoryātrāgato nṛpaḥ /
KSS, 3, 4, 251.2 tyajet kadācana prāṇān brahmahatyā bhavet tataḥ //
KSS, 3, 6, 118.1 tam upādhyāyapatnī sā kālarātrīḥ kadācana /
KSS, 4, 2, 56.2 himavacchṛṅgamārgeṇa gato 'bhūvaṃ kadācana //
KSS, 5, 1, 4.2 naravāhanadattasya vidhātavyā kadācana //
KSS, 6, 1, 144.2 kāṅkṣaṇīyo na cāniṣṭo vipakṣo 'pi kadācana //
Kālikāpurāṇa
KālPur, 55, 56.1 tādṛśaḥ sādhakaḥ kuryānnānyathā tu kadācana /
KālPur, 55, 88.2 aśucirna mahāmāyāṃ pūjayet tu kadācana //
KālPur, 56, 56.2 na tasya jāyate vyādhirna ca duḥkhaṃ kadācana //
Kṛṣiparāśara
KṛṣiPar, 1, 238.3 māpanaṃ vāmāvartena dakṣiṇe na kadācana //
Mātṛkābhedatantra
MBhT, 7, 42.2 yasmai kasmai na dātavyaṃ na prakāśyaṃ kadācana //
MBhT, 7, 55.1 patipūjāṃ vinā pūjāṃ na gṛhṇāti kadācana /
MBhT, 8, 20.1 tāmbūlaṃ ca tathā matsyaṃ varjayen na kadācana /
MBhT, 10, 13.1 paśudānaṃ vinā devi pūjayen na kadācana /
MBhT, 11, 39.3 dhāraṇīyaṃ prayatnena nānyad dairghyaṃ kadācana //
MBhT, 14, 37.2 anyaṃ gurusutaṃ kānte pūjayen na kadācana //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 277.2 stanādūrdhvamadho nābherna kartavyaṃ kadācana //
Rasamañjarī
RMañj, 4, 34.1 na dātavyaṃ na bhoktavyaṃ viṣaṃ vāde kadācana /
RMañj, 8, 19.2 jātā rogāḥ praṇaśyanti na bhavanti kadācana //
Rasaprakāśasudhākara
RPSudh, 2, 107.3 abhicārādidoṣāśca na bhavanti kadācana //
Rasaratnasamuccaya
RRS, 2, 50.2 vinā śaṃbhoḥ prasādena na sidhyanti kadācana //
RRS, 5, 55.2 vāntiṃ bhrāntiṃ virekaṃ ca na karoti kadācana //
RRS, 12, 39.1 dantabhāṇḍe 'tha vā śārṅge kāṣṭhe naiva kadācana /
Rasaratnākara
RRĀ, R.kh., 8, 71.1 vāntiṃ bhrāntiṃ virekaṃ ca na karoti kadācana /
RRĀ, R.kh., 10, 37.1 na dātavyaṃ na bhoktavyaṃ visaṃvāde kadācana /
RRĀ, Ras.kh., 8, 107.2 dadāti khecarīṃ siddhiṃ na praveśaṃ kadācana //
Rasendracintāmaṇi
RCint, 7, 46.1 na dātavyaṃ na bhoktavyaṃ viṣaṃ vāde kadācana /
Rasārṇava
RArṇ, 12, 75.1 tṛṇauṣadhyā rase sūtaṃ naiva baddhaṃ kadācana /
RArṇ, 18, 190.1 vidhihīno raso devi naiva sidhyetkadācana /
Skandapurāṇa
SkPur, 8, 35.2 yaṃ dṛṣṭvā na bhavenmṛtyurmartyasyāpi kadācana //
SkPur, 10, 30.2 bhūrloke vatsyase nityaṃ na svarloke kadācana //
Tantrāloka
TĀ, 4, 249.2 na śaivaṃ vaiṣṇavairvākyairbādhanīyaṃ kadācana //
TĀ, 8, 158.1 te yāntyaṇḍāntare raudraṃ puraṃ nādhaḥ kadācana /
TĀ, 16, 30.1 yathottaraṃ na dātavyamayogyebhyaḥ kadācana /
Toḍalatantra
ToḍalT, Saptamaḥ paṭalaḥ, 38.2 na vaktavyaṃ paśor agre prāṇānte'pi kadācana //
ToḍalT, Navamaḥ paṭalaḥ, 7.3 śrutvā gopaya yatnena na prakāśyaṃ kadācana //
Ānandakanda
ĀK, 1, 7, 96.1 samīraṇātapaspṛṣṭaṃ na grāhyaṃ tatkadācana /
ĀK, 1, 7, 160.2 kācacandrakakiṭṭābhaṃ na yojyaṃ tatkadācana //
ĀK, 1, 14, 25.1 tasmādyuktyā viṣaṃ sevyamayuktyā na kadācana /
ĀK, 1, 14, 46.1 grīṣmavarṣaśaratsvetanna prayojyaṃ kadācana /
ĀK, 1, 23, 304.2 tṛṇauṣadhyā rase sūto naiva baddhaḥ kadācana //
ĀK, 2, 4, 49.2 vāntiṃ bhrāntiṃ virekaṃ ca na karoti kadācana //
ĀK, 2, 9, 8.2 tṛṇauṣadhyā rase sūtaṃ naiva bandhaṃ kadācana //
Śukasaptati
Śusa, 15, 6.20 sāpi snānaṃ kṛtvā yakṣasamīpamāgatya puṣpagandhādyairabhyarcya sarvalokānāṃ śṛṇvatāmuvāca bho bhagavanyakṣa nijabhartāramenaṃ ca grahilaṃ vinā yadyanyapuruṣaḥ spṛśati kadācana māṃ tadā tava jaṅghābhyāṃ sakāśānmama niṣkramaṇaṃ mā bhavatvityabhidhāya sarvalokasamakṣameva jaṅghayormadhye praviśya niṣkrāntā /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 35.2 vāntiṃ bhrāntiṃ klamaṃ mūrcchāṃ na karoti kadācana //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 8.1 bhavenna ca talasparśā bhāṇḍasyāpi kadācana /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 23.1 bhavenna ca talasparśo bhāṇḍasyāpi kadācana /
Bhāvaprakāśa
BhPr, 7, 3, 67.2 vidāhaṃ svedamutkledaṃ na karoti kadācana //
Dhanurveda
DhanV, 1, 20.2 anye'pi duṣṭasattvāśca na hiṃsanti kadācana //
Gheraṇḍasaṃhitā
GherS, 1, 22.1 eṣā dhautiḥ parā gopyā na prakāśyā kadācana /
GherS, 1, 23.3 eṣā dhautiḥ parā gopyā na prakāśyā kadācana //
Haribhaktivilāsa
HBhVil, 1, 81.2 ākrāmed āsanaṃ chāyām āsandīṃ vā kadācana //
HBhVil, 1, 83.2 na pādau sārayed asya sannidhāne kadācana //
HBhVil, 1, 89.3 snānodakaṃ tathā chāyāṃ laṅghayen na kadācana //
HBhVil, 1, 92.2 vastraṃ chāyāṃ tathā śiṣyo laṅghayen na kadācana //
HBhVil, 2, 236.2 vārāhaṃ ṣoḍaśātmānaṃ yuktā dehe kadācana /
HBhVil, 3, 158.2 guruṃ dvijādīṃś ca budho na meheta kadācana //
HBhVil, 3, 164.3 na devadevālayor nāpām api kadācana //
HBhVil, 4, 35.2 saptajanmāni vaidhavyaṃ na prāpnoti kadācana //
HBhVil, 4, 146.1 na cārdram eva vasanaṃ paridadhyāt kadācana //
HBhVil, 5, 305.2 duḥkhadā sā tu vijñeyā sukhadā na kadācana //
HBhVil, 5, 451.3 śālagrāme'dhikāro 'sti na cānyeṣāṃ kadācana //
HBhVil, 5, 480.3 phalaṃ notpadyate tatra pūjitāyāṃ kadācana //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 49.2 samprāptayoganidrasya kālo nāsti kadācana //
HYP, Caturthopadeśaḥ, 106.1 śaṅkhadundubhinādaṃ ca na śṛṇoti kadācana /
Janmamaraṇavicāra
JanMVic, 1, 167.0 śrīmatarahasyatilake 'pi uttamanayādhikāriṇāṃ saṃvṛtanijasadācārāṇāṃ lokaprasiddhirakṣāyai tadācārāparityāgo 'pi āmnātaḥ tathā hi lokācārasya vicchedo na kartavyaḥ kadācana //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 42.1 naikagrāmīṇam atithiṃ saṃgṛhṇīta kadācana /
ParDhSmṛti, 5, 8.1 kṛṣṇapakṣe yadā somo na dṛśyeta kadācana /
ParDhSmṛti, 6, 47.1 rasapūrṇaṃ tu yad bhāṇḍaṃ na tyajet tu kadācana /
ParDhSmṛti, 6, 58.1 mahat kāryoparodhena na svasthasya kadācana /
ParDhSmṛti, 7, 35.2 striyo vṛddhāś ca bālāś ca na duṣyanti kadācana //
Rasakāmadhenu
RKDh, 1, 1, 230.1 jalāgniyogato naiva bhidyate'tra kadācana /
Rasārṇavakalpa
RAK, 1, 136.2 tṛṇauṣadhyā rasaiḥ sūto naiva baddhaḥ kadācana //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 92.1 tasmādiyaṃ mahābhāgā na moktavyā kadācana /
SkPur (Rkh), Revākhaṇḍa, 42, 72.2 anivartikā gatistasya rudralokāt kadācana //
SkPur (Rkh), Revākhaṇḍa, 45, 24.2 svapne 'pi tridaśāḥ sarve na yoddhavyāḥ kadācana /
SkPur (Rkh), Revākhaṇḍa, 45, 31.2 yadi dāsye varaṃ devi icchābhūtaṃ kadācana /
SkPur (Rkh), Revākhaṇḍa, 50, 13.1 daridrānbhara bhūpāla mā samṛddhān kadācana /
SkPur (Rkh), Revākhaṇḍa, 50, 37.3 kanyānāma samuccārya na doṣāya kadācana //
SkPur (Rkh), Revākhaṇḍa, 50, 41.1 asamarthe tato dānaṃ na pradeyaṃ kadācana /
SkPur (Rkh), Revākhaṇḍa, 56, 49.2 pakṣaṃ māsaṃ ca ṣaṇmāsamabdamekaṃ kadācana //
SkPur (Rkh), Revākhaṇḍa, 72, 46.2 bhinnavṛttikarāḥ putra niyojyā na kadācana //
SkPur (Rkh), Revākhaṇḍa, 77, 6.2 ajñānān naśyate kṣipraṃ nottaraṃ tu kadācana //
SkPur (Rkh), Revākhaṇḍa, 83, 9.3 devāsurasamūhaiśca na jito 'haṃ kadācana //
SkPur (Rkh), Revākhaṇḍa, 85, 80.1 tasya vāsaḥ sadā rājanna naśyati kadācana /
SkPur (Rkh), Revākhaṇḍa, 92, 14.1 yamalokaṃ na vīkṣeta manujaḥ sa kadācana /
SkPur (Rkh), Revākhaṇḍa, 106, 6.1 yathā te devadeveśa na viyogaḥ kadācana /
SkPur (Rkh), Revākhaṇḍa, 120, 5.2 dānavānāṃ vināśāya nānyo hetuḥ kadācana //
SkPur (Rkh), Revākhaṇḍa, 131, 35.2 tasya nāgakulānyaṣṭau na hiṃsanti kadācana //
SkPur (Rkh), Revākhaṇḍa, 146, 84.1 na vāhayedgṛhe jātaṃ vatsakaṃ tu kadācana /
SkPur (Rkh), Revākhaṇḍa, 147, 4.2 garbhavāse matisteṣāṃ na jāyeta kadācana //
SkPur (Rkh), Revākhaṇḍa, 147, 5.1 garbhavāso hi duḥkhāya na sukhāya kadācana /
SkPur (Rkh), Revākhaṇḍa, 150, 5.3 na śrutaṃ na ca me dṛṣṭaṃ bhūtapūrvaṃ kadācana //
SkPur (Rkh), Revākhaṇḍa, 158, 21.2 na tasya punarāvṛttiḥ śivalokāt kadācana //
SkPur (Rkh), Revākhaṇḍa, 172, 80.2 anivartikā gatistasya śivalokātkadācana //
SkPur (Rkh), Revākhaṇḍa, 173, 5.1 tasya tatkarasaṃlagnaṃ cyavate na kadācana /
SkPur (Rkh), Revākhaṇḍa, 178, 35.2 anivartikā gatisteṣāṃ viṣṇulokātkadācana //
SkPur (Rkh), Revākhaṇḍa, 180, 79.2 anivartikā gatis tasya rudralokātkadācana //
SkPur (Rkh), Revākhaṇḍa, 190, 33.2 anivartikā gatistasya somalokātkadācana //
SkPur (Rkh), Revākhaṇḍa, 200, 5.1 brahmahatyābhayātsā hi na tu śūdraiḥ kadācana /
SkPur (Rkh), Revākhaṇḍa, 214, 17.2 na bhavet punarāvṛttī rudralokāt kadācana //
Sātvatatantra
SātT, 8, 7.2 kāmyaṃ niṣiddhaṃ ca tathā naiva kuryāt kadācana //