Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 39.2 nodakāntaritān na dvir na niśāyāṃ na kevalān //
AHS, Sū., 6, 65.2 kārśyaṃ kevalavātāṃś ca gomāṃsaṃ saṃniyacchati //
AHS, Sū., 8, 31.2 na cātimātram evānnam āmadoṣāya kevalam //
AHS, Sū., 12, 72.2 kṣiṇuyān na malān eva kevalaṃ vapur asyati //
AHS, Sū., 17, 3.2 kevale pavane śleṣmasaṃsṛṣṭe surasādibhiḥ //
AHS, Sū., 18, 24.1 pravṛttiḥ savibandhā vā kevalasyauṣadhasya vā /
AHS, Śār., 2, 61.2 garbhākṛtitvāt kaṭukoṣṇatīkṣṇaiḥ srute punaḥ kevala eva rakte //
AHS, Cikitsitasthāna, 1, 142.2 kevalairapi tadvacca śuktagomūtramastubhiḥ //
AHS, Cikitsitasthāna, 1, 166.2 kevalānilavīsarpavisphoṭābhihatajvare //
AHS, Cikitsitasthāna, 1, 171.2 te jvarāḥ kevalāḥ pūrvaṃ vyāpyante 'nantaram malaiḥ //
AHS, Cikitsitasthāna, 2, 26.1 śarkarāmadhusaṃyuktaḥ kevalo vā śṛto 'pi vā /
AHS, Cikitsitasthāna, 2, 48.2 kṣīrādīn sasitāṃs toyaṃ kevalaṃ vā jalaṃ hitaṃ //
AHS, Cikitsitasthāna, 3, 1.3 kevalānilajaṃ kāsaṃ snehairādāvupācaret /
AHS, Cikitsitasthāna, 8, 121.1 peyāyūṣarasādyeṣu palāṇḍuḥ kevalo 'pi vā /
AHS, Cikitsitasthāna, 16, 5.2 payasā mūtrayuktena bahuśaḥ kevalena vā //
AHS, Cikitsitasthāna, 18, 21.1 śatadhautaghṛtenāgniṃ pradihyāt kevalena vā /
AHS, Cikitsitasthāna, 21, 1.3 kevalaṃ nirupastambham ādau snehairupācaret /
AHS, Cikitsitasthāna, 21, 15.1 saṃdhukṣite 'gnau parato vidhiḥ kevalavātikaḥ /
AHS, Cikitsitasthāna, 21, 63.2 viśeṣeṇa prayoktavyā kevale mātariśvani //
AHS, Cikitsitasthāna, 22, 50.2 rūkṣaiścālepasekādyaiḥ kuryāt kevalavātanut //
AHS, Utt., 9, 14.2 kevalenāpi vā sekaṃ mastunā jāṅgalāśinaḥ //
AHS, Utt., 39, 118.2 kvāthena vā yathāvyādhi rasaṃ kevalam eva vā //
AHS, Utt., 39, 122.1 kuḍavo 'sya parā mātrā tadardhaṃ kevalasya tu /
AHS, Utt., 39, 133.2 prāk kevalajaladhautaṃ śuṣkaṃ kvāthais tato bhāvyam //